58 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टपञ्चाशः सर्गः

विभीषणेनरामंप्रति तत्प्रश्नेनरणायाभ्यागच्छतः प्रहस्तस्य याथात्म्यनिवेदनम् ॥ १ ॥ द्विविददुर्मुखजांबवत्तारैः क्रमेण नरान्तकसमुन्नतमहानादकुंभहनुनाम्नां प्रहस्तसचिवानांचतुर्णां हननम् ॥ २ ॥ नीलेन महतायुद्धेन प्रहस्तवधः ॥ ३ ॥

 

ततः ग्रहस्तं निर्यान्तं दृष्ट्वा भीमपराक्रमम् ।

उवाच सस्मितं रामो विभीषणमरिन्दमः ॥ १ ॥

अथ प्रहस्तवधोष्टपञ्चाशे – ततः प्रहस्तमित्यादि । सस्मितमिति । बलवच्छत्रुदर्शनहर्षेणेतिभावः । तदेव व्यञ्जयति – अरिन्दम इति ॥ १ ॥

 

क एष सुमहाकायो बलेन महता वृतः ।

[आगच्छति महावेगः किंरूपबलपौरुषः ॥]

आचक्ष्व मे महाबाहो वीर्यवन्तं निशाचरम् ॥ २ ॥

राघवस्य वचः श्रुत्वा प्रत्युवाच विभीषणः ॥ ३ ॥

क एष इति । ननु प्रहस्तः पूर्वद्वारान्निर्गतः, रामस्तु उत्तरद्वारि तिष्ठति स्म, कथमस्यानेकयोजनस्थसाक्षात्कारः । उच्यते । आप्तवचनेन प्रत्यक्षतुल्येन महाकाय: कश्चन गच्छतीति विदित्वा एष इत्याह । आचक्ष्व तमिति शेषः ॥ २-३ ।।

 

एष सेनापतिस्तस्य प्रहस्तो नाम राक्षसः ।

लङ्कायां राक्षसेन्द्रस्य त्रिभागवलसंवृतः ॥

वीर्यवानस्त्रविच्छूरः प्रख्यातश्च पराक्रमे ॥ ४ ॥

एष इत्यादिसार्धश्लोक एकान्वयः ॥ तस्य रावणस्य । असह्यतया नामाग्रहणं । संवृतशब्दोऽन्तर्भावितण्यर्थ: । रावणेन लङ्कायां स्वबलस्य तृतीयभागेन संवारित इत्यर्थः । लङ्कायां राक्षसेन्द्रस्य त्रिभागबलसंवृत इति पाठः । रावणस्य सैन्येषु भागत्रयमस्याधीनमिति भावः । वीर्यवान् बलवान् । वीर्यं बले प्रभावे च इत्यमरः । शूर: रणेष्वपरावृत्त । पराक्रमे परपरिभवने । अत्रेतिकरणं बोध्यं ॥ ४ ॥

 

ततः प्रहस्तं निर्यान्तं भीमं भीमपराक्रमम् ।

गर्जन्तं सुमहाकायं राक्षसैरभिसंवृतम् ॥ ५ ॥

ददर्श महती सेना वानराणां बलीयसाम् ।

अतिसंजातरोषाणां प्रहस्तमभिगर्जताम् ॥ ६ ॥

तत इत्यादिश्लोकद्वयं ॥ भीमं भयंकरवेषं ।। ५-६ ॥

 

खड्गशक्त्यृष्टिबाणाश्च शूलानि मुसलानि च ।

गदाश्च परिघाः प्रासा विविधाच परश्वधाः ॥ ७ ॥

धनूंषि च विचित्राणि राक्षसानां जयैषिणाम् ।

प्रगृहीतान्यशोभन्त वानरानभिधावताम् ॥ ८ ॥

खड्गेत्यादिलोकद्वयं ॥ राक्षसानामिति तृतीयार्थे षष्ठी । राक्षसैरित्यर्थः ॥ ७-८ ॥

 

जगृहुः पादपांश्चापि पुष्पितान्वानरर्षभाः ।

शिलाश्च विपुला दीर्घा योद्धुकामाः प्लवङ्गमाः ॥ ९ ॥

तेषामन्योन्यमासाद्य संग्रामः सुमहानभूत् ।

बहूनामश्मवृष्टिं च शरवृष्टिं च वर्षताम् ॥ १० ॥

बहवो राक्षसा युद्धे बहून्वानरयूथपान् ।

वानरा राक्षसांश्चापि निजघ्नुर्बहवो बहून् ॥ ११ ॥

वानरश्रेष्ठत्वेप्यवानरत्ववारणाय प्लवङ्गमा इत्युक्तं । यद्वा प्लवङ्गमाः युद्धोत्साहेन प्लवगत्या गच्छन्तः । असंज्ञायां खशार्षः ॥ ९–११ ॥

 

शूलैः प्रमथिताः केचित्केचिच्च परमायुधैः ।

परिघैराहताः केचित्केचिच्छिन्नाः परश्वधैः ॥ १२ ॥

परमायुधैः चक्रैः । चक्रं तु परमायुधं इति निघण्टुः ॥ १२ ।।

 

निरुच्छ्वासाः कृताः केचित्पतिता धरणीतले ।

विभिन्नहृदयाः केचिदिषुसंधानसंदिताः ॥ १३ ॥

केचिद्विधा कृताः खङ्गैः स्फुरन्तः पतिता भुवि ।

वानरा राक्षसैः शुलैः पार्श्वतश्चावदारिताः ॥ १४ ॥

शूलपातादिकार्य दर्शयति – निरुच्छासा इत्यादि । निरुच्छासाः कृताः । इषुसन्धानसंदिताः इषव एव संधानानि बन्धनरज्जव: तैः संदिताः संस्यूताः । स्फुरन्तः लुठन्तः । अवदारिताः भिन्नाः ।। १३-१४ ॥

 

वानरैचापि संक्रुद्धै राक्षसौघाः समन्ततः ।

पादपैर्गिरिश्रृङ्गैश्च संपिष्टा वसुधातले ॥ १५ ॥

वज्रस्पर्शतलैर्हस्तैर्मुष्टिभिश्च हता भृशम् ।

वेमुः शोणितमास्येभ्यो विशीर्णदशनेक्षणाः ॥ १६ ॥

संपिष्टाः चूर्णिताः । वेमुः वमनं चक्रुः ॥ १५ – १६ ।।

 

आर्तस्वनं च स्वनतां सिंहनादं च नर्दताम् ।

बभूव तुमुलः शब्दो हरीणां रक्षसां युधि ॥ १७ ॥

स्वनतां नर्दुतामित्यत्र कुर्वतामित्यर्थः । तुमुल: निबिडित: । रक्षसां वानराणां च ॥ १७ ॥

 

वानरा राक्षसाः क्रुद्धा वीरमार्गमनुव्रताः ।

विवृत्तनयनाः क्रूराश्चक्रुः कर्माण्यभीतवत् ॥ १८ ॥

नरान्तकः कुम्भहनुर्महानाद: समुन्नतः ।

एते प्रहस्तसचिवाः सर्वे जघ्नुर्वनौकसः ॥ १९ ॥

वीरमार्गं युद्धकौशलं । विवृत्तनयना: भ्रान्तनेत्राः । कर्माणि युद्धकर्माणि । अभीतवत् भयरहितं यथा भवति तथा ।। १८ – १९ ।।

 

तेषामापततां शीघ्रं निघ्नतां चापि वानरान् ।

द्विविदो गिरिशृङ्गेण जघानैकं नरान्तकम् ॥ २० ॥

तेषामिति । इयं निर्धारणे षष्ठी एकं मुख्यं ॥ २० ॥

 

दुर्मुखः पुनरुत्थाय कपिः स विपुलद्रुमम् ।

राक्षसं क्षिप्रहस्तस्तु समुन्नतमपोथयत् ॥ २१ ॥

जाम्बवांस्तु सुसंक्रुद्धः प्रगृह्य महतीं शिलाम् ।

पातयामास तेजस्वी महानादस्य वक्षसि ॥ २२ ॥

उत्थाय उद्धृत्य । समुन्नताख्यं राक्षसं अपोथयत् अमारयत् । पुथ हिंसायां इति धातुः ॥ २१ – २२ ॥

 

अथ कुम्भहनुस्तत्र तारेणासाद्य वीर्यवान् ।

वृक्षेणाभिहतो मूर्ध्नि प्राणान्संत्याजयद्रणे ॥ २३ ॥

अमृष्यमाणस्तत्कर्म प्रहस्तो रथमास्थितः ।

चकार कदनं घोरं धनुष्पाणिर्वनौकसाम् ॥ २४ ॥

तत्र प्रहस्तसचिवेषु । सन्त्याजयत् संतत्याज । स्वार्थिको णिच् प्रत्ययः ।। २३ – २४ ।।

 

आवर्त इव संजज्ञे उभयोः सेनयोस्तदा ।

क्षुभितस्याप्रमेयस्य सागरस्येव निस्वनः ॥ २५ ॥

आवर्ते संवर्ते । प्रलय इव स्थिते तस्मिन् युद्धे क्षुभितस्य सागरस्य निस्स्वन इव सेनाया निस्वनः संजज्ञे  २५ ।।

 

महता हि शरौघेण प्रहस्तो युद्धकोविदः ।

अर्दयामास संक्रुद्धो वानरान्परमाहवे ॥ २६ ॥

तेषु प्रहस्तप्रकर्षं प्रतिपादयितुं पुनराह- महतेत्यादि ॥ २६ ॥

 

वानराणां शरीरैश्च राक्षसानां च मेदिनी ।

बभूव निचिता घोरा पतितैरिव पर्वतैः ॥ २७ ॥

सा मही रुधिरौघेण प्रच्छन्ना संप्रकाशते ।

संछन्ना माधवे मासि पलाशैरिव पुष्पितैः ॥ २८ ॥

निचिता व्याप्ता ।। २७-२८ ॥

 

हतवीरौघवप्रां तु भग्नायुधमहाद्रुमाम् ।

शोणितौघमहातोयां यमसागरगामिनीम् ॥ २९ ॥

यकृत्प्लीहमहापङ्कां विनिकीर्णान्त्रशैवलाम् ।

भिन्नकायशिरोमीनामङ्गावयवशाद्बलाम् ॥ ३० ॥

गृध्रहंसगणाकीर्णी कङ्कसारससेविताम् ।

मेद: फेनसमाकीर्णामार्तस्तनितनिस्वनाम् ।

तां कापुरुषदुस्तारां युद्धभूमिमयीं नदीम् ॥ ३१ ॥

अपरिच्छिन्नवानरवधो वृत्त इति द्योतयितुं युद्धभूमिं नदीत्वेन वर्णयति – इतेत्यादिना ॥ उभयसेनाग्रयोर्हतवीराणामोघः समूह एव वप्रं तटं यस्यास्तां । भन्नायुधान्येव महाद्रुमाः भग्नाः तीरमहाद्रुमा यस्यास्तां । शोणितौघा एवं महातोयानि कलुषजलानि यस्यास्तां । यमसागरगामिनीं युद्धभूमौ यमो जीवग्रहणाय सन्निधत्त इति प्रसिद्धिः । तद्रूपसागरगामिनीम् । यकृत्प्लीहशब्दौ हृदयस्य दक्षिणवामभागस्थमांसविशेषपरौ । अत्राणां शैवलत्वनिरूपणं स्तम्बमयत्वात् । भिन्नकायशिरसोमनत्वनिरूपणं स्फुरितवत्त्वात् । अङ्गावयवाः करचरणाद्यङ्गानामवयवाः । अङ्गुलय इत्यर्थः । त एव शाद्बलानि शाद्बलभूजन्यतृणानि यस्यास्तां । कङ्कः धवलवर्ण: श्येनः । सारसो हंसविशेषः । मेदः रुधिरमण्डलं । आर्तानां स्तनितः शब्द इति यावत् । तदेव निम्नोन्नतपतनजनितस्वनो यस्यास्तां । यद्यपि रुधिरप्रवाहस्यापि स्वत एव घोषोस्ति तथापि रूपकत्वायैवमुक्तं । कापुरुषाः भीरवः तैः दुस्तारां । वृद्धिरार्षी । युद्धभूमिमयीमिति स्वार्थे मयट् । व्यस्तरूपकं । प्रावर्तयन्नित्यध्याहार्थं । यद्वा तेरुरिति वक्ष्यमाणमत्राप्यनुषज्यते । अत्र सावयवरूपकालंकारः ।। २९-३१ ॥

 

नदीमिव घनापाये हंससारससेविताम् ।

राक्षसाः कपिमुख्याश्च तेरुस्तां दुस्तरां नदीम् ॥ ३२ ॥

उपमानमुखेनापि तत्तरणं दर्शयति- नदीमिति ॥ घनापाये वर्षान्ते । तां पूर्वत्र रूपकेण दर्शितां । केचित्तु अत्रोत्तरश्लोकस्थनदीपदवैयर्थ्यभयेन युद्धभूमिमयीं नदीं प्रवर्तयित्वेत्यध्याहरन्ति ॥ ३२ ॥

 

यथा पद्मर जोध्वस्तां नलिनीं गजयूथपाः ॥ ३३ ॥

उक्तानां रक्षोवानराणामुपमामाह – यथेति ॥ पद्मरजोभिः ध्वस्तां वर्णान्तरं प्राप्तां । नलिनीं सरसीं यथा गजयूथपास्तरन्ति । तीर्त्वा रक्ततनवो भवन्तीति यावत् । तथा अरुणशरीरा उत्तेरुरित्यर्थः ॥ ३३ ॥

 

ततः सृजन्तं बाणौघान्प्रहस्तं स्यन्दने स्थितम् ।

ददर्श तरसा नीलो विनिघ्नन्तं प्लवङ्गमान् ॥ ३४ ॥

स्यन्दने रथे । स्थितं । बाणौघान् सृजन्तं मुध्यन्तं । तरसा वेगेन । प्लवङ्गमान् विनिघ्नन्तं प्रहस्तं ददर्श ॥ ३४ ॥

 

उद्धूत इव वायुः खे महदभ्रबलं बलात् ।

समीक्ष्याभिद्रुतं युद्धे प्रहस्तो वाहिनीपतिः ।

रथेनादित्यवर्णेन नीलमेवाभिदुद्रुवे ॥ ३५ ॥

स धनुर्धन्विनां श्रेष्ठो विकृष्य परमाहवे ।

नीलाय व्यसृजद्बाणान्प्रहस्तो वाहिनीपतिः ॥ ३६ ॥

उद्धूत इत्यादिसार्धश्लोकमेकं वाक्यं ॥ खे स्वदेशभूते । उद्धृतः उल्बणः । वायुः अभ्रबलं अभ्रजालमिव । युद्धे बलादभिद्रुतं आभिमुख्येनायान्तं नीलं समीक्ष्य रथेन नीलमेवाभिदुद्रुवे इति योजना ॥ ३५-३६ ॥

 

ते प्राप्य विशिखा नीलं विनिर्भिद्य समाहिताः ।

महीं जग्मुर्महावेगा रुषिता इव पन्नगाः ॥ ३७ ॥

रुषिताः पन्नगा इव स्थिताः समाहिताः ऋजव: नीलं विनिर्भिद्य महीं जग्मुः विविशुरित्यर्थः ॥ ३७ ॥

 

नीलः शरैरभिहतो निशितैर्ज्वलनोपमैः ।

स तं परमदुर्धर्षमापतन्तं महाकपिः ।

प्रहस्तं ताडयामास वृक्षमुत्पाट्य वीर्यवान् ॥ ३८ ॥

स तेनाभिहतः क्रुद्धो नदन्राक्षसपुङ्गवः ।

ववर्ष शरवर्षाणि प्लवङ्गानां चमूपतौ ॥ ३९ ॥

नील इत्यादि सार्धश्लोकः ॥ ३८-३९ ॥

 

तस्य बाणगणान्घोरान्राक्षसस्य महाबलः ।

अपारयन्वारयितुं प्रत्यगृह्णान्निमीलितः ॥ ४० ॥

अपारयन् अशक्नुवन् ॥ ४० ॥

 

यथैव गोवृषो वर्षे शारदं शीघ्रमागतम् ।

एवमेव प्रहस्तस्य शरवर्षं दुरासदम् ।।

निमीलिताक्षः सहसा नीलः सेहे सुदारुणम् ॥ ४१ ॥

रोषितः शरवर्षेण सालेन महता महान् ।

प्रजघान हयान्नीलः प्रहस्तस्य मनोजवान् ॥ ४२ ॥

ततः स चापमुद्गृह्य प्रहस्तस्य महाबलः ।

बभञ्ज तरसा नीलो ननाद च पुनः पुनः ॥ ४३ ॥

विधनुस्तु कृतस्तेन प्रहस्तो वाहिनीपतिः ।

प्रगृह्य मुसलं घोरं स्यन्दनादवपुप्लुवे ॥ ४४ ॥

यथैवेत्यादिसार्धश्लोकः ॥ यथैवेत्यत्र एवकारोत्यन्तायोगव्यवच्छेदार्थकः । शारदमित्यनेन शरपातस्य क्षयित्वं व्यनक्ति ॥ ४१-४४ ॥

 

तावुभौ वाहिनीमुख्यौ जातवैरौ तरस्विनौ ।

स्थितौ क्षतजदिग्धाङ्गौ प्रभिन्नाविव कुञ्जरौ ॥ ४५ ॥

उल्लिखन्तौ सुतीक्ष्णाभिर्दंष्ट्राभिरितरेतरम् ।

सिंहशार्दूलसदृशौ सिंहशार्दूलचेष्टितौ ॥ ४६ ॥

विक्रान्तविजयौ वीरौ समरेष्वनिवर्तिनौ ।

काङ्क्षमाणौ यशः प्राप्तुं वृत्रवासवयोः समौ ॥ ४७ ॥

तावुभावित्यादिश्लोकत्रयमेकं वाक्यं ॥ प्रभिन्नौ मत्तौ । सिंहशार्दूलसदृशाविति बले साम्यं । विक्रान्तविजयौ सर्वत्र प्राप्तविजयौ । काङ्क्षमाणौ अभूतामिति शेषः ॥ ४५-४७ ।।

 

आजधान तदा नीलं ललाटे मुसलेन सः ।

प्रहस्तः परमायत्तस्तस्य सुस्राव शोणितम् ॥ ४८ ॥

ततः शोणितदिग्धाङ्गः प्रगृह्य सुमहातरुम् ।

प्रहस्तस्योरसि क्रुद्धो विससर्ज महाकपिः ॥ ४९ ॥

परमायत्तः । परमोद्युक्त: ।। ४८-४९ ।।

 

तमचिन्त्य प्रहारं स प्रगृह्य मुसलं महत् ।

अभिदुद्राव बलिनं बलान्नीलं प्लवङ्गमम् ।। ५० ।।

तमुग्रवेगं संरब्धमापतन्तं महाकपिः ।

ततः संप्रेक्ष्य जग्राह महावेगो महाशिलाम् ॥ ५१ ॥

तस्य युद्धाभिकामस्य मृधे मुसलयोधिनः ।

प्रहस्तस्य शिलां नीलो मूर्ध्नि तूर्णमपातयत् ॥ ५२ ॥

सा तेन कपिमुख्येन विमुक्ता महती शिला ।

बिभेद बहुधा घोरा प्रहस्तस्य शिरस्तदा ॥ ५३ ॥

स गतासुर्गतश्रीको गतसत्त्वो गतेन्द्रियः ।

पपात सहसा भूमौ छिन्नमूल इव द्रुमः ॥ ५४ ॥

अचिन्त्य अचिन्तयित्वा ॥ ५०-५४ ॥

 

प्रभिन्नशिरसस्तस्य बहु सुस्राव शोणितम् ।

शरीरादपि सुस्राव गिरेः प्रस्रवणं यथा ॥ ५५ ॥

हते प्रहस्ते नीलेन तदकम्प्यं महद्बलम् ।

रक्षसामप्रहृष्टानां लङ्कामभिजगाम ह ॥ ५६ ।।

प्रभिन्नशिरसः प्रभिन्नाच्छिरसः । शरीरादपीति समुच्चयः । प्रस्रवणं निर्झरः ॥ ५५-५६ ॥

 

न शेकुः समरे स्थातुं निहते वाहिनीपतौ ।

सेतुबन्धं समासाद्य विकीर्णं सलिलं यथा ॥ ५७ ॥

विकीर्णं भग्नं ॥ ५७ ॥

 

हते तस्मिंश्चमूमुख्ये राक्षसास्ते निरुद्यमाः ।

रक्षः पतिगृहं गत्वा ध्यानमूकत्वमास्थिताः ।

प्राप्ताः शोकार्णवं तीव्रं निःसंज्ञा इव तेऽभवन् ॥ ५८ ॥

हत इत्यादि सार्धश्लोकः ॥ ध्यानमूकत्वं ध्यानेन वाग्व्यापारशून्यत्वं । तीव्रं घोरं । शोकार्णवं प्राप्ताः शोकार्णवे मना इत्यर्थः ॥ ५८ ।।

 

ततस्तु नीलो विजयी महाबलः प्रशस्यमानः स्वकृतेन कर्मणा ।

समेत्य रामेण सलक्ष्मणेन च प्रहृष्टरूपस्तु बभूव यूथपः ॥ ५९ ।।

स्वकृतेन कर्मणा रिपुवधेन प्रहृष्टरूप: अतिशयेन प्रहृष्टः । प्रशंसायां रूपप् । पञ्चम्यां प्रहस्तवधः ॥ ५९ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टपञ्चाशः सर्गः ॥ ५८ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टपञ्चाशः सर्गः ॥ ५८ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.