55 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चपञ्चाशः सर्गः

रावणप्रेरणयाऽकंपने नरणायनिर्याणम् ॥ १ ॥ वानरराक्षससेनयोर्महायुद्धम् ॥ २ ॥

 

वज्रदंष्ट्रं हतं श्रुत्वा वालिपुत्रेण रावणः ।

बलाध्यक्षमुवाचेदं कृताञ्जलिमवस्थितम् ॥ १ ॥

शीघ्रं निर्यान्तु दुर्धर्षा राक्षसा भीमविक्रमाः ।

अकम्पनं पुरस्कृत्य सर्वशस्त्रप्रकोविदम् ॥ २ ॥

अथाकम्पनयुद्धं पञ्चपञ्चाशे – वज्रदंष्ट्रमित्यादि ॥ बलाध्यक्ष प्रहस्तं ॥ १ – २ ।।

 

एष शास्ता च गोप्ता च नेता च युधि संमतः ।

भूतिकामश्च मे नित्यं नित्यं च समरप्रियः ३

एप जेष्यति काकुत्स्थौ सुग्रीवं च महाबलम् ।

वानरांश्चापरान्घोरान्हनिष्यति परंतपः ॥ ४ ॥

शास्ता परसैन्यनिग्राहक । गोप्ता स्वबलरक्षकः । नेता नायकः । सेनापतिरित्यर्थः । संमतः प्रसिद्धः ॥ ३-४ ॥

 

परिगृह्य स तामाज्ञां रावणस्य महाबलः ।

बलं संत्वरयामास तदा लघुपराक्रमः ॥ ५ ॥

परिगृह्येति बलचोदनेन स्वचोदनमर्थसिद्धं मत्वेत्यर्थः ॥ ५ ॥

ततो नानाप्रहरणा भीमाक्षा भीमदर्शनाः ।

निष्पेतू रक्षसां मुख्या बलाध्यक्ष प्रचोदिताः ॥ ६ ॥

निष्पेतुः पुरान्निर्ययुः ॥ ६ ॥

 

रथमास्थाय विपुलं तप्तकाञ्चनकुण्डलः ।

मेघाभो मेघवर्णश्च मेघस्वनमहास्वनः ।

राक्षसैः संवृतो भीमैस्तदा निर्यात्यकम्पनः ॥ ७ ॥

मेघाभ: मेघवत् स्थूलः । मेघस्वनमहास्वनः । सप्तम्युपमानपूर्वपदस्येत्यादिना उत्तरपदलोपस्य वैकल्पिकत्वे प्रथमस्वनपदश्रवणं ॥ ७ ॥

 

न हि कम्पयितुं शक्यः सुरैरपि महामृधे ।

अकम्पनस्ततस्तेषामादित्य इव तेजसा ॥ ८ ॥

तस्य निर्धावमानस्य संरब्धस्य युयुत्सया ।

अकस्माद्दैन्यमागच्छ्रद्धयानां रथवाहिनाम् ॥ ९ ॥

प्रसङ्गादाह – न हीति । हि यस्मात् महामृधे महायुद्धेपि । कम्पयितुं न शक्यते अतो हेतोरकम्पन: अकम्पनशब्दवाच्यः । तेषां रक्षसां मध्ये तेजसा आदित्य इव स्थित इत्यर्थः ॥ ८-९ ॥

 

व्यस्फुरन्नयनं चास्य सव्यं युद्धाभिनन्दिनः ।

विवर्णो मुखवर्णश्च गद्गदश्चाभवत्स्वनः ॥ १० ॥

विवर्ण: विपरीतवर्णः ॥ १० ॥

 

अभवत्सुदिने चापि दुर्दिनं रूक्षमारुतम् ।

ऊचुः खगा मृगाः सर्वे वाचः क्रूरा भयावहाः ॥ ११ ॥

दुर्दिनं मेघच्छन्नदिनं । मेघच्छन्नेह्नि दुर्दिनं इत्यमरः ।। ११ ॥

 

स सिंहोपचितस्कन्धः शार्दूलसमविक्रमः ।

तानुत्पातानचिन्त्यैव निर्जगाम रणाजिरम् ॥ १२ ॥

तदा निर्गच्छतस्तस्य रक्षसः सह राक्षसैः ।

बभूव सुमहान्नादः क्षोभयन्निव सागरम् ॥ १३ ॥

तेन शब्देन वित्रस्ता वानराणां महाचमूः ।

द्रुमशैलप्रहरणा योद्धुं समवतिष्ठत ॥ १४ ॥

सिंहोपचितस्कन्धः सिंहस्येवोन्नतस्कन्धवान् ।। १२-१४ ॥

 

तेषां युद्धं महारौद्रं संजज्ञे हरिरक्षसाम् ।

रामरावणयोरर्थे समभित्यक्तजीविनाम् ।। १५ ।।

समभित्यक्तजीविनां तृणीकृतशरीराणामित्यर्थः ॥ १५ ॥

 

सर्वे ह्यतिबलाः शूराः सर्वे पर्वतसन्निभाः ।

हरयो राक्षसाश्चैव परस्परजिघांसवः ।। १६ ।।

परस्परजिघांसवः आसन्निति शेषः ।। १६ ।।

 

तेषां विनर्दतां शब्दः संयुगेऽतितरस्विनाम् ।

शुश्रुवे सुमहान्क्रोधादन्योन्यमभिगर्जताम् ॥ १७ ॥

विनर्दतां सिंहनादं कुर्वतां । अभिगर्जतां आभिमुख्येन गर्जनं कुर्वतां ॥ १७ ॥

 

रजश्चारुणवर्णाभं सुभीममभवद्भृशम् ।

उद्भूतं हरिरक्षोभिः संरुरोध दिशो दश ॥ १८ ॥

अरुणवर्णेन रक्तिम्ना आभातीत्यरुणवर्णाभं ॥ १८ ॥

 

अन्योन्यं रजसा तेन कौशेयोद्धूतपाण्डुना ।

संवृतानि च भूतानि ददृशुर्न रणाजिरे ॥ १९ ॥

कौशेयोद्धूतपाण्डुना उद्घूतकौशेयपाण्डुना । आहिताग्न्यादित्वात् परनिपात: । रजसो रक्तत्वपाण्डुत्वे भूभेदादिति ज्ञेयं । संवृतानि छन्नानि । भूतानि वस्तूनि । न ददृशुः । वानरा राक्षसाश्चेति शेषः ॥ १९ ॥

 

न ध्वजा न पताका वा चर्म वा तुरगोपि वा ।

आयुधं स्यन्दनं वाऽपि ददृशे तेन रेणुना ।। २० ।।

उक्तं विवृणोति न ध्वजा इति ॥ वर्मादिष्वपि नञनुवर्तनीयः ॥ २० ॥

 

शब्दश्च सुमहांस्तेषां र्नर्दतामभिधावताम् ।

श्रूयते तुमुले युद्धे न रूपाणि चकाशिरे ॥ २१ ॥

परस्परादर्शनादिजन्यं शब्दान्तरमाहशब्दश्चेति ॥ रूपाणि पदार्थान्तराणि ॥ २१ ।।

 

हरीनेव सुसंक्रुद्धा हरयो जघ्नुराहवे ।

राक्षसाश्चापि रक्षांसि निजघ्नुस्तिमिरे तदा ॥ २२ ॥

अदर्शनफलमाह–हरीनिति ॥ २२ ॥

 

परांश्चैव विनिघ्नन्तः स्वांश्च वानरराक्षसाः ।

रुधिरार्द्रा तदा चक्रुर्महीं पङ्कानुलेपनाम् ॥ २३ ॥

प्रथमं रक्तार्द्रां अथच रणक्षोदेन पङ्क्लिमित्यर्थः । पकानुलेपनां पङ्कानुलिप्तां । कर्मणि ल्युट् ।। २३ ।।

 

ततस्तु रुधिरौघेण सिक्तं व्यपगतं रजः ।

शरीरशवसंकीर्णा बभूव च वसुंधरा ॥ २४ ॥

शरीरशवसंकीर्णा शवभूतशरीरसंकीर्णा ॥ २४ ॥

 

द्रुमशक्तिशिलाप्रासैर्गदापरिघतोमरैः ।

हरयो राक्षसाश्चैव जघ्नुरन्योन्यमोजसा ॥ २५ ॥

द्रुमशैला वानरीयाः । शक्त्यादयो राक्षसीयाः ॥ २५ ॥

 

बाहुभिः परिघाकारैर्युध्यन्तः पर्वतोपमाः ।

हरयो भीमकर्माणो राक्षसाखघ्नुराहवे ॥ २६ ॥

बाहुभिः परिघाकारैरित्यस्योत्तरार्धः, हरयो भीमकर्माणो राक्षसाञ्जघ्नुराहव इति ॥ २६ ॥

 

राक्षसास्त्वपि संक्रुद्धाः प्रासतोमरपाणयः ।

कपीन्निजघ्निरे तत्र शस्त्रैः परमदारुणैः ॥ २७ ॥

राक्षसास्त्वपीति ॥ शस्त्रैः उक्तप्रासादिभिः ॥ २७ ॥

 

अकम्पनः सुसंक्रुद्धो राक्षसानां चमूपतिः ।

संहर्षयति तान्सर्वान्राक्षसान्भीमविक्रमान् ॥ २८ ॥

संहर्षयति उत्साहयति ॥ २८ ॥

 

हरयस्त्वपि रक्षांसि महाद्रुममहाश्मभिः ।

विदारयन्त्यमिक्रम्य शस्त्राण्याच्छिद्य वीर्यतः ॥ २९ ॥

एतस्मिन्नन्तरे वीरा हरयः कुमुदो नलः ।

मैन्दश्च द्विविदः क्रुद्धाश्चक्रुर्वेगमनुत्तमम् ॥ ३० ॥

अभिक्रम्य अभिमुखीभूय । आच्छिद्य अपहृत्य ।। २९ – ३० ॥

ते तु वृक्षैर्महावेगा राक्षसानां चमूमुखे ।

कदनं सुमहच्चक्रुर्लीलया हरियूथपाः ।

ममन्थू राक्षसान्सर्वे वानरा गणशो भृशम् ॥ ३१ ॥

ते त्वित्यादिसार्धश्लोकः ॥ लीलया अनायासेन ॥ ३१ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चपञ्चाशः सर्गः ॥ ५५ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पञ्चपञ्चाशः सर्गः ॥ ५५ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.