93 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिनवतितमः सर्गः

लक्ष्मणकृतेन्द्रजिद्वधश्रवणमुग्धेनरावणेनेन्द्रजितंप्रति शोचनपूर्वकं बहुधाविलापः ॥ १ ॥ तथामन्त्रिणःप्रति स्वप्रतापप्रशंसनेन रामादिवधप्रतिज्ञानम् ॥ २ ॥ तथा सीतावधप्रतिज्ञा -नेनाशोकवनिकांप्रतिजवादभिधावनम् ॥ ३ ॥ तदवलोकनभीतयासीतया बहुधाविलापः ॥ ४ ॥ अत्रान्तरे सुपार्श्वनाम्नासचिवेन युक्त्युपन्यासेनसान्त्वनपूर्वकं सीताबधोद्यमात्प्रतिनिवर्तनेन गृहंप्रतियापनम् ॥ ५ ॥

ततः पौलस्त्यसचिवाः श्रुत्वा चेन्द्रजितं हतम् ।

आचचक्षुरभिज्ञाय दशग्रीवाय सव्यथाः ॥ १ ॥

अथ सीतावधोद्योगपर्यन्तो रावणस्य पुत्रशोकातिशय उच्यते — ततः पौलस्त्यसचिवा इत्यादि । पौलस्त्यसचिवाः रावणागारवर्तिनः सहायभूताः । इन्द्रजितंहतं श्रुत्वा स्वयमभिज्ञाय साभिज्ञानं दृष्ट्वा । सव्यथाः सन्तो रावणाय आचचक्षुः आचचक्षिरे । अथवा अभिज्ञायेति चतुर्थी । पूर्वमेव यज्ञविघ्नेन निश्चिततद्वधायेत्यर्थः । अवज्ञायेति पाठेपि चतुर्थीपक्षे अयमेवार्थ: । पक्षान्तरे साक्षात्कारपर्यन्तदर्शनं प्राप्येत्यर्थः ॥ १ ॥

 

युद्धे हतो महाराज लक्ष्मणेन तवात्मजः ।

विभीषणसहायेन मिषतां नो महाद्युतिः ॥ २ ॥

मिषतां नः अस्मासु पश्यत्सु सत्स्वित्यर्थः । अनन्तरयोजनायामस्मासु जीवत्स्वित्यर्थः । अनादरे षष्ठी ॥ २ ॥

 

शूरः शूरेण संगम्य संयुगेष्वपराजितः ।

लक्ष्मणेन हतः शूरः पुत्रस्तु विबुधेन्द्रजित् ॥

गतः स परमाँल्लोकाञ्शरैः संताप्य लक्ष्मणम् ॥ ३ ॥

शूर इत्यादिसार्धश्लोक एकान्वयः  क्रियाभेदाच्छूरपदद्वयं । विबुधेन्द्रजित देवेन्द्रजित् ।। ३ ।।

 

स तं प्रतिभयं श्रुत्वा वधं पुत्रस्य दारुणम् ।

घोरमिन्द्रजितः सङ्ख्ये कश्मलं चाविशन्महत् ॥ ४ ॥

उपलभ्य चिरात्संज्ञां राजा राक्षसपुङ्गवः ।

पुत्रशोकार्दितो दीनो विललापाकुलेन्द्रियः ॥ ५ ॥

हा राक्षसचमूमुख्य मम वत्स महारथ ।

जित्वेन्द्रं कथमद्य त्वं लक्ष्मणस्य वशं गतः ॥ ६ ॥

दारुणं करुणं । घोरं तीक्ष्णं । कश्मलं मूर्च्छा । मूर्च्छा तु कश्मलं मोहः इत्यमरः ४–६ ॥

 

ननु त्वमिषुभिः क्रुद्धो भिन्द्याः कालान्तकावपि ।

मन्दरस्यापि शृङ्गाणि किं पुनर्लक्ष्मणं युधि ॥ ७ ॥

नन्वित्यामन्त्रणे । कालान्तकौ यमस्य मूर्तिभेदौ ॥ ७ ॥

 

अद्य वैवस्वतो राजा भूयो बहुमतो मम ।

येनाद्य त्वं महाबाहो संयुक्तः कालधर्मणा ॥ ८ ॥

भूयः अतिशयेन । कालधर्मणा मरणेन । आर्षोनिचू समासान्तः । संयुक्तः संयोजितः ॥ ८ ॥

 

एष पन्थाः सुयोधानां सर्वामरगणेष्वपि ।

यः कृते हन्यते भर्तुः स पुमान्स्वर्गमृच्छति ॥ ९ ॥

अद्य देवगणाः सर्वे लोकपालास्तथर्षयः ।

हतमिन्द्रजितं श्रुत्वा सुखं स्वप्स्यन्ति निर्भयाः ॥ १० ॥

अद्य लोकास्त्रयः कृत्स्ना पृथिवी च सकानना ।

एकेनेन्द्रजिता हीना शून्येव प्रतिभाति मे ॥ ११ ॥

युद्धमरणस्य सर्वाकाङ्क्षितत्वाद्युद्धहतं त्वां न शोचामीत्याह—एष इति । एषः युद्धमरणरूपः पन्थाः ॥ एवं यशस्यत्वादशोच्यत्वमुक्त्वा स्वर्ग्यत्वादशोच्यत्वमाह – य इति ॥ ९ – ११ ॥

 

अद्य नैर्ऋतकन्यानां श्रोष्याम्यन्तःपुरे रवम् ।

करेणुसङ्घस्य यथा निनादं गिरिगह्वरे ॥ १२ ॥

लोकास्त्रय इत्युक्तावपि पृथिव्याः पृथगुपादानं प्राधान्यात् । यथा ब्राह्मणा आगता वसिष्ठोप्यागत इत्यादौ  ॥ १२ ॥

 

यौवराज्यं च लङ्कां च रक्षांसि च परंतप ।

मातरं मां च भार्यां च क्व गतोसि विहाय नः ॥ १३ ॥

मम नाम त्वया वीर गतस्य यमसादनम् ।

प्रेतकार्याणि कार्याणि विपरीते हि वर्तसे ॥ १४ ॥

स त्वं जीवति सुग्रीवे लक्ष्मणे च सराघवे ।

मम शल्यमनुद्धृत्य क्व गतोसि विहाय नः ॥ १५ ॥

एवमादिविलापार्तं रावणं राक्षसाधिपम् ।

आविवेश महान्कोपः पुत्रव्यसनसंभवः ॥ १६ ॥

नः सर्वानिति योजनीयं ॥ १३ – १६ ॥

 

प्रकृत्या कोपनं ह्येनं पुत्रस्य पुनराधयः ।

दीप्तं संदीपयामासुर्घर्मेऽर्कमिव रश्मयः ॥ १७ ॥

प्रकृत्या कोपनमित्यस्य विवरणं दीप्तमिति । पुत्रस्य पुत्रसंबन्धिन्यः । पुत्रविषया इत्यर्थः । आधयः शोकाः । पुनः भूयः । संदीपयामासुः कोपयामासुः । अर्कपक्षे क्रूरयामासुरित्यर्थः ॥ १७ ॥

 

ललाटे भ्रुकुटीभिश्च संगताभिर्व्यरोचत ।

युगान्ते सह नक्रैस्तु महोर्मिभिरिवोदधिः ॥ १८ ॥

कोपाद्विजृम्भमाणस्य वक्राद्व्यक्तमभिज्वलन् ।

उत्पपात स भूयोग्निर्वृत्रस्य वदनादिव ॥ १९ ॥

स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः ।

समीक्ष्य रावणो बुद्ध्या वैदेह्या रोचयद्वधम् ॥ २० ॥

तस्य प्रकृत्या रक्ते च रक्ते क्रोधाग्निनाऽपि च ।

रावणस्य महाघोरे दीप्ते नेत्रे बभूवतुः ॥ २१ ॥

घोरं प्रकृत्या रूपं तत्तस्य क्रोधाग्निमूर्च्छितम् ।

बभूव रूपं क्रुद्धस्य रुद्रस्येव दुरीसदम् ॥ २२ ॥

तस्य क्रुद्धस्य नेत्राभ्यां प्रापतन्नस्रविन्दवः ।

दीप्ताभ्यामिव दीपाभ्यां सार्चिषः स्नेहबिन्दवः ॥ २३ ॥

भ्रुकुटीभिरिति बहुवचनं दशशिरकत्वात् ॥ १८-२३ ॥

 

दन्तान्विदशतस्तस्य श्रूयते दशनस्वनः ।

यत्रस्यावेष्ट्यमानस्य महतो दानवैरिव ॥ २४ ॥

आवेष्ट्यमानस्य भ्राम्यमाणस्य । यन्त्रस्य तिलपीडनयन्त्रस्य । दानवैर्बलवद्भिरित्यर्थः ॥ २४ ॥

 

कालाग्निरिव संक्रुद्धो यां यां दिशमवैक्षत ।

तस्यां तस्यां भयत्रस्ता राक्षसाः संविलिल्यिरे ।। २५ ।।

संविलिल्यिरे । स्तम्भादिव्यवहिता बभूवुरित्यर्थः ॥ २५ ॥

 

तमन्तकमिव क्रुद्धं चराचरचिखादिषुम् ।

वीक्षमाणं दिशः सर्वा राक्षसा नोपचक्रमुः ॥ २६ ॥

चिखादिषुं संहर्तुमिच्छुमित्यर्थः । नोपचक्रमुः नोपसेदुः ।। २६ ।।

 

ततः परमसंक्रुद्धो रावणो राक्षसाधिपः ।

अब्रवीद्रक्षसां मध्ये संस्तम्भयिषुराहवे ॥ २७ ॥

संस्तम्भयिषुराहवे युद्धभीतान्राक्षसान् युद्धे स्थापयितुकाम: । सनि द्विवेचनाभाव आर्षः ॥ २७ ॥

 

मया वर्षसहस्राणि चरित्वा दुश्चरं तपः ।

तेषु तेष्ववकाशेषु स्वयंभूः परितोषितः ॥ २८ ॥

अवकाशेषु तपः समाप्तिषु ।। २८ ।।

 

तस्यैव तपसो व्युष्ट्या प्रसादाच्च स्वयंभुवः ।

नासुरेभ्यो न देवेभ्यो भयं मम कदाचन ॥ २९ ॥

कवचं ब्रह्मदत्तं मे यदादित्यसमप्रभम् ।

देवासुरविमर्देषु न भिन्नं वज्रशक्तिभिः ॥ ३० ॥

व्युष्टया समृद्ध्या । व्युष्टि: फले समृद्धौ च इत्यमरः । भयाभावे हेतुमाह—कवचमिति ।। यत् यस्मात् । कवचमस्ति तस्मादिति पूर्वेणान्वयः ॥ २९-३० ॥

 

तेन मामद्य संयुक्तं रथस्थमिहं संयुगे ।

प्रतीयात्कोऽद्य मामाजौ साक्षादपि पुरन्दरः ॥ ३१ ॥

तेन कवचेन । संयुक्तं रथस्थं मां इह संयुगे कः प्रतीयात् आभिमुख्येनागच्छेत् । अद्य मामाजौ साक्षात्पुरन्दरोपि न प्रतीयादिति च योज्यं । अर्थसिद्धौ नञ् । क्रियापदमस्त्येव । अनेवंव्याख्याने अद्य मामाजाविति पुनरुक्तं स्यात् ॥ ३१ ॥

 

यत्तदाऽभिप्रसन्नेन सशरं कार्मुकं महत् ।

देवासुरविमर्देषु मम दत्तं स्वयंभुवा ॥ ३२ ॥

अद्य तूर्यशतैर्भीमं धनुरुत्थाप्यतां मम ।

रामलक्ष्मणयोरेव वधाय परमाहवे ॥ ३३ ॥

स पुत्रवधसंतप्तः शूरः क्रोधवशं गतः ।

समीक्ष्य रावणो बुद्ध्या सीतां हन्तुं व्यवस्यत ॥ ३४ ॥

यत्तदेत्यादिश्लोकद्वयमेकान्वयं ॥ देवासुरविमर्देषु विमर्दकाल इत्यर्थः । अद्य तूर्यशतैरित्यनेन इतः पूर्वमिदं धनुर्न नीतमिति गम्यते ॥ ३२–३४ ॥

 

प्रत्यवेक्ष्य तु ताम्राक्षः सुघोरो घोरदर्शनः ।

दीनो दीनस्वरान्सर्वास्तानुवाच निशाचरान् ॥ ३५ ॥

सुघोरः सुघोरप्रकृतिः ॥ ३५ ॥

 

मायया मम वत्सेन वञ्चनार्थं वनौकसाम् ।

किंचिदेव हतं तत्र सीतेयमिति दर्शितम् ॥ ३६॥

तदिदं तथ्यमेवाहं करिष्ये प्रियमात्मनः ।

वैदेहीं नाशयिष्यामि क्षत्रबन्धुमनुव्रताम् ॥ ३७ ॥

माययेत्यादिश्लोकद्वयमेकान्वयं ॥ सीतेयमिति दर्शितं किंचित् अलीकमेवेत्यर्थः ॥ ३६-३७ ।।

 

इत्येवमुक्त्वा सचिवान्खड्गमाशु परामृशत् ॥ ३८ ॥

इत्येवमित्यर्धं ॥ परामृशत् आददे ॥ ३८ ॥

 

उद्धृत्य गुणसंपन्नं विमलाम्बरवर्चसम् ।

निष्पपात स वेगेन सभार्यः सचिवैर्वृतः ॥ ३९ ॥

रावणः पुत्रशोकेन भृशमाकुलचेतनः ।

संक्रुद्धः खङ्गमादाय सहसा यत्र मैथिली ॥ ४० ॥

उद्धृत्येत्यादिश्लोकद्वयमेकं वाक्यं ॥ गुणसंपन्नं माल्यालंकृतं । विमलाम्बरवर्चसं विमलाकाशसदृशं । खड्गमादाय कोशादुद्धृत्य । यत्र मैथिली तं देशंप्रति निष्पपातेत्यन्वयः ॥ ३९-४० ॥

 

व्रजन्तं राक्षसं प्रेक्ष्य सिंहनादं प्रचुक्रुशुः ।

ऊचुश्चान्योन्यमाश्लिष्य संक्रुद्धं प्रेक्ष्य राक्षसाः ॥ ४१ ॥

अद्यैनं तावुभौ दृष्ट्वा भ्रातरौ प्रव्यथिष्यतः ।

लोकपाला हि चत्वारः क्रुद्धेनानेन निर्जिताः ॥ ४२ ॥

बहवः शत्रवश्चापि संयुगेषु निपातिताः ।

त्रिषु लोकेषु रत्नानि भुङ्क्ते चाहृत्य रावणः ॥

विक्रमे च बले चैव नास्त्यस्य सदृशो भुवि ॥ ४३ ॥

तेषां संजल्पमानानामशोकवनिकां गताम् ।

अभिदुद्राव वैदेहीं रावणः क्रोधमूर्च्छितः ॥ ४४ ॥

व्रजन्तमित्यादिसार्घश्लोकत्रयमेकान्वयं ॥ रत्नानि श्रेष्ठवस्तूनि । रत्नं स्वजाति श्रेष्ठेपि इत्यमरः ॥ ४१–४४ ॥

 

वार्यमाणः सुसंक्रुद्धः सुहृद्भिर्हितबुद्धिभिः ।

अभ्यधावत संक्रुद्धः खे ग्रहो रोहिणीमिव ॥ ४५ ॥

मैथिली रक्ष्यमाणा तु राक्षसीभिरनिन्दिता ।

ददर्श राक्षसं क्रुद्धं निस्त्रिंशवरधारिणम् ॥ ४६ ॥

तं निशाम्य सनिस्त्रिंशं व्यथिता जनकात्मजा ।

निवार्यमाणं बहुशः सुहृद्भिरनुवर्तिनम् ।

सीता दुःखसमाविष्टा विलपन्तीदमब्रवीत् ॥ ४७ ॥

ग्रहः अङ्गारकः ।। ४५–४७ ।।

 

यथाऽयं मामभिक्रुद्धः समभिद्रवति स्वयम् ।

वधिष्यति सनाथां मामनाथामिव दुर्मतिः ॥ ४८ ॥

बहुशश्चोदयामास भर्तारं मामनुव्रताम् ।

भार्या मैव रमस्वेति प्रत्याख्यातो ध्रुवं मया ॥ ४९ ॥

यथा यस्मादित्यर्थः ॥ ४८-४९ ॥

 

सोयं ममानुपस्थाने व्यक्तं नैराश्यमागतः ।

क्रोधमोहसमाविष्टो निहन्तुं मां समुद्यतः ॥ ५० ॥

अनुपस्थाने अनुपस्थानात् ॥ ५० ॥

 

अथवा तौ नरव्याघ्रौ भ्रातरौ रामलक्ष्मणौ ।

मन्निमित्तमनार्येण समरेऽद्य निपातितौ ॥ ५१ ॥

[ भैरवो हि महान्नादो राक्षसानां श्रुतो मया ।

बहूनामिह हृष्टानां तथा विक्रोशतां प्रियम् ॥ ]

अहो धिङ्भन्निमित्तोयं विनाशो राजपुत्रयोः ॥ ५२ ।।

तौ निहत्य तेन निस्त्रिंशेन सह प्रवेशनमपि संभवतीत्यभिप्रायेणाह- अथवेत्यादि ॥ ५१ –५२ ॥

 

अथवा पुत्रशोकेन अहत्वा रामलक्ष्मणौ ।

विधमिष्यति मां रौद्रो राक्षसः पापनिश्चयः ॥ ५३ ॥

अत्र निमित्तान्तरमाशङ्कते—अथवा पुत्रशोकेनेति ॥ अहत्वा हन्तुमशक्तो भूत्वा ।। ५३ ।।

 

हनुमतोपि यद्वाक्यं न कृतं क्षुद्रया मया ॥ ५४ ॥

हनूमत इत्यर्धं । क्षुद्रया विचारमूढया ॥ ५४ ॥

 

यद्यहं तस्य पृष्ठेन तदा यायामनिन्दिता ।

नाद्यैवमनुशोचेयं भर्तुरङ्कगता सती ॥ ५५ ॥

यायामनुशोचेयमिति हेतुहेतुमतोर्लिङ् इति लिङ् ॥ ५५ ॥

 

मन्ये तु हृदयं तस्याः कौसल्यायाः फलिष्यति ।

एकपुत्रा यदा पुत्रं विनष्टं श्रोष्यते युधि ॥ ५६ ॥

प्रथमपक्षानुसारेण शोचति – मन्य इति ॥ ५६ ॥

 

सा हि जन्म च बाल्यं च यौवनं च महात्मनः ।

धर्मकार्यानुरूपं च रुदन्ती संस्मरिष्यति ॥ ५७ ॥

धर्मकार्यानुरूपं धर्मकार्यानुरूपत्वं ॥ ५७ ॥

 

निराशा निहते पुत्रे दत्त्वा श्राद्धमचेतना ।

अग्निमारोक्ष्यते नूनमपो वाऽपि प्रवेक्ष्यति ॥ ५८ ॥

धिगस्तु कुब्जामसतीं मन्थरां पापनिश्चयाम् ।

यन्निमित्तमिदं दुःखं कौसल्या प्रतिपत्स्यते ॥ ५९ ॥

अचेतना मूर्च्छिता ॥ ५८-५९ ॥

 

इत्येवं मैथिलीं दृष्ट्वा विलपन्तीं तपस्विनीम् ।

रोहिणीमिव चन्द्रेण विना ग्रहवशं गताम् ॥ ६० ॥

एतस्मिन्नन्तरे तस्य अमात्यो बुद्धिमाञ्शुचिः ।

सुपार्श्वो नाम मेघावी राक्षसो राक्षसेश्वरम् ।

निवार्यमाणं सचिवैरिदं वचनमब्रवीत् ॥ ६१ ॥

कथं नाम दशग्रीव साक्षाद्वैश्रवणानुज ।

हन्तुमिच्छसि वैदेहीं क्रोधाद्धर्ममपास्य हि  ६२ ॥

वेदविद्याव्रतस्त्नातः स्वकर्मनिरतः सदा ।

स्त्रियाः कस्माद्वधं वीर मन्यसे राक्षसेश्वर ॥ ६३ ॥

मैथिलीं रूपसंपन्नां प्रत्यवेक्षस्व पार्थिव ।

त्वमेव तु सहास्माभी राघवे क्रोधमुत्सृज ॥ ६४ ॥

मैथिलीं दृष्ट्वा रावणमब्रवीदित्यन्वयः ॥ ६०–६४ ॥

 

अभ्युत्थानं त्वमद्यैव कृष्णपक्षचतुर्दशीम् ।

कृत्वा निर्याह्यमावास्यां विजयाय बलैर्वृतः ।। ६५ ।।

शूरो धीमान्रथी खड्गी रथप्रवरमास्थितः ।

हत्वा दाशरथिं रामं भवान्प्राप्स्यति मैथिलीम् ॥ ६६ ॥

स तद्दुरात्मा सुहृदा निवेदितं वचः सुधर्म्यं प्रतिगृह्य रावणः ।

गृहं जगामाथ ततश्च वीर्यवान्पुनः सभां च प्रययौ सुहृद्वृतः ॥ ६७ ॥

अभ्युत्थानं युद्धनिर्याणप्रारम्भं । चतुर्दशीं चतुर्दश्यां । अमावास्यां अमावास्यायां । अनेन त्रयोदशयुद्धदिनान्यतीतानीत्यवगम्यते । तथाहि ततोस्तमगमत्सूर्यः संध्यया प्रतिरञ्जितः । पूर्णचन्द्रप्रदीपा च क्षपा समभिवर्तत इति वचनात् । पौर्णमास्यां सुवेलाप्रवेशः । ततः कृष्णपक्षप्रथमायां युद्धस्यारम्भः । तस्यामेव रात्रौ नागपाशबन्धतद्विमोक्षौ । द्वितीयायां धूम्राक्षस्य वधः । तृतीयायां वज्रदंष्ट्रस्य । चतुर्थ्यामकम्पनस्य । प्रहस्तस्य पञ्चम्यां । षष्ट्यां रावणमुकुटभङ्गः । सप्तम्यां कुम्भकर्णस्य वधः । अष्टम्यामतिकायादीनां । नवम्यां पुनरिन्द्रजिद्युद्धं । तस्यामेव रात्रौ कुम्भनिकुम्भादीनां वधः । दशम्यां मकराक्षस्य । एकादश्यां द्वादश्यां त्रयोदश्यां चेन्द्रजिद्वधः । वस्तुतस्तु नवम्यां युद्धारम्भात्तदारभ्य दिनद्वयेन रावणेन्द्रजिन्मूलबलव्यतिरिक्तराक्षसनिबर्हणात् एकादशीद्वादशीत्रयोदशीभिरिन्द्रजिद्वध इति चतुर्दश्यामभ्युत्थानवचनं युज्यत एव ॥ ६५–६७ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिनवतितमः सर्गः ॥ ९३ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रिनवतितमः सर्गः ॥ ९३ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.