70 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्ततितमः सर्गः

हनुमन्नीलाभ्यांक्रमेणदेवान्तकयुद्धोन्मत्तयोर्वधः ॥ १ ॥ त्रिशिरसामुष्ट्यभिहतेनहनुमता -तदीय खङ्गाक्षेपेणतच्छित्स्त्र्ययकर्तनम् ॥ २ ॥ ऋषभनाम्नावानरवरेणमत्तनाम्नोराक्षसस्य -वधः ॥ ३ ॥

 

नरान्तकं हतं दृष्ट्वा चुक्रुशुर्नैर्ऋतर्षभाः ।

देवान्तकस्त्रिमूर्धा च पौलस्त्यश्च महोदरः ॥ १ ॥

आरूढो मेघसंकाशं वारणेन्द्रं महोदरः ।

वालिपुत्रं महावीर्यमभिदुद्राव वीर्यवान् ॥ २ ॥

पौलस्त्य इति त्रिमूर्धविशेषणं । न तु महोदरस्य । देवान्तकादयस्त्रयश्चुक्रुशुरिति संबन्धः ॥ १-२ ॥

 

भ्रातृव्यसनसंतप्तस्तथा देवान्तको बली ।

आदाय परिघं दीप्तमङ्गदं समभिद्रवत् ॥ ३ ॥

रथमादित्यसंकाशं युक्तं परमवाजिभिः ।

आस्थाय त्रिशिरा वीरो वालिपुत्रमथाभ्ययात् ॥ ४ ॥

स त्रिभिर्देवदर्पघ्नैर्नैर्ऋतेन्द्रैरभिद्रुतः ।

वृक्षमुत्पाटयामास महाविटपमङ्गदः ॥ ५ ॥

देवान्तकाय तं वीरश्चिक्षेप सहसाऽङ्गदः ।

महावृक्षं महाशाखं शक्रो दीप्तमिवाशनिम् ॥ ६ ॥

त्रिशिरास्तं प्रचिच्छेद शरैराशीविषोपमैः ।

स वृक्षं कृत्तमालोक्य उत्पपात तदाऽङ्गदः ॥ ७ ॥

स ववर्ष ततो वृक्षाञ्शैलांश्च कपिकुञ्जरः ।

तान्प्रचिच्छेद संक्रुद्धस्त्रिशिरा निशितैः शरैः ॥ ८ ॥

परिघाग्रेण तान्वृक्षान्बभञ्ज च सुरान्तकः ।

त्रिशिराश्चाङ्गदं वीरमभिदुद्राव सायकैः ॥ ९ ॥

गजेन समभिद्रुत्य वालिपुत्रं महोदरः ।

जघानोरसि संक्रुद्धस्तोमरैर्वज्रसन्निभैः ॥ १० ॥

समभिद्रवत् समभ्यद्रवत् ॥ ३-१० ॥

 

देवान्तकश्च संक्रुद्धः परिषेण तदाऽङ्गदम् ।

उपगम्याभिहत्याशु व्यपचक्राम वेगवान् ॥ ११ ॥

स त्रिभिनैर्ऋतश्रेष्ठैर्युगपत्समभिद्रुतः ।

न विव्यथे महातेजा वालिपुत्रः प्रतापवान् ॥ १२ ॥

व्यपचक्राम पश्चादाजगाम ॥ ११-१२ ॥

 

स वेगवान्महावेगं कृत्वा परमदुर्जयः ।

तलेन भृशमुत्पत्य जघानास्य महागजम् ॥ १३ ॥

अस्य महोदरस्य ॥ १३ ॥

 

तस्य तेन प्रहारेण नागराजस्य संयुगे ।

पेततुर्लोचने तस्य विननाद स वारणः ॥ १४ ॥

तस्य अङ्गदस्य । तस्य नागराजस्येति द्वितीयतच्छब्दान्वयः ॥ १४ ।।

 

विषाणं चास्य निष्कृष्य वालिपुत्रो महाबलः ।

देवान्तकर्मभिष्ठुत्य ताडयामास संयुगे ॥ १५ ॥

स विह्वलितसर्वाङ्गो वातोद्धूत इव द्रुमः ।

लाक्षारससवर्णं च सुखाव रुधिरं मुखात् ॥ १६ ॥

अथाश्वास्य महातेजाः कृच्छ्राद्देवान्तको बली ।

आविध्य परिघं घोरंमाजधान तदाऽङ्गदम् ॥ १७ ॥

परिघाभिहतश्चापि वानरेन्द्रात्मजस्तदा ।

जानुभ्यां पतितो भूमौ पुनरेवोत्पपात ह ॥ १८ ॥

तमुत्पतन्तं त्रिशिरास्त्रिभिर्बाणैरजिह्मगैः ।

घोरैर्हरिपतेः पुत्रं ललाटेऽभिजघान ह ॥ १९ ॥

ततोऽङ्गदं परिक्षिप्तं त्रिभिर्नैर्ऋतपुङ्गवैः ।

हनुमानपि विज्ञाय नीलश्चापि प्रतस्यतुः ॥ २० ॥

ततश्चिक्षेप शैलाग्रं नीलस्त्रिशिरसे तदा ।

तद्रावणसुतो धीमान्बिभेद निशितैः शरैः ॥ २१ ॥

तद्बाणशतनिर्भिन्नं विदारितशिलातलम् ।

सविस्फुलिङ्गं सज्वालं निपपात गिरेः शिरः ॥ २२ ॥

महाबलः वालिपुत्रः अस्य महोदरवाहनस्य गजस्य विषाणं निष्कृष्य अभिप्लुत्य वेगेन सन्निपत्य । देवान्तकं ताडयामासेति संबन्धः ।। १५-२२ ॥

 

ततो जृम्भितमालोक्य हर्षाद्देवान्तकस्तदा ।

परिघेणाभिदुद्राव मारुतात्मजमाहवे ॥ २३ ॥

तमापतन्तमुत्प्लुत्य हनुमान्मारुतात्मजः ।

आजघान तदा मूर्ध्नि वज्रकल्पेन मुष्टिना ॥ २४ ॥

शिरसि प्रहरन्वीरस्तदा वायुसुतो बली ।

नादेनाकम्पयच्चैव राक्षसान्स महाकपिः ॥ २५ ॥

स मुष्टिनिष्पिष्टविकीर्णमूर्धा निर्वान्तदन्ताक्षिविलम्बिजिह्वैः ।

देवान्तको राक्षसराजसूनुर्गतासुरुर्व्यां सहसा पपात ॥ २६ ॥

तस्मिन्हते राक्षसयोधमुख्ये महाबले संयति देवशत्रौ ।

क्रुद्धस्त्रिमूर्धा निशिताग्रमुग्रं ववर्ष नीलोरसि बाणवर्षम् ॥ २७ ॥

महोदरस्तु संक्रुद्धः कुञ्जरं पर्वतोपमम् ।

भूयः समधिरुह्याशु मन्दरं रश्मिवानिव ॥ २८ ॥

ततो बाणमयं वर्ष नीलस्योरस्यपातयत् ।

गिरौ वर्षं तडिचक्रचापवानिव तोयदः ॥ २९ ॥

जृम्भितं भग्नमिति यावत् । जृम्भितं तद्धनुर्दृष्ट्वेत्यादिवत् ।। २३ – २९ ॥

 

ततः शरौघैरभिवर्ष्यमाणो विभिन्नगात्रः कपिसैन्यपालः ।

नीलो बभूवाथ निसृष्टगात्रो विष्टम्भितस्तेन महाबलेन ॥ ३० ॥

ततस्तु नीलः प्रतिलभ्य संज्ञां शैलं समुत्पाट्य सवृक्षषण्डम् ।

ततः समुत्पत्य भृशोग्रवेगो महोदरं तेन जघान मूर्ध्नि ॥ ३१ ॥

निसृष्टगात्रः शिथिलगात्रः । विष्टम्भितः स्तब्धीकृतः । एतन्निसृष्टत्वे हेतुः ।। ३०-३१ ।।

 

ततः स शैलेन्द्रनिपातभग्नो महोदरस्तेन महाद्विपेन ।

विपोथितो भूमितले गतासुः पपात वज्राभिहतो यथाऽद्रिः ॥ ३२ ॥

पितृव्यं निहतं दृष्ट्वा त्रिशिराश्चापमाददे ।

हनुमन्तं च संक्रुद्धो विव्याध निशितैः शरैः ॥ ३३ ॥

स वायुसूनुः कुपितश्चिक्षेप शिखरं गिरेः ।

त्रिशिरास्तच्छरैस्तीक्ष्णैर्बिभेद बहुधा बली ॥ ३४ ॥

तद्व्यर्थं शिखरं दृष्ट्वा द्रुमवर्ष महाकपिः ।

बिससर्ज रणे तसिन्रावणस्य सुतं प्रति ॥ ३५ ॥

तमापतन्तमाकाशे द्रुमवर्षं प्रतापवान् ।

त्रिशिरा निशितैर्बाणैश्चिच्छेद च ननाद च ॥ ३६॥

ततो हनूमानुत्प्लुत्य हयांस्त्रिशिरसस्तदा ।

विददार नखैः क्रुद्धो गजेन्द्रं मृगराडिव ॥ ३७॥

अथ शक्तिं समादाय कालरात्रिमिवान्तकः ।

चिक्षेपानिलपुत्राय त्रिशिरा रावणात्मजः ॥ ३८ ॥

दिवः क्षिप्तामिवोल्कां तां शक्तिं क्षिप्तामसंगताम् ।

गृहीत्वा हरिशार्दूलो बभञ्ज च ननाद च ॥ ३९ ॥

विपोथितः हिंसितः ।। ३२-३९ ॥

 

तां दृष्ट्वा घोरसंकाशां शक्तिं भग्नां हनूमता ।

प्रहृष्टा वानरगणा विनेदुर्जलदा इव ॥ ४० ॥

घोरसंकाशां भयंकरप्रकाशां ॥ ४० ॥

 

ततः खड्गं समुद्यम्य त्रिशिरा राक्षसोत्तमः ।

निजघान तदा व्यूढे वायुपुत्रस्य वक्षसि ॥ ४१ ॥

खड्गप्रहारामिहतो हनूमान्मारुतात्मजः ।

आजधान त्रिशिरसं तलेनोरसि वीर्यवान् ॥ ४२ ॥

व्यूढे विशाले ॥ ४१–४२ ॥

 

स तलाभिहतस्तेन संस्तहस्तायुधो भुवि ।

निपपात महातेजास्त्रिशिरास्त्यक्तचेतनः ॥ ४३ ॥

स तस्य पततः खड्गं समाच्छिद्य महाकपिः ।

ननाद गिरिसंकाशस्त्रासयन्सर्वनैर्ऋतान् ॥ ४४ ॥

अमृष्यमाणस्तं घोपमुत्पपात निशाचरः ।

उत्पत्य च हनूमन्तं ताडयामास मुष्टिना ॥ ४५ ॥

तेन मुष्टिप्रहारेण संचुकोप महाकपिः ।

कुपितश्च निजग्राह किरीटे राक्षसर्षभम् ।

[ हनुमान्रोषताम्राक्षो राक्षसं परवीरहा ] ॥ ४६ ॥

व्यक्तचेतनः मूर्च्छित इत्यर्थः ।। ४३-४६ ।।

 

स तस्य शीर्षाण्यसिना शितेन किरीटजुष्टानि सकुण्डलानि ।

क्रुद्धः प्रचिच्छेद सुतोऽनिलस्य त्वष्टुः सुतस्येव शिरांसि शक्रः ।। ४७ ।।

त्वष्टुः सुतः विश्वरूपः। विश्वरूपो वै त्वाष्ट्रः पुरोहितः इत्यादि श्रुतिप्रसिद्धः ॥ ४७ ॥

 

तान्यायताक्षाण्यगसन्निभानि प्रदीप्तवैश्वानरलोचनानि ।

पेतुः शिरांसीन्द्ररिपोर्धरण्यां ज्योतींषि मुक्तानि यथाऽर्कमार्गात् ।। ४८ ।।

तस्मिन्हते देवरिपौ त्रिशीर्षे हनूमता शक्रपराक्रमेण ।

नेदुः प्लवङ्गाः प्रचचाल भूमी रक्षांस्यथो दुद्रुविरे समन्तात् ।। ४९ ॥

मुक्तानि अनुभूतपुण्यफलानि । अर्कमार्गात् आकाशात् ।। ४८-४९ ।।

 

हतं त्रिशिरसं दृष्ट्वा तथैव च महोदरम् ।

हतौ प्रेक्ष्य दुराधर्षौ देवान्तकनरान्तकौ ॥ ५० ॥

चुकोप परमामर्षी मत्तो राक्षसपुङ्गवः ।

जग्राहार्चिष्मतीं घोरां गदां सर्वायसीं शुभाम् ।। ५१ ।।

हेमपट्टपरिक्षिप्तां मांसशोणितफेनिलाम् ।

विराजमानां वपुषा शत्रुशोणितरञ्जिताम् ।। ५२ ।।

तेजसा संप्रदीप्ताग्रां रक्तमाल्यविभूषिताम् ।

ऐरावतमहापद्मसार्वभौमभयावहाम् ।। ५३ ।।

गदामादाय संक्रुद्धो मत्तो राक्षसपुङ्गवः ।

हरीन्समभिदुद्राव युगान्ताग्निरिव ज्वलन् ॥ ५४ ॥

हतं त्रिशिरसमित्यादि चतुश्लोक्येकान्वया । मत्तः महापार्श्वः । मत्त इति महापार्श्वस्य नामान्तरं । मांसशोणितफेनिलामिति युद्धकालिकरूपं । शत्रुशोणितरञ्जितामिति पूर्वकालिकरूपं । महापद्मः पुण्डरीकाह्वयदिग्गज: ।। ५०-५४ ।।

 

अथर्षभः समुत्पत्य वानरो रावणानुजम् ।

मत्तानीकमुपागम्य तस्थौ तस्याग्रतो बली ।। ५५ ।।

तं पुरस्तात्स्थितं दृष्ट्वा वानरं पर्वतोपमम् ।

आजघानोरसि क्रुद्धो गदया वज्रकल्पया ॥ ५६ ॥

मत्तानीकं मत्तानीक इति च महापार्श्वस्य नामान्तरं ॥ ५५-५६ ।।

 

स तयाऽभिहतस्तेन गदया वानरर्षभः ।

भिन्नवक्षाः समाधूतः सुस्राव रुधिरं बहु ॥ ५७ ॥

स संप्राप्य चिरात्संज्ञामृषभो वानरर्षभः ।

[ क्रुद्धो विस्फुरमाणोष्ठो महापार्श्वमुदैक्षत ।। ५८ ।।

स वेगवान्वेगवदभ्युपेत्य तं राक्षसं वानरवीरमुख्यः ।।

संवर्त्य मुष्टिं सहसा जघान बाह्वन्तरे शैलनिकाशरूपः ॥ ५९ ॥

स कृत्तमूलः सहसेव वृक्षः क्षितौ पपात क्षतजोक्षिताङ्गः ।

तां चास्य घोरां यमदण्डकल्पां गर्दा प्रगृह्याशु तदा ननाद ॥ ३० ॥

मुहूर्तमासीत्स गतासुकल्पः प्रत्यागतात्मा सहसा सुरारिः ।

उत्पत्य संध्याभ्रसमानवर्णस्तं वारिराजात्मजमाजघान ॥ ६१ ॥

स मूच्छितो भूमितले पपात मुहूर्तमुत्पत्य पुनः ससंज्ञः ।

तामेव तस्याद्रिवराद्रिकल्पां गदां समाविध्य जघान संख्ये ।। ६२ ।।

सा तस्य रौद्रा समुपेत्य देहं रौद्रस्य देवाध्वरविप्रशत्रोः ।

बिभेद वक्षः क्षतजं च भूरि सुस्राव धात्वंभ इवाद्रिराजः] ॥ ६३ ॥

समाधूतः कम्पितः ॥ ५७–६३ ॥

 

अभिदुद्राव वेगेन गदां तस्य महात्मनः ।। ६४ ॥

गृहीत्वा तां गदां भीमामाविध्य च पुनः पुनः ।

मत्तानीकं महात्मानं जघान रणमूर्धनि ॥ ६५॥

स स्वया गदया भग्नो विशीर्णदशनेक्षणः ।

निपपात ततो मत्तो वज्राहत इवाचलः ।। ६६ ।।

विशीर्णनयने भूमौ गतसच्चे गतायुषि ।

पतिते राक्षसे तस्मिन्विद्रुतं राक्षसं बलम् ॥ ६७ ॥

[ उन्मत्तस्तु तदा दृष्ट्वा गतासुं भ्रातरं रणे ।

चुकोप परमक्रुद्धः प्रलयाग्निसमद्युतिः ॥ ६८ ॥

ततः समादाय गदां स वीरो वित्रासयन्वानरसैन्य मुग्रम् ।

दुद्राव वेगेन तु सैन्यमध्ये दहन्यथा वहिरतिप्रचण्डः ॥ ६९ ॥

आपतन्तं तदा दृष्ट्वा राक्षसं भीमविक्रमम् ।

शैलमादाय दुद्राव गवाक्षः पर्वतोपमः ॥ ७० ॥

जिघांसू राक्षसं भीमं तं शैलेन महाबलः ।

आपतन्तं तदा दृष्ट्वा उन्मत्तोपि महागिरिम् ॥ ७१

चिच्छेद गदया वीरः शतधा तत्र संयुगे ।

चूर्णीकृतं गिरिं दृष्ट्वा रक्षसा कपिकुञ्जरः ॥ ७२ ॥

विस्मितोऽभून्महाबाहुर्जगर्ज च मुहुर्मुहुः ।

उन्मत्तस्तु सुसंक्रुद्धो ज्वलन्तीं राक्षसोत्तमः ॥ ७३ ॥

गदामादाय वेगेन कपेर्वक्षस्यताडयत् ।

स तया गदया वीरस्ताडितः कपिकुञ्जरः ॥ ७४ ॥

पपात भूमौ निस्संज्ञः सुस्राव रुधिरं बहु ।

पुनः संज्ञामथास्थाय वानरः स समुत्थितः ॥ ७५ ॥

तलेन ताडयामास ततस्तस्य शिरः कपिः ।

तेन प्रताडितो वीरो राक्षसः पर्वतोपमः ।। ७६ ।।

वित्रस्तदन्तनयनो निपपात महीतले ।

सुस्राव रुधिरं सोष्णं गतासुश्च ततोऽभवत् ] ॥ ७७ ॥

गदामभिदुद्राव गदां ग्रहीतुं दुद्रावेत्यर्थः ।। ६४-७७ ।।

 

तस्मिन्हते भ्रातरि रावणस्य तन्नैर्ऋतानां बलमर्णवाभम् ।

त्यक्तायुधं केवलजीवितार्थं दुद्राव भिन्नार्णवसन्निकाशम् ॥ ७८ ॥

केवलजीविवार्थ यशोरहितजीवनार्थं । भिन्नार्णवसन्निकाशमिति क्रियाविशेषणं ॥ ७८ ॥

 

इत्यार्पे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्ततितमः सर्गः ॥ ७० ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्ततितमः सर्गः ।। ७० ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.