द्रोणपर्वम् अध्यायः 71-91

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

071-अध्यायः

सञ्जय उवाच||

राजन्सङ्ग्राममाश्चर्यं शृणु कीर्तयतो मम |

कुरूणां पाण्डवानां च यथा युद्धमवर्तत ||१||

भारद्वाजं समासाद्य व्यूहस्य प्रमुखे स्थितम् |

अयोधयन्रणे पार्था द्रोणानीकं बिभित्सवः ||२||

रक्षमाणाः स्वकं व्यूहं द्रोणस्यापि च सैनिकाः |

अयोधयन्रणे पार्थान्प्रार्थयन्तो महद्यशः ||३||

विन्दानुविन्दावावन्त्यौ विराटं दशभिः शरैः |

आजघ्नतुः सुसङ्क्रुद्धौ तव पुत्रहितैषिणौ ||४||

विराटश्च महाराज तावुभौ समरे स्थितौ |

पराक्रान्तौ पराक्रम्य योधयामास सानुगौ ||५||

तेषां युद्धं समभवद्दारुणं शोणितोदकम् |

सिंहस्य द्विपमुख्याभ्यां प्रभिन्नाभ्यां यथा वने ||६||

बाह्लीकं रभसं युद्धे याज्ञसेनिर्महाबलः |

आजघ्ने विशिखैस्तीक्ष्णैर्घोरैर्मर्मास्थिभेदिभिः ||७||

बाह्लीको याज्ञसेनिं तु हेमपुङ्खैः शिलाशितैः |

आजघान भृशं क्रुद्धो नवभिर्नतपर्वभिः ||८||

तद्युद्धमभवद्घोरं शरशक्तिसमाकुलम् |

भीरूणां त्रासजननं शूराणां हर्षवर्धनम् ||९||

ताभ्यां तत्र शरैर्मुक्तैरन्तरिक्षं दिशस्तथा |

अभवत्संवृतं सर्वं न प्राज्ञायत किञ्चन ||१०||

शैब्यो गोवासनो युद्धे काश्यपुत्रं महारथम् |

ससैन्यो योधयामास गजः प्रतिगजं यथा ||११||

बाह्लीकराजः संरब्धो द्रौपदेयान्महारथान् |

मनः पञ्चेन्द्रियाणीव शुशुभे योधयन्रणे ||१२||

अयोधयंस्ते च भृशं तं शरौघैः समन्ततः |

इन्द्रियार्था यथा देहं शश्वद्देहभृतां वर ||१३||

वार्ष्णेयं सात्यकिं युद्धे पुत्रो दुःशासनस्तव |

आजघ्ने सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ||१४||

सोऽतिविद्धो बलवता महेष्वासेन धन्विना |

ईषन्मूर्छां जगामाशु सात्यकिः सत्यविक्रमः ||१५||

समाश्वस्तस्तु वार्ष्णेयस्तव पुत्रं महारथम् |

विव्याध दशभिस्तूर्णं सायकैः कङ्कपत्रिभिः ||१६||

तावन्योन्यं दृढं विद्धावन्योन्यशरविक्षतौ |

रेजतुः समरे राजन्पुष्पिताविव किंशुकौ ||१७||

अलम्बुसस्तु सङ्क्रुद्धः कुन्तिभोजशरार्दितः |

अशोभत परं लक्ष्म्या पुष्पाढ्य इव किंशुकः ||१८||

कुन्तिभोजं ततो रक्षो विद्ध्वा बहुभिरायसैः |

अनदद्भैरवं नादं वाहिन्याः प्रमुखे तव ||१९||

ततस्तौ समरे शूरौ योधयन्तौ परस्परम् |

ददृशुः सर्वभूतानि शक्रजम्भौ यथा पुरा ||२०||

शकुनिं रभसं युद्धे कृतवैरं च भारत |

माद्रीपुत्रौ च संरब्धौ शरैरर्दयतां मृधे ||२१||

तन्मूलः स महाराज प्रावर्तत जनक्षयः |

त्वया सञ्जनितोऽत्यर्थं कर्णेन च विवर्धितः ||२२||

उद्धुक्षितश्च पुत्रेण तव क्रोधहुताशनः |

य इमां पृथिवीं राजन्दग्धुं सर्वां समुद्यतः ||२३||

शकुनिः पाण्डुपुत्राभ्यां कृतः स विमुखः शरैः |

नाभ्यजानत कर्तव्यं युधि किञ्चित्पराक्रमम् ||२४||

विमुखं चैनमालोक्य माद्रीपुत्रौ महारथौ |

ववर्षतुः पुनर्बाणैर्यथा मेघौ महागिरिम् ||२५||

स वध्यमानो बहुभिः शरैः संनतपर्वभिः |

सम्प्रायाज्जवनैरश्वैर्द्रोणानीकाय सौबलः ||२६||

घटोत्कचस्तथा शूरं राक्षसं तमलायुधम् |

अभ्ययाद्रभसं युद्धे वेगमास्थाय मध्यमम् ||२७||

तयोर्युद्धं महाराज चित्ररूपमिवाभवत् |

यादृशं हि पुरा वृत्तं रामरावणयोर्मृधे ||२८||

ततो युधिष्ठिरो राजा मद्रराजानमाहवे |

विद्ध्वा पञ्चाशता बाणैः पुनर्विव्याध सप्तभिः ||२९||

ततः प्रववृते युद्धं तयोरत्यद्भुतं नृप |

यथा पूर्वं महद्युद्धं शम्बरामरराजयोः ||३०||

विविंशतिश्चित्रसेनो विकर्णश्च तवात्मजः |

अयोधयन्भीमसेनं महत्या सेनया वृताः ||३१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

072-अध्यायः

सञ्जय उवाच||

तथा तस्मिन्प्रवृत्ते तु सङ्ग्रामे लोमहर्षणे |

कौरवेयांस्त्रिधाभूतान्पाण्डवाः समुपाद्रवन् ||१||

जलसन्धं महाबाहुर्भीमसेनो न्यवारयत् |

युधिष्ठिरः सहानीकः कृतवर्माणमाहवे ||२||

किरन्तं शरवर्षाणि रोचमान इवांशुमान् |

धृष्टद्युम्नो महाराज द्रोणमभ्यद्रवद्रणे ||३||

ततः प्रववृते युद्धं त्वरतां सर्वधन्विनाम् |

कुरूणां सोमकानां च सङ्क्रुद्धानां परस्परम् ||४||

सङ्क्षये तु तथा भूते वर्तमाने महाभये |

द्वंद्वीभूतेषु सैन्येषु युध्यमानेष्वभीतवत् ||५||

द्रोणः पाञ्चालपुत्रेण बली बलवता सह |

विचिक्षेप पृषत्कौघांस्तदद्भुतमिवाभवत् ||६||

पुण्डरीकवनानीव विध्वस्तानि समन्ततः |

चक्राते द्रोणपाञ्चाल्यौ नृणां शीर्षाण्यनेकशः ||७||

विनिकीर्णानि वीराणामनीकेषु समन्ततः |

वस्त्राभरणशस्त्राणि ध्वजवर्मायुधानि च ||८||

तपनीयविचित्राङ्गाः संसिक्ता रुधिरेण च |

संसक्ता इव दृश्यन्ते मेघसङ्घाः सविद्युतः ||९||

कुञ्जराश्वनरान्सङ्ख्ये पातयन्तः पतत्रिभिः |

तालमात्राणि चापानि विकर्षन्तो महारथाः ||१०||

असिचर्माणि चापानि शिरांसि कवचानि च |

विप्रकीर्यन्त शूराणां सम्प्रहारे महात्मनाम् ||११||

उत्थितान्यगणेयानि कबन्धानि समन्ततः |

अदृश्यन्त महाराज तस्मिन्परमसङ्कुले ||१२||

गृध्राः कङ्का वडाः श्येना वायसा जम्बुकास्तथा |

बहवः पिशिताशाश्च तत्रादृश्यन्त मारिष ||१३||

भक्षयन्तः स्म मांसानि पिबन्तश्चापि शोणितम् |

विलुम्पन्तः स्म केशांश्च मज्जाश्च बहुधा नृप ||१४||

आकर्षन्तः शरीराणि शरीरावयवांस्तथा |

नराश्वगजसङ्घानां शिरांसि च ततस्ततः ||१५||

कृतास्त्रा रणदीक्षाभिर्दीक्षिताः शरधारिणः |

रणे जयं प्रार्थयन्तो भृशं युयुधिरे तदा ||१६||

असिमार्गान्बहुविधान्विचेरुस्तावका रणे |

ऋष्टिभिः शक्तिभिः प्रासैः शूलतोमरपट्टिशैः ||१७||

गदाभिः परिघैश्चान्ये व्यायुधाश्च भुजैरपि |

अन्योन्यं जघ्निरे क्रुद्धा युद्धरङ्गगता नराः ||१८||

रथिनो रथिभिः सार्धमश्वारोहाश्च सादिभिः |

मातङ्गा वरमातङ्गैः पदाताश्च पदातिभिः ||१९||

क्षीबा इवान्ये चोन्मत्ता रङ्गेष्विव च चारणाः |

उच्चुक्रुशुस्तथान्योन्यं जघ्नुरन्योन्यमाहवे ||२०||

वर्तमाने तथा युद्धे निर्मर्यादे विशां पते |

धृष्टद्युम्नो हयानश्वैर्द्रोणस्य व्यत्यमिश्रयत् ||२१||

ते हया साध्वशोभन्त विमिश्रा वातरंहसः |

पारावतसवर्णाश्च रक्तशोणाश्च संयुगे ||२२||

हयाः शुशुभिरे राजन्मेघा इव सविद्युतः ||२२||

धृष्टद्युम्नश्च सम्प्रेक्ष्य द्रोणमभ्याशमागतम् |

असिचर्माददे वीरो धनुरुत्सृज्य भारत ||२३||

चिकीर्षुर्दुष्करं कर्म पार्षतः परवीरहा |

ईषया समतिक्रम्य द्रोणस्य रथमाविशत् ||२४||

अतिष्ठद्युगमध्ये स युगसंनहनेषु च |

जघानार्धेषु चाश्वानां तत्सैन्यान्यभ्यपूजयन् ||२५||

खड्गेन चरतस्तस्य शोणाश्वानधितिष्ठतः |

न ददर्शान्तरं द्रोणस्तदद्भुतमिवाभवत् ||२६||

यथा श्येनस्य पतनं वनेष्वामिषगृद्धिनः |

तथैवासीदभीसारस्तस्य द्रोणं जिघांसतः ||२७||

ततः शरशतेनास्य शतचन्द्रं समाक्षिपत् |

द्रोणो द्रुपदपुत्रस्य खड्गं च दशभिः शरैः ||२८||

हयांश्चैव चतुःषष्ट्या शराणां जघ्निवान्बली |

ध्वजं छत्रं च भल्लाभ्यां तथोभौ पार्ष्णिसारथी ||२९||

अथास्मै त्वरितो बाणमपरं जीवितान्तकम् |

आकर्णपूर्णं चिक्षेप वज्रं वज्रधरो यथा ||३०||

तं चतुर्दशभिर्बाणैर्बाणं चिच्छेद सात्यकिः |

ग्रस्तमाचार्यमुख्येन धृष्टद्युम्नममोचयत् ||३१||

सिंहेनेव मृगं ग्रस्तं नरसिंहेन मारिष |

द्रोणेन मोचयामास पाञ्चाल्यं शिनिपुङ्गवः ||३२||

सात्यकिं प्रेक्ष्य गोप्तारं पाञ्चाल्यस्य महाहवे |

शराणां त्वरितो द्रोणः षड्विंशत्या समर्पयत् ||३३||

ततो द्रोणं शिनेः पौत्रो ग्रसन्तमिव सृञ्जयान् |

प्रत्यविध्यच्छितैर्बाणैः षड्विंशत्या स्तनान्तरे ||३४||

ततः सर्वे रथास्तूर्णं पाञ्चाला जयगृद्धिनः |

सात्वताभिसृते द्रोणे धृष्टद्युम्नममोचयन् ||३५||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

073-अध्यायः

धृतराष्ट्र उवाच||

बाणे तस्मिन्निकृत्ते तु धृष्टद्युम्ने च मोक्षिते |

तेन वृष्णिप्रवीरेण युयुधानेन सञ्जय ||१||

अमर्षितो महेष्वासः सर्वशस्त्रभृतां वरः |

नरव्याघ्रः शिनेः पौत्रे द्रोणः किमकरोद्युधि ||२||

सञ्जय उवाच||

सम्प्रद्रुतः क्रोधविषो व्यादितास्यशरासनः |

तीक्ष्णधारेषुदशनः शितनाराचदंष्ट्रवान् ||३||

संरम्भामर्षताम्राक्षो महाहिरिव निःश्वसन् |

नरवीरप्रमुदितैः शोणैरश्वैर्महाजवैः ||४||

उत्पतद्भिरिवाकाशं क्रमद्भिरिव सर्वतः |

रुक्मपुङ्खाञ्शरानस्यन्युयुधानमुपाद्रवत् ||५||

शरपातमहावर्षं रथघोषबलाहकम् |

कार्मुकाकर्षविक्षिप्तं नाराचबहुविद्युतम् ||६||

शक्तिखड्गाशनिधरं क्रोधवेगसमुत्थितम् |

द्रोणमेघमनावार्यं हयमारुतचोदितम् ||७||

दृष्ट्वैवाभिपतन्तं तं शूरः परपुरञ्जयः |

उवाच सूतं शैनेयः प्रहसन्युद्धदुर्मदः ||८||

एतं वै ब्राह्मणं क्रूरं स्वकर्मण्यनवस्थितम् |

आश्रयं धार्तराष्ट्रस्य राज्ञो दुःखभयावहम् ||९||

शीघ्रं प्रजवितैरश्वैः प्रत्युद्याहि प्रहृष्टवत् |

आचार्यं राजपुत्राणां सततं शूरमानिनम् ||१०||

ततो रजतसङ्काशा माधवस्य हयोत्तमाः |

द्रोणस्याभिमुखाः शीघ्रमगच्छन्वातरंहसः ||११||

इषुजालावृतं घोरमन्धकारमनन्तरम् |

अनाधृष्यमिवान्येषां शूराणामभवत्तदा ||१२||

ततः शीघ्रास्त्रविदुषोर्द्रोणसात्वतयोस्तदा |

नान्तरं शरवृष्टीनां दृश्यते नरसिंहयोः ||१३||

इषूणां संनिपातेन शब्दो धाराभिघातजः |

शुश्रुवे शक्रमुक्तानामशनीनामिव स्वनः ||१४||

नाराचैरतिविद्धानां शराणां रूपमाबभौ |

आशीविषविदष्टानां सर्पाणामिव भारत ||१५||

तयोर्ज्यातलनिर्घोषो व्यश्रूयत सुदारुणः |

अजस्रं शैलशृङ्गाणां वज्रेणाहन्यतामिव ||१६||

उभयोस्तौ रथौ राजंस्ते चाश्वास्तौ च सारथी |

रुक्मपुङ्खैः शरैश्छन्नाश्चित्ररूपा बभुस्तदा ||१७||

निर्मलानामजिह्मानां नाराचानां विशां पते |

निर्मुक्ताशीविषाभानां सम्पातोऽभूत्सुदारुणः ||१८||

उभयोः पतिते छत्रे तथैव पतितौ ध्वजौ |

उभौ रुधिरसिक्ताङ्गावुभौ च विजयैषिणौ ||१९||

स्रवद्भिः शोणितं गात्रैः प्रस्रुताविव वारणौ |

अन्योन्यमभिविध्येतां जीवितान्तकरैः शरैः ||२०||

गर्जितोत्क्रुष्टसंनादाः शङ्खदुन्दुभिनिस्वनाः |

उपारमन्महाराज व्याजहार न कश्चन ||२१||

तूष्णीम्भूतान्यनीकानि योधा युद्धादुपारमन् |

ददृशे द्वैरथं ताभ्यां जातकौतूहलो जनः ||२२||

रथिनो हस्तियन्तारो हयारोहाः पदातयः |

अवैक्षन्ताचलैर्नेत्रैः परिवार्य रथर्षभौ ||२३||

हस्त्यनीकान्यतिष्ठन्त तथानीकानि वाजिनाम् |

तथैव रथवाहिन्यः प्रतिव्यूह्य व्यवस्थिताः ||२४||

मुक्ताविद्रुमचित्रैश्च मणिकाञ्चनभूषितैः |

ध्वजैराभरणैश्चित्रैः कवचैश्च हिरण्मयैः ||२५||

वैजयन्तीपताकाभिः परिस्तोमाङ्गकम्बलैः |

विमलैर्निशितैः शस्त्रैर्हयानां च प्रकीर्णकैः ||२६||

जातरूपमयीभिश्च राजतीभिश्च मूर्धसु |

गजानां कुम्भमालाभिर्दन्तवेष्टैश्च भारत ||२७||

सबलाकाः सखद्योताः सैरावतशतह्रदाः |

अदृश्यन्तोष्णपर्याये मेघानामिव वागुराः ||२८||

अपश्यन्नस्मदीयाश्च ते च यौधिष्ठिराः स्थिताः |

तद्युद्धं युयुधानस्य द्रोणस्य च महात्मनः ||२९||

विमानाग्रगता देवा ब्रह्मशक्रपुरोगमाः |

सिद्धचारणसङ्घाश्च विद्याधरमहोरगाः ||३०||

गतप्रत्यागताक्षेपैश्चित्रैः शस्त्रविघातिभिः |

विविधैर्विस्मयं जग्मुस्तयोः पुरुषसिंहयोः ||३१||

हस्तलाघवमस्त्रेषु दर्शयन्तौ महाबलौ |

अन्योन्यं समविध्येतां शरैस्तौ द्रोणसात्यकी ||३२||

ततो द्रोणस्य दाशार्हः शरांश्चिच्छेद संयुगे |

पत्रिभिः सुदृढैराशु धनुश्चैव महाद्युते ||३३||

निमेषान्तरमात्रेण भारद्वाजोऽपरं धनुः |

सज्यं चकार तच्चाशु चिच्छेदास्य स सात्यकिः ||३४||

ततस्त्वरन्पुनर्द्रोणो धनुर्हस्तो व्यतिष्ठत |

सज्यं सज्यं पुनश्चास्य चिच्छेद निशितैः शरैः ||३५||

ततोऽस्य संयुगे द्रोणो दृष्ट्वा कर्मातिमानुषम् |

युयुधानस्य राजेन्द्र मनसेदमचिन्तयत् ||३६||

एतदस्त्रबलं रामे कार्तवीर्ये धनञ्जये |

भीष्मे च पुरुषव्याघ्रे यदिदं सात्वतां वरे ||३७||

तं चास्य मनसा द्रोणः पूजयामास विक्रमम् |

लाघवं वासवस्येव सम्प्रेक्ष्य द्विजसत्तमः ||३८||

तुतोषास्त्रविदां श्रेष्ठस्तथा देवाः सवासवाः |

न तामालक्षयामासुर्लघुतां शीघ्रकारिणः ||३९||

देवाश्च युयुधानस्य गन्धर्वाश्च विशां पते |

सिद्धचारणसङ्घाश्च विदुर्द्रोणस्य कर्म तत् ||४०||

ततोऽन्यद्धनुरादाय द्रोणः क्षत्रियमर्दनः |

अस्त्रैरस्त्रविदां श्रेष्ठो योधयामास भारत ||४१||

तस्यास्त्राण्यस्त्रमायाभिः प्रतिहन्य स सात्यकिः |

जघान निशितैर्बाणैस्तदद्भुतमिवाभवत् ||४२||

तस्यातिमानुषं कर्म दृष्ट्वान्यैरसमं रणे |

युक्तं योगेन योगज्ञास्तावकाः समपूजयन् ||४३||

यदस्त्रमस्यति द्रोणस्तदेवास्यति सात्यकिः |

तमाचार्योऽप्यसम्भ्रान्तोऽयोधयच्छत्रुतापनः ||४४||

ततः क्रुद्धो महाराज धनुर्वेदस्य पारगः |

वधाय युयुधानस्य दिव्यमस्त्रमुदैरयत् ||४५||

तदाग्नेयं महाघोरं रिपुघ्नमुपलक्ष्य सः |

अस्त्रं दिव्यं महेष्वासो वारुणं समुदैरयत् ||४६||

हाहाकारो महानासीद्दृष्ट्वा दिव्यास्त्रधारिणौ |

न विचेरुस्तदाकाशे भूतान्याकाशगान्यपि ||४७||

अस्त्रे ते वारुणाग्नेये ताभ्यां बाणसमाहिते |

न तावदभिषज्येते व्यावर्तदथ भास्करः ||४८||

ततो युधिष्ठिरो राजा भीमसेनश्च पाण्डवः |

नकुलः सहदेवश्च पर्यरक्षन्त सात्यकिम् ||४९||

धृष्टद्युम्नमुखैः सार्धं विराटश्च सकेकयः |

मत्स्याः शाल्वेयसेनाश्च द्रोणमाजग्मुरञ्जसा ||५०||

दुःशासनं पुरस्कृत्य राजपुत्राः सहस्रशः |

द्रोणमभ्युपपद्यन्त सपत्नैः परिवारितम् ||५१||

ततो युद्धमभूद्राजंस्तव तेषां च धन्विनाम् |

रजसा संवृते लोके शरजालसमावृते ||५२||

सर्वमाविग्नमभवन्न प्राज्ञायत किञ्चन |

सैन्येन रजसा ध्वस्ते निर्मर्यादमवर्तत ||५३||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

074-अध्यायः

सञ्जय उवाच||

परिवर्तमाने त्वादित्ये तत्र सूर्यस्य रश्मिभिः |

रजसा कीर्यमाणाश्च मन्दीभूताश्च सैनिकाः ||१||

तिष्ठतां युध्यमानानां पुनरावर्ततामपि |

भज्यतां जयतां चैव जगाम तदहः शनैः ||२||

तथा तेषु विषक्तेषु सैन्येषु जयगृद्धिषु |

अर्जुनो वासुदेवश्च सैन्धवायैव जग्मतुः ||३||

रथमार्गप्रमाणं तु कौन्तेयो निशितैः शरैः |

चकार तत्र पन्थानं ययौ येन जनार्दनः ||४||

यत्र यत्र रथो याति पाण्डवस्य महात्मनः |

तत्र तत्रैव दीर्यन्ते सेनास्तव विशां पते ||५||

रथशिक्षां तु दाशार्हो दर्शयामास वीर्यवान् |

उत्तमाधममध्यानि मण्डलानि विदर्शयन् ||६||

ते तु नामाङ्किताः पीताः कालज्वलनसंनिभाः |

स्नायुनद्धाः सुपर्वाणः पृथवो दीर्घगामिनः ||७||

वैणवायस्मयशराः स्वायता विविधाननाः |

रुधिरं पतगैः सार्धं प्राणिनां पपुराहवे ||८||

रथस्थितः क्रोशमात्रे यानस्यत्यर्जुनः शरान् |

रथे क्रोशमतिक्रान्ते तस्य ते घ्नन्ति शात्रवान् ||९||

तार्क्ष्यमारुतरंहोभिर्वाजिभिः साधुवाहिभिः |

तथागच्छद्धृषीकेशः कृत्स्नं विस्मापयञ्जगत् ||१०||

न तथा गच्छति रथस्तपनस्य विशां पते |

नेन्द्रस्य न च रुद्रस्य नापि वैश्रवणस्य च ||११||

नान्यस्य समरे राजन्गतपूर्वस्तथा रथः |

यथा ययावर्जुनस्य मनोभिप्रायशीघ्रगः ||१२||

प्रविश्य तु रणे राजन्केशवः परवीरहा |

सेनामध्ये हयांस्तूर्णं चोदयामास भारत ||१३||

ततस्तस्य रथौघस्य मध्यं प्राप्य हयोत्तमाः |

कृच्छ्रेण रथमूहुस्तं क्षुत्पिपासाश्रमान्विताः ||१४||

क्षताश्च बहुभिः शस्त्रैर्युद्धशौण्डैरनेकशः |

मण्डलानि विचित्राणि विचेरुस्ते मुहुर्मुहुः ||१५||

हतानां वाजिनागानां रथानां च नरैः सह |

उपरिष्टादतिक्रान्ताः शैलाभानां सहस्रशः ||१६||

एतस्मिन्नन्तरे वीरावावन्त्यौ भ्रातरौ नृप |

सहसेनौ समार्छेतां पाण्डवं क्लान्तवाहनम् ||१७||

तावर्जुनं चतुःषष्ट्या सप्तत्या च जनार्दनम् |

शराणां च शतेनाश्वानविध्येतां मुदान्वितौ ||१८||

तावर्जुनो महाराज नवभिर्नतपर्वभिः |

आजघान रणे क्रुद्धो मर्मज्ञो मर्मभेदिभिः ||१९||

ततस्तौ तु शरौघेण बीभत्सुं सहकेशवम् |

आच्छादयेतां संरब्धौ सिंहनादं च नेदतुः ||२०||

तयोस्तु धनुषी चित्रे भल्लाभ्यां श्वेतवाहनः |

चिच्छेद समरे तूर्णं ध्वजौ च कनकोज्ज्वलौ ||२१||

अथान्ये धनुषी राजन्प्रगृह्य समरे तदा |

पाण्डवं भृशसङ्क्रुद्धावर्दयामासतुः शरैः ||२२||

तयोस्तु भृशसङ्क्रुद्धः शराभ्यां पाण्डुनन्दनः |

चिच्छेद धनुषी तूर्णं भूय एव धनञ्जयः ||२३||

तथान्यैर्विशिखैस्तूर्णं हेमपुङ्खैः शिलाशितैः |

जघानाश्वान्सपदातांस्तथोभौ पार्ष्णिसारथी ||२४||

ज्येष्ठस्य च शिरः कायात्क्षुरप्रेण न्यकृन्तत |

स पपात हतः पृथ्व्यां वातरुग्ण इव द्रुमः ||२५||

विन्दं तु निहतं दृष्ट्वा अनुविन्दः प्रतापवान् |

हताश्वं रथमुत्सृज्य गदां गृह्य महाबलः ||२६||

अभ्यद्रवत सङ्ग्रामे भ्रातुर्वधमनुस्मरन् |

गदया गदिनां श्रेष्ठो नृत्यन्निव महारथः ||२७||

अनुविन्दस्तु गदया ललाटे मधुसूदनम् |

स्पृष्ट्वा नाकम्पयत्क्रुद्धो मैनाकमिव पर्वतम् ||२८||

तस्यार्जुनः शरैः षड्भिर्ग्रीवां पादौ भुजौ शिरः |

निचकर्त स सञ्छिन्नः पपाताद्रिचयो यथा ||२९||

ततस्तौ निहतौ दृष्ट्वा तयो राजन्पदानुगाः |

अभ्यद्रवन्त सङ्क्रुद्धाः किरन्तः शतशः शरान् ||३०||

तानर्जुनः शरैस्तूर्णं निहत्य भरतर्षभ |

व्यरोचत यथा वह्निर्दावं दग्ध्वा हिमात्यये ||३१||

तयोः सेनामतिक्रम्य कृच्छ्रान्निर्याद्धनञ्जयः |

विबभौ जलदान्भित्त्वा दिवाकर इवोदितः ||३२||

तं दृष्ट्वा कुरवस्त्रस्ताः प्रहृष्टाश्चाभवन्पुनः |

अभ्यवर्षंस्तदा पार्थं समन्ताद्भरतर्षभ ||३३||

श्रान्तं चैनं समालक्ष्य ज्ञात्वा दूरे च सैन्धवम् |

सिंहनादेन महता सर्वतः पर्यवारयन् ||३४||

तांस्तु दृष्ट्वा सुसंरब्धानुत्स्मयन्पुरुषर्षभः |

शनकैरिव दाशार्हमर्जुनो वाक्यमब्रवीत् ||३५||

शरार्दिताश्च ग्लानाश्च हया दूरे च सैन्धवः |

किमिहानन्तरं कार्यं ज्यायिष्ठं तव रोचते ||३६||

ब्रूहि कृष्ण यथातत्त्वं त्वं हि प्राज्ञतमः सदा |

भवन्नेत्रा रणे शत्रून्विजेष्यन्तीह पाण्डवाः ||३७||

मम त्वनन्तरं कृत्यं यद्वै तत्संनिबोध मे |

हयान्विमुच्य हि सुखं विशल्यान्कुरु माधव ||३८||

एवमुक्तस्तु पार्थेन केशवः प्रत्युवाच तम् |

ममाप्येतन्मतं पार्थ यदिदं ते प्रभाषितम् ||३९||

अर्जुन उवाच||

अहमावारयिष्यामि सर्वसैन्यानि केशव |

त्वमप्यत्र यथान्यायं कुरु कार्यमनन्तरम् ||४०||

सञ्जय उवाच||

सोऽवतीर्य रथोपस्थादसम्भ्रान्तो धनञ्जयः |

गाण्डीवं धनुरादाय तस्थौ गिरिरिवाचलः ||४१||

तमभ्यधावन्क्रोशन्तः क्षत्रिया जयकाङ्क्षिणः |

इदं छिद्रमिति ज्ञात्वा धरणीस्थं धनञ्जयम् ||४२||

तमेकं रथवंशेन महता पर्यवारयन् |

विकर्षन्तश्च चापानि विसृजन्तश्च सायकान् ||४३||

अस्त्राणि च विचित्राणि क्रुद्धास्तत्र व्यदर्शयन् |

छादयन्तः शरैः पार्थं मेघा इव दिवाकरम् ||४४||

अभ्यद्रवन्त वेगेन क्षत्रियाः क्षत्रियर्षभम् |

रथसिंहं रथोदाराः सिंहं मत्ता इव द्विपाः ||४५||

तत्र पार्थस्य भुजयोर्महद्बलमदृश्यत |

यत्क्रुद्धो बहुलाः सेनाः सर्वतः समवारयत् ||४६||

अस्त्रैरस्त्राणि संवार्य द्विषतां सर्वतो विभुः |

इषुभिर्बहुभिस्तूर्णं सर्वानेव समावृणोत् ||४७||

तत्रान्तरिक्षे बाणानां प्रगाढानां विशां पते |

सङ्घर्षेण महार्चिष्मान्पावकः समजायत ||४८||

तत्र तत्र महेष्वासैः श्वसद्भिः शोणितोक्षितैः |

हयैर्नागैश्च सम्भिन्नैर्नदद्भिश्चारिकर्शनैः ||४९||

संरब्धैश्चारिभिर्वीरैः प्रार्थयद्भिर्जयं मृधे |

एकस्थैर्बहुभिः क्रुद्धैरूष्मेव समजायत ||५०||

शरोर्मिणं ध्वजावर्तं नागनक्रं दुरत्ययम् |

पदातिमत्स्यकलिलं शङ्खदुन्दुभिनिस्वनम् ||५१||

असङ्ख्येयमपारं च रजोऽऽभीलमतीव च |

उष्णीषकमठच्छन्नं पताकाफेनमालिनम् ||५२||

रथसागरमक्षोभ्यं मातङ्गाङ्गशिलाचितम् |

वेलाभूतस्तदा पार्थः पत्रिभिः समवारयत् ||५३||

ततो जनार्दनः सङ्ख्ये प्रियं पुरुषसत्तमम् |

असम्भ्रान्तो महाबाहुरर्जुनं वाक्यमब्रवीत् ||५४||

उदपानमिहाश्वानां नालमस्ति रणेऽर्जुन |

परीप्सन्ते जलं चेमे पेयं न त्ववगाहनम् ||५५||

इदमस्तीत्यसम्भ्रान्तो ब्रुवन्नस्त्रेण मेदिनीम् |

अभिहत्यार्जुनश्चक्रे वाजिपानं सरः शुभम् ||५६||

शरवंशं शरस्थूणं शराच्छादनमद्भुतम् |

शरवेश्माकरोत्पार्थस्त्वष्टेवाद्भुतकर्मकृत् ||५७||

ततः प्रहस्य गोविन्दः साधु साध्वित्यथाब्रवीत् |

शरवेश्मनि पार्थेन कृते तस्मिन्महारणे ||५८||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

075-अध्यायः

सञ्जय उवाच||

सलिले जनिते तस्मिन्कौन्तेयेन महात्मना |

निवारिते द्विषत्सैन्ये कृते च शरवेश्मनि ||१||

वासुदेवो रथात्तूर्णमवतीर्य महाद्युतिः |

मोचयामास तुरगान्वितुन्नान्कङ्कपत्रिभिः ||२||

अदृष्टपूर्वं तद्दृष्ट्वा सिंहनादो महानभूत् |

सिद्धचारणसङ्घानां सैनिकानां च सर्वशः ||३||

पदातिनं तु कौन्तेयं युध्यमानं नरर्षभाः |

नाशक्नुवन्वारयितुं तदद्भुतमिवाभवत् ||४||

आपतत्सु रथौघेषु प्रभूतगजवाजिषु |

नासम्भ्रमत्तदा पार्थस्तदस्य पुरुषानति ||५||

व्यसृजन्त शरौघांस्ते पाण्डवं प्रति पार्थिवाः |

न चाव्यथत धर्मात्मा वासविः परवीरहा ||६||

स तानि शरजालानि गदाः प्रासांश्च वीर्यवान् |

आगतानग्रसत्पार्थः सरितः सागरो यथा ||७||

अस्त्रवेगेन महता पार्थो बाहुबलेन च |

सर्वेषां पार्थिवेन्द्राणामग्रसत्ताञ्शरोत्तमान् ||८||

तत्तु पार्थस्य विक्रान्तं वासुदेवस्य चोभयोः |

अपूजयन्महाराज कौरवाः परमाद्भुतम् ||९||

किमद्भुततरं लोके भविताप्यथ वाप्यभूत् |

यदश्वान्पार्थगोविन्दौ मोचयामासतू रणे ||१०||

भयं विपुलमस्मासु तावधत्तां नरोत्तमौ |

तेजो विदधतुश्चोग्रं विस्रब्धौ रणमूर्धनि ||११||

अथोत्स्मयन्हृषीकेशः स्त्रीमध्य इव भारत |

अर्जुनेन कृते सङ्ख्ये शरगर्भगृहे तदा ||१२||

उपावर्तयदव्यग्रस्तानश्वान्पुष्करेक्षणः |

मिषतां सर्वसैन्यानां त्वदीयानां विशां पते ||१३||

तेषां श्रमं च ग्लानिं च वेपथुं वमथुं व्रणान् |

सर्वं व्यपानुदत्कृष्णः कुशलो ह्यश्वकर्मणि ||१४||

शल्यानुद्धृत्य पाणिभ्यां परिमृज्य च तान्हयान् |

उपावृत्य यथान्यायं पाययामास वारि सः ||१५||

स ताँल्लब्धोदकान्स्नाताञ्जग्धान्नान्विगतक्लमान् |

योजयामास संहृष्टः पुनरेव रथोत्तमे ||१६||

स तं रथवरं शौरिः सर्वशस्त्रभृतां वरः |

समास्थाय महातेजाः सार्जुनः प्रययौ द्रुतम् ||१७||

रथं रथवरस्याजौ युक्तं लब्धोदकैर्हयैः |

दृष्ट्वा कुरुबलश्रेष्ठाः पुनर्विमनसोऽभवन् ||१८||

विनिःश्वसन्तस्ते राजन्भग्नदंष्ट्रा इवोरगाः |

धिगहो धिग्गतः पार्थः कृष्णश्चेत्यब्रुवन्पृथक् ||१९||

सर्वक्षत्रस्य मिषतो रथेनैकेन दंशितौ |

बालक्रीडनकेनेव कदर्थीकृत्य नो बलम् ||२०||

क्रोशतां यतमानानामसंसक्तौ परन्तपौ |

दर्शयित्वात्मनो वीर्यं प्रयातौ सर्वराजसु ||२१||

तौ प्रयातौ पुनर्दृष्ट्वा तदान्ये सैनिकाब्रुवन् |

त्वरध्वं कुरवः सर्वे वधे कृष्णकिरीटिनोः ||२२||

रथं युक्त्वा हि दाशार्हो मिषतां सर्वधन्विनाम् |

जयद्रथाय यात्येष कदर्थीकृत्य नो रणे ||२३||

तत्र केचिन्मिथो राजन्समभाषन्त भूमिपाः |

अदृष्टपूर्वं सङ्ग्रामे तद्दृष्ट्वा महदद्भुतम् ||२४||

सर्वसैन्यानि राजा च धृतराष्ट्रोऽत्ययं गतः |

दुर्योधनापराधेन क्षत्रं कृत्स्ना च मेदिनी ||२५||

विलयं समनुप्राप्ता तच्च राजा न बुध्यते |

इत्येवं क्षत्रियास्तत्र ब्रुवन्त्यन्ये च भारत ||२६||

सिन्धुराजस्य यत्कृत्यं गतस्य यमसादनम् |

तत्करोतु वृथादृष्टिर्धार्तराष्ट्रोऽनुपायवित् ||२७||

ततः शीघ्रतरं प्रायात्पाण्डवः सैन्धवं प्रति |

निवर्तमाने तिग्मांशौ हृष्टैः पीतोदकैर्हयैः ||२८||

तं प्रयान्तं महाबाहुं सर्वशस्त्रभृतां वरम् |

नाशक्नुवन्वारयितुं योधाः क्रुद्धमिवान्तकम् ||२९||

विद्राव्य तु ततः सैन्यं पाण्डवः शत्रुतापनः |

यथा मृगगणान्सिंहः सैन्धवार्थे व्यलोडयत् ||३०||

गाहमानस्त्वनीकानि तूर्णमश्वानचोदयत् |

बलाकवर्णान्दाशार्हः पाञ्चजन्यं व्यनादयत् ||३१||

कौन्तेयेनाग्रतः सृष्टा न्यपतन्पृष्ठतः शराः |

तूर्णात्तूर्णतरं ह्यश्वास्तेऽवहन्वातरंहसः ||३२||

वातोद्धूतपताकान्तं रथं जलदनिस्वनम् |

घोरं कपिध्वजं दृष्ट्वा विषण्णा रथिनोऽभवन् ||३३||

दिवाकरेऽथ रजसा सर्वतः संवृते भृशम् |

शरार्ताश्च रणे योधा न कृष्णौ शेकुरीक्षितुम् ||३४||

ततो नृपतयः क्रुद्धाः परिवव्रुर्धनञ्जयम् |

क्षत्रिया बहवश्चान्ये जयद्रथवधैषिणम् ||३५||

अपनीयत्सु शल्येषु धिष्ठितं पुरुषर्षभम् |

दुर्योधनस्त्वगात्पार्थं त्वरमाणो महाहवे ||३६||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

076-अध्यायः

सञ्जय उवाच||

स्रंसन्त इव मज्जानस्तावकानां भयान्नृप |

तौ दृष्ट्वा समतिक्रान्तौ वासुदेवधनञ्जयौ ||१||

सर्वे तु प्रतिसंरब्धा ह्रीमन्तः सत्त्वचोदिताः |

स्थिरीबूता महात्मानः प्रत्यगच्छन्धनञ्जयम् ||२||

ये गताः पाण्डवं युद्धे क्रोधामर्षसमन्विताः |

तेऽद्यापि न निवर्तन्ते सिन्धवः सागरादिव ||३||

असन्तस्तु न्यवर्तन्त वेदेभ्य इव नास्तिकाः |

नरकं भजमानास्ते प्रत्यपद्यन्त किल्बिषम् ||४||

तावतीत्य रथानीकं विमुक्तौ पुरुषर्षभौ |

ददृशाते यथा राहोरास्यान्मुक्तौ प्रभाकरौ ||५||

मत्स्याविव महाजालं विदार्य विगतज्वरौ |

तथा कृष्णावदृश्येतां सेनाजालं विदार्य तत् ||६||

विमुक्तौ शस्त्रसम्बाधाद्द्रोणानीकात्सुदुर्भिदात् |

अदृश्येतां महात्मानौ कालसूर्याविवोदितौ ||७||

अस्त्रसम्बाधनिर्मुक्तौ विमुक्तौ शस्त्रसङ्कटात् |

अदृश्येतां महात्मानौ शत्रुसम्बाधकारिणौ ||८||

विमुक्तौ ज्वलनस्पर्शान्मकरास्याज्झषाविव |

व्यक्षोभयेतां सेनां तौ समुद्रं मकराविव ||९||

तावकास्तव पुत्राश्च द्रोणानीकस्थयोस्तयोः |

नैतौ तरिष्यतो द्रोणमिति चक्रुस्तदा मतिम् ||१०||

तौ तु दृष्ट्वा व्यतिक्रान्तौ द्रोणानीकं महाद्युती |

नाशशंसुर्महाराज सिन्धुराजस्य जीवितम् ||११||

आशा बलवती राजन्पुत्राणामभवत्तव |

द्रोणहार्दिक्ययोः कृष्णौ न मोक्ष्येते इति प्रभो ||१२||

तामाशां विफलां कृत्वा निस्तीर्णौ तौ परन्तपौ |

द्रोणानीकं महाराज भोजानीकं च दुस्तरम् ||१३||

अथ दृष्ट्वा व्यतिक्रान्तौ ज्वलिताविव पावकौ |

निराशाः सिन्धुराजस्य जीवितं नाशशंसिरे ||१४||

मिथश्च समभाषेतामभीतौ भयवर्धनौ |

जयद्रथवधे वाचस्तास्ताः कृष्णधनञ्जयौ ||१५||

असौ मध्ये कृतः षड्भिर्धार्तराष्ट्रैर्महारथैः |

चक्षुर्विषयसम्प्राप्तो न नौ मोक्ष्यति सैन्धवः ||१६||

यद्यस्य समरे गोप्ता शक्रो देवगणैः सह |

तथाप्येनं हनिष्याव इति कृष्णावभाषताम् ||१७||

इति कृष्णौ महाबाहू मिथः कथयतां तदा |

सिन्धुराजमवेक्षन्तौ तत्पुत्रास्तव शुश्रुवुः ||१८||

अतीत्य मरुधन्वेव प्रयान्तौ तृषितौ गजौ |

पीत्वा वारि समाश्वस्तौ तथैवास्तामरिंदमौ ||१९||

व्याघ्रसिंहगजाकीर्णानतिक्रम्येव पर्वतान् |

अदृश्येतां महाबाहू यथा मृत्युजरातिगौ ||२०||

तथा हि मुखवर्णोऽयमनयोरिति मेनिरे |

तावका दृश्य मुक्तौ तौ विक्रोशन्ति स्म सर्वतः ||२१||

द्रोणादाशीविषाकाराज्ज्वलितादिव पावकात् |

अन्येभ्यः पार्थिवेभ्यश्च भास्वन्ताविव भास्करौ ||२२||

तौ मुक्तौ सागरप्रख्याद्द्रोणानीकादरिंदमौ |

अदृश्येतां मुदा युक्तौ समुत्तीर्यार्णवं यथा ||२३||

शस्त्रौघान्महतो मुक्तौ द्रोणहार्दिक्यरक्षितान् |

रोचमानावदृश्येतामिन्द्राग्न्योः सदृशौ रणे ||२४||

उद्भिन्नरुधिरौ कृष्णौ भारद्वाजस्य सायकैः |

शितैश्चितौ व्यरोचेतां कर्णिकारैरिवाचलौ ||२५||

द्रोणग्राहह्रदान्मुक्तौ शक्त्याशीविषसङ्कटात् |

अयःशरोग्रमकरात्क्षत्रियप्रवराम्भसः ||२६||

ज्याघोषतलनिर्ह्रादाद्गदानिस्त्रिंशविद्युतः |

द्रोणास्त्रमेघान्निर्मुक्तौ सूर्येन्दू तिमिरादिव ||२७||

बाहुभ्यामिव सन्तीर्णौ सिन्धुषष्ठाः समुद्रगाः |

तपान्ते सरितः पूर्णा महाग्राहसमाकुलाः ||२८||

इति कृष्णौ महेष्वासौ यशसा लोकविश्रुतौ |

सर्वभूतान्यमन्यन्त द्रोणास्त्रबलविस्मयात् ||२९||

जयद्रथं समीपस्थमवेक्षन्तौ जिघांसया |

रुरुं निपाने लिप्सन्तौ व्याघ्रवत्तावतिष्ठताम् ||३०||

यथा हि मुखवर्णोऽयमनयोरिति मेनिरे |

तव योधा महाराज हतमेव जयद्रथम् ||३१||

लोहिताक्षौ महाबाहू संयत्तौ कृष्णपाण्डवौ |

सिन्धुराजमभिप्रेक्ष्य हृष्टौ व्यनदतां मुहुः ||३२||

शौरेरभीशुहस्तस्य पार्थस्य च धनुष्मतः |

तयोरासीत्प्रतिभ्राजः सूर्यपावकयोरिव ||३३||

हर्ष एव तयोरासीद्द्रोणानीकप्रमुक्तयोः |

समीपे सैन्धवं दृष्ट्वा श्येनयोरामिषं यथा ||३४||

तौ तु सैन्धवमालोक्य वर्तमानमिवान्तिके |

सहसा पेततुः क्रुद्धौ क्षिप्रं श्येनाविवामिषे ||३५||

तौ तु दृष्ट्वा व्यतिक्रान्तौ हृषीकेशधनञ्जयौ |

सिन्धुराजस्य रक्षार्थं पराक्रान्तः सुतस्तव ||३६||

द्रोणेनाबद्धकवचो राजा दुर्योधनस्तदा |

ययावेकरथेनाजौ हयसंस्कारवित्प्रभो ||३७||

कृष्णपार्थौ महेष्वासौ व्यतिक्रम्याथ ते सुतः |

अग्रतः पुण्डरीकाक्षं प्रतीयाय नराधिप ||३८||

ततः सर्वेषु सैन्येषु वादित्राणि प्रहृष्टवत् |

प्रावाद्यन्समतिक्रान्ते तव पुत्रे धनञ्जयम् ||३९||

सिंहनादरवाश्चासञ्शङ्खदुन्दुभिमिश्रिताः |

दृष्ट्वा दुर्योधनं तत्र कृष्णयोः प्रमुखे स्थितम् ||४०||

ये च ते सिन्धुराजस्य गोप्तारः पावकोपमाः |

ते प्रहृष्यन्त समरे दृष्ट्वा पुत्रं तवाभिभो ||४१||

दृष्ट्वा दुर्योधनं कृष्णस्त्वतिक्रान्तं सहानुगम् |

अब्रवीदर्जुनं राजन्प्राप्तकालमिदं वचः ||४२||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

077-अध्यायः

वासुदेव उवाच||

सुयोधनमतिक्रान्तमेनं पश्य धनञ्जय |

आपद्गतमिमं मन्ये नास्त्यस्य सदृशो रथः ||१||

दूरपाती महेष्वासः कृतास्त्रो युद्धदुर्मदः |

दृढास्त्रश्चित्रयोधी च धार्तराष्ट्रो महाबलः ||२||

अत्यन्तसुखसंवृद्धो मानितश्च महारथैः |

कृती च सततं पार्थ नित्यं द्वेष्टि च पाण्डवान् ||३||

तेन युद्धमहं मन्ये प्राप्तकालं तवानघ |

अत्र वो द्यूतमायातं विजयायेतराय वा ||४||

अत्र क्रोधविषं पार्थ विमुञ्च चिरसम्भृतम् |

एष मूलमनर्थानां पाण्डवानां महारथः ||५||

सोऽयं प्राप्तस्तवाक्षेपं पश्य साफल्यमात्मनः |

कथं हि राजा राज्यार्थी त्वया गच्छेत संयुगम् ||६||

दिष्ट्या त्विदानीं सम्प्राप्त एष ते बाणगोचरम् |

स यथा जीवितं जह्यात्तथा कुरु धनञ्जय ||७||

ऐश्वर्यमदसंमूढो नैष दुःखमुपेयिवान् |

न च ते संयुगे वीर्यं जानाति पुरुषर्षभ ||८||

त्वां हि लोकास्त्रयः पार्थ ससुरासुरमानुषाः |

नोत्सहन्ते रणे जेतुं किमुतैकः सुयोधनः ||९||

स दिष्ट्या समनुप्राप्तस्तव पार्थ रथान्तिकम् |

जह्येनं वै महाबाहो यथा वृत्रं पुरंदरः ||१०||

एष ह्यनर्थे सततं पराक्रान्तस्तवानघ |

निकृत्या धर्मराजं च द्यूते वञ्चितवानयम् ||११||

बहूनि सुनृशंसानि कृतान्येतेन मानद |

युष्मासु पापमतिना अपापेष्वेव नित्यदा ||१२||

तमनार्यं सदा क्षुद्रं पुरुषं कामचारिणम् |

आर्यां युद्धे मतिं कृत्वा जहि पार्थाविचारयन् ||१३||

निकृत्या राज्यहरणं वनवासं च पाण्डव |

परिक्लेशं च कृष्णाया हृदि कृत्वा पराक्रम ||१४||

दिष्ट्यैष तव बाणानां गोचरे परिवर्तते |

प्रतिघाताय कार्यस्य दिष्ट्या च यततेऽग्रतः ||१५||

दिष्ट्या जानाति सङ्ग्रामे योद्धव्यं हि त्वया सह |

दिष्ट्या च सफलाः पार्थ सर्वे कामा हि कामिताः ||१६||

तस्माज्जहि रणे पार्थ धार्तराष्ट्रं कुलाधमम् |

यथेन्द्रेण हतः पूर्वं जम्भो देवासुरे मृधे ||१७||

अस्मिन्हते त्वया सैन्यमनाथं भिद्यतामिदम् |

वैरस्यास्यास्त्ववभृथो मूलं छिन्धि दुरात्मनाम् ||१८||

सञ्जय उवाच||

तं तथेत्यब्रवीत्पार्थः कृत्यरूपमिदं मम |

सर्वमन्यदनादृत्य गच्छ यत्र सुयोधनः ||१९||

येनैतद्दीर्घकालं नो भुक्तं राज्यमकण्टकम् |

अप्यस्य युधि विक्रम्य छिन्द्यां मूर्धानमाहवे ||२०||

अपि तस्या अनर्हायाः परिक्लेशस्य माधव |

कृष्णायाः शक्नुयां गन्तुं पदं केशप्रधर्षणे ||२१||

इत्येवं वादिनौ हृष्टौ कृष्णौ श्वेतान्हयोत्तमान् |

प्रेषयामासतुः सङ्ख्ये प्रेप्सन्तौ तं नराधिपम् ||२२||

तयोः समीपं सम्प्राप्य पुत्रस्ते भरतर्षभ |

न चकार भयं प्राप्ते भये महति मारिष ||२३||

तदस्य क्षत्रियास्तत्र सर्व एवाभ्यपूजयन् |

यदर्जुनहृषीकेशौ प्रत्युद्यातोऽविचारयन् ||२४||

ततः सर्वस्य सैन्यस्य तावकस्य विशां पते |

महान्नादो ह्यभूत्तत्र दृष्ट्वा राजानमाहवे ||२५||

तस्मिञ्जनसमुन्नादे प्रवृत्ते भैरवे सति |

कदर्थीकृत्य ते पुत्रः प्रत्यमित्रमवारयत् ||२६||

आवारितस्तु कौन्तेयस्तव पुत्रेण धन्विना |

संरम्भमगमद्भूयः स च तस्मिन्परन्तपः ||२७||

तौ दृष्ट्वा प्रतिसंरब्धौ दुर्योधनधनञ्जयौ |

अभ्यवैक्षन्त राजानो भीमरूपाः समन्ततः ||२८||

दृष्ट्वा तु पार्थं संरब्धं वासुदेवं च मारिष |

प्रहसन्निव पुत्रस्ते योद्धुकामः समाह्वयत् ||२९||

ततः प्रहृष्टो दाशार्हः पाण्डवश्च धनञ्जयः |

व्याक्रोशेतां महानादं दध्मतुश्चाम्बुजोत्तमौ ||३०||

तौ हृष्टरूपौ सम्प्रेक्ष्य कौरवेयाश्च सर्वशः |

निराशाः समपद्यन्त पुत्रस्य तव जीविते ||३१||

शोकमीयुः परं चैव कुरवः सर्व एव ते |

अमन्यन्त च पुत्रं ते वैश्वानरमुखे हुतम् ||३२||

तथा तु दृष्ट्वा योधास्ते प्रहृष्टौ कृष्णपाण्डवौ |

हतो राजा हतो राजेत्यूचुरेवं भयार्दिताः ||३३||

जनस्य संनिनादं तु श्रुत्वा दुर्योधनोऽब्रवीत् |

व्येतु वो भीरहं कृष्णौ प्रेषयिष्यामि मृत्यवे ||३४||

इत्युक्त्वा सैनिकान्सर्वाञ्जयापेक्षी नराधिपः |

पार्थमाभाष्य संरम्भादिदं वचनमब्रवीत् ||३५||

पार्थ यच्छिक्षितं तेऽस्त्रं दिव्यं मानुषमेव च |

तद्दर्शय मयि क्षिप्रं यदि जातोऽसि पाण्डुना ||३६||

यद्बलं तव वीर्यं च केशवस्य तथैव च |

तत्कुरुष्व मयि क्षिप्रं पश्यामस्तव पौरुषम् ||३७||

अस्मत्परोक्षं कर्माणि प्रवदन्ति कृतानि ते |

स्वामिसत्कारयुक्तानि यानि तानीह दर्शय ||३८||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

078-अध्यायः

सञ्जय उवाच||

एवमुक्त्वार्जुनं राजा त्रिभिर्मर्मातिगैः शरैः |

प्रत्यविध्यन्महावेगैश्चतुर्भिश्चतुरो हयान् ||१||

वासुदेवं च दशभिः प्रत्यविध्यत्स्तनान्तरे |

प्रतोदं चास्य भल्लेन छित्त्वा भूमावपातयत् ||२||

तं चतुर्दशभिः पार्थश्चित्रपुङ्खैः शिलाशितैः |

अविध्यत्तूर्णमव्यग्रस्तेऽस्याभ्रश्यन्त वर्मणः ||३||

तेषां वैफल्यमालोक्य पुनर्नव च पञ्च च |

प्राहिणोन्निशितान्बाणांस्ते चाभ्रश्यन्त वर्मणः ||४||

अष्टाविंशत्तु तान्बाणानस्तान्विप्रेक्ष्य निष्फलान् |

अब्रवीत्परवीरघ्नः कृष्णोऽर्जुनमिदं वचः ||५||

अदृष्टपूर्वं पश्यामि शिलानामिव सर्पणम् |

त्वया सम्प्रेषिताः पार्थ नार्थं कुर्वन्ति पत्रिणः ||६||

कच्चिद्गाण्डीवतः प्राणास्तथैव भरतर्षभ |

मुष्टिश्च ते यथापूर्वं भुजयोश्च बलं तव ||७||

न चेद्विधेरयं कालः प्राप्तः स्यादद्य पश्चिमः |

तव चैवास्य शत्रोश्च तन्ममाचक्ष्व पृच्छतः ||८||

विस्मयो मे महान्पार्थ तव दृष्ट्वा शरानिमान् |

व्यर्थान्निपततः सङ्ख्ये दुर्योधनरथं प्रति ||९||

वज्राशनिसमा घोराः परकायावभेदिनः |

शराः कुर्वन्ति ते नार्थं पार्थ काद्य विडम्बना ||१०||

अर्जुन उवाच||

द्रोणेनैषा मतिः कृष्ण धार्तराष्ट्रे निवेशिता |

अन्ते विहितमस्त्राणामेतत्कवचधारणम् ||११||

अस्मिन्नन्तर्हितं कृष्ण त्रैलोक्यमपि वर्मणि |

एको द्रोणो हि वेदैतदहं तस्माच्च सत्तमात् ||१२||

न शक्यमेतत्कवचं बाणैर्भेत्तुं कथञ्चन |

अपि वज्रेण गोविन्द स्वयं मघवता युधि ||१३||

जानंस्त्वमपि वै कृष्ण मां विमोहयसे कथम् |

यद्वृत्तं त्रिषु लोकेषु यच्च केशव वर्तते ||१४||

तथा भविष्यद्यच्चैव तत्सर्वं विदितं तव |

न त्वेवं वेद वै कश्चिद्यथा त्वं मधुसूदन ||१५||

एष दुर्योधनः कृष्ण द्रोणेन विहितामिमाम् |

तिष्ठत्यभीतवत्सङ्ख्ये बिभ्रत्कवचधारणाम् ||१६||

यत्त्वत्र विहितं कार्यं नैष तद्वेत्ति माधव |

स्त्रीवदेष बिभर्त्येतां युक्तां कवचधारणाम् ||१७||

पश्य बाह्वोश्च मे वीर्यं धनुषश्च जनार्दन |

पराजयिष्ये कौरव्यं कवचेनापि रक्षितम् ||१८||

इदमङ्गिरसे प्रादाद्देवेशो वर्म भास्वरम् |

पुनर्ददौ सुरपतिर्मह्यं वर्म ससङ्ग्रहम् ||१९||

दैवं यद्यस्य वर्मैतद्ब्रह्मणा वा स्वयं कृतम् |

नैतद्गोप्स्यति दुर्बुद्धिमद्य बाणहतं मया ||२०||

सञ्जय उवाच||

एवमुक्त्वार्जुनो बाणानभिमन्त्र्य व्यकर्षयत् |

विकृष्यमाणांस्तेनैवं धनुर्मध्यगताञ्शरान् ||२१||

तानस्यास्त्रेण चिच्छेद द्रौणिः सर्वास्त्रघातिना ||२१||

तान्निकृत्तानिषून्दृष्ट्वा दूरतो ब्रह्मवादिना |

न्यवेदयत्केशवाय विस्मितः श्वेतवाहनः ||२२||

नैतदस्त्रं मया शक्यं द्विः प्रयोक्तुं जनार्दन |

अस्त्रं मामेव हन्याद्धि पश्य त्वद्य बलं मम ||२३||

ततो दुर्योधनः कृष्णौ नवभिर्नतपर्वभिः |

अविध्यत रणे राजञ्शरैराशीविषोपमैः ||२४||

भूय एवाभ्यवर्षच्च समरे कृष्णपाण्डवौ ||२४||

शरवर्षेण महता ततोऽहृष्यन्त तावकाः |

चक्रुर्वादित्रनिनदान्सिंहनादरवांस्तथा ||२५||

ततः क्रुद्धो रणे पार्थः सृक्कणी परिसंलिहन् |

नापश्यत ततोऽस्याङ्गं यन्न स्याद्वर्मरक्षितम् ||२६||

ततोऽस्य निशितैर्बाणैः सुमुक्तैरन्तकोपमैः |

हयांश्चकार निर्देहानुभौ च पार्ष्णिसारथी ||२७||

धनुरस्याच्छिनच्चित्रं हस्तावापं च वीर्यवान् |

रथं च शकलीकर्तुं सव्यसाची प्रचक्रमे ||२८||

दुर्योधनं च बाणाभ्यां तीक्ष्णाभ्यां विरथीकृतम् |

अविध्यद्धस्ततलयोरुभयोरर्जुनस्तदा ||२९||

तं कृच्छ्रामापदं प्राप्तं दृष्ट्वा परमधन्विनः |

समापेतुः परीप्सन्तो धनञ्जयशरार्दितम् ||३०||

ते रथैर्बहुसाहस्रैः कल्पितैः कुञ्जरैर्हयैः |

पदात्योघैश्च संरब्धैः परिवव्रुर्धनञ्जयम् ||३१||

अथ नार्जुनगोविन्दौ रथो वापि व्यदृश्यत |

अस्त्रवर्षेण महता जनौघैश्चापि संवृतौ ||३२||

ततोऽर्जुनोऽस्त्रवीर्येण निजघ्ने तां वरूथिनीम् |

तत्र व्यङ्गीकृताः पेतुः शतशोऽथ रथद्विपाः ||३३||

ते हता हन्यमानाश्च न्यगृह्णंस्तं रथोत्तमम् |

स रथस्तम्भितस्तस्थौ क्रोशमात्रं समन्ततः ||३४||

ततोऽर्जुनं वृष्णिवीरस्त्वरितो वाक्यमब्रवीत् |

धनुर्विस्फारयात्यर्थमहं ध्मास्यामि चाम्बुजम् ||३५||

ततो विस्फार्य बलवद्गाण्डीवं जघ्निवान्रिपून् |

महता शरवर्षेण तलशब्देन चार्जुनः ||३६||

पाञ्चजन्यं च बलवद्दध्मौ तारेण केशवः |

रजसा ध्वस्तपक्ष्मान्तः प्रस्विन्नवदनो भृशम् ||३७||

तस्य शङ्खस्य नादेन धनुषो निस्वनेन च |

निःसत्त्वाश्च ससत्त्वाश्च क्षितौ पेतुस्तदा जनाः ||३८||

तैर्विमुक्तो रथो रेजे वाय्वीरित इवाम्बुदः |

जयद्रथस्य गोप्तारस्ततः क्षुब्धाः सहानुगाः ||३९||

ते दृष्ट्वा सहसा पार्थं गोप्तारः सैन्धवस्य तु |

चक्रुर्नादान्बहुविधान्कम्पयन्तो वसुन्धराम् ||४०||

बाणशब्दरवांश्चोग्रान्विमिश्राञ्शङ्खनिस्वनैः |

प्रादुश्चक्रुर्महात्मानः सिंहनादरवानपि ||४१||

तं श्रुत्वा निनदं घोरं तावकानां समुत्थितम् |

प्रदध्मतुस्तदा शङ्खौ वासुदेवधनञ्जयौ ||४२||

तेन शब्देन महता पूरितेयं वसुन्धरा |

सशैला सार्णवद्वीपा सपाताला विशां पते ||४३||

स शब्दो भरतश्रेष्ठ व्याप्य सर्वा दिशो दश |

प्रतिसस्वान तत्रैव कुरुपाण्डवयोर्बले ||४४||

तावका रथिनस्तत्र दृष्ट्वा कृष्णधनञ्जयौ |

संरम्भं परमं प्राप्तास्त्वरमाणा महारथाः ||४५||

अथ कृष्णौ महाभागौ तावका दृश्य दंशितौ |

अभ्यद्रवन्त सङ्क्रुद्धास्तदद्भुतमिवाभवत् ||४६||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

079-अध्यायः

सञ्जय उवाच||

तावकास्तु समीक्ष्यैव वृष्ण्यन्धककुरूत्तमौ |

प्रागत्वरञ्जिघांसन्तस्तथैव विजयः परान् ||१||

सुवर्णचित्रैर्वैयाघ्रैः स्वनवद्भिर्महारथैः |

दीपयन्तो दिशः सर्वा ज्वलद्भिरिव पावकैः ||२||

रुक्मपृष्ठैश्च दुष्प्रेक्ष्यैः कार्मुकैः पृथिवीपते |

कूजद्भिरतुलान्नादान्रोषितैरुरगैरिव ||३||

भूरिश्रवाः शलः कर्णो वृषसेनो जयद्रथः |

कृपश्च मद्रराजश्च द्रौणिश्च रथिनां वरः ||४||

ते पिबन्त इवाकाशमश्वैरष्टौ महारथाः |

व्यराजयन्दश दिशो वैयाघ्रैर्हेमचन्द्रकैः ||५||

ते दंशिताः सुसंरब्धा रथैर्मेघौघनिस्वनैः |

समावृण्वन्दिशः सर्वाः पार्थं च विशिखैः शितैः ||६||

कौलूतका हयाश्चित्रा वहन्तस्तान्महारथान् |

व्यशोभन्त तदा शीघ्रा दीपयन्तो दिशो दश ||७||

आजानेयैर्महावेगैर्नानादेशसमुत्थितैः |

पार्वतीयैर्नदीजैश्च सैन्धवैश्च हयोत्तमैः ||८||

कुरुयोधवरा राजंस्तव पुत्रं परीप्सवः |

धनञ्जयरथं शीघ्रं सर्वतः समुपाद्रवन् ||९||

ते प्रगृह्य महाशङ्खान्दध्मुः पुरुषसत्तमाः |

पूरयन्तो दिवं राजन्पृथिवीं च ससागराम् ||१०||

तथैव दध्मतुः शङ्खौ वासुदेवधनञ्जयौ |

प्रवरौ सर्वभूतानां सर्वशङ्खवरौ भुवि ||११||

देवदत्तं च कौन्तेयः पाञ्चजन्यं च केशवः ||११||

शब्दस्तु देवदत्तस्य धनञ्जयसमीरितः |

पृथिवीं चान्तरिक्षं च दिशश्चैव समावृणोत् ||१२||

तथैव पाञ्चजन्योऽपि वासुदेवसमीरितः |

सर्वशब्दानतिक्रम्य पूरयामास रोदसी ||१३||

तस्मिंस्तथा वर्तमाने दारुणे नादसङ्कुले |

भीरूणां त्रासजनने शूराणां हर्षवर्धने ||१४||

प्रवादितासु भेरीषु झर्झरेष्वानकेषु च |

मृदङ्गेषु च राजेन्द्र वाद्यमानेष्वनेकशः ||१५||

महारथसमाख्याता दुर्योधनहितैषिणः |

अमृष्यमाणास्तं शब्दं क्रुद्धाः परमधन्विनः ||१६||

नानादेश्या महीपालाः स्वसैन्यपरिरक्षिणः ||१६||

अमर्षिता महाशङ्खान्दध्मुर्वीरा महारथाः |

कृते प्रतिकरिष्यन्तः केशवस्यार्जुनस्य च ||१७||

बभूव तव तत्सैन्यं शङ्खशब्दसमीरितम् |

उद्विग्नरथनागाश्वमस्वस्थमिव चाभिभो ||१८||

तत्प्रयुक्तमिवाकाशं शूरैः शङ्खनिनादितम् |

बभूव भृशमुद्विग्नं निर्घातैरिव नादितम् ||१९||

स शब्दः सुमहान्राजन्दिशः सर्वा व्यनादयत् |

त्रासयामास तत्सैन्यं युगान्त इव सम्भृतः ||२०||

ततो दुर्योधनोऽष्टौ च राजानस्ते महारथाः |

जयद्रथस्य रक्षार्थं पाण्डवं पर्यवारयन् ||२१||

ततो द्रौणिस्त्रिसप्तत्या वासुदेवमताडयत् |

अर्जुनं च त्रिभिर्भल्लैर्ध्वजमश्वांश्च पञ्चभिः ||२२||

तमर्जुनः पृषत्कानां शतैः षड्भिरताडयत् |

अत्यर्थमिव सङ्क्रुद्धः प्रतिविद्धे जनार्दने ||२३||

कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिस्तथा |

शल्यस्य सशरं चापं मुष्टौ चिच्छेद वीर्यवान् ||२४||

गृहीत्वा धनुरन्यत्तु शल्यो विव्याध पाण्डवम् |

भूरिश्रवास्त्रिभिर्बाणैर्हेमपुङ्खैः शिलाशितैः ||२५||

कर्णो द्वात्रिंशता चैव वृषसेनश्च पञ्चभिः |

जयद्रथस्त्रिसप्तत्या कृपश्च दशभिः शरैः ||२६||

मद्रराजश्च दशभिर्विव्यधुः फल्गुनं रणे ||२६||

ततः शराणां षष्ट्या तु द्रौणिः पार्थमवाकिरत् |

वासुदेवं च सप्तत्या पुनः पार्थं च पञ्चभिः ||२७||

प्रहसंस्तु नरव्याघ्रः श्वेताश्वः कृष्णसारथिः |

प्रत्यविध्यत्स तान्सर्वान्दर्शयन्पाणिलाघवम् ||२८||

कर्णं द्वादशभिर्विद्ध्वा वृषसेनं त्रिभिः शरैः |

शल्यस्य समरे चापं मुष्टिदेशे न्यकृन्तत ||२९||

सौमदत्तिं त्रिभिर्विद्ध्वा शल्यं च दशभिः शरैः |

शितैरग्निशिखाकारैर्द्रौणिं विव्याध चाष्टभिः ||३०||

गौतमं पञ्चविंशत्या शैन्धवं च शतेन ह |

पुनर्द्रौणिं च सप्तत्या शराणां सोऽभ्यताडयत् ||३१||

भूरिश्रवास्तु सङ्क्रुद्धः प्रतोदं चिच्छिदे हरेः |

अर्जुनं च त्रिसप्तत्या बाणानामाजघान ह ||३२||

ततः शरशतैस्तीक्ष्णैस्तानरीञ्श्वेतवाहनः |

प्रत्यषेधद्द्रुतं क्रुद्धो महावातो घनानिव ||३३||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

080-अध्यायः

धृतराष्ट्र उवाच||

ध्वजान्बहुविधाकारान्भ्राजमानानतिश्रिया |

पार्थानां मामकानां च तान्ममाचक्ष्व सञ्जय ||१||

सञ्जय उवाच||

ध्वजान्बहुविधाकाराञ्शृणु तेषां महात्मनाम् |

रूपतो वर्णतश्चैव नामतश्च निबोध मे ||२||

तेषां तु रथमुह्यानां रथेषु विविधा ध्वजाः |

प्रत्यदृश्यन्त राजेन्द्र ज्वलिता इव पावकाः ||३||

काञ्चनाः काञ्चनापीडाः काञ्चनस्रगलङ्कृताः |

काञ्चनानीव शृङ्गाणि काञ्चनस्य महागिरेः ||४||

ते ध्वजाः संवृतास्तेषां पताकाभिः समन्ततः |

नानावर्णविरागाभिर्विबभुः सर्वतो वृताः ||५||

पताकाश्च ततस्तास्तु श्वसनेन समीरिताः |

नृत्यमानाः व्यदृश्यन्त रङ्गमध्ये विलासिकाः ||६||

इन्द्रायुधसवर्णाभाः पताका भरतर्षभ |

दोधूयमाना रथिनां शोभयन्ति महारथान् ||७||

सिंहलाङ्गूलमुग्रास्यं धजं वानरलक्षणम् |

धनञ्जयस्य सङ्ग्रामे प्रत्यपश्याम भैरवम् ||८||

स वानरवरो राजन्पताकाभिरलङ्कृतः |

त्रासयामास तत्सैन्यं ध्वजो गाण्डीवधन्वनः ||९||

तथैव सिंहलाङ्गूलं द्रोणपुत्रस्य भारत |

ध्वजाग्रं समपश्याम बालसूर्यसमप्रभम् ||१०||

काञ्चनं पवनोद्धूतं शक्रध्वजसमप्रभम् |

नन्दनं कौरवेन्द्राणां द्रौणेर्लक्षणमुच्छ्रितम् ||११||

हस्तिकक्ष्या पुनर्हैमी बभूवाधिरथेर्ध्वजे |

आहवे खं महाराज ददृशे पूरयन्निव ||१२||

पताकी काञ्चनस्रग्वी ध्वजः कर्णस्य संयुगे |

नृत्यतीव रथोपस्थे श्वसनेन समीरितः ||१३||

आचार्यस्य च पाण्डूनां ब्राह्मणस्य यशस्विनः |

गोवृषो गौतमस्यासीत्कृपस्य सुपरिष्कृतः ||१४||

स तेन भ्राजते राजन्गोवृषेण महारथः |

त्रिपुरघ्नरथो यद्वद्गोवृषेण विराजते ||१५||

मयूरो वृषसेनस्य काञ्चनो मणिरत्नवान् |

व्याहरिष्यन्निवातिष्ठत्सेनाग्रमपि शोभयन् ||१६||

तेन तस्य रथो भाति मयूरेण महात्मनः |

यथा स्कन्दस्य राजेन्द्र मयूरेण विराजता ||१७||

मद्रराजस्य शल्यस्य ध्वजाग्रेऽग्निशिखामिव |

सौवर्णीं प्रतिपश्याम सीतामप्रतिमां शुभाम् ||१८||

सा सीता भ्राजते तस्य रथमास्थाय मारिष |

सर्वबीजविरूढेव यथा सीता श्रिया वृता ||१९||

वराहः सिन्धुराजस्य राजतोऽभिविराजते |

ध्वजाग्रेऽलोहितार्काभो हेमजालपरिष्कृतः ||२०||

शुशुभे केतुना तेन राजतेन जयद्रथः |

यथा देवासुरे युद्धे पुरा पूषा स्म शोभते ||२१||

सौमदत्तेः पुनर्यूपो यज्ञशीलस्य धीमतः |

ध्वजः सूर्य इवाभाति सोमश्चात्र प्रदृश्यते ||२२||

स यूपः काञ्चनो राजन्सौमदत्तेर्विराजते |

राजसूये मखश्रेष्ठे यथा यूपः समुच्छ्रितः ||२३||

शलस्य तु महाराज राजतो द्विरदो महान् |

केतुः काञ्चनचित्राङ्गैर्मयूरैरुपशोभितः ||२४||

स केतुः शोभयामास सैन्यं ते भरतर्षभ |

यथा श्वेतो महानागो देवराजचमूं तथा ||२५||

नागो मणिमयो राज्ञो ध्वजः कनकसंवृतः |

किङ्किणीशतसंह्रादो भ्राजंश्चित्रे रथोत्तमे ||२६||

व्यभ्राजत भृशं राजन्पुत्रस्तव विशां पते |

ध्वजेन महता सङ्ख्ये कुरूणामृषभस्तदा ||२७||

नवैते तव वाहिन्यामुच्छ्रिताः परमध्वजाः |

व्यदीपयंस्ते पृतनां युगान्तादित्यसंनिभाः ||२८||

दशमस्त्वर्जुनस्यासीदेक एव महाकपिः |

अदीप्यतार्जुनो येन हिमवानिव वह्निना ||२९||

ततश्चित्राणि शुभ्राणि सुमहान्ति महारथाः |

कार्मुकाण्याददुस्तूर्णमर्जुनार्थे परन्तपाः ||३०||

तथैव धनुरायच्छत्पार्थः शत्रुविनाशनः |

गाण्डीवं दिव्यकर्मा तद्राजन्दुर्मन्त्रिते तव ||३१||

तवापराधाद्धि नरा निहता बहुधा युधि |

नानादिग्भ्यः समाहूताः सहयाः सरथद्विपाः ||३२||

तेषामासीद्व्यतिक्षेपो गर्जतामितरेतरम् |

दुर्योधनमुखानां च पाण्डूनामृषभस्य च ||३३||

तत्राद्भुतं परं चक्रे कौन्तेयः कृष्णसारथिः |

यदेको बहुभिः सार्धं समागच्छदभीतवत् ||३४||

अशोभत महाबाहुर्गाण्डीवं विक्षिपन्धनुः |

जिगीषुस्तान्नरव्याघ्राञ्जिघांसुश्च जयद्रथम् ||३५||

तत्रार्जुनो महाराज शरैर्मुक्तैः सहस्रशः |

अदृश्यानकरोद्योधांस्तावकाञ्शत्रुतापनः ||३६||

ततस्तेऽपि नरव्याघ्राः पार्थं सर्वे महारथाः |

अदृश्यं समरे चक्रुः सायकौघैः समन्ततः ||३७||

संवृते नरसिंहैस्तैः कुरूणामृषभेऽर्जुने |

महानासीत्समुद्धूतस्तस्य सैन्यस्य निस्वनः ||३८||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

081-अध्यायः

धृतराष्ट्र उवाच||

अर्जुने सैन्धवं प्राप्ते भारद्वाजेन संवृताः |

पाञ्चालाः कुरुभिः सार्धं किमकुर्वत सञ्जय ||१||

सञ्जय उवाच||

अपराह्णे महाराज सङ्ग्रामे लोमहर्षणे |

पाञ्चालानां कुरूणां च द्रोणे द्यूतमवर्तत ||२||

पाञ्चाला हि जिघांसन्तो द्रोणं संहृष्टचेतसः |

अभ्यवर्षन्त गर्जन्तः शरवर्षाणि मारिष ||३||

ततः सुतुमुलस्तेषां सङ्ग्रामोऽवर्तताद्भुतः |

पाञ्चालानां कुरूणां च घोरो देवासुरोपमः ||४||

सर्वे द्रोणरथं प्राप्य पाञ्चालाः पण्डवैः सह |

तदनीकं बिभित्सन्तो महास्त्राणि व्यदर्शयन् ||५||

द्रोणस्य रथपर्यन्तं रथिनो रथमास्थिताः |

कम्पयन्तोऽभ्यवर्तन्त वेगमास्थाय मध्यमम् ||६||

तमभ्यगाद्बृहत्क्षत्रः केकयानां महारथः |

प्रवपन्निशितान्बाणान्महेन्द्राशनिसंनिभान् ||७||

तं तु प्रत्युदियाच्छीघ्रं क्षेमधूर्तिर्महायशाः |

विमुञ्चन्निशितान्बाणाञ्शतशोऽथ सहस्रशः ||८||

धृष्टकेतुश्च चेदीनामृषभोऽतिबलोदितः |

त्वरितोऽभ्यद्रवद्द्रोणं महेन्द्र इव शम्बरम् ||९||

तमापतन्तं सहसा व्यादितास्यमिवान्तकम् |

वीरधन्वा महेष्वासस्त्वरमाणः समभ्ययात् ||१०||

युधिष्ठिरं महाराज जिगीषुं समवस्थितम् |

सहानीकं ततो द्रोणो न्यवारयत वीर्यवान् ||११||

नकुलं कुशलं युद्धे पराक्रान्तं पराक्रमी |

अभ्यगच्छत्समायान्तं विकर्णस्ते सुतः प्रभो ||१२||

सहदेवं तथायान्तं दुर्मुखः शत्रुकर्शनः |

शरैरनेकसाहस्रैः समवाकिरदाशुगैः ||१३||

सात्यकिं तु नरव्याघ्रं व्याघ्रदत्तस्त्ववारयत् |

शरैः सुनिशितैस्तीक्ष्णैः कम्पयन्वै मुहुर्मुहुः ||१४||

द्रौपदेयान्नरव्याघ्रान्मुञ्चतः सायकोत्तमान् |

संरब्धान्रथिनां श्रेष्ठान्सौमदत्तिरवारयत् ||१५||

भीमसेनं तथा क्रुद्धं भीमरूपो भयानकम् |

प्रत्यवारयदायान्तमार्ष्यशृङ्गिर्महारथः ||१६||

तयोः समभवद्युद्धं नरराक्षसयोर्मृधे |

यादृगेव पुरा वृत्तं रामरावणयोर्नृप ||१७||

ततो युधिष्ठिरो द्रोणं नवत्या नतपर्वणाम् |

आजघ्ने भरतश्रेष्ठ सर्वमर्मसु भारत ||१८||

तं द्रोणः पञ्चविंशत्या निजघान स्तनान्तरे |

रोषितो भरतश्रेष्ठ कौन्तेयेन यशस्विना ||१९||

भूय एव तु विंशत्या सायकानां समाचिनोत् |

साश्वसूतध्वजं द्रोणः पश्यतां सर्वधन्विनाम् ||२०||

ताञ्शरान्द्रोणमुक्तांस्तु शरवर्षेण पाण्डवः |

अवारयत धर्मात्मा दर्शयन्पाणिलाघवम् ||२१||

ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य संयुगे |

चिच्छेद सहसा धन्वी धनुस्तस्य महात्मनः ||२२||

अथैनं छिन्नधन्वानं त्वरमाणो महारथः |

शरैरनेकसाहस्रैः पुरयामास सर्वतः ||२३||

अदृश्यं दृश्य राजानं भारद्वाजस्य सायकैः |

सर्वभूतान्यमन्यन्त हतमेव युधिष्ठिरम् ||२४||

केचिच्चैनममन्यन्त तथा वै विमुखीकृतम् |

हृतो राजेति राजेन्द्र ब्राह्मणेन यशस्विना ||२५||

स कृच्छ्रं परमं प्राप्तो धर्मराजो युधिष्ठिरः |

त्यक्त्वा तत्कार्मुकं छिन्नं भारद्वाजेन संयुगे ||२६||

आददेऽन्यद्धनुर्दिव्यं भारघ्नं वेगवत्तरम् ||२६||

ततस्तान्सायकान्सर्वान्द्रोणमुक्तान्सहस्रशः |

चिच्छेद समरे वीरस्तदद्भुतमिवाभवत् ||२७||

छित्त्वा च ताञ्शरान्राजा क्रोधसंरक्तलोचनः |

शक्तिं जग्राह समरे गिरीणामपि दारणीम् ||२८||

स्वर्णदण्डां महाघोरामष्टघण्टां भयावहाम् ||२८||

समुत्क्षिप्य च तां हृष्टो ननाद बलवद्बली |

नादेन सर्वभूतानि त्रासयन्निव भारत ||२९||

शक्तिं समुद्यतां दृष्ट्वा धर्मराजेन संयुगे |

स्वस्ति द्रोणाय सहसा सर्वभूतान्यथाब्रुवन् ||३०||

सा राजभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा |

प्रज्वालयन्ती गगनं दिशश्च विदिशस्तथा ||३१||

द्रोणान्तिकमनुप्राप्ता दीप्तास्या पन्नगी यथा ||३१||

तामापतन्तीं सहसा प्रेक्ष्य द्रोणो विशां पते |

प्रादुश्चक्रे ततो ब्राह्ममस्त्रमस्त्रविदां वरः ||३२||

तदस्त्रं भस्मसात्कृत्वा तां शक्तिं घोरदर्शनाम् |

जगाम स्यन्दनं तूर्णं पाण्डवस्य यशस्विनः ||३३||

ततो युधिष्ठिरो राजा द्रोणास्त्रं तत्समुद्यतम् |

अशामयन्महाप्राज्ञो ब्रह्मास्त्रेणैव भारत ||३४||

विव्याध च रणे द्रोणं पञ्चभिर्नतपर्वभिः |

क्षुरप्रेण च तीक्ष्णेन चिच्छेदास्य महद्धनुः ||३५||

तदपास्य धनुश्छिन्नं द्रोणः क्षत्रियमर्दनः |

गदां चिक्षेप सहसा धर्मपुत्राय मारिष ||३६||

तामापतन्तीं सहसा गदां दृष्ट्वा युधिष्ठिरः |

गदामेवाग्रहीत्क्रुद्धश्चिक्षेप च परन्तपः ||३७||

ते गदे सहसा मुक्ते समासाद्य परस्परम् |

सङ्घर्षात्पावकं मुक्त्वा समेयातां महीतले ||३८||

ततो द्रोणो भृशं क्रुद्धो धर्मराजस्य मारिष |

चतुर्भिर्निशितैस्तीक्ष्णैर्हयाञ्जघ्ने शरोत्तमैः ||३९||

धनुश्चैकेन बाणेन चिच्छेदेन्द्रध्वजोपमम् |

केतुमेकेन चिच्छेद पाण्डवं चार्दयत्त्रिभिः ||४०||

हताश्वात्तु रथात्तूर्णमवप्लुत्य युधिष्ठिरः |

तस्थावूर्ध्वभुजो राजा व्यायुधो भरतर्षभ ||४१||

विरथं तं समालोक्य व्यायुधं च विशेषतः |

द्रोणो व्यमोहयच्छत्रून्सर्वसैन्यानि चाभिभो ||४२||

मुञ्चन्निषुगणांस्तीक्ष्णाँल्लघुहस्तो दृढव्रतः |

अभिदुद्राव राजानं सिंहो मृगमिवोल्बणः ||४३||

तमभिद्रुतमालोक्य द्रोणेनामित्रघातिना |

हा हेति सहसा शब्दः पाण्डूनां समजायत ||४४||

हृतो राजा हृतो राजा भारद्वाजेन मारिष |

इत्यासीत्सुमहाञ्शब्दः पाण्डुसैन्यस्य सर्वतः ||४५||

ततस्त्वरितमारुह्य सहदेवरथं नृपः |

अपायाज्जवनैरश्वैः कुन्तीपुत्रो युधिष्ठिरः ||४६||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

082-अध्यायः

सञ्जय उवाच||

बृहत्क्षत्रमथायान्तं केकयं दृढविक्रमम् |

क्षेमधूर्तिर्महाराज विव्याधोरसि मार्गणैः ||१||

बृहत्क्षत्रस्तु तं राजा नवत्या नतपर्वणाम् |

आजघ्ने त्वरितो युद्धे द्रोणानीकबिभित्सया ||२||

क्षेमधूर्तिस्तु सङ्क्रुद्धः केकयस्य महात्मनः |

धनुश्चिच्छेद भल्लेन पीतेन निशितेन च ||३||

अथैनं छिन्नधन्वानं शरेण नतपर्वणा |

विव्याध हृदये तूर्णं प्रवरं सर्वधन्विनाम् ||४||

अथान्यद्धनुरादाय बृहत्क्षत्रो हसन्निव |

व्यश्वसूतध्वजं चक्रे क्षेमधूर्तिं महारथम् ||५||

ततोऽपरेण भल्लेन पीतेन निशितेन च |

जहार नृपतेः कायाच्छिरो ज्वलितकुण्डलम् ||६||

तच्छिन्नं सहसा तस्य शिरः कुञ्चितमूर्धजम् |

सकिरीटं महीं प्राप्य बभौ ज्योतिरिवाम्बरात् ||७||

तं निहत्य रणे हृष्टो बृहत्क्षत्रो महारथः |

सहसाभ्यपतत्सैन्यं तावकं पार्थकारणात् ||८||

धृष्टकेतुमथायान्तं द्रोणहेतोः पराक्रमी |

वीरधन्वा महेष्वासो वारयामास भारत ||९||

तौ परस्परमासाद्य शरदंष्ट्रौ तरस्विनौ |

शरैरनेकसाहस्रैरन्योन्यमभिजघ्नतुः ||१०||

तावुभौ नरशार्दूलौ युयुधाते परस्परम् |

महावने तीव्रमदौ वारणाविव यूथपौ ||११||

गिरिगह्वरमासाद्य शार्दूलाविव रोषितौ |

युयुधाते महावीर्यौ परस्परजिघांसया ||१२||

तद्युद्धमासीत्तुमुलं प्रेक्षणीयं विशां पते |

सिद्धचारणसङ्घानां विस्मयाद्भुतदर्शनम् ||१३||

वीरधन्वा ततः क्रुद्धो धृष्टकेतोः शरासनम् |

द्विधा चिच्छेद भल्लेन प्रहसन्निव भारत ||१४||

तदुत्सृज्य धनुश्छिन्नं चेदिराजो महारथः |

शक्तिं जग्राह विपुलां रुक्मदण्डामयस्मयीम् ||१५||

तां तु शक्तिं महावीर्यां दोर्भ्यामायम्य भारत |

चिक्षेप सहसा यत्तो वीरधन्वरथं प्रति ||१६||

स तया वीरघातिन्या शक्त्या त्वभिहतो भृशम् |

निर्भिन्नहृदयस्तूर्णं निपपात रथान्महीम् ||१७||

तस्मिन्विनिहते शूरे त्रिगर्तानां महारथे |

बलं तेऽभज्यत विभो पाण्डवेयैः समन्ततः ||१८||

सहदेवे ततः षष्टिं सायकान्दुर्मुखोऽक्षिपत् |

ननाद च महानादं तर्जयन्पाण्डवं रणे ||१९||

मद्रेयस्तु ततः क्रुद्धो दुर्मुखं दशभिः शरैः |

भ्राता भ्रातरमायान्तं विव्याध प्रहसन्निव ||२०||

तं रणे रभसं दृष्ट्वा सहदेवं महाबलम् |

दुर्मुखो नवभिर्बाणैस्ताडयामास भारत ||२१||

दुर्मुखस्य तु भल्लेन छित्त्वा केतुं महाबलः |

जघान चतुरो वाहांश्चतुर्भिर्निशितैः शरैः ||२२||

अथापरेण भल्लेन पीतेन निशितेन च |

चिच्छेद सारथेः कायाच्छिरो ज्वलितकुण्डलम् ||२३||

क्षुरप्रेण च तीक्ष्णेन कौरव्यस्य महद्धनुः |

सहदेवो रणे छित्त्वा तं च विव्याध पञ्चभिः ||२४||

हताश्वं तु रथं त्यक्त्वा दुर्मुखो विमनास्तदा |

आरुरोह रथं राजन्निरमित्रस्य भारत ||२५||

सहदेवस्ततः क्रुद्धो निरमित्रं महाहवे |

जघान पृतनामध्ये भल्लेन परवीरहा ||२६||

स पपात रथोपस्थान्निरमित्रो जनेश्वरः |

त्रिगर्तराजस्य सुतो व्यथयंस्तव वाहिनीम् ||२७||

तं तु हत्वा महाबाहुः सहदेवो व्यरोचत |

यथा दाशरथी रामः खरं हत्वा महाबलम् ||२८||

हाहाकारो महानासीत्त्रिगर्तानां जनेश्वर |

राजपुत्रं हतं दृष्ट्वा निरमित्रं महाबलम् ||२९||

नकुलस्ते सुतं राजन्विकर्णं पृथुलोचनम् |

मुहूर्ताज्जितवान्सङ्ख्ये तदद्भुतमिवाभवत् ||३०||

सात्यकिं व्याघ्रदत्तस्तु शरैः संनतपर्वभिः |

चक्रेऽदृश्यं साश्वसूतं सध्वजं पृतनान्तरे ||३१||

तान्निवार्य शराञ्शूरः शैनेयः कृतहस्तवत् |

साश्वसूतध्वजं बाणैर्व्याघ्रदत्तमपातयत् ||३२||

कुमारे निहते तस्मिन्मगधस्य सुते प्रभो |

मागधाः सर्वतो यत्ता युयुधानमुपाद्रवन् ||३३||

विसृजन्तः शरांश्चैव तोमरांश्च सहस्रशः |

भिण्डिपालांस्तथा प्रासान्मुद्गरान्मुसलानपि ||३४||

अयोधयन्रणे शूराः सात्वतं युद्धदुर्मदम् |

तांस्तु सर्वान्स बलवान्सात्यक्तिर्युद्धदुर्मदः ||३५||

नातिकृच्छ्राद्धसन्नेव विजिग्ये पुरुषर्षभ ||३५||

मागधान्द्रवतो दृष्ट्वा हतशेषान्समन्ततः |

बलं तेऽभज्यत विभो युयुधानशरार्दितम् ||३६||

नाशयित्वा रणे सैन्यं त्वदीयं माधवोत्तमः |

विधुन्वानो धनुःश्रेष्ठं व्यभ्राजत महायशाः ||३७||

भज्यमानं बलं राजन्सात्वतेन महात्मना |

नाभ्यवर्तत युद्धाय त्रासितं दीर्घबाहुना ||३८||

ततो द्रोणो भृशं क्रुद्धः सहसोद्वृत्य चक्षुषी |

सात्यकिं सत्यकर्माणं स्वयमेवाभिदुद्रुवे ||३९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

083-अध्यायः

सञ्जय उवाच||

द्रौपदेयान्महेष्वासान्सौमदत्तिर्महायशाः |

एकैकं पञ्चभिर्विद्ध्वा पुनर्विव्याध सप्तभिः ||१||

ते पीडिता भृशं तेन रौद्रेण सहसा विभो |

प्रमूढा नैव विविदुर्मृधे कृत्यं स्म किञ्चन ||२||

नाकुलिस्तु शतानीकः सौमदत्तिं नरर्षभम् |

द्वाभ्यां विद्ध्वानदद्धृष्टः शराभ्यां शत्रुतापनः ||३||

तथेतरे रणे यत्तास्त्रिभिस्त्रिभिरजिह्मगैः |

विव्यधुः समरे तूर्णं सौमदत्तिममर्षणम् ||४||

स तान्प्रति महाराज चिक्षिपे पञ्च सायकान् |

एकैकं हृदि चाजघ्ने एकैकेन महायशाः ||५||

ततस्ते भ्रातरः पञ्च शरैर्विद्धा महात्मना |

परिवार्य रथैर्वीरं विव्यधुः सायकैर्भृशम् ||६||

आर्जुनिस्तु हयांस्तस्य चतुर्भिर्निशितैः शरैः |

प्रेषयामास सङ्क्रुद्धो यमस्य सदनं प्रति ||७||

भैमसेनिर्धनुश्छित्त्वा सौमदत्तेर्महात्मनः |

ननाद बलवन्नादं विव्याध च शितैः शरैः ||८||

यौधिष्ठिरो ध्वजं तस्य छित्त्वा भूमावपातयत् |

नाकुलिश्चाश्वयन्तारं रथनीडादपाहरत् ||९||

साहदेविस्तु तं ज्ञात्वा भ्रातृभिर्विमुखीकृतम् |

क्षुरप्रेण शिरो राजन्निचकर्त महामनाः ||१०||

तच्छिरो न्यपतद्भूमौ तपनीयविभूषितम् |

भ्राजयन्तं रणोद्देशं बालसूर्यसमप्रभम् ||११||

सौमदत्तेः शिरो दृष्ट्वा निपतत्तन्महात्मनः |

वित्रस्तास्तावका राजन्प्रदुद्रुवुरनेकधा ||१२||

अलम्बुसस्तु समरे भीमसेनं महाबलम् |

योधयामास सङ्क्रुद्धो लक्ष्मणं रावणिर्यथा ||१३||

सम्प्रयुद्धौ रणे दृष्ट्वा तावुभौ नरराक्षसौ |

विस्मयः सर्वभूतानां प्रहर्षश्चाभवत्तदा ||१४||

आर्ष्यशृङ्गिं ततो भीमो नवभिर्निशितैः शरैः |

विव्याध प्रहसन्राजन्राक्षसेन्द्रममर्षणम् ||१५||

तद्रक्षः समरे विद्धं कृत्वा नादं भयावहम् |

अभ्यद्रवत्ततो भीमं ये च तस्य पदानुगाः ||१६||

स भीमं पञ्चभिर्विद्ध्वा शरैः संनतपर्वभिः |

भीमानुगाञ्जघानाशु रथांस्त्रिंशदरिंदमः ||१७||

पुनश्चतुःशतान्हत्वा भीमं विव्याध पत्रिणा ||१७||

सोऽतिविद्धस्तदा भीमो राक्षसेन महाबलः |

निषसाद रथोपस्थे मूर्छयाभिपरिप्लुतः ||१८||

प्रतिलभ्य ततः सञ्ज्ञां मारुतिः क्रोधमूर्छितः |

विकृष्य कार्मुकं घोरं भारसाधनमुत्तमम् ||१९||

अलम्बुसं शरैस्तीक्ष्णैरर्दयामास सर्वतः ||१९||

स विद्धो बहुभिर्बाणैर्नीलाञ्जनचयोपमः |

शुशुभे सर्वतो राजन्प्रदीप्त इव किंशुकः ||२०||

स वध्यमानः समरे भीमचापच्युतैः शरैः |

स्मरन्भ्रातृवधं चैव पाण्डवेन महात्मना ||२१||

घोरं रूपमथो कृत्वा भीमसेनमभाषत |

तिष्ठेदानीं रणे पार्थ पश्य मेऽद्य पराक्रमम् ||२२||

बको नाम सुदुर्बुद्धे राक्षसप्रवरो बली |

परोक्षं मम तद्वृत्तं यद्भ्राता मे हतस्त्वया ||२३||

एवमुक्त्वा ततो भीममन्तर्धानगतस्तदा |

महाता शरवर्षेण भृशं तं समवाकिरत् ||२४||

भीमस्तु समरे राजन्नदृश्ये राक्षसे तदा |

आकाशं पूरयामास शरैः संनतपर्वभिः ||२५||

स वध्यमानो भीमेन निमेषाद्रथमास्थितः |

जगाम धरणीं क्षुद्रः खं चैव सहसागमत् ||२६||

उच्चावचानि रूपाणि चकार सुबहूनि च |

उच्चावचास्तथा वाचो व्याजहार समन्ततः ||२७||

तेन पाण्डवसैन्यानां मृदिता युधि वारणाः |

हयाश्च बहवो राजन्पत्तयश्च तथा पुनः ||२८||

रथेभ्यो रथिनः पेतुस्तस्य नुन्नाः स्म सायकैः ||२८||

शोणितोदां रथावर्तां हस्तिग्राहसमाकुलाम् |

छत्रहंसां कर्दमिनीं बाहुपन्नगसङ्कुलाम् ||२९||

नदीं प्रवर्तयामास रक्षोगणसमाकुलाम् |

वहन्तीं बहुधा राजंश्चेदिपाञ्चालसृञ्जयान् ||३०||

तं तथा समरे राजन्विचरन्तमभीतवत् |

पाण्डवा भृशसंविग्नाः प्रापश्यंस्तत्स्य विक्रमम् ||३१||

तावकानां तु सैन्यानां प्रहर्षः समजायत |

वादित्रनिनदश्चोग्रः सुमहाँल्लोमहर्षणः ||३२||

तं श्रुत्वा निनदं घोरं तव सैन्यस्य पाण्डवः |

नामृष्यत यथा नागस्तलशब्दं समीरितम् ||३३||

ततः क्रोधाभिताम्राक्षो निर्दहन्निव पावकः |

संदधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारिष ||३४||

ततः शरसहस्राणि प्रादुरासन्समन्ततः |

तैः शरैस्तव सैन्यस्य विद्रावः सुमहानभूत् ||३५||

तदस्त्रं प्रेषितं तेन भीमसेनेन संयुगे |

राक्षसस्य महामायां हत्वा राक्षसमार्दयत् ||३६||

स वध्यमानो बहुधा भीमसेनेन राक्षसः |

सन्त्यज्य संयुगे भीमं द्रोणानीकमुपाद्रवत् ||३७||

तस्मिंस्तु निर्जिते राजन्राक्षसेन्द्रे महात्मना |

अनादयन्सिंहनादैः पाण्डवाः सर्वतोदिशम् ||३८||

अपूजयन्मारुतिं च संहृष्टास्ते महाबलम् |

प्रह्रादं समरे जित्वा यथा शक्रं मरुद्गणाः ||३९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

084-अध्यायः

सञ्जय उवाच||

अलम्बुसं तथा युद्धे विचरन्तमभीतवत् |

हैडिम्बः प्रययौ तूर्णं विव्याध च शितैः शरैः ||१||

तयोः प्रतिभयं युद्धमासीद्राक्षससिंहयोः |

कुर्वतोर्विविधा मायाः शक्रशम्बरयोरिव ||२||

अलम्बुसो भृशं क्रुद्धो घटोत्कचमताडयत् |

घटोत्कचस्तु विंशत्या नाराचानां स्तनान्तरे ||३||

अलम्बुसमथो विद्ध्वा सिंहवद्व्यनदन्मुहुः ||३||

तथैवालम्बुसो राजन्हैडिम्बं युद्धदुर्मदम् |

विद्ध्वा विद्ध्वानदद्धृष्टः पूरयन्खं समन्ततः ||४||

तथा तौ भृशसङ्क्रुद्धौ राक्षसेन्द्रौ महाबलौ |

निर्विशेषमयुध्येतां मायाभिरितरेतरम् ||५||

मायाशतसृजौ दृप्तौ मोहयन्तौ परस्परम् |

मायायुद्धे सुकुशलौ मायायुद्धमयुध्यताम् ||६||

यां यां घटोत्कचो युद्धे मायां दर्शयते नृप |

तां तामलम्बुसो राजन्माययैव निजघ्निवान् ||७||

तं तथा युध्यमानं तु मायायुद्धविशारदम् |

अलम्बुसं राक्षसेन्द्रं दृष्ट्वाक्रुध्यन्त पाण्डवाः ||८||

त एनं भृशसङ्क्रुद्धाः सर्वतः प्रवरा रथैः |

अभ्यद्रवन्त सङ्क्रुद्धा भीमसेनादयो नृप ||९||

त एनं कोष्ठकीकृत्य रथवंशेन मारिष |

सर्वतो व्यकिरन्बाणैरुल्काभिरिव कुञ्जरम् ||१०||

स तेषामस्त्रवेगं तं प्रतिहत्यास्त्रमायया |

तस्माद्रथव्रजान्मुक्तो वनदाहादिव द्विपः ||११||

स विस्फार्य धनुर्घोरमिन्द्राशनिसमस्वनम् |

मारुतिं पञ्चविंशत्या भैमसेनिं च पञ्चभिः ||१२||

युधिष्ठिरं त्रिभिर्विद्ध्वा सहदेवं च सप्तभिः ||१२||

नकुलं च त्रिसप्तत्या द्रुपदेयांश्च मारिष |

पञ्चभिः पञ्चभिर्विद्ध्वा घोरं नादं ननाद ह ||१३||

तं भीमसेनो नवभिः सहदेवश्च पञ्चभिः |

युधिष्ठिरः शतेनैव राक्षसं प्रत्यविध्यत ||१४||

नकुलश्च चतुःषष्ट्या द्रौपदेयास्त्रिभिस्त्रिभिः ||१४||

हैडिम्बो राक्षसं विद्ध्वा युद्धे पञ्चाशता शरैः |

पुनर्विव्याध सप्तत्या ननाद च महाबलः ||१५||

सोऽतिविद्धो महेष्वासः सर्वतस्तैर्महारथैः |

प्रतिविव्याध तान्सर्वान्पञ्चभिः पञ्चभिः शरैः ||१६||

तं क्रुद्धं राक्षसं युद्धे प्रतिक्रुद्धस्तु राक्षसः |

हैडिम्बो भरतश्रेष्ठ शरैर्विव्याध सप्तभिः ||१७||

सोऽतिविद्धो बलवता राक्षसेन्द्रो महाबलः |

व्यसृजत्सायकांस्तूर्णं स्वर्णपुङ्खाञ्शिलाशितान् ||१८||

ते शरा नतपर्वाणो विविशू राक्षसं तदा |

रुषिताः पन्नगा यद्वद्गिरिमुग्रा महाबलाः ||१९||

ततस्ते पाण्डवा राजन्समन्तान्निशिताञ्शरान् |

प्रेषयामासुरुद्विग्ना हैडिम्बश्च घटोत्कचः ||२०||

स वध्यमानः समरे पाण्डवैर्जितकाशिभिः |

दग्धाद्रिकूटशृङ्गाभं भिन्नाञ्जनचयोपमम् ||२१||

समुत्क्षिप्य च बाहुभ्यामाविध्य च पुनः पुनः |

निष्पिपेष क्षितौ क्षिप्रं पूर्णकुम्भमिवाश्मनि ||२२||

बललाघवसम्पन्नः सम्पन्नो विक्रमेण च |

भैमसेनी रणे क्रुद्धः सर्वसैन्यान्यभीषयत् ||२३||

स विस्फुटितसर्वाङ्गश्चूर्णितास्थिविभूषणः |

घटोत्कचेन वीरेण हतः सालकटङ्कटः ||२४||

ततः सुमनसः पार्था हते तस्मिन्निशाचरे |

चुक्रुशुः सिंहनादांश्च वासांस्यादुधुवुश्च ह ||२५||

तावकाश्च हतं दृष्ट्वा राक्षसेन्द्रं महाबलम् |

अलम्बुसं भीमरूपं विशीर्णमिव पर्वतम् ||२६||

हाहाकारमकुर्वन्त सैन्यानि भरतर्षभ ||२६||

जनाश्च तद्ददृशिरे रक्षः कौतूहलान्विताः |

यदृच्छया निपतितं भूमावङ्गारकं यथा ||२७||

घटोत्कचस्तु तद्धत्वा रक्षो बलवतां वरम् |

मुमोच बलवन्नादं बलं हत्वेव वासवः ||२८||

स पूज्यमानः पितृभिः सबान्धवै; र्घटोत्कचः कर्मणि दुष्करे कृते |

रिपुं निहत्याभिननन्द वै तदा; अलम्बुसं पक्वमलम्बुसं यथा ||२९||

ततो निनादः सुमहान्समुत्थितः; सशङ्खनानाविधबाणघोषवान् |

निशम्य तं प्रत्यनदंस्तु कौरवा; स्ततो ध्वनिर्भुवनमथास्पृशद्भृशम् ||३०||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

085-अध्यायः

धृतराष्ट्र उवाच||

भारद्वाजं कथं युद्धे युयुधानोऽभ्यवारयत् |

सञ्जयाचक्ष्व तत्त्वेन परं कौतूहलं हि मे ||१||

सञ्जय उवाच||

शृणु राजन्महाप्राज्ञ सङ्ग्रामं लोमहर्षणम् |

द्रोणस्य पाण्डवैः सार्धं युयुधानपुरोगमैः ||२||

वध्यमानं बलं दृष्ट्वा युयुधानेन मारिष |

अभ्यद्रवत्स्वयं द्रोणः सात्यकिं सत्यविक्रमम् ||३||

तमापतन्तं सहसा भारद्वाजं महारथम् |

सात्यकिः पञ्चविंशत्या क्षुद्रकाणां समार्पयत् ||४||

द्रोणोऽपि युधि विक्रान्तो युयुधानं समाहितः |

अविध्यत्पञ्चभिस्तूर्णं हेमपुङ्खैः शिलाशितैः ||५||

ते वर्म भित्त्वा सुदृढं द्विषत्पिशितभोजनाः |

अभ्यगुर्धरणीं राजञ्श्वसन्त इव पन्नगाः ||६||

दीर्घबाहुरभिक्रुद्धस्तोत्त्रार्दित इव द्विपः |

द्रोणं पञ्चाशताविध्यन्नाराचैरग्निसंनिभैः ||७||

भारद्वाजो रणे विद्धो युयुधानेन सत्वरम् |

सात्यकिं बहुभिर्बाणैर्यतमानमविध्यत ||८||

ततः क्रुद्धो महेष्वासो भूय एव महाबलः |

सात्वतं पीडयामास शतेन नतपर्वणा ||९||

स वध्यमानः समरे भारद्वाजेन सात्यकिः |

नाभ्यपद्यत कर्तव्यं किञ्चिदेव विशां पते ||१०||

विषण्णवदनश्चापि युयुधानोऽभवन्नृप |

भारद्वाजं रणे दृष्ट्वा विसृजन्तं शिताञ्शरान् ||११||

तं तु सम्प्रेक्ष्य ते पुत्राः सैनिकाश्च विशां पते |

प्रहृष्टमनसो भूत्वा सिंहवद्व्यनदन्मुहुः ||१२||

तं श्रुत्वा निनदं घोरं पीड्यमानं च माधवम् |

युधिष्ठिरोऽब्रवीद्राजन्सर्वसैन्यानि भारत ||१३||

एष वृष्णिवरो वीरः सात्यकिः सत्यकर्मकृत् |

ग्रस्यते युधि वीरेण भानुमानिव राहुणा ||१४||

अभिद्रवत गच्छध्वं सात्यकिर्यत्र युध्यते ||१४||

धृष्टद्युम्नं च पाञ्चाल्यमिदमाह जनाधिप |

अभिद्रव द्रुतं द्रोणं किं नु तिष्ठसि पार्षत ||१५||

न पश्यसि भयं घोरं द्रोणान्नः समुपस्थितम् ||१५||

असौ द्रोणो महेष्वासो युयुधानेन संयुगे |

क्रीडते सूत्रबद्धेन पक्षिणा बालको यथा ||१६||

तत्रैव सर्वे गच्छन्तु भीमसेनमुखा रथाः |

त्वयैव सहिता यत्ता युयुधानरथं प्रति ||१७||

पृष्ठतोऽनुगमिष्यामि त्वामहं सहसैनिकः |

सात्यकिं मोक्षयस्वाद्य यमदंष्ट्रान्तरं गतम् ||१८||

एवमुक्त्वा ततो राजा सर्वसैन्येन पाण्डवः |

अभ्यद्रवद्रणे द्रोणं युयुधानस्य कारणात् ||१९||

तत्रारावो महानासीद्द्रोणमेकं युयुत्सताम् |

पाण्डवानां च भद्रं ते सृञ्जयानां च सर्वशः ||२०||

ते समेत्य नरव्याघ्रा भारद्वाजं महारथम् |

अभ्यवर्षञ्शरैस्तीक्ष्णैः कङ्कबर्हिणवाजितैः ||२१||

स्मयन्नेव तु तान्वीरान्द्रोणः प्रत्यग्रहीत्स्वयम् |

अतिथीनागतान्यद्वत्सलिलेनासनेन च ||२२||

तर्पितास्ते शरैस्तस्य भारद्वाजस्य धन्विनः |

आतिथेयगृहं प्राप्य नृपतेऽतिथयो यथा ||२३||

भारद्वाजं च ते सर्वे न शेकुः प्रतिवीक्षितुम् |

मध्यंदिनमनुप्राप्तं सहस्रांशुमिव प्रभो ||२४||

तांस्तु सर्वान्महेष्वासान्द्रोणः शस्त्रभृतां वरः |

अतापयच्छरव्रातैर्गभस्तिभिरिवांशुमान् ||२५||

वध्यमाना रणे राजन्पाण्डवाः सृञ्जयास्तथा |

त्रातारं नाध्यगच्छन्त पङ्कमग्ना इव द्विपाः ||२६||

द्रोणस्य च व्यदृश्यन्त विसर्पन्तो महाशराः |

घभस्तय इवार्कस्य प्रतपन्तः समन्ततः ||२७||

तस्मिन्द्रोणेन निहताः पाञ्चालाः पञ्चविंशतिः |

महारथसमाख्याता धृष्टद्युम्नस्य संमताः ||२८||

पाण्डूनां सर्वसैन्येषु पाञ्चालानां तथैव च |

द्रोणं स्म ददृशुः शूरं विनिघ्नन्तं वरान्वरान् ||२९||

केकयानां शतं हत्वा विद्राव्य च समन्ततः |

द्रोणस्तस्थौ महाराज व्यादितास्य इवान्तकः ||३०||

पाञ्चालान्सृञ्जयान्मत्स्यान्केकयान्पाण्डवानपि |

द्रोणोऽजयन्महाबाहुः शतशोऽथ सहस्रशः ||३१||

तेषां समभवच्छब्दो वध्यतां द्रोणसायकैः |

वनौकसामिवारण्ये दह्यतां धूमकेतुना ||३२||

तत्र देवाः सगन्धर्वाः पितरश्चाब्रुवन्नृप |

एते द्रवन्ति पाञ्चालाः पाण्डवाश्च ससैनिकाः ||३३||

तं तथा समरे द्रोणं निघ्नन्तं सोमकान्रणे |

न चाप्यभिययुः केचिदपरे नैव विव्यधुः ||३४||

वर्तमाने तथा रौद्रे तस्मिन्वीरवरक्षये |

अशृणोत्सहसा पार्थः पाञ्चजन्यस्य निस्वनम् ||३५||

पूरितो वासुदेवेन शङ्खराट्स्वनते भृशम् |

युध्यमानेषु वीरेषु सैन्धवस्याभिरक्षिषु ||३६||

नदत्सु धार्तराष्ट्रेषु विजयस्य रथं प्रति ||३६||

गाण्डीवस्य च निर्घोषे विप्रनष्टे समन्ततः |

कश्मलाभिहतो राजा चिन्तयामास पाण्डवः ||३७||

न नूनं स्वस्ति पार्थस्य यथा नदति शङ्खराट् |

कौरवाश्च यथा हृष्टा विनदन्ति मुहुर्मुहुः ||३८||

एवं सञ्चिन्तयित्वा तु व्याकुलेनान्तरात्मना |

अजातशत्रुः कौन्तेयः सात्वतं प्रत्यभाषत ||३९||

बाष्पगद्गदया वाचा मुह्यमानो मुहुर्मुहुः |

कृत्यस्यानन्तरापेक्षी शैनेयं शिनिपुङ्गवम् ||४०||

यः स धर्मः पुरा दृष्टः सद्भिः शैनेय शाश्वतः |

साम्पराये सुहृत्कृत्ये तस्य कालोऽयमागतः ||४१||

सर्वेष्वपि च योधेषु चिन्तयञ्शिनिपुङ्गव |

त्वत्तः सुहृत्तमं कञ्चिन्नाभिजानामि सात्यके ||४२||

यो हि प्रीतमना नित्यं यश्च नित्यमनुव्रतः |

स कार्ये साम्पराये तु नियोज्य इति मे मतिः ||४३||

यथा च केशवो नित्यं पाण्डवानां परायणम् |

तथा त्वमपि वार्ष्णेय कृष्णतुल्यपराक्रमः ||४४||

सोऽहं भारं समाधास्ये त्वयि तं वोढुमर्हसि |

अभिप्रायं च मे नित्यं न वृथा कर्तुमर्हसि ||४५||

स त्वं भ्रातुर्वयस्यस्य गुरोरपि च संयुगे |

कुरु कृच्छ्रे सहायार्थमर्जुनस्य नरर्षभ ||४६||

त्वं हि सत्यव्रतः शूरो मित्राणामभयङ्करः |

लोके विख्यायसे वीर कर्मभिः सत्यवागिति ||४७||

यो हि शैनेय मित्रार्थे युध्यमानस्त्यजेत्तनुम् |

पृथिवीं वा द्विजातिभ्यो यो दद्यात्सममेव तत् ||४८||

श्रुताश्च बहवोऽस्माभी राजानो ये दिवं गताः |

दत्त्वेमां पृथिवीं कृत्स्नां ब्राह्मणेभ्यो यथाविधि ||४९||

एवं त्वामपि धर्मात्मन्प्रयाचेऽहं कृताञ्जलिः |

पृथिवीदानतुल्यं स्यादधिकं वा फलं विभो ||५०||

एक एव सदा कृष्णो मित्राणामभयङ्करः |

रणे सन्त्यजति प्राणान्द्वितीयस्त्वं च सात्यके ||५१||

विक्रान्तस्य च वीरस्य युद्धे प्रार्थयतो यशः |

शूर एव सहायः स्यान्नेतरः प्राकृतो जनः ||५२||

ईदृशे तु परामर्दे वर्तमानस्य माधव |

त्वदन्यो हि रणे गोप्ता विजयस्य न विद्यते ||५३||

श्लाघन्नेव हि कर्माणि शतशस्तव पाण्डवः |

मम सञ्जनयन्हर्षं पुनः पुनरकीर्तयत् ||५४||

लघ्वस्त्रश्चित्रयोधी च तथा लघुपराक्रमः |

प्राज्ञः सर्वास्त्रविच्छूरो मुह्यते न च संयुगे ||५५||

महास्कन्धो महोरस्को महाबाहुर्महाधनुः |

महाबलो महावीर्यः स महात्मा महारथः ||५६||

शिष्यो मम सखा चैव प्रियोऽस्याहं प्रियश्च मे |

युयुधानः सहायो मे प्रमथिष्यति कौरवान् ||५७||

अस्मदर्थं च राजेन्द्र संनह्येद्यदि केशवः |

रामो वाप्यनिरुद्धो वा प्रद्युम्नो वा महारथः ||५८||

गदो वा सारणो वापि साम्बो वा सह वृष्णिभिः |

सहायार्थं महाराज सङ्ग्रामोत्तममूर्धनि ||५९||

तथाप्यहं नरव्याघ्रं शैनेयं सत्यविक्रमम् |

साहाय्ये विनियोक्ष्यामि नास्ति मेऽन्यो हि तत्समः ||६०||

इति द्वैतवने तात मामुवाच धनञ्जयः |

परोक्षं त्वद्गुणांस्तथ्यान्कथयन्नार्यसंसदि ||६१||

तस्य त्वमेवं सङ्कल्पं न वृथा कर्तुमर्हसि |

धनञ्जयस्य वार्ष्णेय मम भीमस्य चोभयोः ||६२||

यच्चापि तीर्थानि चरन्नगच्छं द्वारकां प्रति |

तत्राहमपि ते भक्तिमर्जुनं प्रति दृष्टवान् ||६३||

न तत्सौहृदमन्येषु मया शैनेय लक्षितम् |

यथा त्वमस्मान्भजसे वर्तमानानुपप्लवे ||६४||

सोऽभिजात्या च भक्त्या च सख्यस्याचार्यकस्य च |

सौहृदस्य च वीर्यस्य कुलीनत्वस्य माधव ||६५||

सत्यस्य च महाबाहो अनुकम्पार्थमेव च |

अनुरूपं महेष्वास कर्म त्वं कर्तुमर्हसि ||६६||

सोयोधनो हि सहसा गतो द्रोणेन दंशितः |

पूर्वमेव तु यातास्ते कौरवाणां महारथाः ||६७||

सुमहान्निनदश्चैव श्रूयते विजयं प्रति |

स शैनेय जवेनात्र गन्तुमर्हसि माधव ||६८||

भीमसेनो वयं चैव संयत्ताः सहसैनिकाः |

द्रोणमावारयिष्यामो यदि त्वां प्रति यास्यति ||६९||

पश्य शैनेय सैन्यानि द्रवमाणानि संयुगे |

महान्तं च रणे शब्दं दीर्यमाणां च भारतीम् ||७०||

महामारुतवेगेन समुद्रमिव पर्वसु |

धार्तराष्ट्रबलं तात विक्षिप्तं सव्यसाचिना ||७१||

रथैर्विपरिधावद्भिर्मनुष्यैश्च हयैश्च ह |

सैन्यं रजःसमुद्धूतमेतत्सम्परिवर्तते ||७२||

संवृतः सिन्धुसौवीरैर्नखरप्रासयोधिभिः |

अत्यन्तापचितैः शूरैः फल्गुनः परवीरहा ||७३||

नैतद्बलमसंवार्य शक्यो हन्तुं जयद्रथः |

एते हि सैन्धवस्यार्थे सर्वे सन्त्यक्तजीविताः ||७४||

शरशक्तिध्वजवनं हयनागसमाकुलम् |

पश्यैतद्धार्तराष्ट्राणामनीकं सुदुरासदम् ||७५||

शृणु दुन्दुभिनिर्घोषं शङ्खशब्दांश्च पुष्कलान् |

सिंहनादरवांश्चैव रथनेमिस्वनांस्तथा ||७६||

नागानां शृणु शब्दं च पत्तीनां च सहस्रशः |

सादिनां द्रवतां चैव शृणु कम्पयतां महीम् ||७७||

पुरस्तात्सैन्धवानीकं द्रोणानीकस्य पृष्ठतः |

बहुत्वाद्धि नरव्याघ्र देवेन्द्रमपि पीडयेत् ||७८||

अपर्यन्ते बले मग्नो जह्यादपि च जीवितम् |

तस्मिंश्च निहते युद्धे कथं जीवेत मादृशः ||७९||

सर्वथाहमनुप्राप्तः सुकृच्छ्रं बत जीवितम् ||७९||

श्यामो युवा गुडाकेशो दर्शनीयश्च पाण्डवः |

लघ्वस्त्रश्चित्रयोधी च प्रविष्टस्तात भारतीम् ||८०||

सूर्योदये महाबाहुर्दिवसश्चातिवर्तते |

तन्न जानामि वार्ष्णेय यदि जीवति वा न वा ||८१||

कुरूणां चापि तत्सैन्यं सागरप्रतिमं महत् ||८१||

एक एव च बीभत्सुः प्रविष्टस्तात भारतीम् |

अविषह्यां महाबाहुः सुरैरपि महामृधे ||८२||

न च मे वर्तते बुद्धिरद्य युद्धे कथञ्चन |

द्रोणोऽपि रभसो युद्धे मम पीडयते बलम् ||८३||

प्रत्यक्षं ते महाबाहो यथासौ चरति द्विजः ||८३||

युगपच्च समेतानां कार्याणां त्वं विचक्षणः |

महार्थं लघुसंयुक्तं कर्तुमर्हसि माधव ||८४||

तस्य मे सर्वकार्येषु कार्यमेतन्मतं सदा |

अर्जुनस्य परित्राणं कर्तव्यमिति संयुगे ||८५||

नाहं शोचामि दाशार्हं गोप्तारं जगतः प्रभुम् |

स हि शक्तो रणे तात त्रीँल्लोकानपि सङ्गतान् ||८६||

विजेतुं पुरुषव्याघ्र सत्यमेतद्ब्रवीमि ते |

किं पुनर्धार्तराष्ट्रस्य बलमेतत्सुदुर्बलम् ||८७||

अर्जुनस्त्वेव वार्ष्णेय पीडितो बहुभिर्युधि |

प्रजह्यात्समरे प्राणांस्तस्माद्विन्दामि कश्मलम् ||८८||

तस्य त्वं पदवीं गच्छ गच्छेयुस्त्वादृशा यथा |

तादृशस्येदृशे काले मादृशेनाभिचोदितः ||८९||

रणे वृष्णिप्रवीराणां द्वावेवातिरथौ स्मृतौ |

प्रद्युम्नश्च महाबाहुस्त्वं च सात्वत विश्रुतः ||९०||

अस्त्रे नारायणसमः सङ्कर्षणसमो बले |

वीरतायां नरव्याघ्र धनञ्जयसमो ह्यसि ||९१||

भीष्मद्रोणावतिक्रम्य सर्वयुद्धविशारदम् |

त्वामद्य पुरुषव्याघ्रं लोके सन्तः प्रचक्षते ||९२||

नासाध्यं विद्यते लोके सात्यकेरिति माधव |

तत्त्वां यदभिवक्ष्यामि तत्कुरुष्व महाबल ||९३||

सम्भावना हि लोकस्य तव पार्थस्य चोभयोः |

नान्यथा तां महाबाहो सम्प्रकर्तुमिहार्हसि ||९४||

परित्यज्य प्रियान्प्राणान्रणे विचर वीरवत् |

न हि शैनेय दाशार्हा रणे रक्षन्ति जीवितम् ||९५||

अयुद्धमनवस्थानं सङ्ग्रामे च पलायनम् |

भीरूणामसतां मार्गो नैष दाशार्हसेवितः ||९६||

तवार्जुनो गुरुस्तात धर्मात्मा शिनिपुङ्गव |

वासुदेवो गुरुश्चापि तव पार्थस्य धीमतः ||९७||

कारणद्वयमेतद्धि जानानस्त्वाहमब्रुवम् |

मावमंस्था वचो मह्यं गुरुस्तव गुरोर्ह्यहम् ||९८||

वासुदेवमतं चैतन्मम चैवार्जुनस्य च |

सत्यमेतन्मयोक्तं ते याहि यत्र धनञ्जयः ||९९||

एतद्वचनमाज्ञाय मम सत्यपराक्रम |

प्रविशैतद्बलं तात धार्तराष्ट्रस्य दुर्मतेः ||१००||

प्रविश्य च यथान्यायं सङ्गम्य च महारथैः |

यथार्हमात्मनः कर्म रणे सात्वत दर्शय ||१०१||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

086-अध्यायः

सञ्जय उवाच||

प्रीतियुक्तं च हृद्यं च मधुराक्षरमेव च |

कालयुक्तं च चित्रं च स्वतया चाभिभाषितम् ||१||

धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः |

सात्यकिर्भरतश्रेष्ठ प्रत्युवाच युधिष्ठिरम् ||२||

श्रुतं ते गदतो वाक्यं सर्वमेतन्मयाच्युत |

न्याययुक्तं च चित्रं च फल्गुनार्थे यशस्करम् ||३||

एवंविधे तथा काले मदृशं प्रेक्ष्य संमतम् |

वक्तुमर्हसि राजेन्द्र यथा पार्थं तथैव माम् ||४||

न मे धनञ्जयस्यार्थे प्राणा रक्ष्याः कथञ्चन |

त्वत्प्रयुक्तः पुनरहं किं न कुर्यां महाहवे ||५||

लोकत्रयं योधयेयं सदेवासुरमानुषम् |

त्वत्प्रयुक्तो नरेन्द्रेह किमुतैतत्सुदुर्बलम् ||६||

सुयोधनबलं त्वद्य योधयिष्ये समन्ततः |

विजेष्ये च रणे राजन्सत्यमेतद्ब्रवीमि ते ||७||

कुशल्यहं कुशलिनं समासाद्य धनञ्जयम् |

हते जयद्रथे राजन्पुनरेष्यामि तेऽन्तिकम् ||८||

अवश्यं तु मया सर्वं विज्ञाप्यस्त्वं नराधिप |

वासुदेवस्य यद्वाक्यं फल्गुनस्य च धीमतः ||९||

दृढं त्वभिपरीतोऽहमर्जुनेन पुनः पुनः |

मध्ये सर्वस्य सैन्यस्य वासुदेवस्य शृण्वतः ||१०||

अद्य माधव राजानमप्रमत्तोऽनुपालय |

आर्यां युद्धे मतिं कृत्वा यावद्धन्मि जयद्रथम् ||११||

त्वयि वाहं महाबाहो प्रद्युम्ने वा महारथे |

नृपं निक्षिप्य गच्छेयं निरपेक्षो जयद्रथम् ||१२||

जानीषे हि रणे द्रोणं रभसं श्रेष्ठसंमतम् |

प्रतिज्ञा चापि ते नित्यं श्रुता द्रोणस्य माधव ||१३||

ग्रहणं धर्मराजस्य भारद्वाजोऽनुगृध्यति |

शक्तश्चापि रणे द्रोणो निगृहीतुं युधिष्ठिरम् ||१४||

एवं त्वयि समाधाय धर्मराजं नरोत्तमम् |

अहमद्य गमिष्यामि सैन्धवस्य वधाय हि ||१५||

जयद्रथमहं हत्वा ध्रुवमेष्यामि माधव |

धर्मराजं यथा द्रोणो निगृह्णीयाद्रणे बलात् ||१६||

निगृहीते नरश्रेष्ठे भारद्वाजेन माधव |

सैन्धवस्य वधो न स्यान्ममाप्रीतिस्तथा भवेत् ||१७||

एवं गते नरश्रेष्ठ पाण्डवे सत्यवादिनि |

अस्माकं गमनं व्यक्तं वनं प्रति भवेत्पुनः ||१८||

सोऽयं मम जयो व्यक्तं व्यर्थ एव भविष्यति |

यदि द्रोणो रणे क्रुद्धो निगृह्णीयाद्युधिष्ठिरम् ||१९||

स त्वमद्य महाबाहो प्रियार्थं मम माधव |

जयार्थं च यशोर्थं च रक्ष राजानमाहवे ||२०||

स भवान्मयि निक्षेपो निक्षिप्तः सव्यसाचिना |

भारद्वाजाद्भयं नित्यं पश्यमानेन ते प्रभो ||२१||

तस्यापि च महाबाहो नित्यं पश्यति संयुगे |

नान्यं हि प्रतियोद्धारं रौक्मिणेयादृते प्रभो ||२२||

मां वापि मन्यते युद्धे भारद्वाजस्य धीमतः ||२२||

सोऽहं सम्भावनां चैतामाचार्यवचनं च तत् |

पृष्ठतो नोत्सहे कर्तुं त्वां वा त्यक्तुं महीपते ||२३||

आचार्यो लघुहस्तत्वादभेद्यकवचावृतः |

उपलभ्य रणे क्रीडेद्यथा शकुनिना शिशुः ||२४||

यदि कार्ष्णिर्धनुष्पाणिरिह स्यान्मकरध्वजः |

तस्मै त्वां विसृजेयं वै स त्वां रक्षेद्यथार्जुनः ||२५||

कुरु त्वमात्मनो गुप्तिं कस्ते गोप्ता गते मयि |

यः प्रतीयाद्रणे द्रोणं यावद्गच्छामि पाण्डवम् ||२६||

मा च ते भयमद्यास्तु राजन्नर्जुनसम्भवम् |

न स जातु महाबाहुर्भारमुद्यम्य सीदति ||२७||

ये च सौवीरका योधास्तथा सैन्धवपौरवाः |

उदीच्या दाक्षिणात्याश्च ये चान्येऽपि महारथाः ||२८||

ये च कर्णमुखा राजन्रथोदाराः प्रकीर्तिताः |

एतेऽर्जुनस्य क्रुद्धस्य कलां नार्हन्ति षोडशीम् ||२९||

उद्युक्ता पृथिवी सर्वा ससुरासुरमानुषा |

सराक्षसगणा राजन्सकिंनरमहोरगा ||३०||

जङ्गमाः स्थावरैः सार्धं नालं पार्थस्य संयुगे |

एवं ज्ञात्वा महाराज व्येतु ते भीर्धनञ्जये ||३१||

यत्र वीरौ महेष्वासौ कृष्णौ सत्यपराक्रमौ |

न तत्र कर्मणो व्यापत्कथञ्चिदपि विद्यते ||३२||

दैवं कृतास्त्रतां योगममर्षमपि चाहवे |

कृतज्ञतां दयां चैव भ्रातुस्त्वमनुचिन्तय ||३३||

मयि चाप्यपयाते वै गच्छमानेऽर्जुनं प्रति |

द्रोणे चित्रास्त्रतां सङ्ख्ये राजंस्त्वमनुचिन्तय ||३४||

आचार्यो हि भृशं राजन्निग्रहे तव गृध्यति |

प्रतिज्ञामात्मनो रक्षन्सत्यां कर्तुं च भारत ||३५||

कुरुष्वाद्यात्मनो गुप्तिं कस्ते गोप्ता गते मयि |

यस्याहं प्रत्ययात्पार्थ गच्छेयं फल्गुनं प्रति ||३६||

न ह्यहं त्वा महाराज अनिक्षिप्य महाहवे |

क्वचिद्यास्यामि कौरव्य सत्यमेतद्ब्रवीमि ते ||३७||

एतद्विचार्य बहुशो बुद्ध्या बुद्धिमतां वर |

दृष्ट्वा श्रेयः परं बुद्ध्या ततो राजन्प्रशाधि माम् ||३८||

युधिष्ठिर उवाच||

एवमेतन्महाबाहो यथा वदसि माधव |

न तु मे शुध्यते भावः श्वेताश्वं प्रति मारिष ||३९||

करिष्ये परमं यत्नमात्मनो रक्षणं प्रति |

गच्छ त्वं समनुज्ञातो यत्र यातो धनञ्जयः ||४०||

आत्मसंरक्षणं सङ्ख्ये गमनं चार्जुनं प्रति |

विचार्यैतद्द्वयं बुद्ध्या गमनं तत्र रोचये ||४१||

स त्वमातिष्ठ यानाय यत्र यातो धनञ्जयः |

ममापि रक्षणं भीमः करिष्यति महाबलः ||४२||

पार्षतश्च ससोदर्यः पार्थिवाश्च महाबलाः |

द्रौपदेयाश्च मां तात रक्षिष्यन्ति न संशयः ||४३||

केकया भ्रातरः पञ्च राक्षसश्च घटोत्कचः |

विराटो द्रुपदश्चैव शिखण्डी च महारथः ||४४||

धृष्टकेतुश्च बलवान्कुन्तिभोजश्च मारिष |

नकुलः सहदेवश्च पाञ्चालाः सृञ्जयास्तथा ||४५||

एते समाहितास्तात रक्षिष्यन्ति न संशयः ||४५||

न द्रोणः सह सैन्येन कृतवर्मा च संयुगे |

समासादयितुं शक्तो न च मां धर्षयिष्यति ||४६||

धृष्टद्युम्नश्च समरे द्रोणं क्रुद्धं परन्तपः |

वारयिष्यति विक्रम्य वेलेव मकरालयम् ||४७||

यत्र स्थास्यति सङ्ग्रामे पार्षतः परवीरहा |

न द्रोणसैन्यं बलवत्क्रामेत्तत्र कथञ्चन ||४८||

एष द्रोणविनाशाय समुत्पन्नो हुताशनात् |

कवची स शरी खड्गी धन्वी च वरभूषणः ||४९||

विश्रब्धो गच्छ शैनेय मा कार्षीर्मयि सम्भ्रमम् |

धृष्टद्युम्नो रणे क्रुद्धो द्रोणमावारयिष्यति ||५०||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

087-अध्यायः

सञ्जय उवाच||

धर्मराजस्य तद्वाक्यं निशम्य शिनिपुङ्गवः |

पार्थाच्च भयमाशङ्कन्परित्यागान्महीपतेः ||१||

अपवादं ह्यात्मनश्च लोकाद्रक्षन्विशेषतः |

न मां भीत इति ब्रूयुरायान्तं फल्गुनं प्रति ||२||

निश्चित्य बहुधैवं स सात्यकिर्युद्धदुर्मदः |

धर्मराजमिदं वाक्यमब्रवीत्पुरुषर्षभ ||३||

कृतां चेन्मन्यसे रक्षां स्वस्ति तेऽस्तु विशां पते |

अनुयास्यामि बीभत्सुं करिष्ये वचनं तव ||४||

न हि मे पाण्डवात्कश्चित्त्रिषु लोकेषु विद्यते |

यो वै प्रियतरो राजन्सत्यमेतद्ब्रवीमि ते ||५||

तस्याहं पदवीं यास्ये संदेशात्तव मानद |

त्वत्कृते न च मे किञ्चिदकर्तव्यं कथञ्चन ||६||

यथा हि मे गुरोर्वाक्यं विशिष्टं द्विपदां वर |

तथा तवापि वचनं विशिष्टतरमेव मे ||७||

प्रिये हि तव वर्तेते भ्रातरौ कृष्णपाण्डवौ |

तयोः प्रिये स्थितं चैव विद्धि मां राजपुङ्गव ||८||

तवाज्ञां शिरसा गृह्य पाण्डवार्थमहं प्रभो |

भित्त्वेदं दुर्भिदं सैन्यं प्रयास्ये नरसत्तम ||९||

द्रोणानीकं विशाम्येष क्रुद्धो झष इवार्णवम् |

तत्र यास्यामि यत्रासौ राजन्राजा जयद्रथः ||१०||

यत्र सेनां समाश्रित्य भीतस्तिष्ठति पाण्डवात् |

गुप्तो रथवरश्रेष्ठैर्द्रौणिकर्णकृपादिभिः ||११||

इतस्त्रियोजनं मन्ये तमध्वानं विशां पते |

यत्र तिष्ठति पार्थोऽसौ जयद्रथवधोद्यतः ||१२||

त्रियोजनगतस्यापि तस्य यास्याम्यहं पदम् |

आसैन्धववधाद्राजन्सुदृढेनान्तरात्मना ||१३||

अनादिष्टस्तु गुरुणा को नु युध्येत मानवः |

आदिष्टस्तु त्वया राजन्को न युध्येत मादृशः ||१४||

अभिजानामि तं देशं यत्र यास्याम्यहं प्रभो ||१४||

हुडशक्तिगदाप्रासखड्गचर्मर्ष्टितोमरम् |

इष्वस्त्रवरसम्बाधं क्षोभयिष्ये बलार्णवम् ||१५||

यदेतत्कुञ्जरानीकं साहस्रमनुपश्यसि |

कुलमञ्जनकं नाम यत्रैते वीर्यशालिनः ||१६||

आस्थिता बहुभिर्म्लेच्छैर्युद्धशौण्डैः प्रहारिभिः |

नागा मेघनिभा राजन्क्षरन्त इव तोयदाः ||१७||

नैते जातु निवर्तेरन्प्रेषिता हस्तिसादिभिः |

अन्यत्र हि वधादेषां नास्ति राजन्पराजयः ||१८||

अथ यान्रथिनो राजन्समन्तादनुपश्यसि |

एते रुक्मरथा नाम राजपुत्रा महारथाः ||१९||

रथेष्वस्त्रेषु निपुणा नागेषु च विशां पते |

धनुर्वेदे गताः पारं मुष्टियुद्धे च कोविदाः ||२०||

गदायुद्धविशेषज्ञा नियुद्धकुशलास्तथा |

खड्गप्रहरणे युक्ताः सम्पाते चासिचर्मणोः ||२१||

शूराश्च कृतविद्याश्च स्पर्धन्ते च परस्परम् |

नित्यं च समरे राजन्विजिगीषन्ति मानवान् ||२२||

कर्णेन विजिता राजन्दुःशासनमनुव्रताः |

एतांस्तु वासुदेवोऽपि रथोदारान्प्रशंसति ||२३||

सततं प्रियकामाश्च कर्णस्यैते वशे स्थिताः |

तस्यैव वचनाद्राजन्निवृत्ताः श्वेतवाहनात् ||२४||

ते न क्षता न च श्रान्ता दृढावरणकार्मुकाः |

मदर्थं विष्ठिता नूनं धार्तराष्ट्रस्य शासनात् ||२५||

एतान्प्रमथ्य सङ्ग्रामे प्रियार्थं तव कौरव |

प्रयास्यामि ततः पश्चात्पदवीं सव्यसाचिनः ||२६||

यांस्त्वेतानपरान्राजन्नागान्सप्तशतानि च |

प्रेक्षसे वर्मसञ्छन्नान्किरातैः समधिष्ठितान् ||२७||

किरातराजो यान्प्रादाद्गृहीतः सव्यसाचिना |

स्वलङ्कृतांस्तथा प्रेष्यानिच्छञ्जीवितमात्मनः ||२८||

आसन्नेते पुरा राजंस्तव कर्मकरा दृढम् |

त्वामेवाद्य युयुत्सन्ते पश्य कालस्य पर्ययम् ||२९||

तेषामेते महामात्राः किराता युद्धदुर्मदाः |

हस्तिशिक्षाविदश्चैव सर्वे चैवाग्नियोनयः ||३०||

एते विनिर्जिताः सर्वे सङ्ग्रामे सव्यसाचिना |

मदर्थमद्य संयत्ता दुर्योधनवशानुगाः ||३१||

एतान्भित्त्वा शरै राजन्किरातान्युद्धदुर्मदान् |

सैन्धवस्य वधे युक्तमनुयास्यामि पाण्डवम् ||३२||

ये त्वेते सुमहानागा अञ्जनस्य कुलोद्भवाः |

कर्कशाश्च विनीताश्च प्रभिन्नकरटामुखाः ||३३||

जाम्बूनदमयैः सर्वैर्वर्मभिः सुविभूषिताः |

लब्धलक्ष्या रणे राजन्नैरावणसमा युधि ||३४||

उत्तरात्पर्वतादेते तीक्ष्णैर्दस्युभिरास्थिताः |

कर्कशैः प्रवरैर्योधैः कार्ष्णायसतनुच्छदैः ||३५||

सन्ति गोयोनयश्चात्र सन्ति वानरयोनयः |

अनेकयोनयश्चान्ये तथा मानुषयोनयः ||३६||

अनीकमसतामेतद्धूमवर्णमुदीर्यते |

म्लेच्छानां पापकर्तॄणां हिमवद्दुर्गवासिनाम् ||३७||

एतद्दुर्योधनो लब्ध्वा समग्रं नागमण्डलम् |

कृपं च सौमदत्तिं च द्रोणं च रथिनां वरम् ||३८||

सिन्धुराजं तथा कर्णमवमन्यत पाण्डवान् |

कृतार्थमथ चात्मानं मन्यते कालचोदितः ||३९||

ते च सर्वेऽनुसम्प्राप्ता मम नाराचगोचरम् |

न विमोक्ष्यन्ति कौन्तेय यद्यपि स्युर्मनोजवाः ||४०||

तेन सम्भाविता नित्यं परवीर्योपजीविना |

विनाशमुपयास्यन्ति मच्छरौघनिपीडिताः ||४१||

ये त्वेते रथिनो राजन्दृश्यन्ते काञ्चनध्वजाः |

एते दुर्वारणा नाम काम्बोजा यदि ते श्रुताः ||४२||

शूराश्च कृतविद्याश्च धनुर्वेदे च निष्ठिताः |

संहताश्च भृशं ह्येते अन्योन्यस्य हितैषिणः ||४३||

अक्षौहिण्यश्च संरब्धा धार्तराष्ट्रस्य भारत |

यत्ता मदर्थं तिष्ठन्ति कुरुवीराभिरक्षिताः ||४४||

अप्रमत्ता महाराज मामेव प्रत्युपस्थिताः |

तांस्त्वहं प्रमथिष्यामि तृणानीव हुताशनः ||४५||

तस्मात्सर्वानुपासङ्गान्सर्वोपकरणानि च |

रथे कुर्वन्तु मे राजन्यथावद्रथकल्पकाः ||४६||

अस्मिंस्तु खलु सङ्ग्रामे ग्राह्यं विविधमायुधम् |

यथोपदिष्टमाचार्यैः कार्यः पञ्चगुणो रथः ||४७||

काम्बोजैर्हि समेष्यामि क्रुद्धैराशीविषोपमैः |

नानाशस्त्रसमावापैर्विविधायुधयोधिभिः ||४८||

किरातैश्च समेष्यामि विषकल्पैः प्रहारिभिः |

लालितैः सततं राज्ञा दुर्योधनहितैषिभिः ||४९||

शकैश्चापि समेष्यामि शक्रतुल्यपराक्रमैः |

अग्निकल्पैर्दुराधर्षैः प्रदीप्तैरिव पावकैः ||५०||

तथान्यैर्विविधैर्योधैः कालकल्पैर्दुरासदैः |

समेष्यामि रणे राजन्बहुभिर्युद्धदुर्मदैः ||५१||

तस्माद्वै वाजिनो मुख्या विश्रान्ताः शुभलक्षणाः |

उपावृत्ताश्च पीताश्च पुनर्युज्यन्तु मे रथे ||५२||

तस्य सर्वानुपासङ्गान्सर्वोपकरणानि च |

रथे प्रास्थापयद्राजा शस्त्राणि विविधानि च ||५३||

ततस्तान्सर्वतो मुक्त्वा सदश्वांश्चतुरो जनाः |

रसवत्पाययामासुः पानं मदसमीरिणम् ||५४||

पीतोपवृत्तान्स्नातांश्च जग्धान्नान्समलङ्कृतान् |

विनीतशल्यांस्तुरगांश्चतुरो हेममालिनः ||५५||

तान्यत्तान्रुक्मवर्णाभान्विनीताञ्शीघ्रगामिनः |

संहृष्टमनसोऽव्यग्रान्विधिवत्कल्पिते रथे ||५६||

महाध्वजेन सिंहेन हेमकेसरमालिना |

संवृते केतनैर्हेमैर्मणिविद्रुमचित्रितैः ||५७||

पाण्डुराभ्रप्रकाशाभिः पताकाभिरलङ्कृते ||५७||

हेमदण्डोच्छ्रितच्छत्रे बहुशस्त्रपरिच्छदे |

योजयामास विधिवद्धेमभाण्डविभूषितान् ||५८||

दारुकस्यानुजो भ्राता सूतस्तस्य प्रियः सखा |

न्यवेदयद्रथं युक्तं वासवस्येव मातलिः ||५९||

ततः स्नातः शुचिर्भूत्वा कृतकौतुकमङ्गलः |

स्नातकानां सहस्रस्य स्वर्णनिष्कानदापयत् ||६०||

आशीर्वादैः परिष्वक्तः सात्यकिः श्रीमतां वरः ||६०||

ततः स मधुपर्कार्हः पीत्वा कैलावतं मधु |

लोहिताक्षो बभौ तत्र मदविह्वललोचनः ||६१||

आलभ्य वीरकांस्यं च हर्षेण महतान्वितः |

द्विगुणीकृततेजा हि प्रज्वलन्निव पावकः ||६२||

उत्सङ्गे धनुरादाय सशरं रथिनां वरः ||६२||

कृतस्वस्त्ययनो विप्रैः कवची समलङ्कृतः |

लाजैर्गन्धैस्तथा माल्यैः कन्याभिश्चाभिनन्दितः ||६३||

युधिष्ठिरस्य चरणावभिवाद्य कृताञ्जलिः |

तेन मूर्धन्युपाघ्रात आरुरोह महारथम् ||६४||

ततस्ते वाजिनो हृष्टाः सुपुष्टा वातरंहसः |

अजय्या जैत्रमूहुस्तं विकुर्वन्तः स्म सैन्धवाः ||६५||

अथ हर्षपरीताङ्गः सात्यकिर्भीममब्रवीत् |

त्वं भीम रक्ष राजानमेतत्कार्यतमं हि ते ||६६||

अहं भित्त्वा प्रवेक्ष्यामि कालपक्वमिदं बलम् |

आयत्यां च तदात्वे च श्रेयो राज्ञोऽभिरक्षणम् ||६७||

जानीषे मम वीर्यं त्वं तव चाहमरिंदम |

तस्माद्भीम निवर्तस्व मम चेदिच्छसि प्रियम् ||६८||

तथोक्तः सात्यकिं प्राह व्रज त्वं कार्यसिद्धये |

अहं राज्ञः करिष्यामि रक्षां पुरुषसत्तम ||६९||

एवमुक्तः प्रत्युवाच भीमसेनं स माधवः |

गच्छ गच्छ द्रुतं पार्थ ध्रुवोऽद्य विजयो मम ||७०||

यन्मे स्निग्धोऽनुरक्तश्च त्वमद्य वशगः स्थितः |

निमित्तानि च धन्यानि यथा भीम वदन्ति मे ||७१||

निहते सैन्धवे पापे पाण्डवेन महात्मना |

परिष्वजिष्ये राजानं धर्मात्मानं न संशयः ||७२||

एतावदुक्त्वा भीमं तु विसृज्य च महामनाः |

सम्प्रैक्षत्तावकं सैन्यं व्याघ्रो मृगगणानिव ||७३||

तं दृष्ट्वा प्रविविक्षन्तं सैन्यं तव जनाधिप |

भूय एवाभवन्मूढं सुभृशं चाप्यकम्पत ||७४||

ततः प्रयातः सहसा सैन्यं तव स सात्यकिः |

दिदृक्षुरर्जुनं राजन्धर्मराजस्य शासनात् ||७५||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

088-अध्यायः

सञ्जय उवाच||

प्रयाते तव सैन्यं तु युयुधाने युयुत्सया |

धर्मराजो महाराज स्वेनानीकेन संवृतः ||१||

प्रायाद्द्रोणरथप्रेप्सुर्युयुधानस्य पृष्ठतः ||१||

ततः पाञ्चालराजस्य पुत्रः समरदुर्मदः |

प्राक्रोशत्पाण्डवानीके वसुदानश्च पार्थिवः ||२||

आगच्छत प्रहरत द्रुतं विपरिधावत |

यथा सुखेन गच्छेत सात्यकिर्युद्धदुर्मदः ||३||

महारथा हि बहवो यतिष्यन्त्यस्य निर्जये |

इति ब्रुवन्तो वेगेन समापेतुर्बलं तव ||४||

वयं प्रतिजिगीषन्तस्तत्र तान्समभिद्रुताः |

ततः शब्दो महानासीद्युयुधानरथं प्रति ||५||

प्रकम्प्यमाना महती तव पुत्रस्य वाहिनी |

सात्वतेन महाराज शतधाभिव्यदीर्यत ||६||

तस्यां विदीर्यमाणायां शिनेः पौत्रो महारथः |

सप्त वीरान्महेष्वासानग्रानीके व्यपोथयत् ||७||

ते भीता मृद्यमानाश्च प्रमृष्टा दीर्घबाहुना |

आयोधनं जहुर्वीरा दृष्ट्वा तमतिमानुषम् ||८||

रथैर्विमथिताक्षैश्च भग्ननीडैश्च मारिष |

चक्रैर्विमथितैश्छिन्नैर्ध्वजैश्च विनिपातितैः ||९||

अनुकर्षैः पताकाभिः शिरस्त्राणैः सकाञ्चनैः |

बाहुभिश्चन्दनादिग्धैः साङ्गदैश्च विशां पते ||१०||

हस्तिहस्तोपमैश्चापि भुजगाभोगसंनिभैः |

ऊरुभिः पृथिवी छन्ना मनुजानां नरोत्तम ||११||

शशाङ्कसंनिकाशैश्च वदनैश्चारुकुण्डलैः |

पतितैर्वृषभाक्षाणां बभौ भारत मेदिनी ||१२||

गजैश्च बहुधा छिन्नैः शयानैः पर्वतोपमैः |

रराजातिभृशं भूमिर्विकीर्णैरिव पर्वतैः ||१३||

तपनीयमयैर्योक्त्रैर्मुक्ताजालविभूषितैः |

उरश्छदैर्विचित्रैश्च व्यशोभन्त तुरङ्गमाः ||१४||

गतसत्त्वा महीं प्राप्य प्रमृष्टा दीर्घबाहुना ||१४||

नानाविधानि सैन्यानि तव हत्वा तु सात्वतः |

प्रविष्टस्तावकं सैन्यं द्रावयित्वा चमूं भृशम् ||१५||

ततस्तेनैव मार्गेण येन यातो धनञ्जयः |

इयेष सात्यकिर्गन्तुं ततो द्रोणेन वारितः ||१६||

भरद्वाजं समासाद्य युयुधानस्तु मारिष |

नाभ्यवर्तत सङ्क्रुद्धो वेलामिव जलाशयः ||१७||

निवार्य तु रणे द्रोणो युयुधानं महारथम् |

विव्याध निशितैर्बाणैः पञ्चभिर्मर्मभेदिभिः ||१८||

सात्यकिस्तु रणे द्रोणं राजन्विव्याध सप्तभिः |

हेमपुङ्खैः शिलाधौतैः कङ्कबर्हिणवाजितैः ||१९||

तं षड्भिः सायकैर्द्रोणः साश्वयन्तारमार्दयत् |

स तं न ममृषे द्रोणं युयुधानो महारथः ||२०||

सिंहनादं ततः कृत्वा द्रोणं विव्याध सात्यकिः |

दशभिः सायकैश्चान्यैः षड्भिरष्टाभिरेव च ||२१||

युयुधानः पुनर्द्रोणं विव्याध दशभिः शरैः |

एकेन सारथिं चास्य चतुर्भिश्चतुरो हयान् ||२२||

ध्वजमेकेन बाणेन विव्याध युधि मारिष ||२२||

तं द्रोणः साश्वयन्तारं सरथध्वजमाशुगैः |

त्वरन्प्राच्छादयद्बाणैः शलभानामिव व्रजैः ||२३||

तथैव युयुधानोऽपि द्रोणं बहुभिराशुगैः |

प्राच्छादयदसम्भ्रान्तस्ततो द्रोण उवाच ह ||२४||

तवाचार्यो रणं हित्वा गतः कापुरुषो यथा |

युध्यमानं हि मां हित्वा प्रदक्षिणमवर्तत ||२५||

त्वं हि मे युध्यतो नाद्य जीवन्मोक्ष्यसि माधव |

यदि मां त्वं रणे हित्वा न यास्याचार्यवद्द्रुतम् ||२६||

सात्यकिरुवाच||

धनञ्जयस्य पदवीं धर्मराजस्य शासनात् |

गच्छामि स्वस्ति ते ब्रह्मन्न मे कालात्ययो भवेत् ||२७||

सञ्जय उवाच||

एतावदुक्त्वा शैनेय आचार्यं परिवर्जयन् |

प्रयातः सहसा राजन्सारथिं चेदमब्रवीत् ||२८||

द्रोणः करिष्यते यत्नं सर्वथा मम वारणे |

यत्तो याहि रणे सूत शृणु चेदं वचः परम् ||२९||

एतदालोक्यते सैन्यमावन्त्यानां महाप्रभम् |

अस्यानन्तरतस्त्वेतद्दाक्षिणात्यं महाबलम् ||३०||

तदनन्तरमेतच्च बाह्लिकानां बलं महत् |

बाह्लिकाभ्याशतो युक्तं कर्णस्यापि महद्बलम् ||३१||

अन्योन्येन हि सैन्यानि भिन्नान्येतानि सारथे |

अन्योन्यं समुपाश्रित्य न त्यक्ष्यन्ति रणाजिरम् ||३२||

एतदन्तरमासाद्य चोदयाश्वान्प्रहृष्टवत् |

मध्यमं जवमास्थाय वह मामत्र सारथे ||३३||

बाह्लिका यत्र दृश्यन्ते नानाप्रहरणोद्यताः |

दाक्षिणात्याश्च बहवः सूतपुत्रपुरोगमाः ||३४||

हस्त्यश्वरथसम्बाधं यच्चानीकं विलोक्यते |

नानादेशसमुत्थैश्च पदातिभिरधिष्ठितम् ||३५||

एतावदुक्त्वा यन्तारं ब्रह्माणं परिवर्जयन् |

स व्यतीयाय यत्रोग्रं कर्णस्य सुमहद्बलम् ||३६||

तं द्रोणोऽनुययौ क्रुद्धो विकिरन्विशिखान्बहून् |

युयुधानं महाबाहुं गच्छन्तमनिवर्तिनम् ||३७||

कर्णस्य सैन्यं सुमहदभिहत्य शितैः शरैः |

प्राविशद्भारतीं सेनामपर्यन्तां स सात्यकिः ||३८||

प्रविष्टे युयुधाने तु सैनिकेषु द्रुतेषु च |

अमर्षी कृतवर्मा तु सात्यकिं पर्यवारयत् ||३९||

तमापतन्तं विशिखैः षड्भिराहत्य सात्यकिः |

चतुर्भिश्चतुरोऽस्याश्वानाजघानाशु वीर्यवान् ||४०||

ततः पुनः षोडशभिर्नतपर्वभिराशुगैः |

सात्यकिः कृतवर्माणं प्रत्यविध्यत्स्तनान्तरे ||४१||

स तुद्यमानो विशिखैर्बहुभिस्तिग्मतेजनैः |

सात्वतेन महाराज कृतवर्मा न चक्षमे ||४२||

स वत्सदन्तं सन्धाय जिह्मगानलसंनिभम् |

आकृष्य राजन्नाकर्णाद्विव्याधोरसि सात्यकिम् ||४३||

स तस्य देहावरणं भित्त्वा देहं च सायकः |

सपत्रपुङ्खः पृथिवीं विवेश रुधिरोक्षितः ||४४||

अथास्य बहुभिर्बाणैरच्छिनत्परमास्त्रवित् |

समार्गणगुणं राजन्कृतवर्मा शरासनम् ||४५||

विव्याध च रणे राजन्सात्यकिं सत्यविक्रमम् |

दशभिर्विशिखैस्तीक्ष्णैरभिक्रुद्धः स्तनान्तरे ||४६||

ततः प्रशीर्णे धनुषि शक्त्या शक्तिमतां वरः |

अभ्यहन्दक्षिणं बाहुं सात्यकिः कृतवर्मणः ||४७||

ततोऽन्यत्सुदृढं वीरो धनुरादाय सात्यकिः |

व्यसृजद्विशिखांस्तूर्णं शतशोऽथ सहस्रशः ||४८||

सरथं कृतवर्माणं समन्तात्पर्यवाकिरत् |

छादयित्वा रणेऽत्यर्थं हार्दिक्यं तु स सात्यकिः ||४९||

अथास्य भल्लेन शिरः सारथेः समकृन्तत |

स पपात हतः सूतो हार्दिक्यस्य महारथात् ||५०||

ततस्ते यन्तरि हते प्राद्रवंस्तुरगा भृशम् ||५०||

अथ भोजस्त्वसम्भ्रान्तो निगृह्य तुरगान्स्वयम् |

तस्थौ शरधनुष्पाणिस्तत्सैन्यान्यभ्यपूजयन् ||५१||

स मुहूर्तमिवाश्वस्य सदश्वान्समचोदयत् |

व्यपेतभीरमित्राणामावहत्सुमहद्भयम् ||५२||

सात्यकिश्चाभ्यगात्तस्मात्स तु भीममुपाद्रवत् ||५२||

युयुधानोऽपि राजेन्द्र द्रोणानीकाद्विनिःसृतः |

प्रययौ त्वरितस्तूर्णं काम्बोजानां महाचमूम् ||५३||

स तत्र बहुभिः शूरैः संनिरुद्धो महारथैः |

न चचाल तदा राजन्सात्यकिः सत्यविक्रमः ||५४||

सन्धाय च चमूं द्रोणो भोजे भारं निवेश्य च |

अन्वधावद्रणे यत्तो युयुधानं युयुत्सया ||५५||

तथा तमनुधावन्तं युयुधानस्य पृष्ठतः |

न्यवारयन्त सङ्क्रुद्धाः पाण्डुसैन्ये बृहत्तमाः ||५६||

समासाद्य तु हार्दिक्यं रथानां प्रवरं रथम् |

पाञ्चाला विगतोत्साहा भीमसेनपुरोगमाः ||५७||

विक्रम्य वारिता राजन्वीरेण कृतवर्मणा ||५७||

यतमानांस्तु तान्सर्वानीषद्विगतचेतसः |

अभितस्ताञ्शरौघेण क्लान्तवाहानवारयत् ||५८||

निगृहीतास्तु भोजेन भोजानीकेप्सवो रणे |

अतिष्ठन्नार्यवद्वीराः प्रार्थयन्तो महद्यशः ||५९||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

089-अध्यायः

धृतराष्ट्र उवाच||

एवं बहुविधं सैन्यमेवं प्रविचितं वरम् |

व्यूढमेवं यथान्यायमेवं बहु च सञ्जय ||१||

नित्यं पूजितमस्माभिरभिकामं च नः सदा |

प्रौढमत्यद्भुताकारं पुरस्ताद्दृढविक्रमम् ||२||

नातिवृद्धमबालं च न कृशं नातिपीवरम् |

लघुवृत्तायतप्राणं सारगात्रमनामयम् ||३||

आत्तसंनाहसम्पन्नं बहुशस्त्रपरिच्छदम् |

शस्त्रग्रहणविद्यासु बह्वीषु परिनिष्ठितम् ||४||

आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते |

सम्यक्प्रहरणे याने व्यपयाने च कोविदम् ||५||

नागेष्वश्वेषु बहुशो रथेषु च परीक्षितम् |

परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ||६||

न गोष्ठ्या नोपचारेण न सम्बन्धनिमित्ततः |

नानाहूतो न ह्यभृतो मम सैन्ये बभूव ह ||७||

कुलीनार्यजनोपेतं तुष्टपुष्टमनुद्धतम् |

कृतमानोपकारं च यशस्वि च मनस्वि च ||८||

सचिवैश्चापरैर्मुख्यैर्बहुभिर्मुख्यकर्मभिः |

लोकपालोपमैस्तात पालितं नरसत्तमैः ||९||

बहुभिः पार्थिवैर्गुप्तमस्मत्प्रियचिकीर्षुभिः |

अस्मानभिसृतैः कामात्सबलैः सपदानुगैः ||१०||

महोदधिमिवापूर्णमापगाभिः समन्ततः |

अपक्षैः पक्षिसङ्काशै रथैरश्वैश्च संवृतम् ||११||

योधाक्षय्यजलं भीमं वाहनोर्मितरङ्गिणम् |

क्षेपण्यसिगदाशक्तिशरप्रासझषाकुलम् ||१२||

ध्वजभूषणसम्बाधं रत्नपट्टेन सञ्चितम् |

वाहनैरपि धावद्भिर्वायुवेगविकम्पितम् ||१३||

द्रोणगम्भीरपातालं कृतवर्ममहाह्रदम् |

जलसन्धमहाग्राहं कर्णचन्द्रोदयोद्धतम् ||१४||

गते सैन्यार्णवं भित्त्वा तरसा पाण्डवर्षभे |

सञ्जयैकरथेनैव युयुधाने च मामकम् ||१५||

तत्र शेषं न पश्यामि प्रविष्टे सव्यसाचिनि |

सात्वते च रथोदारे मम सैन्यस्य सञ्जय ||१६||

तौ तत्र समतिक्रान्तौ दृष्ट्वाभीतौ तरस्विनौ |

सिन्धुराजं च सम्प्रेक्ष्य गाण्डीवस्येषुगोचरे ||१७||

किं तदा कुरवः कृत्यं विदधुः कालचोदिताः |

दारुणैकायने काले कथं वा प्रतिपेदिरे ||१८||

ग्रस्तान्हि कौरवान्मन्ये मृत्युना तात सङ्गतान् |

विक्रमो हि रणे तेषां न तथा दृश्यतेऽद्य वै ||१९||

अक्षतौ संयुगे तत्र प्रविष्टौ कृष्णपाण्डवौ |

न च वारयिता कश्चित्तयोरस्तीह सञ्जय ||२०||

भृताश्च बहवो योधाः परीक्ष्यैव महारथाः |

वेतनेन यथायोग्यं प्रियवादेन चापरे ||२१||

अकारणभृतस्तात मम सैन्ये न विद्यते |

कर्मणा ह्यनुरूपेण लभ्यते भक्तवेतनम् ||२२||

न च योधोऽभवत्कश्चिन्मम सैन्ये तु सञ्जय |

अल्पदानभृतस्तात न कुप्यभृतको नरः ||२३||

पूजिता हि यथाशक्त्या दानमानासनैर्मया |

तथा पुत्रैश्च मे तात ज्ञातिभिश्च सबान्धवैः ||२४||

ते च प्राप्यैव सङ्ग्रामे निर्जिताः सव्यसाचिना |

शैनेयेन परामृष्टाः किमन्यद्भागधेयतः ||२५||

रक्ष्यते यश्च सङ्ग्रामे ये च सञ्जय रक्षिणः |

एकः साधारणः पन्था रक्ष्यस्य सह रक्षिभिः ||२६||

अर्जुनं समरे दृष्ट्वा सैन्धवस्याग्रतः स्थितम् |

पुत्रो मम भृशं मूढः किं कार्यं प्रत्यपद्यत ||२७||

सात्यकिं च रणे दृष्ट्वा प्रविशन्तमभीतवत् |

किं नु दुर्योधनः कृत्यं प्राप्तकालममन्यत ||२८||

सर्वशस्त्रातिगौ सेनां प्रविष्टौ रथसत्तमौ |

दृष्ट्वा कां वै धृतिं युद्धे प्रत्यपद्यन्त मामकाः ||२९||

दृष्ट्वा कृष्णं तु दाशार्हमर्जुनार्थे व्यवस्थितम् |

शिनीनामृषभं चैव मन्ये शोचन्ति पुत्रकाः ||३०||

दृष्ट्वा सेनां व्यतिक्रान्तां सात्वतेनार्जुनेन च |

पलायमानांश्च कुरून्मन्ये शोचन्ति पुत्रकाः ||३१||

विद्रुतान्रथिनो दृष्ट्वा निरुत्साहान्द्विषज्जये |

पलायने कृतोत्साहान्मन्ये शोचन्ति पुत्रकाः ||३२||

शून्यान्कृतान्रथोपस्थान्सात्वतेनार्जुनेन च |

हतांश्च योधान्संदृश्य मन्ये शोचन्ति पुत्रकाः ||३३||

व्यश्वनागरथान्दृष्ट्वा तत्र वीरान्सहस्रशः |

धावमानान्रणे व्यग्रान्मन्ये शोचन्ति पुत्रकाः ||३४||

विवीरांश्च कृतानश्वान्विरथांश्च कृतान्नरान् |

तत्र सात्यकिपार्थाभ्यां मन्ये शोचन्ति पुत्रकाः ||३५||

पत्तिसङ्घान्रणे दृष्ट्वा धावमानांश्च सर्वशः |

निराशा विजये सर्वे मन्ये शोचन्ति पुत्रकाः ||३६||

द्रोणस्य समतिक्रान्तावनीकमपराजितौ |

क्षणेन दृष्ट्वा तौ वीरौ मन्ये शोचन्ति पुत्रकाः ||३७||

संमूढोऽस्मि भृशं तात श्रुत्वा कृष्णधनञ्जयौ |

प्रविष्टौ मामकं सैन्यं सात्वतेन सहाच्युतौ ||३८||

तस्मिन्प्रविष्टे पृतनां शिनीनां प्रवरे रथे |

भोजानीकं व्यतिक्रान्ते कथमासन्हि कौरवाः ||३९||

तथा द्रोणेन समरे निगृहीतेषु पाण्डुषु |

कथं युद्धमभूत्तत्र तन्ममाचक्ष्व सञ्जय ||४०||

द्रोणो हि बलवाञ्शूरः कृतास्त्रो दृढविक्रमः |

पाञ्चालास्तं महेष्वासं प्रत्ययुध्यन्कथं रणे ||४१||

बद्धवैरास्तथा द्रोणे धर्मराजजयैषिणः |

भारद्वाजस्तथा तेषु कृतवैरो महारथः ||४२||

अर्जुनश्चापि यच्चक्रे सिन्धुराजवधं प्रति |

तन्मे सर्वं समाचक्ष्व कुशलो ह्यसि सञ्जय ||४३||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

090-अध्यायः

सञ्जय उवाच||

आत्मापराधात्सम्भूतं व्यसनं भरतर्षभ |

प्राप्य प्राकृतवद्वीर न त्वं शोचितुमर्हसि ||१||

तव निर्गुणतां ज्ञात्वा पक्षपातं सुतेषु च |

द्वैधीभावं तथा धर्मे पाण्डवेषु च मत्सरम् ||२||

आर्तप्रलापांश्च बहून्मनुजाधिपसत्तम ||२||

सर्वलोकस्य तत्त्वज्ञः सर्वलोकगुरुः प्रभुः |

वासुदेवस्ततो युद्धं कुरूणामकरोन्महत् ||३||

आत्मापराधात्सुमहान्प्राप्तस्ते विपुलः क्षयः |

न हि ते सुकृतं किञ्चिदादौ मध्ये च भारत ||४||

दृश्यते पृष्ठतश्चैव त्वन्मूलो हि पराजयः ||४||

तस्मादद्य स्थिरो भूत्वा ज्ञात्वा लोकस्य निर्णयम् |

शृणु युद्धं यथा वृत्तं घोरं देवासुरोपमम् ||५||

प्रविष्टे तव सैन्यं तु शैनेये सत्यविक्रमे |

भीमसेनमुखाः पार्थाः प्रतीयुर्वाहिनीं तव ||६||

आगच्छतस्तान्सहसा क्रुद्धरूपान्सहानुगान् |

दधारैको रणे पाण्डून्कृतवर्मा महारथः ||७||

यथोद्वृत्तं धारयते वेला वै सलिलार्णवम् |

पाण्डुसैन्यं तथा सङ्ख्ये हार्दिक्यः समवारयत् ||८||

तत्राद्भुतममन्यन्त हार्दिक्यस्य पराक्रमम् |

यदेनं सहिताः पार्था नातिचक्रमुराहवे ||९||

ततो भीमस्त्रिभिर्विद्ध्वा कृतवर्माणमायसैः |

शङ्खं दध्मौ महाबाहुर्हर्षयन्सर्वपाण्डवान् ||१०||

सहदेवस्तु विंशत्या धर्मराजश्च पञ्चभिः |

शतेन नकुलश्चापि हार्दिक्यं समविध्यत ||११||

द्रौपदेयास्त्रिसप्तत्या सप्तभिश्च घटोत्कचः |

धृष्टद्युम्नस्त्रिभिश्चापि कृतवर्माणमार्दयत् ||१२||

विराटो द्रुपदश्चैव याज्ञसेनिश्च पञ्चभिः ||१२||

शिखण्डी चापि हार्दिक्यं विद्ध्वा पञ्चभिराशुगैः |

पुनर्विव्याध विंशत्या सायकानां हसन्निव ||१३||

कृतवर्मा ततो राजन्सर्वतस्तान्महारथान् |

एकैकं पञ्चभिर्विद्ध्वा भीमं विव्याध सप्तभिः ||१४||

धनुर्ध्वजं च संयत्तो रथाद्भूमावपातयत् ||१४||

अथैनं छिन्नधन्वानं त्वरमाणो महारथः |

आजघानोरसि क्रुद्धः सप्तत्या निशितैः शरैः ||१५||

स गाढविद्धो बलवान्हार्दिक्यस्य शरोत्तमैः |

चचाल रथमध्यस्थः क्षितिकम्पे यथाचलः ||१६||

भीमसेनं तथा दृष्ट्वा धर्मराजपुरोगमाः |

विसृजन्तः शरान्घोरान्कृतवर्माणमार्दयन् ||१७||

तं तथा कोष्ठकीकृत्य रथवंशेन मारिष |

विव्यधुः सायकैर्हृष्टा रक्षार्थं मारुतेर्मृधे ||१८||

प्रतिलभ्य ततः सञ्ज्ञां भीमसेनो महाबलः |

शक्तिं जग्राह समरे हेमदण्डामयस्मयीम् ||१९||

चिक्षेप च रथात्तूर्णं कृतवर्मरथं प्रति ||१९||

सा भीमभुजनिर्मुक्ता निर्मुक्तोरगसंनिभा |

कृतवर्माणमभितः प्रजज्वाल सुदारुणा ||२०||

तामापतन्तीं सहसा युगान्ताग्निसमप्रभाम् |

द्वाभ्यां शराभ्यां हार्दिक्यो निचकर्त द्विधा तदा ||२१||

सा छिन्ना पतिता भूमौ शक्तिः कनकभूषणा |

द्योतयन्ती दिशो राजन्महोल्केव दिवश्च्युता ||२२||

शक्तिं विनिहतां दृष्ट्वा भीमश्चुक्रोध वै भृशम् ||२२||

ततोऽन्यद्धनुरादाय वेगवत्सुमहास्वनम् |

भीमसेनो रणे क्रुद्धो हार्दिक्यं समवारयत् ||२३||

अथैनं पञ्चभिर्बाणैराजघान स्तनान्तरे |

भीमो भीमबलो राजंस्तव दुर्मन्त्रितेन ह ||२४||

भोजस्तु क्षतसर्वाङ्गो भीमसेनेन मारिष |

रक्ताशोक इवोत्फुल्लो व्यभ्राजत रणाजिरे ||२५||

ततः क्रुद्धस्त्रिभिर्बाणैर्भीमसेनं हसन्निव |

अभिहत्य दृढं युद्धे तान्सर्वान्प्रत्यविध्यत ||२६||

त्रिभिस्त्रिभिर्महेष्वासो यतमानान्महारथान् |

तेऽपि तं प्रत्यविध्यन्त सप्तभिः सप्तभिः शरैः ||२७||

शिखण्डिनस्ततः क्रुद्धः क्षुरप्रेण महारथः |

धनुश्चिच्छेद समरे प्रहसन्निव भारत ||२८||

शिखण्डी तु ततः क्रुद्धश्छिन्ने धनुषि सत्वरम् |

असिं जग्राह समरे शतचन्द्रं च भास्वरम् ||२९||

भ्रामयित्वा महाचर्म चामीकरविभूषितम् |

तमसिं प्रेषयामास कृतवर्मरथं प्रति ||३०||

स तस्य सशरं चापं छित्त्वा सङ्ख्ये महानसिः |

अभ्यगाद्धरणीं राजंश्च्युतं ज्योतिरिवाम्बरात् ||३१||

एतस्मिन्नेव काले तु त्वरमाणा महारथाः |

विव्यधुः सायकैर्गाढं कृतवर्माणमाहवे ||३२||

अथान्यद्धनुरादाय त्यक्त्वा तच्च महद्धनुः |

विशीर्णं भरतश्रेष्ठ हार्दिक्यः परवीरहा ||३३||

विव्याध पाण्डवान्युद्धे त्रिभिस्त्रिभिरजिह्मगैः |

शिखण्डिनं च विव्याध त्रिभिः पञ्चभिरेव च ||३४||

धनुरन्यत्समादाय शिखण्डी तु महायशाः |

अवारयत्कूर्मनखैराशुगैर्हृदिकात्मजम् ||३५||

ततः क्रुद्धो रणे राजन्हृदिकस्यात्मसम्भवः |

अभिदुद्राव वेगेन याज्ञसेनिं महारथम् ||३६||

भीष्मस्य समरे राजन्मृत्योर्हेतुं महात्मनः |

विदर्शयन्बलं शूरः शार्दूल इव कुञ्जरम् ||३७||

तौ दिशागजसङ्काशौ ज्वलिताविव पावकौ |

समासेदतुरन्योन्यं शरसङ्घैररिंदमौ ||३८||

विधुन्वानौ धनुःश्रेष्ठे संदधानौ च सायकान् |

विसृजन्तौ च शतशो गभस्तीनिव भास्करौ ||३९||

तापयन्तौ शरैस्तीक्ष्णैरन्योन्यं तौ महारथौ |

युगान्तप्रतिमौ वीरौ रेजतुर्भास्कराविव ||४०||

कृतवर्मा तु रभसं याज्ञसेनिं महारथम् |

विद्ध्वेषूणां त्रिसप्तत्या पुनर्विव्याध सप्तभिः ||४१||

स गाढविद्धो व्यथितो रथोपस्थ उपाविशत् |

विसृजन्सशरं चापं मूर्छयाभिपरिप्लुतः ||४२||

तं विषण्णं रथे दृष्ट्वा तावका भरतर्षभ |

हार्दिक्यं पूजयामासुर्वासांस्यादुधुवुश्च ह ||४३||

शिखण्डिनं तथा ज्ञात्वा हार्दिक्यशरपीडितम् |

अपोवाह रणाद्यन्ता त्वरमाणो महारथम् ||४४||

सादितं तु रथोपस्थे दृष्ट्वा पार्थाः शिखण्डिनम् |

परिवव्रू रथैस्तूर्णं कृतवर्माणमाहवे ||४५||

तत्राद्भुतं परं चक्रे कृतवर्मा महारथः |

यदेकः समरे पार्थान्वारयामास सानुगान् ||४६||

पार्थाञ्जित्वाजयच्चेदीन्पाञ्चालान्सृञ्जयानपि |

केकयांश्च महावीर्यान्कृतवर्मा महारथः ||४७||

ते वध्यमानाः समरे हार्दिक्येन स्म पाण्डवाः |

इतश्चेतश्च धावन्तो नैव चक्रुर्धृतिं रणे ||४८||

जित्वा पाण्डुसुतान्युद्धे भीमसेनपुरोगमान् |

हार्दिक्यः समरेऽतिष्ठद्विधूम इव पावकः ||४९||

ते द्राव्यमाणाः समरे हार्दिक्येन महारथाः |

विमुखाः समपद्यन्त शरवृष्टिभिरर्दिताः ||५०||

श्रीमहाभारतम्

|| द्रोणपर्वम् ||

 

091-अध्यायः

सञ्जय उवाच||

शृणुष्वैकमना राजन्यन्मां त्वं परिपृच्छसि |

द्राव्यमाणे बले तस्मिन्हार्दिक्येन महात्मना ||१||

लज्जयावनते चापि प्रहृष्टैश्चैव तावकैः |

द्वीपो य आसीत्पाण्डूनामगाधे गाधमिच्छताम् ||२||

श्रुत्वा तु निनदं भीमं तावकानां महाहवे |

शैनेयस्त्वरितो राजन्कृतवर्माणमभ्ययात् ||३||

कृतवर्मा तु हार्दिक्यः शैनेयं निशितैः शरैः |

अवाकिरत्सुसङ्क्रुद्धस्ततोऽक्रुध्यत सात्यकिः ||४||

ततः सुनिशितं भल्लं शैनेयः कृतवर्मणे |

प्रेषयामास समरे शरांश्च चतुरोऽपरान् ||५||

ते तस्य जघ्निरे वाहान्भल्लेनास्याच्छिनद्धनुः |

पृष्ठरक्षं तथा सूतमविध्यन्निशितैः शरैः ||६||

ततस्तं विरथं कृत्वा सात्यकिः सत्यविक्रमः |

सेनामस्यार्दयामास शरैः संनतपर्वभिः ||७||

साभज्यताथ पृतना शैनेयशरपीडिता |

ततः प्रायाद्वै त्वरितः सात्यकिः सत्यविक्रमः ||८||

शृणु राजन्यदकरोत्तव सैन्येषु वीर्यवान् |

अतीत्य स महाराज द्रोणानीकमहार्णवम् ||९||

पराजित्य च संहृष्टः कृतवर्माणमाहवे |

यन्तारमब्रवीच्छूरः शनैर्याहीत्यसम्भ्रमम् ||१०||

दृष्ट्वा तु तव तत्सैन्यं रथाश्वद्विपसङ्कुलम् |

पदातिजनसम्पूर्णमब्रवीत्सारथिं पुनः ||११||

यदेतन्मेघसङ्काशं द्रोणानीकस्य सव्यतः |

सुमहत्कुञ्जरानीकं यस्य रुक्मरथो मुखम् ||१२||

एते हि बहवः सूत दुर्निवार्याश्च संयुगे |

दुर्योधनसमादिष्टा मदर्थे त्यक्तजीविताः ||१३||

राजपुत्रा महेष्वासाः सर्वे विक्रान्तयोधिनः ||१३||

त्रिगर्तानां रथोदाराः सुवर्णविकृतध्वजाः |

मामेवाभिमुखा वीरा योत्स्यमाना व्यवस्थिताः ||१४||

अत्र मां प्रापय क्षिप्रमश्वांश्चोदय सारथे |

त्रिगर्तैः सह योत्स्यामि भारद्वाजस्य पश्यतः ||१५||

ततः प्रायाच्छनैः सूतः सात्वतस्य मते स्थितः |

रथेनादित्यवर्णेन भास्वरेण पताकिना ||१६||

तमूहुः सारथेर्वश्या वल्गमाना हयोत्तमाः |

वायुवेगसमाः सङ्ख्ये कुन्देन्दुरजतप्रभाः ||१७||

आपतन्तं रथं तं तु शङ्खवर्णैर्हयोत्तमैः |

परिवव्रुस्ततः शूरा गजानीकेन सर्वतः ||१८||

किरन्तो विविधांस्तीक्ष्णान्सायकाँल्लघुवेधिनः ||१८||

सात्वतोऽपि शितैर्बाणैर्गजानीकमयोधयत् |

पर्वतानिव वर्षेण तपान्ते जलदो महान् ||१९||

वज्राशनिसमस्पर्शैर्वध्यमानाः शरैर्गजाः |

प्राद्रवन्रणमुत्सृज्य शिनिवीर्यसमीरितैः ||२०||

शीर्णदन्ता विरुधिरा भिन्नमस्तकपिण्डकाः |

विशीर्णकर्णास्यकरा विनियन्तृपताकिनः ||२१||

सम्भिन्नवर्मघण्टाश्च संनिकृत्तमहाध्वजाः |

हतारोहा दिशो राजन्भेजिरे भ्रष्टकम्बलाः ||२२||

रुवन्तो विविधान्रावाञ्जलदोपमनिस्वनाः |

नाराचैर्वत्सदन्तैश्च सात्वतेन विदारिताः ||२३||

तस्मिन्द्रुते गजानीके जलसन्धो महारथः |

यत्तः सम्प्रापयन्नागं रजताश्वरथं प्रति ||२४||

रुक्मवर्णकरः शूरस्तपनीयाङ्गदः शुचिः |

कुण्डली मुकुटी शङ्खी रक्तचन्दनरूषितः ||२५||

शिरसा धारयन्दीप्तां तपनीयमयीं स्रजम् |

उरसा धारयन्निष्कं कण्ठसूत्रं च भास्वरम् ||२६||

चापं च रुक्मविकृतं विधुन्वन्गजमूर्धनि |

अशोभत महाराज सविद्युदिव तोयदः ||२७||

तमापतन्तं सहसा मागधस्य गजोत्तमम् |

सात्यकिर्वारयामास वेलेवोद्वृत्तमर्णवम् ||२८||

नागं निवारितं दृष्ट्वा शैनेयस्य शरोत्तमैः |

अक्रुध्यत रणे राजञ्जलसन्धो महाबलः ||२९||

ततः क्रुद्धो महेष्वासो मार्गणैर्भारसाधनैः |

अविध्यत शिनेः पौत्रं जलसन्धो महोरसि ||३०||

ततोऽपरेण भल्लेन पीतेन निशितेन च |

अस्यतो वृष्णिवीरस्य निचकर्त शरासनम् ||३१||

सात्यकिं छिन्नधन्वानं प्रहसन्निव भारत |

अविध्यन्मागधो वीरः पञ्चभिर्निशितैः शरैः ||३२||

स विद्धो बहुभिर्बाणैर्जलसन्धेन वीर्यवान् |

नाकम्पत महाबाहुस्तदद्भुतमिवाभवत् ||३३||

अचिन्तयन्वै स शरान्नात्यर्थं सम्भ्रमाद्बली |

धनुरन्यत्समादाय तिष्ठ तिष्ठेत्युवाच ह ||३४||

एतावदुक्त्वा शैनेयो जलसन्धं महोरसि |

विव्याध षष्ट्या सुभृशं शराणां प्रहसन्निव ||३५||

क्षुरप्रेण च पीतेन मुष्टिदेशे महद्धनुः |

जलसन्धस्य चिच्छेद विव्याध च त्रिभिः शरैः ||३६||

जलसन्धस्तु तत्त्यक्त्वा सशरं वै शरासनम् |

तोमरं व्यसृजत्तूर्णं सात्यकिं प्रति मारिष ||३७||

स निर्भिद्य भुजं सव्यं माधवस्य महारणे |

अभ्यगाद्धरणीं घोरः श्वसन्निव महोरगः ||३८||

निर्भिन्ने तु भुजे सव्ये सात्यकिः सत्यविक्रमः |

त्रिंशद्भिर्विशिखैस्तीक्ष्णैर्जलसन्धमताडयत् ||३९||

प्रगृह्य तु ततः खड्गं जलसन्धो महाबलः |

आर्षभं चर्म च महच्छतचन्द्रमलङ्कृतम् ||४०||

तत आविध्य तं खड्गं सात्वतायोत्ससर्ज ह ||४०||

शैनेयस्य धनुश्छित्त्वा स खड्गो न्यपतन्महीम् |

अलातचक्रवच्चैव व्यरोचत महीं गतः ||४१||

अथान्यद्धनुरादाय सर्वकायावदारणम् |

शालस्कन्धप्रतीकाशमिन्द्राशनिसमस्वनम् ||४२||

विस्फार्य विव्यधे क्रुद्धो जलसन्धं शरेण ह ||४२||

ततः साभरणौ बाहू क्षुराभ्यां माधवोत्तमः |

साङ्गदौ जलसन्धस्य चिच्छेद प्रहसन्निव ||४३||

तौ बाहू परिघप्रख्यौ पेततुर्गजसत्तमात् |

वसुन्धरधराद्भ्रष्टौ पञ्चशीर्षाविवोरगौ ||४४||

ततः सुदंष्ट्रं सुहनु चारुकुण्डलमुन्नसम् |

क्षुरेणास्य तृतीयेन शिरश्चिच्छेद सात्यकिः ||४५||

तत्पातितशिरोबाहुकबन्धं भीमदर्शनम् |

द्विरदं जलसन्धस्य रुधिरेणाभ्यषिञ्चत ||४६||

जलसन्धं निहत्याजौ त्वरमाणस्तु सात्वतः |

नैषादिं पातयामास गजस्कन्धाद्विशां पते ||४७||

रुधिरेणावसिक्ताङ्गो जलसन्धस्य कुञ्जरः |

विलम्बमानमवहत्संश्लिष्टं परमासनम् ||४८||

शरार्दितः सात्वतेन मर्दमानः स्ववाहिनीम् |

घोरमार्तस्वरं कृत्वा विदुद्राव महागजः ||४९||

हाहाकारो महानासीत्तव सैन्यस्य मारिष |

जलसन्धं हतं दृष्ट्वा वृष्णीनामृषभेण ह ||५०||

विमुखाश्चाभ्यधावन्त तव योधाः समन्ततः |

पलायने कृतोत्साहा निरुत्साहा द्विषज्जये ||५१||

एतस्मिन्नन्तरे राजन्द्रोणः शस्त्रभृतां वरः |

अभ्ययाज्जवनैरश्वैर्युयुधानं महारथम् ||५२||

तमुदीर्णं तथा दृष्ट्वा शैनेयं कुरुपुङ्गवाः |

द्रोणेनैव सह क्रुद्धाः सात्यकिं पर्यवारयन् ||५३||

ततः प्रववृते युद्धं कुरूणां सात्वतस्य च |

द्रोणस्य च रणे राजन्घोरं देवासुरोपमम् ||५४||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.