द्रोणपर्वम् अध्यायः 165-173

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

165-अध्यायः

सञ्जय उवाच||

क्रूरमायोधनं जज्ञे तस्मिन्राजसमागमे |

रुद्रस्येव हि क्रुद्धस्य निघ्नतस्तु पशून्यथा ||१||

हस्तानामुत्तमाङ्गानां कार्मुकाणां च भारत |

छत्राणां चापविद्धानां चामराणां च संयुगे ||२||

भग्नचक्रै रथैश्चापि पातितैश्च महाध्वजैः |

सादिभिश्च हतैः शूरैः सङ्कीर्णा वसुधाभवत् ||३||

बाणपातनिकृत्तास्तु योधास्ते कुरुसत्तम |

चेष्टन्तो विविधाश्चेष्टा व्यदृश्यन्त महाहवे ||४||

वर्तमाने तथा युद्धे घोरे देवासुरोपमे |

अब्रवीत्क्षत्रियांस्तत्र धर्मराजो युधिष्ठिरः ||५||

अभिद्रवत संयत्ताः कुम्भयोनिं महारथाः ||५||

एष वै पार्षतो वीरो भारद्वाजेन सङ्गतः |

घटते च यथाशक्ति भारद्वाजस्य नाशने ||६||

यादृशानि हि रूपाणि दृश्यन्ते नो महारणे |

अद्य द्रोणं रणे क्रुद्धः पातयिष्यति पार्षतः ||७||

ते यूयं सहिता भूत्वा कुम्भयोनिं परीप्सत ||७||

युधिष्ठिरसमाज्ञप्ताः सृञ्जयानां महारथाः |

अभ्यद्रवन्त संयत्ता भारद्वाजं जिघांसवः ||८||

तान्समापततः सर्वान्भारद्वाजो महारथः |

अभ्यद्रवत वेगेन मर्तव्यमिति निश्चितः ||९||

प्रयाते सत्यसन्धे तु समकम्पत मेदिनी |

ववुर्वाताः सनिर्घातास्त्रासयन्तो वरूथिनीम् ||१०||

पपात महती चोल्का आदित्यान्निर्गतेव ह |

दीपयन्तीव तापेन शंसन्तीव महद्भयम् ||११||

जज्वलुश्चैव शस्त्राणि भारद्वाजस्य मारिष |

रथाः स्वनन्ति चात्यर्थं हयाश्चाश्रूण्यवासृजन् ||१२||

हतौजा इव चाप्यासीद्भारद्वाजो महारथः |

ऋषीणां ब्रह्मवादानां स्वर्गस्य गमनं प्रति ||१३||

सुयुद्धेन ततः प्राणानुत्स्रष्टुमुपचक्रमे ||१३||

ततश्चतुर्दिशं सैन्यैर्द्रुपदस्याभिसंवृतः |

निर्दहन्क्षत्रियव्रातान्द्रोणः पर्यचरद्रणे ||१४||

हत्वा विंशतिसाहस्रान्क्षत्रियानरिमर्दनः |

दशायुतानि तीक्ष्णाग्रैरवधीद्विशिखैः शितैः ||१५||

सोऽतिष्ठदाहवे यत्तो विधूम इव पावकः |

क्षत्रियाणामभावाय ब्राह्ममात्मानमास्थितः ||१६||

पाञ्चाल्यं विरथं भीमो हतसर्वायुधं वशी |

अविषण्णं महात्मानं त्वरमाणः समभ्ययात् ||१७||

ततः स्वरथमारोप्य पाञ्चाल्यमरिमर्दनः |

अब्रवीदभिसम्प्रेक्ष्य द्रोणमस्यन्तमन्तिकात् ||१८||

न त्वदन्य इहाचार्यं योद्धुमुत्सहते पुमान् |

त्वरस्व प्राग्वधायैव त्वयि भारः समाहितः ||१९||

स तथोक्तो महाबाहुः सर्वभारसहं नवम् |

अभिपत्याददे क्षिप्रमायुधप्रवरं दृढम् ||२०||

संरब्धश्च शरानस्यन्द्रोणं दुर्वारणं रणे |

विवारयिषुराचार्यं शरवर्षैरवाकिरत् ||२१||

तौ न्यवारयतां श्रेष्ठौ संरब्धौ रणशोभिनौ |

उदीरयेतां ब्राह्माणि दिव्यान्यस्त्राण्यनेकशः ||२२||

स महास्त्रैर्महाराज द्रोणमाच्छादयद्रणे |

निहत्य सर्वाण्यस्त्राणि भारद्वाजस्य पार्षतः ||२३||

स वसातीञ्शिबींश्चैव बाह्लीकान्कौरवानपि |

रक्षिष्यमाणान्सङ्ग्रामे द्रोणं व्यधमदच्युतः ||२४||

धृष्टद्युम्नस्तदा राजन्गभस्तिभिरिवांशुमान् |

बभौ प्रच्छादयन्नाशाः शरजालैः समन्ततः ||२५||

तस्य द्रोणो धनुश्छित्त्वा विद्ध्वा चैनं शिलीमुखैः |

मर्माण्यभ्यहनद्भूयः स व्यथां परमामगात् ||२६||

ततो भीमो दृढक्रोधो द्रोणस्याश्लिष्य तं रथम् |

शनकैरिव राजेन्द्र द्रोणं वचनमब्रवीत् ||२७||

यदि नाम न युध्येरञ्शिक्षिता ब्रह्मबन्धवः |

स्वकर्मभिरसन्तुष्टा न स्म क्षत्रं क्षयं व्रजेत् ||२८||

अहिंसा सर्वभूतेषु धर्मं ज्यायस्तरं विदुः |

तस्य च ब्राह्मणो मूलं भवांश्च ब्रह्मवित्तमः ||२९||

श्वपाकवन्म्लेच्छगणान्हत्वा चान्यान्पृथग्विधान् |

अज्ञानान्मूढवद्ब्रह्मन्पुत्रदारधनेप्सया ||३०||

एकस्यार्थे बहून्हत्वा पुत्रस्याधर्मविद्यथा |

स्वकर्मस्थान्विकर्मस्थो न व्यपत्रपसे कथम् ||३१||

स चाद्य पतितः शेते पृष्टेनावेदितस्तव |

धर्मराजेन तद्वाक्यं नातिशङ्कितुमर्हसि ||३२||

एवमुक्तस्ततो द्रोणो भीमेनोत्सृज्य तद्धनुः |

सर्वाण्यस्त्राणि धर्मात्मा हातुकामोऽभ्यभाषत ||३३||

कर्ण कर्ण महेष्वास कृप दुर्योधनेति च ||३३||

सङ्ग्रामे क्रियतां यत्नो ब्रवीम्येष पुनः पुनः |

पाण्डवेभ्यः शिवं वोऽस्तु शस्त्रमभ्युत्सृजाम्यहम् ||३४||

इति तत्र महाराज प्राक्रोशद्द्रौणिमेव च |

उत्सृज्य च रणे शस्त्रं रथोपस्थे निवेश्य च ||३५||

अभयं सर्वभूतानां प्रददौ योगयुक्तवान् ||३५||

तस्य तच्छिद्रमाज्ञाय धृष्टद्युम्नः समुत्थितः |

खड्गी रथादवप्लुत्य सहसा द्रोणमभ्ययात् ||३६||

हाहाकृतानि भूतानि मानुषाणीतराणि च |

द्रोणं तथागतं दृष्ट्वा धृष्टद्युम्नवशं गतम् ||३७||

हाहाकारं भृशं चक्रुरहो धिगिति चाब्रुवन् |

द्रोणोऽपि शस्त्राण्युत्सृज्य परमं साम्यमास्थितः ||३८||

तथोक्त्वा योगमास्थाय ज्योतिर्भूतो महातपाः |

दिवमाक्रामदाचार्यः सद्भिः सह दुराक्रमम् ||३९||

द्वौ सूर्याविति नो बुद्धिरासीत्तस्मिंस्तथा गते |

एकाग्रमिव चासीद्धि ज्योतिर्भिः पूरितं नभः ||४०||

समपद्यत चार्काभे भारद्वाजनिशाकरे ||४०||

निमेषमात्रेण च तज्ज्योतिरन्तरधीयत |

आसीत्किलकिलाशब्दः प्रहृष्टानां दिवौकसाम् ||४१||

ब्रह्मलोकं गते द्रोणे धृष्टद्युम्ने च मोहिते ||४१||

वयमेव तदाद्राक्ष्म पञ्च मानुषयोनयः |

योगयुक्तं महात्मानं गच्छन्तं परमां गतिम् ||४२||

अहं धनञ्जयः पार्थः कृपः शारद्वतो द्विजः |

वासुदेवश्च वार्ष्णेयो धर्मराजश्च पाण्डवः ||४३||

अन्ये तु सर्वे नापश्यन्भारद्वाजस्य धीमतः |

महिमानं महाराज योगमुक्तस्य गच्छतः ||४४||

गतिं परमिकां प्राप्तमजानन्तो नृयोनयः |

नापश्यन्गच्छमानं हि तं सार्धमृषिपुङ्गवैः ||४५||

आचार्यं योगमास्थाय ब्रह्मलोकमरिंदमम् ||४५||

वितुन्नाङ्गं शरशतैर्न्यस्तायुधमसृक्क्षरम् |

धिक्कृतः पार्षतस्तं तु सर्वभूतैः परामृशत् ||४६||

तस्य मूर्धानमालम्ब्य गतसत्त्वस्य देहिनः |

किञ्चिदब्रुवतः कायाद्विचकर्तासिना शिरः ||४७||

हर्षेण महता युक्तो भारद्वाजे निपातिते |

सिंहनादरवं चक्रे भ्रामयन्खड्गमाहवे ||४८||

आकर्णपलितः श्यामो वयसाशीतिपञ्चकः |

त्वत्कृते व्यचरत्सङ्ख्ये स तु षोडशवर्षवत् ||४९||

उक्तवांश्च महाबाहुः कुन्तीपुत्रो धनञ्जयः |

जीवन्तमानयाचार्यं मा वधीर्द्रुपदात्मज ||५०||

न हन्तव्यो न हन्तव्य इति ते सैनिकाश्च ह |

उत्क्रोशन्नर्जुनश्चैव सानुक्रोशस्तमाद्रवत् ||५१||

क्रोशमानेऽर्जुने चैव पार्थिवेषु च सर्वशः |

धृष्टद्युम्नोऽवधीद्द्रोणं रथतल्पे नरर्षभम् ||५२||

शोणितेन परिक्लिन्नो रथाद्भूमिमरिंदमः |

लोहिताङ्ग इवादित्यो दुर्दर्शः समपद्यत ||५३||

एवं तं निहतं सङ्ख्ये ददृशे सैनिको जनः ||५३||

धृष्टद्युम्नस्तु तद्राजन्भारद्वाजशिरो महत् |

तावकानां महेष्वासः प्रमुखे तत्समाक्षिपत् ||५४||

ते तु दृष्ट्वा शिरो राजन्भारद्वाजस्य तावकाः |

पलायनकृतोत्साहा दुद्रुवुः सर्वतोदिशम् ||५५||

द्रोणस्तु दिवमास्थाय नक्षत्रपथमाविशत् |

अहमेव तदाद्राक्षं द्रोणस्य निधनं नृप ||५६||

ऋषेः प्रसादात्कृष्णस्य सत्यवत्याः सुतस्य च |

विधूमामिव संयान्तीमुल्कां प्रज्वलितामिव ||५७||

अपश्याम दिवं स्तब्ध्वा गच्छन्तं तं महाद्युतिम् ||५७||

हते द्रोणे निरुत्साहान्कुरून्पाण्डवसृञ्जयाः |

अभ्यद्रवन्महावेगास्ततः सैन्यं व्यदीर्यत ||५८||

निहता हयभूयिष्ठाः सङ्ग्रामे निशितैः शरैः |

तावका निहते द्रोणे गतासव इवाभवन् ||५९||

पराजयमथावाप्य परत्र च महद्भयम् |

उभयेनैव ते हीना नाविन्दन्धृतिमात्मनः ||६०||

अन्विच्छन्तः शरीरं तु भारद्वाजस्य पार्थिवाः |

नाध्यगच्छंस्तदा राजन्कबन्धायुतसङ्कुले ||६१||

पाण्डवास्तु जयं लब्ध्वा परत्र च महद्यशः |

बाणशब्दरवांश्चक्रुः सिंहनादांश्च पुष्कलान् ||६२||

भीमसेनस्ततो राजन्धृष्टद्युम्नश्च पार्षतः |

वरूथिन्यामनृत्येतां परिष्वज्य परस्परम् ||६३||

अब्रवीच्च तदा भीमः पार्षतं शत्रुतापनम् |

भूयोऽहं त्वां विजयिनं परिष्वक्ष्यामि पार्षत ||६४||

सूतपुत्रे हते पापे धार्तराष्ट्रे च संयुगे ||६४||

एतावदुक्त्वा भीमस्तु हर्षेण महता युतः |

बाहुशब्देन पृथिवीं कम्पयामास पाण्डवः ||६५||

तस्य शब्देन वित्रस्ताः प्राद्रवंस्तावका युधि |

क्षत्रधर्मं समुत्सृज्य पलायनपरायणाः ||६६||

पाण्डवास्तु जयं लब्ध्वा हृष्टा ह्यासन्विशां पते |

अरिक्षयं च सङ्ग्रामे तेन ते सुखमाप्नुवन् ||६७||

ततो द्रोणे हते राजन्कुरवः शस्त्रपीडिताः |

हतप्रवीरा विध्वस्ता भृशं शोकपरायणाः ||६८||

विचेतसो हतोत्साहाः कश्मलाभिहतौजसः |

आर्तस्वरेण महता पुत्रं ते पर्यवारयन् ||६९||

रजस्वला वेपमाना वीक्षमाणा दिशो दश |

अश्रुकण्ठा यथा दैत्या हिरण्याक्षे पुरा हते ||७०||

स तैः परिवृतो राजा त्रस्तैः क्षुद्रमृगैरिव |

अशक्नुवन्नवस्थातुमपायात्तनयस्तव ||७१||

क्षुत्पिपासापरिश्रान्तास्ते योधास्तव भारत |

आदित्येन च सन्तप्ता भृशं विमनसोऽभवन् ||७२||

भास्करस्येव पतनं समुद्रस्येव शोषणम् |

विपर्यासं यथा मेरोर्वासवस्येव निर्जयम् ||७३||

अमर्षणीयं तद्दृष्ट्वा भारद्वाजस्य पातनम् |

त्रस्तरूपतरा राजन्कौरवाः प्राद्रवन्भयात् ||७४||

गान्धारराजः शकुनिस्त्रस्तस्त्रस्ततरैः सह |

हतं रुक्मरथं दृष्ट्वा प्राद्रवत्सहितो रथैः ||७५||

वरूथिनीं वेगवतीं विद्रुतां सपताकिनीम् |

परिगृह्य महासेनां सूतपुत्रोऽपयाद्भयात् ||७६||

रथनागाश्वकलिलां पुरस्कृत्य तु वाहिनीम् |

मद्राणामीश्वरः शल्यो वीक्षमाणोऽपयाद्भयात् ||७७||

हतप्रवीरैर्भूयिष्ठं द्विपैर्बहुपदातिभिः |

वृतः शारद्वतोऽगच्छत्कष्टं कष्टमिति ब्रुवन् ||७८||

भोजानीकेन शिष्टेन कलिङ्गारट्टबाह्लिकैः |

कृतवर्मा वृतो राजन्प्रायात्सुजवनैर्हयैः ||७९||

पदातिगणसंयुक्तस्त्रस्तो राजन्भयार्दितः |

उलूकः प्राद्रवत्तत्र दृष्ट्वा द्रोणं निपातितम् ||८०||

दर्शनीयो युवा चैव शौर्ये च कृतलक्षणः |

दुःशासनो भृशोद्विग्नः प्राद्रवद्गजसंवृतः ||८१||

गजाश्वरथसंयुक्तो वृतश्चैव पदातिभिः |

दुर्योधनो महाराज प्रायात्तत्र महारथः ||८२||

गजान्रथान्समारुह्य परस्यापि हयाञ्जनाः |

प्रकीर्णकेशा विध्वस्ता न द्वावेकत्र धावतः ||८३||

नेदमस्तीति पुरुषा हतोत्साहा हतौजसः |

उत्सृज्य कवचानन्ये प्राद्रवंस्तावका विभो ||८४||

अन्योन्यं ते समाक्रोशन्सैनिका भरतर्षभ |

तिष्ठ तिष्ठेति न च ते स्वयं तत्रावतस्थिरे ||८५||

धुर्यान्प्रमुच्य तु रथाद्धतसूतान्स्वलङ्कृतान् |

अधिरुह्य हयान्योधाः क्षिप्रं पद्भिरचोदयन् ||८६||

द्रवमाणे तथा सैन्ये त्रस्तरूपे हतौजसि |

प्रतिस्रोत इव ग्राहो द्रोणपुत्रः परानियात् ||८७||

हत्वा बहुविधां सेनां पाण्डूनां युद्धदुर्मदः |

कथञ्चित्सङ्कटान्मुक्तो मत्तद्विरदविक्रमः ||८८||

द्रवमाणं बलं दृष्ट्वा पलायनकृतक्षणम् |

दुर्योधनं समासाद्य द्रोणपुत्रोऽब्रवीदिदम् ||८९||

किमियं द्रवते सेना त्रस्तरूपेव भारत |

द्रवमाणां च राजेन्द्र नावस्थापयसे रणे ||९०||

त्वं चापि न यथापूर्वं प्रकृतिस्थो नराधिप |

कर्णप्रभृतयश्चेमे नावतिष्ठन्ति पार्थिवाः ||९१||

अन्येष्वपि च युद्धेषु नैव सेनाद्रवत्तदा |

कच्चित्क्षेमं महाबाहो तव सैन्यस्य भारत ||९२||

कस्मिन्निदं हते राजन्रथसिंहे बलं तव |

एतामवस्थां सम्प्राप्तं तन्ममाचक्ष्व कौरव ||९३||

तत्तु दुर्योधनः श्रुत्वा द्रोणपुत्रस्य भाषितम् |

घोरमप्रियमाख्यातुं नाशकत्पार्थिवर्षभः ||९४||

भिन्ना नौरिव ते पुत्रो निमग्नः शोकसागरे |

बाष्पेण पिहितो दृष्ट्वा द्रोणपुत्रं रथे स्थितम् ||९५||

ततः शारद्वतं राजा सव्रीडमिदमब्रवीत् |

शंसेह सर्वं भद्रं ते यथा सैन्यमिदं द्रुतम् ||९६||

अथ शारद्वतो राजन्नार्तिं गच्छन्पुनः पुनः |

शशंस द्रोणपुत्राय यथा द्रोणो निपातितः ||९७||

कृप उवाच||

वयं द्रोणं पुरस्कृत्य पृथिव्यां प्रवरं रथम् |

प्रावर्तयाम सङ्ग्रामं पाञ्चालैरेव केवलैः ||९८||

ततः प्रवृत्ते सङ्ग्रामे विमिश्राः कुरुसोमकाः |

अन्योन्यमभिगर्जन्तः शस्त्रैर्देहानपातयन् ||९९||

ततो द्रोणो ब्राह्ममस्त्रं विकुर्वाणो नरर्षभः |

अहनच्छात्रवान्भल्लैः शतशोऽथ सहस्रशः ||१००||

पाण्डवाः केकया मत्स्याः पाञ्चालाश्च विशेषतः |

सङ्ख्ये द्रोणरथं प्राप्य व्यनशन्कालचोदिताः ||१०१||

सहस्रं रथसिंहानां द्विसाहस्रं च दन्तिनाम् |

द्रोणो ब्रह्मास्त्रनिर्दग्धं प्रेषयामास मृत्यवे ||१०२||

आकर्णपलितः श्यामो वयसाशीतिपञ्चकः |

रणे पर्यचरद्द्रोणो वृद्धः षोडशवर्षवत् ||१०३||

क्लिश्यमानेषु सैन्येषु वध्यमानेषु राजसु |

अमर्षवशमापन्नाः पाञ्चाला विमुखाभवन् ||१०४||

तेषु किञ्चित्प्रभग्नेषु विमुखेषु सपत्नजित् |

दिव्यमस्त्रं विकुर्वाणो बभूवार्क इवोदितः ||१०५||

स मध्यं प्राप्य पाण्डूनां शररश्मिः प्रतापवान् |

मध्यङ्गत इवादित्यो दुष्प्रेक्ष्यस्ते पिताभवत् ||१०६||

ते दह्यमाना द्रोणेन सूर्येणेव विराजता |

दग्धवीर्या निरुत्साहा बभूवुर्गतचेतसः ||१०७||

तान्दृष्ट्वा पीडितान्बाणैर्द्रोणेन मधुसूदनः |

जयैषी पाण्डुपुत्राणामिदं वचनमब्रवीत् ||१०८||

नैष जातु परैः शक्यो जेतुं शस्त्रभृतां वरः |

अपि वृत्रहणा सङ्ख्ये रथयूथपयूथपः ||१०९||

ते यूयं धर्ममुत्सृज्य जयं रक्षत पाण्डवाः |

यथा वः संयुगे सर्वान्न हन्याद्रुक्मवाहनः ||११०||

अश्वत्थाम्नि हते नैष युध्येदिति मतिर्मम |

हतं तं संयुगे कश्चिदाख्यात्वस्मै मृषा नरः ||१११||

एतन्नारोचयद्वाक्यं कुन्तीपुत्रो धनञ्जयः |

अरोचयंस्तु सर्वेऽन्ये कृच्छ्रेण तु युधिष्ठिरः ||११२||

भीमसेनस्तु सव्रीडमब्रवीत्पितरं तव |

अश्वत्थामा हत इति तच्चाबुध्यत ते पिता ||११३||

स शङ्कमानस्तन्मिथ्या धर्मराजमपृच्छत |

हतं वाप्यहतं वाजौ त्वां पिता पुत्रवत्सलः ||११४||

तदतथ्यभये मग्नो जये सक्तो युधिष्ठिरः |

अश्वत्थामानमाहेदं हतः कुञ्जर इत्युत ||११५||

भीमेन गिरिवर्ष्माणं मालवस्येन्द्रवर्मणः ||११५||

उपसृत्य तदा द्रोणमुच्चैरिदमभाषत |

यस्यार्थे शस्त्रमाधत्से यमवेक्ष्य च जीवसि ||११६||

पुत्रस्ते दयितो नित्यं शोऽश्वत्थामा निपातितः ||११६||

तच्छ्रुत्वा विमनास्तत्र आचार्यो महदप्रियम् |

नियम्य दिव्यान्यस्त्राणि नायुध्यत यथा पुरा ||११७||

तं दृष्ट्वा परमोद्विग्नं शोकोपहतचेतसम् |

पाञ्चालराजस्य सुतः क्रूरकर्मा समाद्रवत् ||११८||

तं दृष्ट्वा विहितं मृत्युं लोकतत्त्वविचक्षणः |

दिव्यान्यस्त्राण्यथोत्सृज्य रणे प्राय उपाविशत् ||११९||

ततोऽस्य केशान्सव्येन गृहीत्वा पाणिना तदा |

पार्षतः क्रोशमानानां वीराणामच्छिनच्छिरः ||१२०||

न हन्तव्यो न हन्तव्य इति ते सर्वतोऽब्रुवन् |

तथैव चार्जुनो वाहादवरुह्यैनमाद्रवत् ||१२१||

उद्यम्य बाहू त्वरितो ब्रुवाणश्च पुनः पुनः |

जीवन्तमानयाचार्यं मा वधीरिति धर्मवित् ||१२२||

तथापि वार्यमाणेन कौरवैरर्जुनेन च |

हत एव नृशंसेन पिता तव नरर्षभ ||१२३||

सैनिकाश्च ततः सर्वे प्राद्रवन्त भयार्दिताः |

वयं चापि निरुत्साहा हते पितरि तेऽनघ ||१२४||

सञ्जय उवाच||

तच्छ्रुत्वा द्रोणपुत्रस्तु निधनं पितुराहवे |

क्रोधमाहारयत्तीव्रं पदाहत इवोरगः ||१२५||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

166-अध्यायः-नारायणास्त्रमोक्षपर्व

धृतराष्ट्र उवाच||

अधर्मेण हतं श्रुत्वा धृष्टद्युम्नेन सञ्जय |

ब्राह्मणं पितरं वृद्धमश्वत्थामा किमब्रवीत् ||१||

मानुषं वारुणाग्नेयं ब्राह्ममस्त्रं च वीर्यवान् |

ऐन्द्रं नारायणं चैव यस्मिन्नित्यं प्रतिष्ठितम् ||२||

तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन सञ्जय |

श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ||३||

येन रामादवाप्येह धनुर्वेदं महात्मना |

प्रोक्तान्यस्त्राणि दिव्यानि पुत्राय गुरुकाङ्क्षिणे ||४||

एकमेव हि लोकेऽस्मिन्नात्मनो गुणवत्तरम् |

इच्छन्ति पुत्रं पुरुषा लोके नान्यं कथञ्चन ||५||

आचार्याणां भवन्त्येव रहस्यानि महात्मनाम् |

तानि पुत्राय वा दद्युः शिष्यायानुगताय वा ||६||

स शिल्पं प्राप्य तत्सर्वं सविशेषं च सञ्जय |

शूरः शारद्वतीपुत्रः सङ्ख्ये द्रोणादनन्तरः ||७||

रामस्यानुमतः शास्त्रे पुरंदरसमो युधि |

कार्तवीर्यसमो वीर्ये बृहस्पतिसमो मतौ ||८||

महीधरसमो धृत्या तेजसाग्निसमो युवा |

समुद्र इव गाम्भीर्ये क्रोधे सर्पविषोपमः ||९||

स रथी प्रथमो लोके दृढधन्वा जितक्लमः |

शीघ्रोऽनिल इवाक्रन्दे चरन्क्रुद्ध इवान्तकः ||१०||

अस्यता येन सङ्ग्रामे धरण्यभिनिपीडिता |

यो न व्यथति सङ्ग्रामे वीरः सत्यपराक्रमः ||११||

वेदस्नातो व्रतस्नातो धनुर्वेदे च पारगः |

महोदधिरिवाक्षोभ्यो रामो दाशरथिर्यथा ||१२||

तमधर्मेण धर्मिष्ठं धृष्टद्युम्नेन संयुगे |

श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ||१३||

धृष्टद्युम्नस्य यो मृत्युः सृष्टस्तेन महात्मना |

यथा द्रोणस्य पाञ्चाल्यो यज्ञसेनसुतोऽभवत् ||१४||

तं नृशंसेन पापेन क्रूरेणात्यल्पदर्शिना |

श्रुत्वा निहतमाचार्यमश्वत्थामा किमब्रवीत् ||१५||

सञ्जय उवाच||

छद्मना निहतं श्रुत्वा पितरं पापकर्मणा |

बाष्पेणापूर्यत द्रौणी रोषेण च नरर्षभ ||१६||

तस्य क्रुद्धस्य राजेन्द्र वपुर्दिव्यमदृश्यत |

अन्तकस्येव भूतानि जिहीर्षोः कालपर्यये ||१७||

अश्रुपूर्णे ततो नेत्रे अपमृज्य पुनः पुनः |

उवाच कोपान्निःश्वस्य दुर्योधनमिदं वचः ||१८||

पिता मम यथा क्षुद्रैर्न्यस्तशस्त्रो निपातितः |

धर्मध्वजवता पापं कृतं तद्विदितं मम ||१९||

अनार्यं सुनृशंसस्य धर्मपुत्रस्य मे श्रुतम् ||१९||

युद्धेष्वपि प्रवृत्तानां ध्रुवौ जयपराजयौ |

द्वयमेतद्भवेद्राजन्वधस्तत्र प्रशस्यते ||२०||

न्यायवृत्तो वधो यस्तु सङ्ग्रामे युध्यतो भवेत् |

न स दुःखाय भवति तथा दृष्टो हि स द्विजः ||२१||

गतः स वीरलोकाय पिता मम न संशयः |

न शोच्यः पुरुषव्याघ्रस्तथा स निधनं गतः ||२२||

यत्तु धर्मप्रवृत्तः सन्केशग्रहणमाप्तवान् |

पश्यतां सर्वसैन्यानां तन्मे मर्माणि कृन्तति ||२३||

कामात्क्रोधादवज्ञानाद्दर्पाद्बाल्येन वा पुनः |

वैधर्मिकानि कुर्वन्ति तथा परिभवेन च ||२४||

तदिदं पार्षतेनेह महदाधर्मिकं कृतम् |

अवज्ञाय च मां नूनं नृशंसेन दुरात्मना ||२५||

तस्यानुबन्धं स द्रष्टा धृष्टद्युम्नः सुदारुणम् |

अनार्यं परमं कृत्वा मिथ्यावादी च पाण्डवः ||२६||

यो ह्यसौ छद्मनाचार्यं शस्त्रं संन्यासयत्तदा |

तस्याद्य धर्मराजस्य भूमिः पास्यति शोणितम् ||२७||

सर्वोपायैर्यतिष्यामि पाञ्चालानामहं वधे |

धृष्टद्युम्नं च समरे हन्ताहं पापकारिणम् ||२८||

कर्मणा येन तेनेह मृदुना दारुणेन वा |

पाञ्चालानां वधं कृत्वा शान्तिं लब्धास्मि कौरव ||२९||

यदर्थं पुरुषव्याघ्र पुत्रमिच्छन्ति मानवाः |

प्रेत्य चेह च सम्प्राप्तं त्राणाय महतो भयात् ||३०||

पित्रा तु मम सावस्था प्राप्ता निर्बन्धुना यथा |

मयि शैलप्रतीकाशे पुत्रे शिष्ये च जीवति ||३१||

धिङ्ममास्त्राणि दिव्यानि धिग्बाहू धिक्पराक्रमम् |

यन्मां द्रोणः सुतं प्राप्य केशग्रहणमाप्तवान् ||३२||

स तथाहं करिष्यामि यथा भरतसत्तम |

परलोकगतस्यापि गमिष्याम्यनृणः पितुः ||३३||

आर्येण तु न वक्तव्या कदाचित्स्तुतिरात्मनः |

पितुर्वधममृष्यंस्तु वक्ष्याम्यद्येह पौरुषम् ||३४||

अद्य पश्यन्तु मे वीर्यं पाण्डवाः सजनार्दनाः |

मृद्नतः सर्वसैन्यानि युगान्तमिव कुर्वतः ||३५||

न हि देवा न गन्धर्वा नासुरा न च राक्षसाः |

अद्य शक्ता रणे जेतुं रथस्थं मां नरर्षभ ||३६||

मदन्यो नास्ति लोकेऽस्मिन्नर्जुनाद्वास्त्रवित्तमः |

अहं हि ज्वलतां मध्ये मयूखानामिवांशुमान् ||३७||

प्रयोक्ता देवसृष्टानामस्त्राणां पृतनागतः ||३७||

कृशाश्वतनया ह्यद्य मत्प्रयुक्ता महामृधे |

दर्शयन्तोऽऽत्मनो वीर्यं प्रमथिष्यन्ति पाण्डवान् ||३८||

अद्य सर्वा दिशो राजन्धाराभिरिव सङ्कुलाः |

आवृताः पत्रिभिस्तीक्ष्णैर्द्रष्टारो मामकैरिह ||३९||

किरन्हि शरजालानि सर्वतो भैरवस्वरम् |

शत्रून्निपातयिष्यामि महावात इव द्रुमान् ||४०||

न च जानाति बीभत्सुस्तदस्त्रं न जनार्दनः |

न भीमसेनो न यमौ न च राजा युधिष्ठिरः ||४१||

न पार्षतो दुरात्मासौ न शिखण्डी न सात्यकिः |

यदिदं मयि कौरव्य सकल्यं सनिवर्तनम् ||४२||

नारायणाय मे पित्रा प्रणम्य विधिपूर्वकम् |

उपहारः पुरा दत्तो ब्रह्मरूप उपस्थिते ||४३||

तं स्वयं प्रतिगृह्याथ भगवान्स वरं ददौ |

वव्रे पिता मे परममस्त्रं नारायणं ततः ||४४||

अथैनमब्रवीद्राजन्भगवान्देवसत्तमः |

भविता त्वत्समो नान्यः कश्चिद्युधि नरः क्वचित् ||४५||

न त्विदं सहसा ब्रह्मन्प्रयोक्तव्यं कथञ्चन |

न ह्येतदस्त्रमन्यत्र वधाच्छत्रोर्निवर्तते ||४६||

न चैतच्छक्यते ज्ञातुं को न वध्येदिति प्रभो |

अवध्यमपि हन्याद्धि तस्मान्नैतत्प्रयोजयेत् ||४७||

वधः सङ्ख्ये द्रवश्चैव शस्त्राणां च विसर्जनम् |

प्रयाचनं च शत्रूणां गमनं शरणस्य च ||४८||

एते प्रशमने योगा महास्त्रस्य परन्तप |

सर्वथा पीडितो हि स्यादवध्यान्पीडयन्रणे ||४९||

तज्जग्राह पिता मह्यमब्रवीच्चैव स प्रभुः |

त्वं वर्षिष्यसि दिव्यानि शस्त्रवर्षाण्यनेकशः ||५०||

अनेनास्त्रेण सङ्ग्रामे तेजसा च ज्वलिष्यसि ||५०||

एवमुक्त्वा स भगवान्दिवमाचक्रमे प्रभुः |

एतन्नारायणादस्त्रं तत्प्राप्तं मम बन्धुना ||५१||

तेनाहं पाण्डवांश्चैव पाञ्चालान्मत्स्यकेकयान् |

विद्रावयिष्यामि रणे शचीपतिरिवासुरान् ||५२||

यथा यथाहमिच्छेयं तथा भूत्वा शरा मम |

निपतेयुः सपत्नेषु विक्रमत्स्वपि भारत ||५३||

यथेष्टमश्मवर्षेण प्रवर्षिष्ये रणे स्थितः |

अयोमुखैश्च विहगैर्द्रावयिष्ये महारथान् ||५४||

परश्वधांश्च विविधान्प्रसक्ष्येऽहमसंशयम् ||५४||

सोऽहं नारायणास्त्रेण महता शत्रुतापन |

शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् ||५५||

मित्रब्रह्मगुरुद्वेषी जाल्मकः सुविगर्हितः |

पाञ्चालापसदश्चाद्य न मे जीवन्विमोक्ष्यते ||५६||

तच्छ्रुत्वा द्रोणपुत्रस्य पर्यवर्तत वाहिनी |

ततः सर्वे महाशङ्खान्दध्मुः पुरुषसत्तमाः ||५७||

भेरीश्चाभ्यहनन्हृष्टा डिण्डिमांश्च सहस्रशः |

तथा ननाद वसुधा खुरनेमिप्रपीडिता ||५८||

स शब्दस्तुमुलः खं द्यां पृथिवीं च व्यनादयत् ||५८||

तं शब्दं पाण्डवाः श्रुत्वा पर्जन्यनिनदोपमम् |

समेत्य रथिनां श्रेष्ठाः सहिताः संन्यमन्त्रयन् ||५९||

तथोक्त्वा द्रोणपुत्रोऽपि तदोपस्पृश्य भारत |

प्रादुश्चकार तद्दिव्यमस्त्रं नारायणं तदा ||६०||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

167-अध्यायः

सञ्जय उवाच||

प्रादुर्भूते ततस्तस्मिन्नस्त्रे नारायणे तदा |

प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् ||१||

चचाल पृथिवी चापि चुक्षुभे च महोदधिः |

प्रतिस्रोतः प्रवृत्ताश्च गन्तुं तत्र समुद्रगाः ||२||

शिखराणि व्यदीर्यन्त गिरीणां तत्र भारत |

अपसव्यं मृगाश्चैव पाण्डुपुत्रान्प्रचक्रिरे ||३||

तमसा चावकीर्यन्त सूर्यश्च कलुषोऽभवत् |

सम्पतन्ति च भूतानि क्रव्यादानि प्रहृष्टवत् ||४||

देवदानवगन्धर्वास्त्रस्ता आसन्विशां पते |

कथं कथाभवत्तीव्रा दृष्ट्वा तद्व्याकुलं महत् ||५||

व्यथिताः सर्वराजानस्तदा ह्यासन्विचेतसः |

तद्दृष्ट्वा घोररूपं तु द्रौणेरस्त्रं भयावहम् ||६||

धृतराष्ट्र उवाच||

निवर्तितेषु सैन्येषु द्रोणपुत्रेण संयुगे |

भृशं शोकाभितप्तेन पितुर्वधममृष्यता ||७||

कुरूनापततो दृष्ट्वा धृष्टद्युम्नस्य रक्षणे |

को मन्त्रः पाण्डवेष्वासीत्तन्ममाचक्ष्व सञ्जय ||८||

सञ्जय उवाच||

प्रागेव विद्रुतान्दृष्ट्वा धार्तराष्ट्रान्युधिष्ठिरः |

पुनश्च तुमुलं शब्दं श्रुत्वार्जुनमभाषत ||९||

आचार्ये निहते द्रोणे धृष्टद्युम्नेन संयुगे |

निहते वज्रहस्तेन यथा वृत्रे महासुरे ||१०||

नाशंसन्त जयं युद्धे दीनात्मानो धनञ्जय |

आत्मत्राणे मतिं कृत्वा प्राद्रवन्कुरवो यथा ||११||

केचिद्भ्रान्तै रथैस्तूर्णं निहतपार्ष्णियन्तृभिः |

विपताकध्वजच्छत्रैः पार्थिवाः शीर्णकूबरैः ||१२||

भग्ननीडैराकुलाश्वैरारुह्यान्ये विचेतसः |

भीताः पादैर्हयान्केचित्त्वरयन्तः स्वयं रथैः ||१३||

युगचक्राक्षभग्नैश्च द्रुताः केचिद्भयातुराः ||१३||

गजस्कन्धेषु संस्यूता नाराचैश्चलितासनाः |

शरार्तैर्विद्रुतैर्नागैर्हृताः केचिद्दिशो दश ||१४||

विशस्त्रकवचाश्चान्ये वाहनेभ्यः क्षितिं गताः |

सञ्छिन्ना नेमिषु गता मृदिताश्च हयद्विपैः ||१५||

क्रोशन्तस्तात पुत्रेति पलायन्तोऽपरे भयात् |

नाभिजानन्ति चान्योन्यं कश्मलाभिहतौजसः ||१६||

पुत्रान्पितॄन्सखीन्भ्रातॄन्समारोप्य दृढक्षतान् |

जलेन क्लेदयन्त्यन्ये विमुच्य कवचान्यपि ||१७||

अवस्थां तादृशीं प्राप्य हते द्रोणे द्रुतं बलम् |

पुनरावर्तितं केन यदि जानासि शंस मे ||१८||

हयानां हेषतां शब्दः कुञ्जराणां च बृंहताम् |

रथनेमिस्वनश्चात्र विमिश्रः श्रूयते महान् ||१९||

एते शब्दा भृशं तीव्राः प्रवृत्ताः कुरुसागरे |

मुहुर्मुहुरुदीर्यन्तः कम्पयन्ति हि मामकान् ||२०||

य एष तुमुलः शब्दः श्रूयते लोमहर्षणः |

सेन्द्रानप्येष लोकांस्त्रीन्भञ्ज्यादिति मतिर्मम ||२१||

मन्ये वज्रधरस्यैष निनादो भैरवस्वनः |

द्रोणे हते कौरवार्थं व्यक्तमभ्येति वासवः ||२२||

प्रहृष्टलोमकूपाः स्म संविग्नरथकुञ्जराः |

धनञ्जय गुरुं श्रुत्वा तत्र नादं सुभीषणम् ||२३||

क एष कौरवान्दीर्णानवस्थाप्य महारथः |

निवर्तयति युद्धार्थं मृधे देवेश्वरो यथा ||२४||

अर्जुन उवाच||

उद्यम्यात्मानमुग्राय कर्मणे धैर्यमास्थिताः |

धमन्ति कौरवाः शङ्खान्यस्य वीर्यमुपाश्रिताः ||२५||

यत्र ते संशयो राजन्न्यस्तशस्त्रे गुरौ हते |

धार्तराष्ट्रानवस्थाप्य क एष नदतीति ह ||२६||

ह्रीमन्तं तं महाबाहुं मत्तद्विरदगामिनम् |

व्याख्यास्याम्युग्रकर्माणं कुरूणामभयङ्करम् ||२७||

यस्मिञ्जाते ददौ द्रोणो गवां दशशतं धनम् |

ब्राह्मणेभ्यो महार्हेभ्यः सोऽश्वत्थामैष गर्जति ||२८||

जातमात्रेण वीरेण येनोच्चैःश्रवसा इव |

हेषता कम्पिता भूमिर्लोकाश्च सकलास्त्रयः ||२९||

तच्छ्रुत्वान्तर्हितं भूतं नाम चास्याकरोत्तदा |

अश्वत्थामेति सोऽद्यैष शूरो नदति पाण्डव ||३०||

योऽद्यानाथ इवाक्रम्य पार्षतेन हतस्तथा |

कर्मणा सुनृशंसेन तस्य नाथो व्यवस्थितः ||३१||

गुरुं मे यत्र पाञ्चाल्यः केशपक्षे परामृशत् |

तन्न जातु क्षमेद्द्रौणिर्जानन्पौरुषमात्मनः ||३२||

उपचीर्णो गुरुर्मिथ्या भवता राज्यकारणात् |

धर्मज्ञेन सता नाम सोऽधर्मः सुमहान्कृतः ||३३||

सर्वधर्मोपपन्नोऽयं मम शिष्यश्च पाण्डवः |

नायं वक्ष्यति मिथ्येति प्रत्ययं कृतवांस्त्वयि ||३४||

स सत्यकञ्चुकं नाम प्रविष्टेन ततोऽनृतम् |

आचार्य उक्तो भवता हतः कुञ्जर इत्युत ||३५||

ततः शस्त्रं समुत्सृज्य निर्ममो गतचेतनः |

आसीत्स विह्वलो राजन्यथा दृष्टस्त्वया विभुः ||३६||

स तु शोकेन चाविष्टो विमुखः पुत्रवत्सलः |

शाश्वतं धर्ममुत्सृज्य गुरुः शिष्येण घातितः ||३७||

न्यस्तशस्त्रमधर्मेण घातयित्वा गुरुं भवान् |

रक्षत्विदानीं सामात्यो यदि शक्नोषि पार्षतम् ||३८||

ग्रस्तमाचार्यपुत्रेण क्रुद्धेन हतबन्धुना |

सर्वे वयं परित्रातुं न शक्ष्यामोऽद्य पार्षतम् ||३९||

सौहार्दं सर्वभूतेषु यः करोत्यतिमात्रशः |

सोऽद्य केशग्रहं श्रुत्वा पितुर्धक्ष्यति नो रणे ||४०||

विक्रोशमाने हि मयि भृशमाचार्यगृद्धिनि |

अवकीर्य स्वधर्मं हि शिष्येण निहतो गुरुः ||४१||

यदा गतं वयो भूयः शिष्टमल्पतरं च नः |

तस्येदानीं विकारोऽयमधर्मो यत्कृतो महान् ||४२||

पितेव नित्यं सौहार्दात्पितेव स हि धर्मतः |

सोऽल्पकालस्य राज्यस्य कारणान्निहतो गुरुः ||४३||

धृतराष्ट्रेण भीष्माय द्रोणाय च विशां पते |

विसृष्टा पृथिवी सर्वा सह पुत्रैश्च तत्परैः ||४४||

स प्राप्य तादृशीं वृत्तिं सत्कृतः सततं परैः |

अवृणीत सदा पुत्रान्मामेवाभ्यधिकं गुरुः ||४५||

अक्षीयमाणो न्यस्तास्त्रस्त्वद्वाक्येनाहवे हतः |

न त्वेनं युध्यमानं वै हन्यादपि शतक्रतुः ||४६||

तस्याचार्यस्य वृद्धस्य द्रोहो नित्योपकारिणः |

कृतो ह्यनार्यैरस्माभी राज्यार्थे लघुबुद्धिभिः ||४७||

पुत्रान्भ्रातॄन्पितॄन्दाराञ्जीवितं चैव वासविः |

त्यजेत्सर्वं मम प्रेम्णा जानात्येतद्धि मे गुरुः ||४८||

स मया राज्यकामेन हन्यमानोऽप्युपेक्षितः |

तस्मादवाक्षिरा राजन्प्राप्तोऽस्मि नरकं विभो ||४९||

ब्राह्मणं वृद्धमाचार्यं न्यस्तशस्त्रं यथा मुनिम् |

घातयित्वाद्य राज्यार्थे मृतं श्रेयो न जीवितम् ||५०||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

168-अध्यायः

सञ्जय उवाच||

अर्जुनस्य वचः श्रुत्वा नोचुस्तत्र महारथाः |

अप्रियं वा प्रियं वापि महाराज धनञ्जयम् ||१||

ततः क्रुद्धो महाबाहुर्भीमसेनोऽभ्यभाषत |

उत्स्मयन्निव कौन्तेयमर्जुनं भरतर्षभ ||२||

मुनिर्यथारण्यगतो भाषसे धर्मसंहितम् |

न्यस्तदण्डो यथा पार्थ ब्राह्मणः संशितव्रतः ||३||

क्षतात्त्राता क्षताज्जीवन्क्षान्तस्त्रिष्वपि साधुषु |

क्षत्रियः क्षितिमाप्नोति क्षिप्रं धर्मं यशः श्रियम् ||४||

स भवान्क्षत्रियगुणैर्युक्तः सर्वैः कुलोद्वहः |

अविपश्चिद्यथा वाक्यं व्याहरन्नाद्य शोभसे ||५||

पराक्रमस्ते कौन्तेय शक्रस्येव शचीपतेः |

न चातिवर्तसे धर्मं वेलामिव महोदधिः ||६||

न पूजयेत्त्वा कोऽन्वद्य यत्त्रयोदशवार्षिकम् |

अमर्षं पृष्ठतः कृत्वा धर्ममेवाभिकाङ्क्षसे ||७||

दिष्ट्या तात मनस्तेऽद्य स्वधर्ममनुवर्तते |

आनृशंस्ये च ते दिष्ट्या बुद्धिः सततमच्युत ||८||

यत्तु धर्मप्रवृत्तस्य हृतं राज्यमधर्मतः |

द्रौपदी च परामृष्टा सभामानीय शत्रुभिः ||९||

वनं प्रव्राजिताश्चास्म वल्कलाजिनवाससः |

अनर्हमाणास्तं भावं त्रयोदश समाः परैः ||१०||

एतान्यमर्षस्थानानि मर्षितानि त्वयानघ |

क्षत्रधर्मप्रसक्तेन सर्वमेतदनुष्ठितम् ||११||

तमधर्ममपाक्रष्टुमारब्धः सहितस्त्वया |

सानुबन्धान्हनिष्यामि क्षुद्रान्राज्यहरानहम् ||१२||

त्वया तु कथितं पूर्वं युद्धायाभ्यागता वयम् |

घटामश्च यथाशक्ति त्वं तु नोऽद्य जुगुप्ससे ||१३||

स्वधर्मं नेच्छसे ज्ञातुं मिथ्या वचनमेव ते |

भयार्दितानामस्माकं वाचा मर्माणि कृन्तसि ||१४||

वपन्व्रणे क्षारमिव क्षतानां शत्रुकर्शन |

विदीर्यते मे हृदयं त्वया वाक्षल्यपीडितम् ||१५||

अधर्ममेतद्विपुलं धार्मिकः सन्न बुध्यसे |

यत्त्वमात्मानमस्मांश्च प्रशंस्यान्न प्रशंससि ||१६||

यः कलां षोडशीं त्वत्तो नार्हते तं प्रशंससि ||१६||

स्वयमेवात्मनो वक्तुं न युक्तं गुणसंस्तवम् |

दारयेयं महीं क्रोधाद्विकिरेयं च पर्वतान् ||१७||

आविध्य च गदां गुर्वीं भीमां काञ्चनमालिनीम् |

गिरिप्रकाशान्क्षितिजान्भञ्जेयमनिलो यथा ||१८||

स त्वमेवंविधं जानन्भ्रातरं मां नरर्षभ |

द्रोणपुत्राद्भयं कर्तुं नार्हस्यमितविक्रम ||१९||

अथ वा तिष्ठ बीभत्सो सह सर्वैर्नरर्षभैः |

अहमेनं गदापाणिर्जेष्याम्येको महाहवे ||२०||

ततः पाञ्चालराजस्य पुत्रः पार्थमथाब्रवीत् |

सङ्क्रुद्धमिव नर्दन्तं हिरण्यकशिपुं हरिः ||२१||

बीभत्सो विप्रकर्माणि विदितानि मनीषिणाम् |

याजनाध्यापने दानं तथा यज्ञप्रतिग्रहौ ||२२||

षष्ठमध्ययनं नाम तेषां कस्मिन्प्रतिष्ठितः |

हतो द्रोणो मया यत्तत्किं मां पार्थ विगर्हसे ||२३||

अपक्रान्तः स्वधर्माच्च क्षत्रधर्ममुपाश्रितः |

अमानुषेण हन्त्यस्मानस्त्रेण क्षुद्रकर्मकृत् ||२४||

तथा मायां प्रयुञ्जानमसह्यं ब्राह्मणब्रुवम् |

माययैव निहन्याद्यो न युक्तं पार्थ तत्र किम् ||२५||

तस्मिंस्तथा मया शस्ते यदि द्रौणायनी रुषा |

कुरुते भैरवं नादं तत्र किं मम हीयते ||२६||

न चाद्भुतमिदं मन्ये यद्द्रौणिः शुद्धगर्जया |

घातयिष्यति कौरव्यान्परित्रातुमशक्नुवन् ||२७||

यच्च मां धार्मिको भूत्वा ब्रवीषि गुरुघातिनम् |

तदर्थमहमुत्पन्नः पाञ्चाल्यस्य सुतोऽनलात् ||२८||

यस्य कार्यमकार्यं वा युध्यतः स्यात्समं रणे |

तं कथं ब्राह्मणं ब्रूयाः क्षत्रियं वा धनञ्जय ||२९||

यो ह्यनस्त्रविदो हन्याद्ब्रह्मास्त्रैः क्रोधमूर्छितः |

सर्वोपायैर्न स कथं वध्यः पुरुषसत्तम ||३०||

विधर्मिणं धर्मविद्भिः प्रोक्तं तेषां विषोपमम् |

जानन्धर्मार्थतत्त्वज्ञः किमर्जुन विगर्हसे ||३१||

नृशंसः स मयाक्रम्य रथ एव निपातितः |

तन्माभिनन्द्यं बीभत्सो किमर्थं नाभिनन्दसे ||३२||

कृते रणे कथं पार्थ ज्वलनार्कविषोपमम् |

भीमं द्रोणशिरश्छेदे प्रशस्यं न प्रशंससि ||३३||

योऽसौ ममैव नान्यस्य बान्धवान्युधि जघ्निवान् |

छित्त्वापि तस्य मूर्धानं नैवास्मि विगतज्वरः ||३४||

तच्च मे कृन्तते मर्म यन्न तस्य शिरो मया |

निषादविषये क्षिप्तं जयद्रथशिरो यथा ||३५||

अवधश्चापि शत्रूणामधर्मः शिष्यतेऽर्जुन |

क्षत्रियस्य ह्ययं धर्मो हन्याद्धन्येत वा पुनः ||३६||

स शत्रुर्निहतः सङ्ख्ये मया धर्मेण पाण्डव |

यथा त्वया हतः शूरो भगदत्तः पितुः सखा ||३७||

पितामहं रणे हत्वा मन्यसे धर्ममात्मनः |

मया शत्रौ हते कस्मात्पापे धर्मं न मन्यसे ||३८||

नानृतः पाण्डवो ज्येष्ठो नाहं वाधार्मिकोऽर्जुन |

शिष्यध्रुङ्निहतः पापो युध्यस्व विजयस्तव ||३९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

169-अध्यायः

धृतराष्ट्र उवाच||

साङ्गा वेदा यथान्यायं येनाधीता महात्मना |

यस्मिन्साक्षाद्धनुर्वेदो ह्रीनिषेधे प्रतिष्ठितः ||१||

तस्मिन्नाक्रुश्यति द्रोणे महर्षितनये तदा |

नीचात्मना नृशंसेन क्षुद्रेण गुरुघातिना ||२||

यस्य प्रसादात्कर्माणि कुर्वन्ति पुरुषर्षभाः |

अमानुषाणि सङ्ग्रामे देवैरसुकराणि च ||३||

तस्मिन्नाक्रुश्यति द्रोणे समक्षं पापकर्मिणः |

नामर्षं तत्र कुर्वन्ति धिक्क्षत्रं धिगमर्षितम् ||४||

पार्थाः सर्वे च राजानः पृथिव्यां ये धनुर्धराः |

श्रुत्वा किमाहुः पाञ्चाल्यं तन्ममाचक्ष्व सञ्जय ||५||

सञ्जय उवाच||

श्रुत्वा द्रुपदपुत्रस्य ता वाचः क्रूरकर्मणः |

तूष्णीं बभूवू राजानः सर्व एव विशां पते ||६||

अर्जुनस्तु कटाक्षेण जिह्मं प्रेक्ष्य च पार्षतम् |

सबाष्पमभिनिःश्वस्य धिग्धिग्धिगिति चाब्रवीत् ||७||

युधिष्ठिरश्च भीमश्च यमौ कृष्णस्तथापरे |

आसन्सुव्रीडिता राजन्सात्यकिरिदमब्रवीत् ||८||

नेहास्ति पुरुषः कश्चिद्य इमं पापपूरुषम् |

भाषमाणमकल्याणं शीघ्रं हन्यान्नराधमम् ||९||

कथं च शतधा जिह्वा न ते मूर्धा च दीर्यते |

गुरुमाक्रोशतः क्षुद्र न चाधर्मेण पात्यसे ||१०||

याप्यस्त्वमसि पार्थैश्च सर्वैश्चान्धकवृष्णिभिः |

यत्कर्म कलुषं कृत्वा श्लाघसे जनसंसदि ||११||

अकार्यं तादृशं कृत्वा पुनरेव गुरुं क्षिपन् |

वध्यस्त्वं न त्वयार्थोऽस्ति मुहूर्तमपि जीवता ||१२||

कस्त्वेतद्व्यवसेदार्यस्त्वदन्यः पुरुषाधमः |

निगृह्य केशेषु वधं गुरोर्धर्मात्मनः सतः ||१३||

सप्तावरे तथा पूर्वे बान्धवास्ते निपातिताः |

यशसा च परित्यक्तास्त्वां प्राप्य कुलपांसनम् ||१४||

उक्तवांश्चापि यत्पार्थं भीष्मं प्रति नरर्षभम् |

तथान्तो विहितस्तेन स्वयमेव महात्मना ||१५||

तस्यापि तव सोदर्यो निहन्ता पापकृत्तमः |

नान्यः पाञ्चालपुत्रेभ्यो विद्यते भुवि पापकृत् ||१६||

स चापि सृष्टः पित्रा ते भीष्मस्यान्तकरः किल |

शिखण्डी रक्षितस्तेन स च मृत्युर्महात्मनः ||१७||

पाञ्चालाश्चलिता धर्मात्क्षुद्रा मित्रगुरुद्रुहः |

त्वां प्राप्य सहसोदर्यं धिक्कृतं सर्वसाधुभिः ||१८||

पुनश्चेदीदृशीं वाचं मत्समीपे वदिष्यसि |

शिरस्ते पातयिष्यामि गदया वज्रकल्पया ||१९||

सात्वतेनैवमाक्षिप्तः पार्षतः परुषाक्षरम् |

संरब्धः सात्यकिं प्राह सङ्क्रुद्धः प्रहसन्निव ||२०||

श्रूयते श्रूयते चेति क्षम्यते चेति माधव |

न चानार्य शुभं साधुं पुरुषं क्षेप्तुमर्हसि ||२१||

क्षमा प्रशस्यते लोके न तु पापोऽर्हति क्षमाम् |

क्षमावन्तं हि पापात्मा जितोऽयमिति मन्यते ||२२||

स त्वं क्षुद्रसमाचारो नीचात्मा पापनिश्चयः |

आ केशाग्रान्नखाग्राच्च वक्तव्यो वक्तुमिच्छसि ||२३||

यः स भूरिश्रवाश्छिन्ने भुजे प्रायगतस्त्वया |

वार्यमाणेन निहतस्ततः पापतरं नु किम् ||२४||

व्यूहमानो मया द्रोणो दिव्येनास्त्रेण संयुगे |

विसृष्टशस्त्रो निहतः किं तत्र क्रूर दुष्कृतम् ||२५||

अयुध्यमानं यस्त्वाजौ तथा प्रायगतं मुनिम् |

छिन्नबाहुं परैर्हन्यात्सात्यके स कथं भवेत् ||२६||

निहत्य त्वां यदा भूमौ स विक्रामति वीर्यवान् |

किं तदा न निहंस्येनं भूत्वा पुरुषसत्तमः ||२७||

त्वया पुनरनार्येण पूर्वं पार्थेन निर्जितः |

यदा तदा हतः शूरः सौमदत्तिः प्रतापवान् ||२८||

यत्र यत्र तु पाण्डूनां द्रोणो द्रावयते चमूम् |

किरञ्शरसहस्राणि तत्र तत्र प्रयाम्यहम् ||२९||

स त्वमेवंविधं कृत्वा कर्म चाण्डालवत्स्वयम् |

वक्तुमिच्छसि वक्तव्यः कस्मान्मां परुषाण्यथ ||३०||

कर्ता त्वं कर्मणोग्रस्य नाहं वृष्णिकुलाधम |

पापानां च त्वमावासः कर्मणां मा पुनर्वद ||३१||

जोषमास्स्व न मां भूयो वक्तुमर्हस्यतः परम् |

अधरोत्तरमेतद्धि यन्मा त्वं वक्तुमिच्छसि ||३२||

अथ वक्ष्यसि मां मौर्ख्याद्भूयः परुषमीदृशम् |

गमयिष्यामि बाणैस्त्वां युधि वैवस्वतक्षयम् ||३३||

न चैव मूर्ख धर्मेण केवलेनैव शक्यते |

तेषामपि ह्यधर्मेण चेष्टितं शृणु यादृशम् ||३४||

वञ्चितः पाण्डवः पूर्वमधर्मेण युधिष्ठिरः |

द्रौपदी च परिक्लिष्टा तथाधर्मेण सात्यके ||३५||

प्रव्राजिता वनं सर्वे पाण्डवाः सह कृष्णया |

सर्वस्वमपकृष्टं च तथाधर्मेण बालिश ||३६||

अधर्मेणापकृष्टश्च मद्रराजः परैरितः |

इतोऽप्यधर्मेण हतो भीष्मः कुरुपितामहः ||३७||

भूरिश्रवा ह्यधर्मेण त्वया धर्मविदा हतः ||३७||

एवं परैराचरितं पाण्डवेयैश्च संयुगे |

रक्षमाणैर्जयं वीरैर्धर्मज्ञैरपि सात्वत ||३८||

दुर्ज्ञेयः परमो धर्मस्तथाधर्मः सुदुर्विदः |

युध्यस्व कौरवैः सार्धं मा गाः पितृनिवेशनम् ||३९||

एवमादीनि वाक्यानि क्रूराणि परुषाणि च |

श्रावितः सात्यकिः श्रीमानाकम्पित इवाभवत् ||४०||

तच्छ्रुत्वा क्रोधताम्राक्षः सात्यकिस्त्वाददे गदाम् |

विनिःश्वस्य यथा सर्पः प्रणिधाय रथे धनुः ||४१||

ततोऽभिपत्य पाञ्चाल्यं संरम्भेणेदमब्रवीत् |

न त्वां वक्ष्यामि परुषं हनिष्ये त्वां वधक्षमम् ||४२||

तमापतन्तं सहसा महाबलममर्षणम् |

पाञ्चाल्यायाभिसङ्क्रुद्धमन्तकायान्तकोपमम् ||४३||

चोदितो वासुदेवेन भीमसेनो महाबलः |

अवप्लुत्य रथात्तूर्णं बाहुभ्यां समवारयत् ||४४||

द्रवमाणं तथा क्रुद्धं सात्यकिं पाण्डवो बली |

प्रस्कन्दमानमादाय जगाम बलिनं बलात् ||४५||

स्थित्वा विष्टभ्य चरणौ भीमेन शिनिपुङ्गवः |

निगृहीतः पदे षष्ठे बलेन बलिनां वरः ||४६||

अवरुह्य रथात्तं तु ह्रियमाणं बलीयसा |

उवाच श्लक्ष्णया वाचा सहदेवो विशां पते ||४७||

अस्माकं पुरुषव्याघ्र मित्रमन्यन्न विद्यते |

परमन्धकवृष्णिभ्यः पाञ्चालेभ्यश्च माधव ||४८||

तथैवान्धकवृष्णीनां तव चैव विशेषतः |

कृष्णस्य च तथास्मत्तो मित्रमन्यन्न विद्यते ||४९||

पाञ्चालानां च वार्ष्णेय समुद्रान्तां विचिन्वताम् |

नान्यदस्ति परं मित्रं यथा पाण्डववृष्णयः ||५०||

स भवानीदृशं मित्रं मन्यते च यथा भवान् |

भवन्तश्च यथास्माकं भवतां च तथा वयम् ||५१||

स एवं सर्वधर्मज्ञो मित्रधर्ममनुस्मरन् |

नियच्छ मन्युं पाञ्चाल्यात्प्रशाम्य शिनिपुङ्गव ||५२||

पार्षतस्य क्षम त्वं वै क्षमतां तव पार्षतः |

वयं क्षमयितारश्च किमन्यत्र शमाद्भवेत् ||५३||

प्रशाम्यमाने शैनेये सहदेवेन मारिष |

पाञ्चालराजस्य सुतः प्रहसन्निदमब्रवीत् ||५४||

मुञ्च मुञ्च शिनेः पौत्रं भीम युद्धमदान्वितम् |

आसादयतु मामेष धराधरमिवानिलः ||५५||

यावदस्य शितैर्बाणैः संरम्भं विनयाम्यहम् |

युद्धश्रद्धां च कौन्तेय जीवितस्य च संयुगे ||५६||

किं नु शक्यं मया कर्तुं कार्यं यदिदमुद्यतम् |

सुमहत्पाण्डुपुत्राणामायान्त्येते हि कौरवाः ||५७||

अथ वा फल्गुनः सर्वान्वारयिष्यति संयुगे |

अहमप्यस्य मूर्धानं पातयिष्यामि सायकैः ||५८||

मन्यते छिन्नबाहुं मां भूरिश्रवसमाहवे |

उत्सृजैनमहं वैनमेष मां वा हनिष्यति ||५९||

शृण्वन्पाञ्चालवाक्यानि सात्यकिः सर्पवच्छ्वसन् |

भीमबाह्वन्तरे सक्तो विस्फुरत्यनिशं बली ||६०||

त्वरया वासुदेवश्च धर्मराजश्च मारिष |

यत्नेन महता वीरौ वारयामासतुस्ततः ||६१||

निवार्य परमेष्वासौ क्रोधसंरक्तलोचनौ |

युयुत्सवः परान्सङ्ख्ये प्रतीयुः क्षत्रियर्षभाः ||६२||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

170-अध्यायः

सञ्जय उवाच||

ततः स कदनं चक्रे रिपूणां द्रोणनन्दनः |

युगान्ते सर्वभूतानां कालसृष्ट इवान्तकः ||१||

ध्वजद्रुमं शस्त्रशृङ्गं हतनागमहाशिलम् |

अश्वकिम्पुरुषाकीर्णं शरासनलतावृतम् ||२||

शूलक्रव्यादसङ्घुष्टं भूतयक्षगणाकुलम् |

निहत्य शात्रवान्भल्लैः सोऽचिनोद्देहपर्वतम् ||३||

ततो वेगेन महता विनद्य स नरर्षभः |

प्रतिज्ञां श्रावयामास पुनरेव तवात्मजम् ||४||

यस्माद्युध्यन्तमाचार्यं धर्मकञ्चुकमास्थितः |

मुञ्च शस्त्रमिति प्राह कुन्तीपुत्रो युधिष्ठिरः ||५||

तस्मात्सम्पश्यतस्तस्य द्रावयिष्यामि वाहिनीम् |

विद्राव्य सत्यं हन्तास्मि पापं पाञ्चाल्यमेव तु ||६||

सर्वानेतान्हनिष्यामि यदि योत्स्यन्ति मां रणे |

सत्यं ते प्रतिजानामि परावर्तय वाहिनीम् ||७||

तच्छ्रुत्वा तव पुत्रस्तु वाहिनीं पर्यवर्तयत् |

सिंहनादेन महता व्यपोह्य सुमहद्भयम् ||८||

ततः समागमो राजन्कुरुपाण्डवसेनयोः |

पुनरेवाभवत्तीव्रः पूर्णसागरयोरिव ||९||

संरब्धा हि स्थिरीभूता द्रोणपुत्रेण कौरवाः |

उदग्राः पाण्डुपाञ्चाला द्रोणस्य निधनेन च ||१०||

तेषां परमहृष्टानां जयमात्मनि पश्यताम् |

संरब्धानां महावेगः प्रादुरासीद्रणाजिरे ||११||

यथा शिलोच्चये शैलः सागरे सागरो यथा |

प्रतिहन्येत राजेन्द्र तथासन्कुरुपाण्डवाः ||१२||

ततः शङ्खसहस्राणि भेरीणामयुतानि च |

अवादयन्त संहृष्टाः कुरुपाण्डवसैनिकाः ||१३||

ततो निर्मथ्यमानस्य सागरस्येव निस्वनः |

अभवत्तस्य सैन्यस्य सुमहानद्भुतोपमः ||१४||

प्रादुश्चक्रे ततो द्रौणिरस्त्रं नारायणं तदा |

अभिसन्धाय पाण्डूनां पाञ्चालानां च वाहिनीम् ||१५||

प्रादुरासंस्ततो बाणा दीप्ताग्राः खे सहस्रशः |

पाण्डवान्भक्षयिष्यन्तो दीप्तास्या इव पन्नगाः ||१६||

ते दिशः खं च सैन्यं च समावृण्वन्महाहवे |

मुहूर्ताद्भास्करस्येव राजँल्लोकं गभस्तयः ||१७||

तथापरे द्योतमाना ज्योतींषीवाम्बरेऽमले |

प्रादुरासन्महीपाल कार्ष्णायसमया गुडाः ||१८||

चतुर्दिशं विचित्राश्च शतघ्न्योऽथ हुताशदाः |

चक्राणि च क्षुरान्तानि मण्डलानीव भास्वतः ||१९||

शस्त्राकृतिभिराकीर्णमतीव भरतर्षभ |

दृष्ट्वान्तरिक्षमाविग्नाः पाण्डुपाञ्चालसृञ्जयाः ||२०||

यथा यथा ह्ययुध्यन्त पाण्डवानां महारथाः |

तथा तथा तदस्त्रं वै व्यवर्धत जनाधिप ||२१||

वध्यमानास्तथास्त्रेण तेन नारायणेन वै |

दह्यमानानलेनेव सर्वतोऽभ्यर्दिता रणे ||२२||

यथा हि शिशिरापाये दहेत्कक्षं हुताशनः |

तथा तदस्त्रं पाण्डूनां ददाह ध्वजिनीं प्रभो ||२३||

आपूर्यमाणेनास्त्रेण सैन्ये क्षीयति चाभिभो |

जगाम परमं त्रासं धर्मपुत्रो युधिष्ठिरः ||२४||

द्रवमाणं तु तत्सैन्यं दृष्ट्वा विगतचेतनम् |

मध्यस्थतां च पार्थस्य धर्मपुत्रोऽब्रवीदिदम् ||२५||

धृष्टद्युम्न पलायस्व सह पाञ्चालसेनया |

सात्यके त्वं च गच्छस्व वृष्ण्यन्धकवृतो गृहान् ||२६||

वासुदेवोऽपि धर्मात्मा करिष्यत्यात्मनः क्षमम् |

उपदेष्टुं समर्थोऽयं लोकस्य किमुतात्मनः ||२७||

सङ्ग्रामस्तु न कर्तव्यः सर्वसैन्यान्ब्रवीमि वः |

अहं हि सह सोदर्यैः प्रवेक्ष्ये हव्यवाहनम् ||२८||

भीष्मद्रोणार्णवं तीर्त्वा सङ्ग्रामं भीरुदुस्तरम् |

अवसत्स्याम्यसलिले सगणो द्रौणिगोष्पदे ||२९||

कामः सम्पद्यतामस्य बीभत्सोराशु मां प्रति |

कल्याणवृत्त आचार्यो मया युधि निपातितः ||३०||

येन बालः स सौभद्रो युद्धानामविशारदः |

समर्थैर्बहुभिः क्रूरैर्घातितो नाभिपालितः ||३१||

येनाविब्रुवता प्रश्नं तथा कृष्णा सभां गता |

उपेक्षिता सपुत्रेण दासभावं नियच्छती ||३२||

जिघांसुर्धार्तराष्ट्रश्च श्रान्तेष्वश्वेषु फल्गुनम् |

कवचेन तथा युक्तो रक्षार्थं सैन्धवस्य च ||३३||

येन ब्रह्मास्त्रविदुषा पाञ्चालाः सत्यजिन्मुखाः |

कुर्वाणा मज्जये यत्नं समूला विनिपातिताः ||३४||

येन प्रव्राज्यमानाश्च राज्याद्वयमधर्मतः |

निवार्यमाणेनास्माभिरनुगन्तुं तदेषिताः ||३५||

योऽसावत्यन्तमस्मासु कुर्वाणः सौहृदं परम् |

हतस्तदर्थे मरणं गमिष्यामि सबान्धवः ||३६||

एवं ब्रुवति कौन्तेये दाशार्हस्त्वरितस्ततः |

निवार्य सैन्यं बाहुभ्यामिदं वचनमब्रवीत् ||३७||

शीघ्रं न्यस्यत शस्त्राणि वाहेभ्यश्चावरोहत |

एष योगोऽत्र विहितः प्रतिघातो महात्मना ||३८||

द्विपाश्वस्यन्दनेभ्यश्च क्षितिं सर्वेऽवरोहत |

एवमेतन्न वो हन्यादस्त्रं भूमौ निरायुधान् ||३९||

यथा यथा हि युध्यन्ते योधा ह्यस्त्रबलं प्रति |

तथा तथा भवन्त्येते कौरवा बलवत्तराः ||४०||

निक्षेप्स्यन्ति च शस्त्राणि वाहनेभ्योऽवरुह्य ये |

तान्नैतदस्त्रं सङ्ग्रामे निहनिष्यति मानवान् ||४१||

ये त्वेतत्प्रतियोत्स्यन्ति मनसापीह केचन |

निहनिष्यति तान्सर्वान्रसातलगतानपि ||४२||

ते वचस्तस्य तच्छ्रुत्वा वासुदेवस्य भारत |

ईषुः सर्वेऽस्त्रमुत्स्रष्टुं मनोभिः करणेन च ||४३||

तत उत्स्रष्टुकामांस्तानस्त्राण्यालक्ष्य पाण्डवः |

भीमसेनोऽब्रवीद्राजन्निदं संहर्षयन्वचः ||४४||

न कथञ्चन शस्त्राणि मोक्तव्यानीह केनचित् |

अहमावारयिष्यामि द्रोणपुत्रास्त्रमाशुगैः ||४५||

अथ वाप्यनया गुर्व्या हेमविग्रहया रणे |

कालवद्विचरिष्यामि द्रौणेरस्त्रं विशातयन् ||४६||

न हि मे विक्रमे तुल्यः कश्चिदस्ति पुमानिह |

यथैव सवितुस्तुल्यं ज्योतिरन्यन्न विद्यते ||४७||

पश्यध्वं मे दृढौ बाहू नागराजकरोपमा |

समर्थौ पर्वतस्यापि शैशिरस्य निपातने ||४८||

नागायुतसमप्राणो ह्यहमेको नरेष्विह |

शक्रो यथा प्रतिद्वंद्वो दिवि देवेषु विश्रुतः ||४९||

अद्य पश्यत मे वीर्यं बाह्वोः पीनांसयोर्युधि |

ज्वलमानस्य दीप्तस्य द्रौणेरस्त्रस्य वारणे ||५०||

यदि नारायणास्त्रस्य प्रतियोद्धा न विद्यते |

अद्यैनं प्रतियोत्स्यामि पश्यत्सु कुरुपाण्डुषु ||५१||

एवमुक्त्वा ततो भीमो द्रोणपुत्रमरिंदमः |

अभ्ययान्मेघघोषेण रथेनादित्यवर्चसा ||५२||

स एनमिषुजालेन लघुत्वाच्छीघ्रविक्रमः |

निमेषमात्रेणासाद्य कुन्तीपुत्रोऽभ्यवाकिरत् ||५३||

ततो द्रौणिः प्रहस्यैनमुदासमभिभाष्य च |

अवाकिरत्प्रदीप्ताग्रैः शरैस्तैरभिमन्त्रितैः ||५४||

पन्नगैरिव दीप्तास्यैर्वमद्भिरनलं रणे |

अवकीर्णोऽभवत्पार्थः स्फुलिङ्गैरिव काञ्चनैः ||५५||

तस्य रूपमभूद्राजन्भीमसेनस्य संयुगे |

खद्योतैरावृतस्येव पर्वतस्य दिनक्षये ||५६||

तदस्त्रं द्रोणपुत्रस्य तस्मिन्प्रतिसमस्यति |

अवर्धत महाराज यथाग्निरनिलोद्धतः ||५७||

विवर्धमानमालक्ष्य तदस्त्रं भीमविक्रमम् |

पाण्डुसैन्यमृते भीमं सुमहद्भयमाविशत् ||५८||

ततः शस्त्राणि ते सर्वे समुत्सृज्य महीतले |

अवारोहन्रथेभ्यश्च हस्त्यश्वेभ्यश्च सर्वशः ||५९||

तेषु निक्षिप्तशस्त्रेषु वाहनेभ्यश्च्युतेषु च |

तदस्त्रवीर्यं विपुलं भीममूर्धन्यथापतत् ||६०||

हाहाकृतानि भूतानि पाण्डवाश्च विशेषतः |

भीमसेनमपश्यन्त तेजसा संवृतं तदा ||६१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

171-अध्यायः

सञ्जय उवाच||

भीमसेनं समाकीर्णं दृष्ट्वास्त्रेण धनञ्जयः |

तेजसः प्रतिघातार्थं वारुणेन समावृणोत् ||१||

नालक्षयत तं कश्चिद्वारुणास्त्रेण संवृतम् |

अर्जुनस्य लघुत्वाच्च संवृतत्वाच्च तेजसः ||२||

साश्वसूतरथो भीमो द्रोणपुत्रास्त्रसंवृतः |

अग्नावग्निरिव न्यस्तो ज्वालामाली सुदुर्दृशः ||३||

यथा रात्रिक्षये राजञ्ज्योतींष्यस्तगिरिं प्रति |

समापेतुस्तथा बाणा भीमसेनरथं प्रति ||४||

स हि भीमो रथश्चास्य हयाः सूतश्च मारिष |

संवृता द्रोणपुत्रेण पावकान्तर्गताभवन् ||५||

यथा दग्ध्वा जगत्कृत्स्नं समये सचराचरम् |

गच्छेदग्निर्विभोरास्यं तथास्त्रं भीममावृणोत् ||६||

सूर्यमग्निः प्रविष्टः स्याद्यथा चाग्निं दिवाकरः |

तथा प्रविष्टं तत्तेजो न प्राज्ञायत किञ्चन ||७||

विकीर्णमस्त्रं तद्दृष्ट्वा तथा भीमरथं प्रति |

उदीर्यमाणं द्रौणिं च निष्प्रतिद्वंद्वमाहवे ||८||

सर्वसैन्यानि पाण्डूनां न्यस्तशस्त्राण्यचेतसः |

युधिष्ठिरपुरोगांश्च विमुखांस्तान्महारथान् ||९||

अर्जुनो वासुदेवश्च त्वरमाणौ महाद्युती |

अवप्लुत्य रथाद्वीरौ भीममाद्रवतां ततः ||१०||

ततस्तद्द्रोणपुत्रस्य तेजोऽस्त्रबलसम्भवम् |

विगाह्य तौ सुबलिनौ माययाविशतां तदा ||११||

न्यस्तशस्त्रौ ततस्तौ तु नादहदस्त्रजोऽनलः |

वारुणास्त्रप्रयोगाच्च वीर्यवत्त्वाच्च कृष्णयोः ||१२||

ततश्चकृषतुर्भीमं तस्य सर्वायुधानि च |

नारायणास्त्रशान्त्यर्थं नरनारायणौ बलात् ||१३||

अपकृष्यमाणः कौन्तेयो नदत्येव महारथः |

वर्धते चैव तद्घोरं द्रौणेरस्त्रं सुदुर्जयम् ||१४||

तमब्रवीद्वासुदेवः किमिदं पाण्डुनन्दन |

वार्यमाणोऽपि कौन्तेय यद्युद्धान्न निवर्तसे ||१५||

यदि युद्धेन जेयाः स्युरिमे कौरवनन्दनाः |

वयमप्यत्र युध्येम तथा चेमे नरर्षभाः ||१६||

रथेभ्यस्त्ववतीर्णास्तु सर्व एव स्म तावकाः |

तस्मात्त्वमपि कौन्तेय रथात्तूर्णमपाक्रम ||१७||

एवमुक्त्वा ततः कृष्णो रथाद्भूमिमपातयत् |

निःश्वसन्तं यथा नागं क्रोधसंरक्तलोचनम् ||१८||

यदापकृष्टः स रथान्न्यासितश्चायुधं भुवि |

ततो नारायणास्त्रं तत्प्रशान्तं शत्रुतापनम् ||१९||

तस्मिन्प्रशान्ते विधिना तदा तेजसि दुःसहे |

बभूवुर्विमलाः सर्वा दिशः प्रदिश एव च ||२०||

प्रववुश्च शिवा वाताः प्रशान्ता मृगपक्षिणः |

वाहनानि च हृष्टानि योधाश्च मनुजेश्वर ||२१||

व्यपोढे च ततो घोरे तस्मिंस्तेजसि भारत |

बभौ भीमो निशापाये धीमान्सूर्य इवोदितः ||२२||

हतशेषं बलं तत्र पाण्डवानामतिष्ठत |

अस्त्रव्युपरमाद्धृष्टं तव पुत्रजिघांसया ||२३||

व्यवस्थिते बले तस्मिन्नस्त्रे प्रतिहते तथा |

दुर्योधनो महाराज द्रोणपुत्रमथाब्रवीत् ||२४||

अश्वत्थामन्पुनः शीघ्रमस्त्रमेतत्प्रयोजय |

व्यवस्थिता हि पाञ्चालाः पुनरेव जयैषिणः ||२५||

अश्वत्थामा तथोक्तस्तु तव पुत्रेण मारिष |

सुदीनमभिनिःश्वस्य राजानमिदमब्रवीत् ||२६||

नैतदावर्तते राजन्नस्त्रं द्विर्नोपपद्यते |

आवर्तयन्निहन्त्येतत्प्रयोक्तारं न संशयः ||२७||

एष चास्त्रप्रतीघातं वासुदेवः प्रयुक्तवान् |

अन्यथा विहितः सङ्ख्ये वधः शत्रोर्जनाधिप ||२८||

पराजयो वा मृत्युर्वा श्रेयो मृत्युर्न निर्जयः |

निर्जिताश्चारयो ह्येते शस्त्रोत्सर्गान्मृतोपमाः ||२९||

दुर्योधन उवाच||

आचार्यपुत्र यद्येतद्द्विरस्त्रं न प्रयुज्यते |

अन्यैर्गुरुघ्ना वध्यन्तामस्त्रैरस्त्रविदां वर ||३०||

त्वयि ह्यस्त्राणि दिव्यानि यथा स्युस्त्र्यम्बके तथा |

इच्छतो न हि ते मुच्येत्क्रुद्धस्यापि पुरंदरः ||३१||

धृतराष्ट्र उवाच||

तस्मिन्नस्त्रे प्रतिहते द्रोणे चोपधिना हते |

तथा दुर्योधनेनोक्तो द्रौणिः किमकरोत्पुनः ||३२||

दृष्ट्वा पार्थांश्च सङ्ग्रामे युद्धाय समवस्थितान् |

नारायणास्त्रनिर्मुक्तांश्चरतः पृतनामुखे ||३३||

सञ्जय उवाच||

जानन्पितुः स निधनं सिंहलाङ्गूलकेतनः |

सक्रोधो भयमुत्सृज्य अभिदुद्राव पार्षतम् ||३४||

अभिद्रुत्य च विंशत्या क्षुद्रकाणां नरर्षभः |

पञ्चभिश्चातिवेगेन विव्याध पुरुषर्षभम् ||३५||

धृष्टद्युम्नस्ततो राजञ्ज्वलन्तमिव पावकम् |

द्रोणपुत्रं त्रिषष्ट्या तु राजन्विव्याध पत्रिणाम् ||३६||

सारथिं चास्य विंशत्या स्वर्णपुङ्खैः शिलाशितैः |

हयांश्च चतुरोऽविध्यच्चतुर्भिर्निशितैः शरैः ||३७||

विद्ध्वा विद्ध्वानदद्द्रौणिः कम्पयन्निव मेदिनीम् |

आददत्सर्वलोकस्य प्राणानिव महारणे ||३८||

पार्षतस्तु बली राजन्कृतास्त्रः कृतनिश्रमः |

द्रौणिमेवाभिदुद्राव कृत्वा मृत्युं निवर्तनम् ||३९||

ततो बाणमयं वर्षं द्रोणपुत्रस्य मूर्धनि |

अवासृजदमेयात्मा पाञ्चाल्यो रथिनां वरः ||४०||

तं द्रौणिः समरे क्रुद्धश्छादयामास पत्रिभिः |

विव्याध चैनं दशभिः पितुर्वधमनुस्मरन् ||४१||

द्वाभ्यां च सुविकृष्टाभ्यां क्षुराभ्यां ध्वजकार्मुके |

छित्त्वा पाञ्चालराजस्य द्रौणिरन्यैः समार्दयत् ||४२||

व्यश्वसूतरथं चैनं द्रौणिश्चक्रे महाहवे |

तस्य चानुचरान्सर्वान्क्रुद्धः प्राच्छादयच्छरैः ||४३||

प्रद्रुद्राव ततः सैन्यं पाञ्चालानां विशां पते |

सम्भ्रान्तरूपमार्तं च शरवर्षपरिक्षतम् ||४४||

दृष्ट्वा च विमुखान्योधान्धृष्टद्युम्नं च पीडितम् |

शैनेयोऽचोदयत्तूर्णं रणं द्रौणिरथं प्रति ||४५||

अष्टभिर्निशितैश्चैव सोऽश्वत्थामानमार्दयत् |

विंशत्या पुनराहत्य नानारूपैरमर्षणम् ||४६||

विव्याध च तथा सूतं चतुर्भिश्चतुरो हयान् ||४६||

सोऽतिविद्धो महेष्वासो नानालिङ्गैरमर्षणः |

युयुधानेन वै द्रौणिः प्रहसन्वाक्यमब्रवीत् ||४७||

शैनेयाभ्यवपत्तिं ते जानाम्याचार्यघातिनः |

न त्वेनं त्रास्यसि मया ग्रस्तमात्मानमेव च ||४८||

एवमुक्त्वार्करश्म्याभं सुपर्वाणं शरोत्तमम् |

व्यसृजत्सात्वते द्रौणिर्वज्रं वृत्रे यथा हरिः ||४९||

स तं निर्भिद्य तेनास्तः सायकः सशरावरम् |

विवेश वसुधां भित्त्वा श्वसन्बिलमिवोरगः ||५०||

स भिन्नकवचः शूरस्तोत्त्रार्दित इव द्विपः |

विमुच्य सशरं चापं भूरिव्रणपरिस्रवः ||५१||

सीदन्रुधिरसिक्तश्च रथोपस्थ उपाविशत् |

सूतेनापहृतस्तूर्णं द्रोणपुत्राद्रथान्तरम् ||५२||

अथान्येन सुपुङ्खेन शरेण नतपर्वणा |

आजघान भ्रुवोर्मध्ये धृष्टद्युम्नं परन्तपः ||५३||

स पूर्वमतिविद्धश्च भृशं पश्चाच्च पीडितः |

ससाद युधि पाञ्चाल्यो व्यपाश्रयत च ध्वजम् ||५४||

तं मत्तमिव सिंहेन राजन्कुञ्जरमर्दितम् |

जवेनाभ्यद्रवञ्शूराः पञ्च पाण्डवतो रथाः ||५५||

किरीटी भीमसेनश्च वृद्धक्षत्रश्च पौरवः |

युवराजश्च चेदीनां मालवश्च सुदर्शनः ||५६||

पञ्चभिः पञ्चभिर्बाणैरभ्यघ्नन्सर्वतः समम् ||५६||

आशीविषाभैर्विंशद्भिः पञ्चभिश्चापि ताञ्शरैः |

चिच्छेद युगपद्द्रौणिः पञ्चविंशतिसायकान् ||५७||

सप्तभिश्च शितैर्बाणैः पौरवं द्रौणिरार्दयत् |

मालवं त्रिभिरेकेन पार्थं षड्भिर्वृकोदरम् ||५८||

ततस्ते विव्यधुः सर्वे द्रौणिं राजन्महारथाः |

युगपच्च पृथक्चैव रुक्मपुङ्खैः शिलाशितैः ||५९||

युवराजस्तु विंशत्या द्रौणिं विव्याध पत्रिणाम् |

पार्थश्च पुनरष्टाभिस्तथा सर्वे त्रिभिस्त्रिभिः ||६०||

ततोऽर्जुनं षड्भिरथाजघान; द्रौणायनिर्दशभिर्वासुदेवम् |

भीमं दशार्धैर्युवराजं चतुर्भि; र्द्वाभ्यां छित्त्वा कार्मुकं च ध्वजं च ||६१||

पुनः पार्थं शरवर्षेण विद्ध्वा; द्रौणिर्घोरं सिंहनादं ननाद ||६१||

तस्यास्यतः सुनिशितान्पीतधारा; न्द्रौणेः शरान्पृष्ठतश्चाग्रतश्च |

धरा वियद्द्यौः प्रदिशो दिशश्च; छन्ना बाणैरभवन्घोररूपैः ||६२||

आसीनस्य स्वरथं तूग्रतेजाः; सुदर्शनस्येन्द्रकेतुप्रकाशौ |

भुजौ शिरश्चेन्द्रसमानवीर्य; स्त्रिभिः शरैर्युगपत्सञ्चकर्त ||६३||

स पौरवं रथशक्त्या निहत्य; छित्त्वा रथं तिलशश्चापि बाणैः |

छित्त्वास्य बाहू वरचन्दनाक्तौ; भल्लेन कायाच्छिर उच्चकर्त ||६४||

युवानमिन्दीवरदामवर्णं; चेदिप्रियं युवराजं प्रहस्य |

बाणैस्त्वरावाञ्ज्वलिताग्निकल्पै; र्विद्ध्वा प्रादान्मृत्यवे साश्वसूतम् ||६५||

तान्निहत्य रणे वीरो द्रोणपुत्रो युधां पतिः |

दध्मौ प्रमुदितः शङ्खं बृहन्तमपराजितः ||६६||

ततः सर्वे च पाञ्चाला भीमसेनश्च पाण्डवः |

धृष्टद्युम्नरथं भीतास्त्यक्त्वा सम्प्राद्रवन्दिशः ||६७||

तान्प्रभग्नांस्तथा द्रौणिः पृष्ठतो विकिरञ्शरैः |

अभ्यवर्तत वेगेन कालवत्पाण्डुवाहिनीम् ||६८||

ते वध्यमानाः समरे द्रोणपुत्रेण क्षत्रियाः |

द्रोणपुत्रं भयाद्राजन्दिक्षु सर्वासु मेनिरे ||६९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

172-अध्यायः

सञ्जय उवाच||

तत्प्रभग्नं बलं दृष्ट्वा कुन्तीपुत्रो धनञ्जयः |

न्यवारयदमेयात्मा द्रोणपुत्रवधेप्सया ||१||

ततस्ते सैनिका राजन्नैव तत्रावतस्थिरे |

संस्थाप्यमाना यत्नेन गोविन्देनार्जुनेन च ||२||

एक एव तु बीभत्सुः सोमकावयवैः सह |

मत्स्यैरन्यैश्च सन्धाय कौरवैः संन्यवर्तत ||३||

ततो द्रुतमतिक्रम्य सिंहलाङ्गूलकेतनम् |

सव्यसाची महेष्वासमश्वत्थामानमब्रवीत् ||४||

या शक्तिर्यच्च ते वीर्यं यज्ज्ञानं यच्च पौरुषम् |

धार्तराष्ट्रेषु या प्रीतिः प्रद्वेषोऽस्मासु यश्च ते ||५||

यच्च भूयोऽस्ति तेजस्तत्परमं मम दर्शय ||५||

स एव द्रोणहन्ता ते दर्पं भेत्स्यति पार्षतः |

कालानलसमप्रख्यो द्विषतामन्तको युधि ||६||

समासादय पाञ्चाल्यं मां चापि सहकेशवम् ||६||

धृतराष्ट्र उवाच||

आचार्यपुत्रो मानार्हो बलवांश्चापि सञ्जय |

प्रीतिर्धनञ्जये चास्य प्रियश्चापि स वासवेः ||७||

न भूतपूर्वं बीभत्सोर्वाक्यं परुषमीदृशम् |

अथ कस्मात्स कौन्तेयः सखायं रूक्षमब्रवीत् ||८||

सञ्जय उवाच||

युवराजे हते चैव वृद्धक्षत्रे च पौरवे |

इष्वस्त्रविधिसम्पन्ने मालवे च सुदर्शने ||९||

धृष्टद्युम्ने सात्यकौ च भीमे चापि पराजिते |

युधिष्ठिरस्य तैर्वाक्यैर्मर्मण्यपि च घट्टिते ||१०||

अन्तर्भेदे च सञ्जाते दुःखं संस्मृत्य च प्रभो |

अभूतपूर्वो बीभत्सोर्दुःखान्मन्युरजायत ||११||

तस्मादनर्हमश्लीलमप्रियं द्रौणिमुक्तवान् |

मान्यमाचार्यतनयं रूक्षं कापुरुषो यथा ||१२||

एवमुक्तः श्वसन्क्रोधान्महेष्वासतमो नृप |

पार्थेन परुषं वाक्यं सर्वमर्मघ्नया गिरा ||१३||

द्रौणिश्चुकोप पार्थाय कृष्णाय च विशेषतः ||१३||

स तु यत्तो रथे स्थित्वा वार्युपस्पृश्य वीर्यवान् |

देवैरपि सुदुर्धर्षमस्त्रमाग्नेयमाददे ||१४||

दृश्यादृश्यानरिगणानुद्दिश्याचार्यनन्दनः |

सोऽभिमन्त्र्य शरं दीप्तं विधूममिव पावकम् ||१५||

सर्वतः क्रोधमाविश्य चिक्षेप परवीरहा ||१५||

ततस्तुमुलमाकाशे शरवर्षमजायत |

ववुश्च शिशिरा वाताः सूर्यो नैव तताप च ||१६||

चुक्रुशुर्दानवाश्चापि दिक्षु सर्वासु भैरवम् |

रुधिरं चापि वर्षन्तो विनेदुस्तोयदाम्बरे ||१७||

पक्षिणः पशवो गावो मुनयश्चापि सुव्रताः |

परमं प्रयतात्मानो न शान्तिमुपलेभिरे ||१८||

भ्रान्तसर्वमहाभूतमावर्जितदिवाकरम् |

त्रैलोक्यमभिसन्तप्तं ज्वराविष्टमिवातुरम् ||१९||

शरतेजोऽभिसन्तप्ता नागा भूमिशयास्तथा |

निःश्वसन्तः समुत्पेतुस्तेजो घोरं मुमुक्षवः ||२०||

जलजानि च सत्त्वानि दह्यमानानि भारत |

न शान्तिमुपजग्मुर्हि तप्यमानैर्जलाशयैः ||२१||

दिशः खं प्रदिशश्चैव भुवं च शरवृष्टयः |

उच्चावचा निपेतुर्वै गरुडानिलरंहसः ||२२||

तैः शरैर्द्रोणपुत्रस्य वज्रवेगसमाहितैः |

प्रदग्धाः शत्रवः पेतुरग्निदग्धा इव द्रुमाः ||२३||

दह्यमाना महानागाः पेतुरुर्व्यां समन्ततः |

नदन्तो भैरवान्नादाञ्जलदोपमनिस्वनान् ||२४||

अपरे प्रद्रुतास्तत्र दह्यमाना महागजाः |

त्रेसुस्तथापरे घोरे वने दावाग्निसंवृताः ||२५||

द्रुमाणां शिखराणीव दावदग्धानि मारिष |

अश्ववृन्दान्यदृश्यन्त रथवृन्दानि चाभिभो ||२६||

अपतन्त रथौघाश्च तत्र तत्र सहस्रशः ||२६||

तत्सैन्यं भगवानग्निर्ददाह युधि भारत |

युगान्ते सर्वभूतानि संवर्तक इवानलः ||२७||

दृष्ट्वा तु पाण्डवीं सेनां दह्यमानां महाहवे |

प्रहृष्टास्तावका राजन्सिंहनादान्विनेदिरे ||२८||

ततस्तूर्यसहस्राणि नानालिङ्गानि भारत |

तूर्णमाजघ्निरे हृष्टास्तावका जितकाशिनः ||२९||

कृत्स्ना ह्यक्षौहिणी राजन्सव्यसाची च पाण्डवः |

तमसा संवृते लोके नादृश्यत महाहवे ||३०||

नैव नस्तादृशं राजन्दृष्टपूर्वं न च श्रुतम् |

यादृशं द्रोणपुत्रेण सृष्टमस्त्रममर्षिणा ||३१||

अर्जुनस्तु महाराज ब्राह्ममस्त्रमुदैरयत् |

सर्वास्त्रप्रतिघाताय विहितं पद्मयोनिना ||३२||

ततो मुहूर्तादिव तत्तमो व्युपशशाम ह |

प्रववौ चानिलः शीतो दिशश्च विमलाभवन् ||३३||

तत्राद्भुतमपश्याम कृत्स्नामक्षौहिणीं हताम् |

अनभिज्ञेयरूपां च प्रदग्धामस्त्रमायया ||३४||

ततो वीरौ महेष्वासौ विमुक्तौ केशवार्जुनौ |

सहितौ सम्प्रदृश्येतां नभसीव तमोनुदौ ||३५||

सपताकध्वजहयः सानुकर्षवरायुधः |

प्रबभौ स रथो मुक्तस्तावकानां भयङ्करः ||३६||

ततः किलकिलाशब्दः शङ्खभेरीरवैः सह |

पाण्डवानां प्रहृष्टानां क्षणेन समजायत ||३७||

हताविति तयोरासीत्सेनयोरुभयोर्मतिः |

तरसाभ्यागतौ दृष्ट्वा विमुक्तौ केशवार्जुनौ ||३८||

तावक्षतौ प्रमुदितौ दध्मतुर्वारिजोत्तमौ |

दृष्ट्वा प्रमुदितान्पार्थांस्त्वदीया व्यथिताभवन् ||३९||

विमुक्तौ च महात्मानौ दृष्ट्वा द्रौणिः सुदुःखितः |

मुहूर्तं चिन्तयामास किं त्वेतदिति मारिष ||४०||

चिन्तयित्वा तु राजेन्द्र ध्यानशोकपरायणः |

निःश्वसन्दीर्घमुष्णं च विमनाश्चाभवत्तदा ||४१||

ततो द्रौणिर्धनुर्न्यस्य रथात्प्रस्कन्द्य वेगितः |

धिग्धिक्सर्वमिदं मिथ्येत्युक्त्वा सम्प्राद्रवद्रणात् ||४२||

ततः स्निग्धाम्बुदाभासं वेदव्यासमकल्मषम् |

आवासं च सरस्वत्याः स वै व्यासं ददर्श ह ||४३||

तं द्रौणिरग्रतो दृष्ट्वा स्थितं कुरुकुलोद्वह |

सन्नकण्ठोऽब्रवीद्वाक्यमभिवाद्य सुदीनवत् ||४४||

भो भो माया यदृच्छा वा न विद्मः किमिदं भवेत् |

अस्त्रं त्विदं कथं मिथ्या मम कश्च व्यतिक्रमः ||४५||

अधरोत्तरमेतद्वा लोकानां वा पराभवः |

यदिमौ जीवतः कृष्णौ कालो हि दुरतिक्रमः ||४६||

नासुरामरगन्धर्वा न पिशाचा न राक्षसाः |

न सर्पयक्षपतगा न मनुष्याः कथञ्चन ||४७||

उत्सहन्तेऽन्यथा कर्तुमेतदस्त्रं मयेरितम् |

तदिदं केवलं हत्वा युक्तामक्षौहिणीं ज्वलत् ||४८||

केनेमौ मर्त्यधर्माणौ नावधीत्केशवार्जुनौ |

एतत्प्रब्रूहि भगवन्मया पृष्टो यथातथम् ||४९||

व्यास उवाच||

महान्तमेतमर्थं मां यं त्वं पृच्छसि विस्मयात् |

तत्प्रवक्ष्यामि ते सर्वं समाधाय मनः शृणु ||५०||

योऽसौ नारायणो नाम पूर्वेषामपि पूर्वजः |

अजायत च कार्यार्थं पुत्रो धर्मस्य विश्वकृत् ||५१||

स तपस्तीव्रमातस्थे मैनाकं गिरिमास्थितः |

ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसंनिभः ||५२||

षष्टिं वर्षसहस्राणि तावन्त्येव शतानि च |

अशोषयत्तदात्मानं वायुभक्षोऽम्बुजेक्षणः ||५३||

अथापरं तपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत् |

द्यावापृथिव्योर्विवरं तेजसा समपूरयत् ||५४||

स तेन तपसा तात ब्रह्मभूतो यदाभवत् |

ततो विश्वेश्वरं योनिं विश्वस्य जगतः पतिम् ||५५||

ददर्श भृशदुर्दर्शं सर्वदेवैरपीश्वरम् |

अणीयसामणीयांसं बृहद्भ्यश्च बृहत्तरम् ||५६||

रुद्रमीशानमृषभं चेकितानमजं परम् |

गच्छतस्तिष्ठतो वापि सर्वभूतहृदि स्थितम् ||५७||

दुर्वारणं दुर्दृशं तिग्ममन्युं; महात्मानं सर्वहरं प्रचेतसम् |

दिव्यं चापमिषुधी चाददानं; हिरण्यवर्माणमनन्तवीर्यम् ||५८||

पिनाकिनं वज्रिणं दीप्तशूलं; परश्वधिं गदिनं स्वायतासिम् |

सुभ्रुं जटामण्डलचन्द्रमौलिं; व्याघ्राजिनं परिघं दण्डपाणिम् ||५९||

शुभाङ्गदं नागयज्ञोपवीतिं; विश्वैर्गणैः शोभितं भूतसङ्घैः |

एकीभूतं तपसां संनिधानं; वयोतिगैः सुष्टुतमिष्टवाग्भिः ||६०||

जलं दिवं खं क्षितिं चन्द्रसूर्यौ; तथा वाय्वग्नी प्रतिमानं जगच्च |

नालं द्रष्टुं यमजं भिन्नवृत्ता; ब्रह्मद्विषघ्नममृतस्य योनिम् ||६१||

यं पश्यन्ति ब्राह्मणाः साधुवृत्ताः; क्षीणे पापे मनसा ये विशोकाः |

स तन्निष्ठस्तपसा धर्ममीड्यं; तद्भक्त्या वै विश्वरूपं ददर्श ||६२||

दृष्ट्वा चैनं वाङ्मनोबुद्धिदेहैः; संहृष्टात्मा मुमुदे देवदेवम् ||६२||

अक्षमालापरिक्षिप्तं ज्योतिषां परमं निधिम् |

ततो नारायणो दृष्ट्वा ववन्दे विश्वसम्भवम् ||६३||

वरदं पृथुचार्वङ्ग्या पार्वत्या सहितं प्रभुम् |

अजमीशानमव्यग्रं कारणात्मानमच्युतम् ||६४||

अभिवाद्याथ रुद्राय सद्योऽन्धकनिपातिने |

पद्माक्षस्तं विरूपाक्षमभितुष्टाव भक्तिमान् ||६५||

त्वत्सम्भूता भूतकृतो वरेण्य; गोप्तारोऽद्य भुवनं पूर्वदेवाः |

आविश्येमां धरणीं येऽभ्यरक्ष; न्पुरा पुराणां तव देव सृष्टिम् ||६६||

सुरासुरान्नागरक्षःपिशाचा; न्नरान्सुपर्णानथ गन्धर्वयक्षान् |

पृथग्विधान्भूतसङ्घांश्च विश्वां; स्त्वत्सम्भूतान्विद्म सर्वांस्तथैव ||६७||

ऐन्द्रं याम्यं वारुणं वैत्तपाल्यं; मैत्रं त्वाष्ट्रं कर्म सौम्यं च तुभ्यम् ||६७||

रूपं ज्योतिः शब्द आकाशवायुः; स्पर्शः स्वाद्यं सलिलं गन्ध उर्वी |

कामो ब्रह्मा ब्रह्म च ब्राह्मणाश्च; त्वत्सम्भूतं स्थास्नु चरिष्णु चेदम् ||६८||

अद्भ्यः स्तोका यान्ति यथा पृथक्त्वं; ताभिश्चैक्यं सङ्क्षये यान्ति भूयः |

एवं विद्वान्प्रभवं चाप्ययं च; हित्वा भूतानां तत्र सायुज्यमेति ||६९||

दिव्यावृतौ मानसौ द्वौ सुपर्णा; ववाक्षाखः पिप्पलः सप्त गोपाः |

दशाप्यन्ये ये पुरं धारयन्ति; त्वया सृष्टास्ते हि तेभ्यः परस्त्वम् ||७०||

भूतं भव्यं भविता चाप्यधृष्यं; त्वत्सम्भूता भुवनानीह विश्वा ||७०||

भक्तं च मां भजमानं भजस्व; मा रीरिषो मामहिताहितेन |

आत्मानं त्वामात्मनोऽनन्यभावो; विद्वानेवं गच्छति ब्रह्म शुक्रम् ||७१||

अस्तौषं त्वां तव संमानमिच्छ; न्विचिन्वन्वै सवृषं देववर्य |

सुदुर्लभान्देहि वरान्ममेष्टा; नभिष्टुतः प्रतिकार्षीश्च मा माम् ||७२||

तस्मै वरानचिन्त्यात्मा नीलकण्ठः पिनाकधृक् |

अर्हते देवमुख्याय प्रायच्छदृषिसंस्तुतः ||७३||

नीलकण्ठ उवाच||

मत्प्रसादान्मनुष्येषु देवगन्धर्वयोनिषु |

अप्रमेयबलात्मा त्वं नारायण भविष्यसि ||७४||

न च त्वा प्रसहिष्यन्ति देवासुरमहोरगाः |

न पिशाचा न गन्धर्वा न नरा न च राक्षसाः ||७५||

न सुपर्णास्तथा नागा न च विश्वे वियोनिजाः |

न कश्चित्त्वां च देवोऽपि समरेषु विजेष्यति ||७६||

न शस्त्रेण न वज्रेण नाग्निना न च वायुना |

नार्द्रेण न च शुष्केण त्रसेन स्थावरेण वा ||७७||

कश्चित्तव रुजं कर्ता मत्प्रसादात्कथञ्चन |

अपि चेत्समरं गत्वा भविष्यसि ममाधिकः ||७८||

व्यास उवाच||

एवमेते वरा लब्धाः पुरस्ताद्विद्धि शौरिणा |

स एष देवश्चरति मायया मोहयञ्जगत् ||७९||

तस्यैव तपसा जातं नरं नाम महामुनिम् |

तुल्यमेतेन देवेन तं जानीह्यर्जुनं सदा ||८०||

तावेतौ पूर्वदेवानां परमोपचितावृषी |

लोकयात्राविधानार्थं सञ्जायेते युगे युगे ||८१||

तथैव कर्मणः कृत्स्नं महतस्तपसोऽपि च |

तेजोमन्युश्च विद्वंस्त्वं जातो रौद्रो महामते ||८२||

स भवान्देववत्प्राज्ञो ज्ञात्वा भवमयं जगत् |

अवाकर्षस्त्वमात्मानं नियमैस्तत्प्रियेप्सया ||८३||

शुभमौर्वं नवं कृत्वा महापुरुषविग्रहम् |

ईजिवांस्त्वं जपैर्होमैरुपहारैश्च मानद ||८४||

स तथा पूज्यमानस्ते पूर्वदेवोऽप्यतूतुषत् |

पुष्कलांश्च वरान्प्रादात्तव विद्वन्हृदि स्थितान् ||८५||

जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः |

ताभ्यां लिङ्गेऽर्चितो देवस्त्वयार्चायां युगे युगे ||८६||

सर्वरूपं भवं ज्ञात्वा लिङ्गे योऽर्चयति प्रभुम् |

आत्मयोगाश्च तस्मिन्वै शास्त्रयोगाश्च शाश्वताः ||८७||

एवं देवा यजन्तो हि सिद्धाश्च परमर्षयः |

प्रार्थयन्ति परं लोके स्थानमेव च शाश्वतम् ||८८||

स एष रुद्रभक्तश्च केशवो रुद्रसम्भवः |

कृष्ण एव हि यष्टव्यो यज्ञैश्चैष सनातनः ||८९||

सर्वभूतभवं ज्ञात्वा लिङ्गेऽर्चयति यः प्रभुम् |

तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः ||९०||

सञ्जय उवाच||

तस्य तद्वचनं श्रुत्वा द्रोणपुत्रो महारथः |

नमश्चकार रुद्राय बहु मेने च केशवम् ||९१||

हृष्टलोमा च वश्यात्मा नमस्कृत्य महर्षये |

वरूथिनीमभिप्रेत्य अवहारमकारयत् ||९२||

ततः प्रत्यवहारोऽभूत्पाण्डवानां विशां पते |

कौरवाणां च दीनानां द्रोणे युधि निपातिते ||९३||

युद्धं कृत्वा दिनान्पञ्च द्रोणो हत्वा वरूथिनीम् |

ब्रह्मलोकं गतो राजन्ब्राह्मणो वेदपारगः ||९४||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

173-अध्यायः

धृतराष्ट्र उवाच||

तस्मिन्नतिरथे द्रोणे निहते तत्र सञ्जय |

मामकाः पाण्डवाश्चैव किमकुर्वन्नतः परम् ||१||

सञ्जय उवाच||

तस्मिन्नतिरथे द्रोणे निहते पार्षतेन वै |

कौरवेषु च भग्नेषु कुन्तीपुत्रो धनञ्जयः ||२||

दृष्ट्वा सुमहदाश्चर्यमात्मनो विजयावहम् |

यदृच्छयागतं व्यासं पप्रच्छ भरतर्षभ ||३||

सङ्ग्रामे निघ्नतः शत्रूञ्शरौघैर्विमलैरहम् |

अग्रतो लक्षये यान्तं पुरुषं पावकप्रभम् ||४||

ज्वलन्तं शूलमुद्यम्य यां दिशं प्रतिपद्यते |

तस्यां दिशि विशीर्यन्ते शत्रवो मे महामुने ||५||

न पद्भ्यां स्पृशते भूमिं न च शूलं विमुञ्चति |

शूलाच्छूलसहस्राणि निष्पेतुस्तस्य तेजसा ||६||

तेन भग्नानरीन्सर्वान्मद्भग्नान्मन्यते जनः |

तेन दग्धानि सैन्यानि पृष्ठतोऽनुदहाम्यहम् ||७||

भगवंस्तन्ममाचक्ष्व को वै स पुरुषोत्तमः |

शूलपाणिर्महान्कृष्ण तेजसा सूर्यसंनिभः ||८||

व्यास उवाच||

प्रजापतीनां प्रथमं तैजसं पुरुषं विभुम् |

भुवनं भूर्भुवं देवं सर्वलोकेश्वरं प्रभुम् ||९||

ईशानं वरदं पार्थ दृष्टवानसि शङ्करम् |

तं गच्छ शरणं देवं सर्वादिं भुवनेश्वरम् ||१०||

महादेवं महात्मानमीशानं जटिलं शिवम् |

त्र्यक्षं महाभुजं रुद्रं शिखिनं चीरवाससम् ||११||

दातारं चैव भक्तानां प्रसादविहितान्वरान् ||११||

तस्य ते पार्षदा दिव्या रूपैर्नानाविधैः विभोः |

वामना जटिला मुण्डा ह्रस्वग्रीवा महोदराः ||१२||

महाकाया महोत्साहा महाकर्णास्तथापरे |

आननैर्विकृतैः पादैः पार्थ वेषैश्च वैकृतैः ||१३||

ईदृशैः स महादेवः पूज्यमानो महेश्वरः |

स शिवस्तात तेजस्वी प्रसादाद्याति तेऽग्रतः ||१४||

तस्मिन्घोरे तदा पार्थ सङ्ग्रामे लोमहर्षणे ||१४||

द्रोणकर्णकृपैर्गुप्तां महेष्वासैः प्रहारिभिः |

कस्तां सेनां तदा पार्थ मनसापि प्रधर्षयेत् ||१५||

ऋते देवान्महेष्वासाद्बहुरूपान्महेश्वरात् ||१५||

स्थातुमुत्सहते कश्चिन्न तस्मिन्नग्रतः स्थिते |

न हि भूतं समं तेन त्रिषु लोकेषु विद्यते ||१६||

गन्धेनापि हि सङ्ग्रामे तस्य क्रुद्धस्य शत्रवः |

विसञ्ज्ञा हतभूयिष्ठा वेपन्ति च पतन्ति च ||१७||

तस्मै नमस्तु कुर्वन्तो देवास्तिष्ठन्ति वै दिवि |

ये चान्ये मानवा लोके ये च स्वर्गजितो नराः ||१८||

ये भक्ता वरदं देवं शिवं रुद्रमुमापतिम् |

इह लोके सुखं प्राप्य ते यान्ति परमां गतिम् ||१९||

नमस्कुरुष्व कौन्तेय तस्मै शान्ताय वै सदा |

रुद्राय शितिकण्ठाय कनिष्ठाय सुवर्चसे ||२०||

कपर्दिने करालाय हर्यक्ष्णे वरदाय च |

याम्यायाव्यक्तकेशाय सद्वृत्ते शङ्कराय च ||२१||

काम्याय हरिनेत्राय स्थाणवे पुरुषाय च |

हरिकेशाय मुण्डाय कृशायोत्तरणाय च ||२२||

भास्कराय सुतीर्थाय देवदेवाय रंहसे |

बहुरूपाय शर्वाय प्रियाय प्रियवाससे ||२३||

उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे |

गिरिशाय प्रशान्ताय पतये चीरवाससे ||२४||

हिरण्यबाहवे चैव उग्राय पतये दिशाम् |

पर्जन्यपतये चैव भूतानां पतये नमः ||२५||

वृक्षाणां पतये चैव अपां च पतये तथा |

वृक्षैरावृतकायाय सेनान्ये मध्यमाय च ||२६||

स्रुवहस्ताय देवाय धन्विने भार्गवाय च |

बहुरूपाय विश्वस्य पतये चीरवाससे ||२७||

सहस्रशिरसे चैव सहस्रनयनाय च |

सहस्रबाहवे चैव सहस्रचरणाय च ||२८||

शरणं प्राप्य कौन्तेय वरदं भुवनेश्वरम् |

उमापतिं विरूपाक्षं दक्षयज्ञनिबर्हणम् ||२९||

प्रजानां पतिमव्यग्रं भूतानां पतिमव्ययम् ||२९||

कपर्दिनं वृषावर्तं वृषनाभं वृषध्वजम् |

वृषदर्पं वृषपतिं वृषशृङ्गं वृषर्षभम् ||३०||

वृषाङ्कं वृषभोदारं वृषभं वृषभेक्षणम् |

वृषायुधं वृषशरं वृषभूतं महेश्वरम् ||३१||

महोदरं महाकायं द्वीपिचर्मनिवासिनम् |

लोकेशं वरदं मुण्डं ब्रह्मण्यं ब्राह्मणप्रियम् ||३२||

त्रिशूलपाणिं वरदं खड्गचर्मधरं प्रभुम् |

पिनाकिनं खण्डपरशुं लोकानां पतिमीश्वरम् ||३३||

प्रपद्ये शरणं देवं शरण्यं चीरवाससम् ||३३||

नमस्तस्मै सुरेशाय यस्य वैश्रवणः सखा |

सुवाससे नमो नित्यं सुव्रताय सुधन्विने ||३४||

स्रुवहस्ताय देवाय सुखधन्वाय धन्विने |

धन्वन्तराय धनुषे धन्वाचार्याय धन्विने ||३५||

उग्रायुधाय देवाय नमः सुरवराय च |

नमोऽस्तु बहुरूपाय नमश्च बहुधन्विने ||३६||

नमोऽस्तु स्थाणवे नित्यं सुव्रताय सुधन्विने |

नमोऽस्तु त्रिपुरघ्नाय भगघ्नाय च वै नमः ||३७||

वनस्पतीनां पतये नराणां पतये नमः |

अपां च पतये नित्यं यज्ञानां पतये नमः ||३८||

पूष्णो दन्तविनाशाय त्र्यक्षाय वरदाय च |

नीलकण्ठाय पिङ्गाय स्वर्णकेशाय वै नमः ||३९||

कर्माणि चैव दिव्यानि महादेवस्य धीमतः |

तानि ते कीर्तयिष्यामि यथाप्रज्ञं यथाश्रुतम् ||४०||

न सुरा नासुरा लोके न गन्धर्वा न राक्षसाः |

सुखमेधन्ति कुपिते तस्मिन्नपि गुहागताः ||४१||

विव्याध कुपितो यज्ञं निर्भयस्तु भवस्तदा |

धनुषा बाणमुत्सृज्य सघोषं विननाद च ||४२||

ते न शर्म कुतः शान्तिं लेभिरे स्म सुरास्तदा |

विद्रुते सहसा यज्ञे कुपिते च महेश्वरे ||४३||

तेन ज्यातलघोषेण सर्वे लोकाः समाकुलाः |

बभूवुर्वशगाः पार्थ निपेतुश्च सुरासुराः ||४४||

आपश्चुक्षुभिरे सर्वाश्चकम्पे च वसुन्धरा |

पर्वताश्च व्यशीर्यन्त दिशो नागाश्च मोहिताः ||४५||

अन्धाश्च तमसा लोका न प्रकाशन्त संवृताः |

जघ्निवान्सह सूर्येण सर्वेषां ज्योतिषां प्रभाः ||४६||

चुक्रुशुर्भयभीताश्च शान्तिं चक्रुस्तथैव च |

ऋषयः सर्वभूतानामात्मनश्च सुखैषिणः ||४७||

पूषाणमभ्यद्रवत शङ्करः प्रहसन्निव |

पुरोडाशं भक्षयतो दशनान्वै व्यशातयत् ||४८||

ततो निश्चक्रमुर्देवा वेपमाना नताः स्म तम् |

पुनश्च संदधे दीप्तं देवानां निशितं शरम् ||४९||

रुद्रस्य यज्ञभागं च विशिष्टं ते न्वकल्पयन् |

भयेन त्रिदशा राजञ्शरणं च प्रपेदिरे ||५०||

तेन चैवातिकोपेन स यज्ञः सन्धितस्तदा |

यत्ताश्चापि सुरा आसन्यत्ताश्चाद्यापि तं प्रति ||५१||

असुराणां पुराण्यासंस्त्रीणि वीर्यवतां दिवि |

आयसं राजतं चैव सौवर्णमपरं महत् ||५२||

आयसं तारकाक्षस्य कमलाक्षस्य राजतम् |

सौवर्णं परमं ह्यासीद्विद्युन्मालिन एव च ||५३||

न शक्तस्तानि मघवान्भेत्तुं सर्वायुधैरपि |

अथ सर्वेऽमरा रुद्रं जग्मुः शरणमर्दिताः ||५४||

ते तमूचुर्महात्मानं सर्वे देवाः सवासवाः |

रुद्र रौद्रा भविष्यन्ति पशवः सर्वकर्मसु ||५५||

निपातयिष्यसे चैनानसुरान्भुवनेश्वर ||५५||

स तथोक्तस्तथेत्युक्त्वा देवानां हितकाम्यया |

अतिष्ठत्स्थाणुभूतः स सहस्रं परिवत्सरान् ||५६||

यदा त्रीणि समेतानि अन्तरिक्षे पुराणि वै |

त्रिपर्वणा त्रिशल्येन तेन तानि बिभेद सः ||५७||

पुराणि न च तं शेकुर्दानवाः प्रतिवीक्षितुम् |

शरं कालाग्निसंयुक्तं विष्णुसोमसमायुतम् ||५८||

बालमङ्कगतं कृत्वा स्वयं पञ्चशिखं पुनः |

उमा जिज्ञासमाना वै कोऽयमित्यब्रवीत्सुरान् ||५९||

बाहुं सवज्रं शक्रस्य क्रुद्धस्यास्तम्भयत्प्रभुः |

स एष भगवान्देवः सर्वलोकेश्वरः प्रभुः ||६०||

न सम्बुबुधिरे चैनं देवास्तं भुवनेश्वरम् |

सप्रजापतयः सर्वे बालार्कसदृशप्रभम् ||६१||

अथाभ्येत्य ततो ब्रह्मा दृष्ट्वा च स महेश्वरम् |

अयं श्रेष्ठ इति ज्ञात्वा ववन्दे तं पितामहः ||६२||

ततः प्रसादयामासुरुमां रुद्रं च ते सुराः |

अभवच्च पुनर्बाहुर्यथाप्रकृति वज्रिणः ||६३||

तेषां प्रसन्नो भगवान्सपत्नीको वृषध्वजः |

देवानां त्रिदशश्रेष्ठो दक्षयज्ञविनाशनः ||६४||

स वै रुद्रः स च शिवः सोऽग्निः शर्वः स सर्ववित् |

स चेन्द्रश्चैव वायुश्च सोऽश्विनौ स च विद्युतः ||६५||

स भवः स च पर्जन्यो महादेवः स चानघः |

स चन्द्रमाः स चेशानः स सूर्यो वरुणश्च सः ||६६||

स कालः सोऽन्तको मृत्युः स यमो रात्र्यहानि च |

मासार्धमासा ऋतवः सन्ध्ये संवत्सरश्च सः ||६७||

स च धाता विधाता च विश्वात्मा विश्वकर्मकृत् |

सर्वासां देवतानां च धारयत्यवपुर्वपुः ||६८||

सर्वैर्देवैः स्तुतो देवः सैकधा बहुधा च सः |

शतधा सहस्रधा चैव तथा शतसहस्रधा ||६९||

ईदृशः स महादेवो भूयश्च भगवानजः |

न हि सर्वे मया शक्या वक्तुं भगवतो गुणाः ||७०||

सर्वैर्ग्रहैर्गृहीतान्वै सर्वपापसमन्वितान् |

स मोचयति सुप्रीतः शरण्यः शरणागतान् ||७१||

आयुरारोग्यमैश्वर्यं वित्तं कामांश्च पुष्कलान् |

स ददाति मनुष्येभ्यः स चैवाक्षिपते पुनः ||७२||

सेन्द्रादिषु च देवेषु तस्य चैश्वर्यमुच्यते |

स चैव व्याहृते लोके मनुष्याणां शुभाशुभे ||७३||

ऐश्वर्याच्चैव कामानामीश्वरः पुनरुच्यते |

महेश्वरश्च भूतानां महतामीश्वरश्च सः ||७४||

बहुभिर्बहुधा रूपैर्विश्वं व्याप्नोति वै जगत् |

अस्य देवस्य यद्वक्त्रं समुद्रे तदतिष्ठत ||७५||

एष चैव श्मशानेषु देवो वसति नित्यशः |

यजन्त्येनं जनास्तत्र वीरस्थान इतीश्वरम् ||७६||

अस्य दीप्तानि रूपाणि घोराणि च बहूनि च |

लोके यान्यस्य कुर्वन्ति मनुष्याः प्रवदन्ति च ||७७||

नामधेयानि लोकेषु बहून्यत्र यथार्थवत् |

निरुच्यन्ते महत्त्वाच्च विभुत्वात्कर्मभिस्तथा ||७८||

वेदे चास्य समाम्नातं शतरुद्रीयमुत्तमम् |

नाम्ना चानन्तरुद्रेति उपस्थानं महात्मनः ||७९||

स कामानां प्रभुर्देवो ये दिव्या ये च मानुषाः |

स विभुः स प्रभुर्देवो विश्वं व्याप्नुवते महत् ||८०||

ज्येष्ठं भूतं वदन्त्येनं ब्राह्मणा मुनयस्तथा |

प्रथमो ह्येष देवानां मुखादस्यानलोऽभवत् ||८१||

सर्वथा यत्पशून्पाति तैश्च यद्रमते पुनः |

तेषामधिपतिर्यच्च तस्मात्पशुपतिः स्मृतः ||८२||

नित्येन ब्रह्मचर्येण लिङ्गमस्य यदा स्थितम् |

महयन्ति च लोकाश्च महेश्वर इति स्मृतः ||८३||

ऋषयश्चैव देवाश्च गन्धर्वाप्सरसस्तथा |

लिङ्गमस्यार्चयन्ति स्म तच्चाप्यूर्ध्वं समास्थितम् ||८४||

पूज्यमाने ततस्तस्मिन्मोदते स महेश्वरः |

सुखी प्रीतश्च भवति प्रहृष्टश्चैव शङ्करः ||८५||

यदस्य बहुधा रूपं भूतभव्यभवत्स्थितम् |

स्थावरं जङ्गमं चैव बहुरूपस्ततः स्मृतः ||८६||

एकाक्षो जाज्वलन्नास्ते सर्वतोक्षिमयोऽपि वा |

क्रोधाद्यश्चाविशल्लोकांस्तस्माच्छर्व इति स्मृतः ||८७||

धूम्रं रूपं च यत्तस्य धूर्जटिस्तेन उच्यते |

विश्वे देवाश्च यत्तस्मिन्विश्वरूपस्ततः स्मृतः ||८८||

तिस्रो देवीर्यदा चैव भजते भुवनेश्वरः |

द्यामपः पृथिवीं चैव त्र्यम्बकश्च ततः स्मृतः ||८९||

समेधयति यन्नित्यं सर्वार्थान्सर्वकर्मसु |

शिवमिच्छन्मनुष्याणां तस्मादेश शिवः स्मृतः ||९०||

सहस्राक्षोऽयुताक्षो वा सर्वतोक्षिमयोऽपि वा |

यच्च विश्वं महत्पाति महादेवस्ततः स्मृतः ||९१||

दहत्यूर्ध्वं स्थितो यच्च प्राणोत्पत्तिस्थितश्च यत् |

स्थितलिङ्गश्च यन्नित्यं तस्मात्स्थाणुरिति स्मृतः ||९२||

विषमस्थः शरीरेषु समश्च प्राणिनामिह |

स वायुर्विषमस्थेषु प्राणापानशरीरिषु ||९३||

पूजयेद्विग्रहं यस्तु लिङ्गं वापि समर्चयेत् |

लिङ्गं पूजयिता नित्यं महतीं श्रियमश्नुते ||९४||

ऊरुभ्यामर्धमाग्नेयं सोमार्धं च शिवा तनुः |

आत्मनोऽर्धं च तस्याग्निः सोमोऽर्धं पुनरुच्यते ||९५||

तैजसी महती दीप्ता देवेभ्यश्च शिवा तनुः |

भास्वती मानुषेष्वस्य तनुर्घोराग्निरुच्यते ||९६||

ब्रह्मचर्यं चरत्येष शिवा यास्य तनुस्तया |

यास्य घोरतरा मूर्तिः सर्वानत्ति तयेश्वरः ||९७||

यन्निर्दहति यत्तीक्ष्णो यदुग्रो यत्प्रतापवान् |

मांसशोणितमज्जादो यत्ततो रुद्र उच्यते ||९८||

एष देवो महादेवो योऽसौ पार्थ तवाग्रतः |

सङ्ग्रामे शात्रवान्निघ्नंस्त्वया दृष्टः पिनाकधृक् ||९९||

एष वै भगवान्देवः सङ्ग्रामे याति तेऽग्रतः |

येन दत्तानि तेऽस्त्राणि यैस्त्वया दानवा हताः ||१००||

धन्यं यशस्यमायुष्यं पुण्यं वेदैश्च सञ्ज्ञितम् |

देवदेवस्य ते पार्थ व्याख्यातं शतरुद्रियम् ||१०१||

सर्वार्थसाधकं पुण्यं सर्वकिल्बिषनाशनम् |

सर्वपापप्रशमनं सर्वदुःखभयापहम् ||१०२||

चतुर्विधमिदं स्तोत्रं यः शृणोति नरः सदा |

विजित्य सर्वाञ्शत्रून्स रुद्रलोके महीयते ||१०३||

चरितं महात्मनो दिव्यं साङ्ग्रामिकमिदं शुभम् |

पठन्वै शतरुद्रीयं शृण्वंश्च सततोत्थितः ||१०४||

भक्तो विश्वेश्वरं देवं मानुषेषु तु यः सदा |

वरान्स कामाँल्लभते प्रसन्ने त्र्यम्बके नरः ||१०५||

गच्छ युध्यस्व कौन्तेय न तवास्ति पराजयः |

यस्य मन्त्री च गोप्ता च पार्श्वतस्ते जनार्दनः ||१०६||

सञ्जय उवाच||

एवमुक्त्वार्जुनं सङ्ख्ये पराशरसुतस्तदा |

जगाम भरतश्रेष्ठ यथागतमरिंदम ||१०७||

द्रोणपर्व सम्पूर्णम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.