61 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकषष्टितमः सर्गः लङ्कायांराजमार्गेगच्छन्तंकुंभकर्णमवलोकयतारामेण विभीषणंप्रति तत्स्वरूपप्रश्नः ॥ १ ॥ विभीषणेन रामंप्रति कुंभकर्णस्वरूपनिरूपणम् ॥ २ ॥ रामेणनीलंप्रति रणायसेनासज्जी -करणनियोजनम् ॥ ३ ॥ ततो रामो महातेजा धनुरादाय वीर्यवान् । किरीटिनं महाकायं कुम्भकर्णं ददर्श ह ॥ १ ॥ तं दृष्ट्वा राक्षसश्रेष्ठं पर्वताकारदर्शनम् । क्रममाणमिवाकाशं पुरा नारायणं प्रभुम् ।। सतोयाम्बुदसंकाशं काञ्चनाङ्गदभूषणम् ॥ २ ॥ अथ रामेण […]

60 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पष्टितमः सर्गः श्रीरामपराभूतभीतेनरावणेन सभायांमन्त्रिमध्ये स्वस्थनानाशापप्राप्तिनिवेदनेनशोचन -पूर्वकं राक्षसान्प्रति कुंभकर्णप्रबोधननियोजनम् ॥ १ ॥ राक्षसैर्महताप्रयासेन कुंभकर्णप्रबोधनम् ॥ २ ॥ राक्षसैर्विनिवेदितनिखिलवृत्तान्तेनतेन रावणाज्ञयातदबलोकनायातिविपुल निजशरीराव -लोकनजभयविद्रुतकपिकुलेनसता राजमार्गेनिर्गमनम् ॥ ३ ॥   स प्रविश्य पुरीं लङ्कां रामबाणभयार्दितः । भग्नदर्पस्तदा राजा बभूव व्यथितेन्द्रियः ॥ १ ॥ अथ कुम्भकर्णप्रबोधनं षष्टौ – स प्रविश्येत्यादि ॥ रामाबाणभयार्दितः किमिदानीमपि रामबाणा: पतेयुरिति भयपीडितः । […]

59 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनषष्टितमः सर्गः प्रहस्तनिधनश्रवणविहस्तेनरावणेन स्वयमेव महत्यासेनयासह रणायनिर्याणं ॥ १ ॥ विभीषणेनरामंप्रतिरावणानुयायि नांप्रधानरक्षसां तदीयचिह्न प्रदर्शन पूर्वकंतत्तन्नामनिर्देश: ॥ २ ॥ रावणेन स्वानुयायिनां नगररक्षणनियोजनेनविसर्जनपूर्वकं शरनिकरैः सुग्रीवादिविदारणं ॥ ३ ॥ रामेसमरोद्योगिनिसति लक्ष्मणेन प्रार्थनयातदनुज्ञासंपादनेन रावणाभियानं ॥ ४ ॥ अत्रान्तरे हनुमता रावणनिरोधनं ॥ ५॥ रावणकरतलाभिहतेनहनुमता स्वकरतलेन तदुरसि -ताडनं ॥ ६ ॥ तेन सश्लाधं मुष्ट्या हनुमत्ताडनं ॥ ७ ॥ […]

प्रक्षिप्तसर्गः युद्धकाण्डः

प्रक्षिप्तसर्गः ॥ १ ॥ प्रहस्तवधश्रवणविषण्णेनरायणेनस्वस्यैवरणायनिर्याणनिर्धारणम् ॥ १ ॥ तच्छ्रावणेन -मन्दोदर्या सभामेत्यरावणंप्रतिश्रीरा मप्रभावप्रशंसनपूर्वकं तेनसहसंधिकरणप्रार्थना ॥ २ ॥   [ प्रहस्तस्य वधं श्रुत्वा रावणो भ्रान्तमानसः । राक्षसानादिदेशाथ राक्षसेन्द्रो महाबलः ॥ १ ॥ कार्या शत्रुषु नावज्ञा यैरिन्द्रबलसूदनः । सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ॥ २ ॥ सोहं रिपुविनाशाय विजयस्याभिवृद्धये । स्वयमेवाभियास्यामि रणशीर्षमभित्वरन् ॥ ३ ॥ अद्य तद्वानरानीकं सरामं […]

58 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टपञ्चाशः सर्गः विभीषणेनरामंप्रति तत्प्रश्नेनरणायाभ्यागच्छतः प्रहस्तस्य याथात्म्यनिवेदनम् ॥ १ ॥ द्विविददुर्मुखजांबवत्तारैः क्रमेण नरान्तकसमुन्नतमहानादकुंभहनुनाम्नां प्रहस्तसचिवानांचतुर्णां हननम् ॥ २ ॥ नीलेन महतायुद्धेन प्रहस्तवधः ॥ ३ ॥   ततः ग्रहस्तं निर्यान्तं दृष्ट्वा भीमपराक्रमम् । उवाच सस्मितं रामो विभीषणमरिन्दमः ॥ १ ॥ अथ प्रहस्तवधोष्टपञ्चाशे – ततः प्रहस्तमित्यादि । सस्मितमिति । बलवच्छत्रुदर्शनहर्षेणेतिभावः । तदेव व्यञ्जयति – अरिन्दम […]

57 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तपञ्चाशः सर्गः रावणचोदनयाग्रहस्तेन नरान्तकादिसचिवचतुष्टयसाहित्येन पूर्वद्वाराद्रणायनिर्याणम् ॥ १ ॥   अकम्पनवधं श्रुत्वा क्रुद्धो वै राक्षसेश्वरः । किंचिद्दीनमुखश्चापि सचिवांस्तानुदैक्षत ॥ १ ॥ अथ युद्धाय प्रहस्तनिर्याणं सप्तपञ्चाशे – अकम्पनवधमित्यादि ॥ १ ॥   स तु ध्यात्वा मुहूर्तं तु मन्त्रिभिः संविचार्य च । ततस्तु रावणः पूर्वदिवसे राक्षसाधिपः । पुरीं परिययौ लङ्कां सर्वान्गुल्मानवेक्षितुम् ॥ २ ॥ […]

56 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पट्पञ्चाशस्सर्गः हनुमताऽकंपनवधः ॥ १ ॥ तेनरामादिभिर्हनुमानमच्छालाघनम् ॥ २ ॥   तद्दृष्ट्वा सुमहत्कर्म कृतं वानरसत्तमैः । क्रोधमाहारयामास युधि तीव्रमकम्पनः ॥ १ ॥ क्रोधमूर्च्छितरूपस्तु धून्वन्परमकार्मुकम् । दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमत्रवीत् ॥ २ ॥ तत्रैव तावत्त्वरितं रथं प्रापय सारथे । यत्रैते बहवो घ्नन्ति सुबहून्राक्षसान्रणे ॥ ३ ॥ अथाकम्पनवधः षट्पञ्चाशे–तद्दृष्ट्वेत्यादि ॥ १-३ ॥ […]

55 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चपञ्चाशः सर्गः रावणप्रेरणयाऽकंपने नरणायनिर्याणम् ॥ १ ॥ वानरराक्षससेनयोर्महायुद्धम् ॥ २ ॥   वज्रदंष्ट्रं हतं श्रुत्वा वालिपुत्रेण रावणः । बलाध्यक्षमुवाचेदं कृताञ्जलिमवस्थितम् ॥ १ ॥ शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः । अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम् ॥ २ ॥ अथाकम्पनयुद्धं पञ्चपञ्चाशे – वज्रदंष्ट्रमित्यादि ॥ बलाध्यक्ष प्रहस्तं ॥ १ – २ ।।   एष शास्ता च […]

54 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुःपञ्चाशः सर्गः अङ्गदेनवज्रदंष्ट्रवधः ॥ १ ॥   बलस्य च निघातेन अङ्गदस्य जयेन च । राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः ॥ १ ॥ स विस्फार्य धनुर्घोरं शक्राशनिसमस्वनम् । वानराणामनीकानि प्राकिरच्छरवृष्टिभिः ॥ २ ॥ राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः । नानाप्रहरणाः शूराः प्रायुध्यन्त तदा रणे ॥ ३ ॥ अथ वज्रदंष्ट्रवधश्चतुःपञ्चाशे – बलस्य चेत्यादिलोकद्वयमेकान्वयं ॥ १-३ […]

53 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिपञ्चाशः सर्गः रावणाज्ञया ससैन्येनवज्रदंष्ट्रेण रणायाङ्गदाधिष्ठितदक्षिणद्वारगमनम् ॥ १ ॥ अङ्गदवज्रदंष्ट्रयो राक्षसवानरसेनाभ्यां सैन्ययोः परस्परंच युद्धम् ॥ २ ॥   धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः । क्रोधेन महताऽऽविष्टो निश्वसन्नुरगो यथा ॥ १ ॥ दीर्घसृष्णं विनिश्वस्य क्रोधेन कलुषीकृतः । अब्रवीद्राक्षसं शूरं वज्रदंष्ट्रं महाबलम् ॥ २ ॥ अथ वज्रदंष्ट्रयुद्धं त्रिपञ्चाशे – धूम्राक्षमित्यादि ।। आविष्टः अभूदिति शेषः […]

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.