80 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अशीतितमः सर्गः

मकराक्षक्षयश्रवणविषण्णरावणचोदितेनेन्द्रजिता हुतभुजिहवनपूर्वकं सायुधरथा -रोहणेनान्तरिक्षेऽन्तर्हितेनसता रामादिषुशरवर्षणम् ॥ १ ।। लक्ष्मणेन रामंप्रति ब्रह्मास्त्रप्रयोगेणसकलरक्षः कुलक्षपणप्रतिज्ञानपूर्वकमभ्यनुज्ञानयाचने रामेण सान्त्वनेनतंप्रतिषेधनपूर्वकं यत्रकुत्रगतस्यापितस्यवधप्रतिज्ञानपूर्वकमुपायपर्यालोचनम् ॥ २ ॥

 

मकराक्षं हतं श्रुत्वा रावणः समितिंजयः ।

क्रोधेन महताऽऽविष्टो दन्तान्कटकटापयन् ॥ १ ॥

कुपितश्च तदा तत्र किं कार्यमिति चिन्तयन् ।

आदिदेशाथ संक्रुद्धो रणायेन्द्रजितं सुतम् ।। २ ।।

जहि वीर महावीर्यौ भ्रातरौ रामलक्ष्मणौ ।

अदृश्यो दृश्यमानो वा सर्वथा त्वं बलाधिकः ॥ ३ ॥

अथेन्द्रजिन्निर्गमोशीतितमे – मकराक्षमित्यादि । आविष्टः अभूदिति शेषः ॥ १-३ ॥

 

त्वमप्रतिमकर्माणमिन्द्रं जयसि संयुगे ।

किं पुनर्मानुषौ दृष्ट्वा न वधिष्यसि संयुगे ॥ ४ ॥

जयसि अजैषीः । पुनःशब्दस्त्वर्थे । मानुषौ पुनः मानुषौ तु । संयुगे दृष्ट्वापि न वधिष्यसि किं दर्शनमात्रेण वधिष्यस्येवेत्यर्थः ॥ ४ ॥

 

तथोक्तो राक्षसेन्द्रेण प्रतिगृह्य पितुर्वचः ।

यज्ञभूमौ स विधिवत्पावकं जुहवेन्द्रजित् ॥ ५ ॥

जुहव जुहाव । वृद्ध्यभाव आर्ष: ॥ ५ ॥

 

जुह्वतथापि तत्राग्निं रक्तोष्णीषधराः स्त्रियः ।

आजग्मुस्तत्र संभ्रान्ता राक्षस्यो यत्र रावणिः ॥ ६ ॥

जुह्वतइति भावलक्षणे षष्ठी । रक्तोष्णीषधराः । ऋत्विग्धारणार्थं रक्तोष्णीषाण्यानयन्त्य इत्यर्थ: । लोहितोष्णीषा ऋत्विजः प्रचरन्ति इति श्रुतेः । संभ्रान्ताः त्वरावत्यः । समयातिक्रमो मा भूदिति त्वरया उष्णीषाण्यानिन्युरित्यर्थः ॥ ६ ॥

 

शस्त्राणि शरपत्राणि समिधोथ विभीतकाः ।

लोहितानि च वासांसि स्रुवं कार्ष्णायसं तथा ॥ ७ ॥

सर्वतोग्निं समास्तीर्य शरपत्रैः सतोमरैः ।

छागस्य कृष्णवर्णस्य गलं जग्राह जीवतः ॥ ८ ॥

शस्त्राणि अभवन्निति शेषः । शरपत्राणि गुन्द्रपत्राणि । गुन्द्रश्च काशजातीय: । गुन्द्रस्तेजनकः शर: इत्यमरः । शस्त्राणि तोमराणि । सतोमरैरित्यनुवादात् । शस्त्राणि शरपत्राणि च परिस्तरणान्यभवन् । विभीतकाः समिधः इध्मानि अभवन् । वासांसि ऋत्विगुष्णीषवासांसि लोहितान्यभवन् । कार्ष्णायसं स्रुवमासीत् ॥ ७–८ ॥

 

सकृदेव समिद्धस्य विधूमस्य महार्चिषः ।

बभूवुस्तानि लिङ्गानि विजयं दर्शयन्ति च ॥ ९॥

प्रदक्षिणावर्तशिखस्तप्तहाटकसन्निभः ।

हविस्तत्प्रतिजग्राह पावकः स्वयमुत्थितः ॥ १० ॥

विजयं दर्शयन्ति विजयसूचकानि ॥ ९-१० ॥

 

हुत्वाऽग्निं तर्पयित्वा च देवदानवराक्षसान् ।

आरुरोह रथश्रेष्ठमन्तर्धानगतं शुभम् ।। ११ ।।

स वाजिभिश्चतुर्भिश्च बाणैश्च निशितैर्युतः ।

आरोपितमहाचापः शुशुभे स्यन्दनोत्तमः ॥ १२ ॥

अन्तर्धानगतं अन्तर्धानशक्तियुक्तं ॥ ११–१२ ॥

 

जाज्वल्यमानो वपुषा तपनीयपरिच्छदः ।

मृगैश्चन्द्रार्धचन्द्रैश्च सरथः समलङ्कृतः ॥ १३ ॥

मृगैः मृगाकारप्रतिमाभिः । चन्द्रैः चन्द्राकारैः । अर्धचन्द्रैः रचनाविशेषैः ॥ १३ ॥

 

जाम्बूनद महाकम्बुर्दीप्तपावकसन्निभः ।

बभूवेन्द्रजितः केतुर्वैडूर्यसमलङ्कृतः ॥ १४ ॥

तेन चादित्यकल्पेन ब्रह्मास्त्रेण च पालितः ।

स बभूव दुराधर्षो रावणिः सुमहाबलः ॥ १५ ॥

जाम्बूनदमहाकम्बुः सौवर्णमहावलययुक्तः । कम्बुर्ना वलये शङ्खे इत्यमरः ॥ १४-१५ ॥

 

सोभिनिर्याय नगरादिन्द्रजित्समितिंजयः ।

हुत्वाऽग्निं राक्षसैर्मन्त्रैरन्तर्धानगतोऽब्रवीत् ॥ १६ ॥

राक्षसैः निर्ऋतिदेवताकैः । अन्तर्धानगतः अन्तर्धानशक्तिं प्राप्तः । अतः इत्युक्त्वान्तरधीयतेत्यनेन न विरोधः ॥ १६ ॥

 

अद्य हत्वा रणे यौ तौ मिथ्या प्रव्राजितौ वने ।

जयं पित्रे प्रदास्यामि रावणाय रणार्जितम् ॥ १७ ॥

अद्य निर्वानरामुर्वी हत्वा रामं सलक्ष्मणम् ।

करिष्ये परमप्रीतिमित्युक्त्वाऽन्तरधीयत ॥ १८ ॥

आपपाताथ संक्रुद्धो दशग्रीवेण चोदितः ।

तीक्ष्णकार्मुकनाराचैस्तीक्ष्णस्त्विन्द्ररिपू रणे ॥ १९ ॥

अद्य हवेत्यादिश्लोकद्वयमेकान्वयं । अद्य निर्वानरामिति । पितुरित्यध्याहारः । पितुः परमप्रीतिं परमप्रीतिं प्रति । पितुः प्रीतिमुद्दिश्येत्यर्थः । अद्य सलक्ष्मणं रामं हत्वा उर्वी निर्वानरां करिष्य इति संबन्धः ॥ १७–१९ ॥

 

स ददर्श महावीर्यौ नागौ त्रिशिरसाविव ।

सृजन्ताविषुजालानि वीरौ वानरमध्यगौ ॥ २० ॥

नागौ त्रिशिरसाविवेति दृष्टान्तेन रामलक्ष्मणयोर्महापुरुषलक्षणपृथुलोन्नतभुजशिरस्कवं द्योत्यते । सृजन्तौ स्रक्ष्यन्तौ । सकलराक्षसक्षयकारिणावित्यर्थः ॥ २० ॥

 

इमौ ताविति संचिन्त्य सज्यं कृत्वा च कार्मुकम् ।

सन्ततानेषुधाराभिः पर्जन्य इव वृष्टिमान् ॥ २१ ॥

सन्ततान ववर्ष ॥ २१ ॥

 

स तु वैहायसं प्राप्य सरथो रामलक्ष्मणौ ।

अचक्षुर्विषये तिष्ठन्विव्याध निशितैः शरैः ॥ २२ ॥

तौ तस्य शरवेगेन परीतौ रामलक्ष्मणौ ।

धनुषी सशरे कृत्वा दिव्यमस्त्रं प्रचऋतुः ॥ २३ ॥

प्रच्छादयन्तौ गगनं शरजालैर्महाबलौ ।

तमस्त्रैः सूर्यसंकाशैर्नैव पस्पृशतुः शरैः ॥ २४ ॥

वैहायसं विहायसा गमनं ॥ २२-२४ ॥

 

स हि धूमान्धकारं च चक्रे प्रच्छादयन्नभः ।

दिशश्चान्तर्दधे श्रीमान्नीहारतमसा वृताः ॥ २५ ॥

नैव ज्यातलनिर्घोषो न च नेमिखुरस्वनः ।

शुश्रुवे चरतस्तस्य न च रूपं प्रकाशते ॥ २६ ॥

घनान्धकारे तिमिरे शरवर्षमिवाद्भुतम् ।

स ववर्ष महाबाहुर्नाराचशरवृष्टिभिः ॥ २७ ॥

स रामं सूर्यसंकाशैः शरैर्दत्तवरो भृशम् ।

विव्याध समरे क्रुद्धः सर्वगात्रेषु रावणिः ॥ २८ ॥

तौ हन्यमानौ नाराचैर्धाराभिरिव पर्वतौ ।

हेमपुङ्खाभरव्याघ्रौ तिग्मान्मुमुचतुः शरान् ॥ २९ ॥

नभः प्रच्छादयन् । हेतौ शतृप्रत्ययः । अन्तर्धापयामासेत्यर्थः । धूमान्धकारमिति नीहारतमसावृता इति च पूर्वमेवोत्पातकलुषत्वमुच्यते । घनान्धकारे घनकालिमवति ॥ २५–२९ ॥

 

अन्तरिक्षे समासाद्य रावणि कङ्कपत्रिणः ।

निकृत्य पतगा भूमौ पेतुस्ते शोणितोक्षिताः ॥ ३० ॥

अतिमात्रं शरौघेण पीड्यमानौ नरोत्तमौ ।

तानिषून्पततो भल्लैरनेकैर्निचकृन्ततुः ॥ ३१ ॥

यतो हि ददृशाते तौ शरान्निपततः शितान् ।

ततस्तु तौ दाशरथी ससृजातेऽस्रमुत्तमम्  ३२

रावणिस्तु दिशः सर्वा रथेनातिरथः पतन् ।

विव्याध तौ दाशरथी लध्वस्त्रो निशितैः शरैः ॥ ३३ ॥

पतगा: पक्षिणो भूत्वा । तथा वेगवन्त इत्यर्थः ॥ ३०–३३ ॥

 

तेनातिविद्धौ तौ वीरौ रुक्मपुङ्खैः सुसंहितैः ।

बभूवतुर्दाशरथी पुष्पिताविव किंशुकौ ॥ ३४ ॥

सुसंहितैः सुष्ठु निर्मितैः ॥ ३४ ॥

 

नास्य वेद गतिं कश्चिन्न च रूपं धनुः शरान् ।

न चान्यद्विदितं किंचित्सूर्यस्येवाभ्रसंप्लवे ॥ ३५ ॥

तेन विद्धाश्च हरयो निहताश्च गतासवः ।

बभूवुः शतशस्तत्र पतिता धरणीतले ॥ ३६ ॥

लक्ष्मणस्तु सुसंक्रुद्धो भ्रातरं वाक्यमब्रवीत् ।

ब्राह्ममस्त्रं प्रयोक्ष्यामि वधार्थं सर्वरक्षसाम् ।। ३७ ॥

तमुवाच ततो रामो लक्ष्मणं शुभलक्षणम् ॥ ३८ ॥

अभ्रसंप्लवे मेघावरणे ।। ३५-३८ ।।

 

नैकस्य हेतो रक्षांसि पृथिव्यां हन्तुमर्हसि ।

अयुध्यमानं प्रच्छन्नं प्राञ्जलिं शरणागतम् ।

पलायन्तं प्रमत्तं वा न त्वं हन्तुमिहार्हसि ॥ ३९ ॥

प्रच्छन्नं युद्धभीत्या प्रच्छन्नं । पलायन्तं पलायमानं ॥ ३९ ॥

 

अस्यैव तु वधे यत्नं करिष्यावो महाबल ।

आदेक्ष्यावो महावेगानस्त्रानाशीविषोपमान् ॥ ४० ॥

तमेनं मायिनं क्षुद्रमन्तर्हितरथं बलात् ।

राक्षसं निहनिष्यन्ति दृष्ट्वा वानरयूथपाः ।। ४१ ॥

आदेक्ष्यावः प्रयोक्ष्यावः । अस्त्रान् अस्त्राणि । लिङ्गव्यत्यय आर्षः ॥ ४०-४१ ॥

 

यद्येष भूमिं विशते दिवं वा रसातलं वाऽपि नभःस्थलं वा ।

एवं निगूढोपि ममास्रदग्धः पतिष्यते भूमितले गतासुः ॥ ४२ ॥

भूमिं भूविवरं । विशते । आत्मनेपदमार्षं । दिवं स्वर्गं ॥ ४२ ।।

 

इत्येवमुक्त्वा वचनं महात्मा रघुप्रवीरः प्लवगर्षभैर्वृतः ।

वधाय रौद्रस्य नृशंसकर्मणस्तदा महात्मा त्वरितं निरीक्षते ॥ ४३ ॥

प्लवगर्षभैः वृतः निरीक्षते । उपायं चिन्तयति स्मेत्यर्थः ॥ ४३ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अशीतितमः सर्गः ॥ ८० ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अशीतितमः सर्गः ॥ ८० ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.