52 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विपञ्चाशः सर्गः

धूत्राक्षसेनाभिस्सह वानराणांमहायुद्धम् ॥ १ ॥ हनुमता गिरिशृङ्गेणधूम्राक्षहननम् ॥ २ ॥

धूम्राक्षं प्रेक्ष्य निर्यान्तं राक्षसं भीमविक्रमम् ।

विनेदुर्वानराः सर्वे प्रहृष्टा युद्धकाङ्क्षिणः ॥ १ ॥

तेषां सुतुमुलं युद्धं संजज्ञे हरिरक्षसाम् ।

अन्योन्यं पादपैर्घोरं निघ्नतां शूलमुद्गरैः ॥ २ ॥

अथ धूम्राक्षवधो द्विपञ्चाशे – धूम्राक्षमित्यादि ।। १-२ ॥

घोरैश्च परिघैश्चित्रैस्त्रिशूलैश्चापि संहतैः ।

राक्षसैर्वानरा घोरैर्विनिकृत्ताः समन्ततः ॥ ३ ॥

संहतैः संगतैः । राक्षसविशेषणमेतत् ॥ ३ ॥

 

वानरै राक्षसाश्चापि द्रुमैर्भूमौ समीकृताः ।

राक्षसाचापि संक्रुद्धा वानरान्निशितैः शरैः ॥

विव्यधुर्घोरसंकाशैः कङ्कपत्रैरजिह्मगैः ॥ ४ ॥

समीकृताः पातिताः । घोरसंकाशैः घोरकालाभ्यादितुल्यैः । अजिह्मगैः अवक्रगैः । कङ्कपत्रैः कङ्कपत्राण्येव पत्राणि येषां ते कङ्कपत्राः तैः ।। ४ ।।

 

ते गदाभिश्च भीमाभिः पट्टिशैः कूटमुद्गरैः ।

विदार्यमाणा रक्षोभिर्वानरास्ते महाबलाः ।

अमर्षाज्जनितोद्धर्षाश्चक्रुः कर्माण्यभीतवत् ॥ ५ ॥

जनितोद्धर्षाः जनितोत्साहाः ॥ ५ ॥

 

शरनिर्भिन्नगात्रास्ते शूलनिर्भिन्नदेहिनः ।

जगृहुस्ते द्रुमांस्तत्र शिलाश्च हरियूथपाः ॥ ६ ॥

शूलनिर्भिन्नदेहिनः । कर्मधारयादिनिरार्षः ॥ ६ ॥

 

ते भीमवेगा हरयो नर्दमानास्ततस्ततः ।

ममन्थू राक्षसान्भीमान्नामानि च बभाषिरे ॥ ७ ॥

तद्बभूवाद्भुतं घोरं युद्धं वानररक्षसाम् ।

शिलाभिर्विविधाभिश्च बेहुभिश्चैव पादपैः ॥ ८ ॥

राक्षसा मथिताः केचिद्वानरैर्जितकाशिभिः ।

ववमू रुधिरं केचिन्मुखै रुधिरभोजनाः ॥ ९ ॥

पार्श्वेषु दारिताः केचित्केचिद्राशीकृता द्रुमैः ।

शिलाभिश्चूर्णिताः केचित्केचिद्दन्तैर्विदारिताः ॥१०॥

ध्वजैर्विमथितैर्भग्नैः खरैश्च विनिपातितैः ।

रथैर्विध्वंसितैश्चापि पतितै रजनीचरैः ।। ११ ।।

नामानि स्वनामानि ॥ ७-११ ॥

 

गजेन्द्रैः पर्वताकारैः पर्वताग्रैर्वनौकसाम् ।

मथितैर्वाजिभिः कीर्ण सारोह्रैर्वसुधातलम् ॥ १२ ॥

वनौकसां पर्वताग्रैः वानरप्रेरितपर्वताग्रैः । तैर्मथितैः गजेन्द्रैः । सारोहै: साधिष्ठातृभिः । वसुधातलं कीर्णमभूत् ॥ १२ ॥

 

वानरैर्भीमविक्रान्तैराप्लुत्याप्लुत्य वेगितैः ।

राक्षसाः करजैस्तीक्ष्णैर्मुखेषु विनिकर्तिताः ॥ १३ ॥

विवर्णवदना भूयो विप्रकीर्णशिरोरुहाः ।

मूढाः शोणितगन्धेन निपेतुर्धरणीतले ॥ १४ ॥

भीमविक्रान्तैः भीमविक्रमैः । वेगितैः संजातवेगैः । वानरैः कर्तृभिः । करजै: नखैः करणैः । आक्रम्याक्रम्य मुखेषु विनिकर्तिताः खण्डिताः । मूढाः मूर्च्छिताः ॥ १३-१४ ॥

 

अन्ये परमसंक्रुद्धा राक्षसा भीमनिःस्वनाः ।

तलैरेवाभिधावन्ति वज्रस्पर्शसमैर्हरीन् ॥ १५ ॥

तलैरेवाभिधावन्ति । हस्ततलान्येवायुधस्थाने कृत्वा अभ्यधावन्नित्यर्थः ॥ १५ ॥

 

वानरैरापतन्तस्ते वेगिता वेगवत्तरैः ।

मुष्टिभिश्चरणैर्दन्तैः पादपैश्चावपोथिताः ।।

वानरैर्हन्यमानास्ते राक्षसा विप्रदुद्रुवुः ॥ १६ ॥

अवपोथिताः हिंसिताः । व्यथ हिंसायां इति धातुः ।। १६ ।।

 

सैन्यं तु विद्रुतं दृष्ट्वा धूम्राक्षो राक्षसर्षभः ।

क्रोधेन कदनं चक्रे वानराणां युयुत्सताम् ॥ १७ ॥

कदनं हिंसनं ।। १७ ।।

 

प्रासैः प्रमथिताः केचिद्वानराः शोणितस्रवाः ।

मुद्गरैराहताः केचित्पतिता धरणीतले ॥ १८ ॥

परिघैर्मथिताः केचिद्भिन्दिपालैर्विदारिताः ।

पट्टिशैराहताः केचिद्विह्वलन्तो गतासवः ॥ १९ ॥

केचिद्विनिहताः शूलै रुधिरार्द्रा वनौकसः ।

केचिद्विद्राविता नष्टाः सबलै राक्षसैर्युधि ॥ २० ॥

विभिन्नहृदयाः केचिदेकपार्श्वेन दारिताः ।

विदारितास्त्रिशूलैश्च केचिदान्त्रैर्विनिस्सृताः ॥ २१ ॥

तत्सुभीमं महायुद्धं हरिराक्षससंकुलम् ।

प्रबभौ शब्दबहुलं शिलापादपसंकुलम् ॥ २२ ॥

प्रासैरित्यादिचतुःश्लोकी ॥ विह्वलन्तः विवशा: । गतासवः अभवन्निति शेषः । आन्त्रैर्विनिःसृताः विनिःसृतान्त्रा इत्यर्थः ॥ १८ – २२ ॥

 

धनुर्ज्यातन्त्रिमधुरं हिक्कातालसमन्वितम् ।

मन्दस्तनितसंगीतं युद्धगान्धर्वमाबभौ ॥ २३ ॥

तन्त्री वीणा । आर्षो ह्रस्वः । तया मधुरं रम्यं । हिक्का । विरम्य विम्यर कण्ठात्पवनोद्गमः । मन्दस्तनितं अशक्त्या मन्दभाषणं । तदेव संगीतं सम्यग्गानं यस्मिन् तत् तथोक्तं । युद्धगान्धर्वं युद्धसंगीतं । संगीतं नृत्तगीतवाद्यं ।। २३ ।।

 

धूम्राक्षस्तु धनुष्पाणिर्वानरान्रणमूर्धनि ।

हसन्विद्रावयामास दिशस्तु शरवृष्टिभिः ॥ २४ ॥

दिशः दिशः प्रति ॥ २४ ॥

 

धूम्राक्षेणादिंतं सैन्यं व्यथितं दृश्य मारुतिः ।

अभ्यवर्तत संक्रुद्धः प्रगृह्य विपुलां शिलाम् ॥ २५ ॥

व्यथितं दुःखितं । दृश्य दृष्ट्वा । मारुतिः हनुमान् ॥ २५ ॥

 

क्रोधाद्विगुणताम्राक्षः पितृतुल्यपराक्रमः ।

शिलां तां पातयामास धूम्राक्षस्य रथं प्रति ॥ २६ ॥

आपतन्तीं शिलां दृष्ट्वा गदामुद्यम्य संभ्रमात् ।

रथादाप्लुत्य वेगेन वसुधायां व्यतिष्ठत ॥ २७ ॥

पिता वायुः ।। २६-२७ ।।

 

सा प्रमध्य रथं तस्य निपपात शिला भुवि ।

सचक्रकूबरं सार्श्व सध्वजं सशरासनम् ॥ २८ ॥

स भङ्क्त्वा तु रथं तस्य हनुमान्मारुतात्मजः ।

रक्षसां कदनं चक्रे सस्कन्धविटपैर्दुमैः ॥ २९ ॥

विभिन्नशिरसो भूत्वा राक्षसाः शोणितोक्षिताः ।

द्रुमैः प्रव्यथिताश्चान्ये निपेतुर्धरणीतले ॥ ३० ॥

विद्राव्य राक्षसं सैन्यं हनुमान्मारुतात्मजः ।

गिरेः शिखरमादाय धूम्राक्षमभिदुद्रुवे ॥ ३१ ॥

कूबर: युगंधरः । कूबरस्तु युगंधरः । इत्यमरः ।। २८-३१ ॥

 

तमापतन्तं धूम्राक्षो गदामुद्यम्य वीर्यवान् ।

विनर्दमानः सहसा हनुमन्तमभिद्रवत् ॥ ३२ ॥

अभिद्रवत् अभ्यद्रवत् । आगमशासनस्यानित्यत्वादडभावः ॥ ३२ ॥

 

ततः क्रुद्धस्तु वेगेन गदां तां बहुकण्टकाम् ।

पातयामास धूम्राक्षो मस्तके तु हनूमतः ॥ ३३ ॥

बहुकण्टकां बहुकीलां ॥ ३३ ॥

 

ताडितः स तया तत्र गदया भीमरूपया ॥ ३४ ॥

स कपिर्मारुतबलस्तं प्रहारमचिन्तयन् ।

धूम्राक्षस्य शिरोमध्ये गरमपातयत् ॥ ३५ ॥

ताडितः आसीदिति शेष: ।। ३४-३५ ॥

 

स विह्वलितसर्वाङ्गो गिरिशृङ्गेण ताडितः ।

पपात सहसा भूमौ विकीर्ण इव पर्वतः ॥ ३६ ॥

धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः ।

त्रस्ताः प्रविविशुर्लङ्कां वध्यमानाः प्लवङ्गमैः ॥ ३७ ॥

विह्वलितानि विवशीकृतानि ॥ ३६–३७ ॥

 

स तु पवनसुतो निहत्य शत्रुं क्षतजवहाः सरितश्च सन्निकीर्य ।

रिपुवधजनितश्रमो महात्मा मुदमगमत्कपिभिश्च पूज्यमानः ॥ ३८ ॥

वहन्तीति वहा: क्षतजस्यवहाः क्षतजवहाः । सन्निकीर्य उत्सार्येत्यर्थः । द्वितीयायां धूम्राक्षवधः ॥ ३८ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विपञ्चाशः सर्गः ॥ ५२ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्विपञ्चाशः सर्गः ॥ ५२ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.