श्रीरङ्गनाथस्तोत्रम् -पराशरभट्टकृतम्

श्रीरङ्गनाथस्तोत्रम्

पराशरभट्टकृतम् ।

श्रीरङ्गक्षेत्रे

सप्तप्राकारमध्ये सरसिजमुकुलोद्भासमाने विमाने

कावेरीमध्यदेशे मृदुतरफणिराड्भोगिपर्यङ्कभागे ।

निद्रामुद्राभिरामं कटिनिकटशिरःपार्श्वविन्यस्तहस्तं

पद्माधात्रीकराभ्यां परिचितचरणं रङ्गराजं भजेऽहम् ॥ १॥

कस्तूरीकलितोर्ध्वपुण्ड्रतिलकं कर्णान्तलोलेक्षणं

मुग्धस्मेरमनोहराधरदलं मुक्ताकिरीटोज्ज्वलम् ।

पश्यन्मानसपश्यतोहररुचिं पर्यायपङ्केरुहं

श्रीरङ्गाधिपतेः कदा नु वदनं सेवेय भूयोऽप्यहम् ॥ २॥

कदाऽहं कावेरीतटपरिसरे रङ्गनगरे

शयानं भोगीन्द्रे शतमखमणिश्यामळरचिम् ।

उपासीनः क्रोशन्मधुमथन नारायण हरे

मुरारे गोविन्देत्यनिशमनुनेष्यामि दिवसान् ॥ ३॥

कदाहं कावेरीविमलसलिले वीतकलुषो

भवेयं तत्तीरे श्रममुषि वसेयं घनवने ।

कदा वा तत्पुण्ये महति पुळिने मङ्गलगुणं

भजेयं रङ्गेशं कमलनयनं शेषशयनम् ॥ ४॥

पूगीकण्ठद्वयससरसस्निग्धनीरोपकण्ठां

आविर्मोदस्तमितशकुनानूदितब्रह्मघोषाम् ।

मार्गे मार्गे पथिकनिवहैरुञ्च्यमानापवर्गां

पश्येयं तां पुनरपि पुरीं श्रीमतीं रङ्गधाम्नः ॥ ५॥

स जातु पीतामृतमूर्छितानां नाकौकसां नन्दनवाटिकासु ।

रङ्गेश्वर त्वत्पुरमाश्रितानां रथ्याशुनामन्यतमो भवेयम् ॥ ६॥

श्रीरङ्गं करिशैलमञ्जनगिरिं तार्क्ष्याद्रिसिंहाचलौ

श्रीकूर्मं पुरुषोत्तमं च बदरीनारायणं नैमिशम् ।

श्रीमद्वारवतीं प्रयागमधुरायोध्यागयाः पुष्करं

सालग्रामगिरिं निषेव्य रमते रामानुजोऽयं मुनिः ॥ ७॥

असन्निकृष्टस्य निकृष्टजन्तोर्मिथ्यापवादेन करोषि शान्तिम् ।

ततो निकृष्टे मयि सन्निकृष्टे कां निष्कृतिं रङ्गपते करोषि ॥ ८॥

इति पराशरभट्टकृतं श्रीरङ्गनाथस्तोत्रं सम्पूर्णम् ।

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.