71 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकसप्ततितमः सर्गः

भ्रातृनिधनरुष्टे अतिकायेसेनामध्यप्रविष्टे तस्मिन्कुंभकर्णत्वभ्रमेण वानरेषुभयाद्विद्रव -माणेषु रामेण तद्रथायुधादिवर्णनपूर्वकं विभीषणंप्रति तत्स्वरूपप्रश्नः ॥ १ ॥ विभीषणेनरामंप्रति विस्तरेणतत्पराक्रमादिनिवेदनम् ॥ २ ॥ अतिकायेनरामंप्रति गर्वोक्त्यायुद्धप्रार्थने लक्ष्मणेन तत्प्रतिरोधनम् ॥ ३ ॥ ततस्तयोर्वीरवादपुरस्सरंसमारंभः ॥ ४ ॥ लक्ष्मणेनास्त्रप्रत्यस्त्रप्रयोग -पूर्वकं निशिततरशरगणप्रयोगेपि ब्रह्मवरादभेद्यकवचएवसत्यतिकाये अन्तरिक्षेऽन्तर्हितवायु -वचनाद्ब्रह्मास्त्रेण तच्छिरश्छेदनम् ॥ ५ ॥

 

स्वबलं व्यथितं दृष्ट्वा तुमुलं रोमहर्षणम् ।

भ्रातृश्च निहतान्दृष्ट्वा शक्रतुल्यपराक्रमान् ॥ १ ॥

पितृव्यौ चापि संदृश्य समरे संन्निषूदितौ ।

युद्धोन्मत्तं च मत्तं च भ्रातरौ राक्षसर्षभौ ॥ २ ॥

चुकोप च महातेजा ब्रह्मदत्तवरो युधि ।

अतिकायोद्रिसंकाशो देवदानवदर्पहा ॥ ३ ॥

स भास्करसहस्रस्य संघातमिव भास्वरम् ।

रथमा स्थाय शक्रारिरभिदुद्राव वानरान् ॥ ४ ॥

स्वबलमित्यादि । भ्रातरौ अन्योन्यं भ्रातरौ ॥ १-४ ॥

 

स विस्फार्य महच्चापं किरीटी मृष्टकुण्डलः ।

नाम विश्रावयामास ननाद च महास्वनम् ॥ ५ ॥

तेन सिंहप्रणादेन नामविश्रावणेन च ।

ज्याशब्देन च भीमेन त्रासयामास वानरान् ॥ ६ ॥

मृष्टकुण्डलः शुद्धकुण्डलः ॥ ५-६ ।।

 

ते दृष्ट्वा देहमाहात्म्यं कुम्भकर्णोऽयम्मुत्थितः ।

भयार्ता वानराः सर्वे संश्रयन्ते परस्परम् ॥ ७ ॥

ते तस्य रूपमालोक्य यथा विष्णोस्त्रिविक्रमे ।

भयाद्वानरयूथास्ते विद्रवन्ति ततस्ततः ॥ ८ ॥

तेऽतिकायं समासाद्य वानरा मूढचेतसः ।

शरण्यं शरणं जग्मुर्लक्ष्मणाग्रजमाहवे ॥ ९ ॥

ततोतिकायं काकुत्स्थो रथस्थं पर्वतोपमम् ।

ददर्श धन्विनं दूरागर्जन्तं कालमेघवत् ॥ १० ॥

स तं दृष्ट्वा महात्मानं राघवस्तु विसिष्मिये ।

वानरान्सान्त्वयित्वाऽथ विभीषणमुवाच ह ॥ ११ ॥

माहात्म्यं महत्वं । उत्थित इत्यनन्तरमितिकरणं द्रष्टव्यं ।। ७-११ ।।

 

कोसौ पर्वतसंकाशो धनुष्मान्हरिलोचनः ।

युक्ते हयसहस्रेण विशाले स्यन्दने स्थितः ॥ १२ ॥

य एष निशितैः शूलैः सुतीक्ष्णैः प्रासतोमरैः ।

अर्चिष्मद्भिर्वृतो भाति भूतैरिव महेश्वरः ॥ १३ ॥

हरिलोचनः सिंहदृष्टिः ॥ १२-१३ ॥

 

कालजिह्वाप्रकाशाभिर्य एषोतिविराजते ।

आवृतो रथशक्तीभिर्विद्युद्भिरिव तोयदः ॥ १४

धनूंषि चास्य सज्यानि हेमपृष्ठानि सर्वशः ।

शोभयन्ति रथश्रेष्ठं शक्रचाप इवाम्बरम् ॥ १५ ॥

क एष रक्षःशार्दूलो रणभूमिं विराजयन् ।

अभ्येति रथिनां श्रेष्ठो रथेनादित्यतेजसा ॥ १६ ॥

रथशक्तीभिः रथस्थिताभिः शक्तिभिः ।। १४ – १६ ॥

 

ध्वज शृङ्गप्रतिष्ठेन राहुणाभिविराजते ।

सूर्यरश्मिनिभैर्बाणैर्दिशो दश विराजयन् ॥ १७ ॥

ध्वजशृङ्गप्रतिष्ठेनेति ॥ अनेन राहुध्वजोयमित्युक्तं ॥ १७ ॥

 

त्रिणतं मेघनिर्ह्रादं हेमपृष्ठमलङ्कृतम् ।

शतक्रतुधनुःप्रख्यं धनुश्वास्य विराजते ॥ १८ ॥

त्रिणतं त्रिषुआद्यन्तयोर्मध्ये च नतं । मेघनिदं मेघतुल्यज्यास्वनं । हेमपृष्ठं हेमलिप्तपार्श्वमित्यर्थः । धनु: रथस्थेभ्य: अन्यत् करधृतमिदं ॥ १८ ॥

 

सध्वजः सपताकश्च सानुकर्षो महारथः ।

चतुःसादिसमायुक्तो मेघस्तनितनिस्वनः ।। १९ ।।

ध्वजः असाधारणकेतनं । पताका साधारणी । अनुकर्ष: रथाध:- स्थदारु । चतुःसादिसमायुक्त: चतुःसारथियुक्तः ॥ १९ ॥

 

विंशतिर्दश चाष्टौ च तूण्योस्य रथमास्थिताः ।

कार्मुकानि च भीमानि ज्याश्च काञ्चनपिङ्गलाः ॥ २० ॥

कार्मुकाणि धनुर्भेदा इति न पौनरुत्यं ॥ २० ॥

 

द्वौ च खड्नौ रथगतौ पार्श्वस्थौ पार्श्वशोभितौ ।

चतुर्हस्तत्सेरुयुतौ व्यक्तहस्तदशायतौ ॥ २१ ॥

पार्श्वशोभितौ पार्श्वाभ्यां शोभितौ । चतुर्हस्तत्सरुयुतौ चतुर्हस्तप्रमाणत्सरुयुक्तौ । त्सरुः खङ्गादिमुष्टौ स्यात् इत्यमरः । व्यक्तहस्तदशायतौ व्यक्तौ च तौ हस्तदशायतौ चेति तथा ॥ २१ ॥

 

रक्तकण्ठगुणो धीरो महापर्वतसन्निभः ।

कालः कालमहावक्रो मेघस्थ इव भास्करः ॥ २२ ॥

काञ्चनाङ्गदनद्धाभ्यां भुजाभ्यामेष शोभते ।

शृङ्गाभ्यामिव तुङ्गाभ्यां हिमवान्पर्वतोत्तमः ॥ २३ ॥

कुण्डलाभ्यां तु यस्यैतद्भाति वक्रं शुभेक्षणम् ।

पुनर्वस्वन्तरगतं पूर्णं बिम्बमिवैन्दवम् ॥ २४ ॥

आचक्ष्व मे महाबाहो त्वमेनं राक्षसोत्तमम् ।

यं दृष्ट्वा वानराः सर्वे भयार्ता विद्रुता दिशः ॥२५॥

स पृष्टो राजपुत्रेण रामेणामिततेजसा ।

आचचक्षे महातेजा राघवाय विभीषणः ॥ २६ ॥

दशग्रीवो महातेजा राजा वैश्रवणानुजः ।

भीमकर्मा महोत्साहो रावणो राक्षसाधिपः ॥ २७ ॥

रक्तकण्ठगुण: रक्तकण्ठमाल्यः । कालमहावक्र: कालस्येव महावक्रं यस्य स तथोक्तः । काल इव महाव्र इति वा ॥ २२–२७ ॥

 

तस्यासीद्वीर्यवान्पुत्रो रावणप्रतिमो रणे ।

वृद्धसेवी श्रुतिधरः सर्वास्त्रविदुषां वरः ॥ २८ ॥

अश्वपृष्ठे रथे नागे खड्गे धनुषि कर्षणे ।

भेदे सान्त्वे च दाने च नये मन्त्रे च संमतः ॥ २९ ॥

यस्य बाहू समाश्रित्य लङ्का वसति निर्भया ।

तनयं धान्यमालिन्या अतिकायमिमं विदुः ॥ ३० ॥

एतेनाराधितो ब्रह्मा तपसा भावितात्मना ।

अस्त्राणि चाप्यवाप्तानि रिपवश्च पराजिताः ॥ ३१ ॥

सुरासुरैरवध्यत्वं दत्तमस्मै स्वयंभुवा ।

एतच्च कवचं दिव्यं रथश्चैषोर्कभास्वरः ॥ ३२ ॥

एतेन शतशो देवा दानवाश्च पराजिताः ।

रक्षितानि च रक्षांसि यक्षाश्चापि निषूदिताः ॥ ३३ ॥

तस्येत्यादिश्लोकद्वयं ॥ नये युक्तौ । मन्त्रे विचारे  २८-३३

 

वज्रं विष्टम्भितं येन बाणैरिन्द्रस्य धीमतः ।

पाशः सलिलराजस्य रणे प्रतिहतस्तथा ॥ ३४ ॥

एषोतिकायो बलवान्राक्षसानामथर्षभः ।

रावणस्य सुतो धीमान्देवदानवदर्पहा ॥ ३५ ॥

वज्रमित्यादिश्लोकद्वयं ॥ विष्टम्भितं निश्चलीकृतं । राक्षसानामथर्षभ इत्यत्राथशब्दः कात्स्न्र्ये ॥ ३४-३५ ॥

 

तदस्मिन्क्रियतां यत्नः क्षिप्रं पुरुषपुङ्गव ।

पुरा वानरसैन्यानि क्षयं नयति सायकैः ॥ ३६ ॥

ततोतिकायो बलवान्प्रविश्य हरिवाहिनीम् ।

विस्फारयामास धनुर्ननाद च पुनः पुनः ॥ ३७ ॥

तं भीमवपुषं दृष्ट्वा रथस्थं रथिनां वरम् ।

अभिपेतुर्महात्मानो ये प्रधाना वनौकसः ॥ ३८ ॥

पुरा नयति नेष्यतीत्यर्थः ।। ३६-३८ ।।

 

कुमुदो द्विविदो मैन्दो नीलः शरभ एव च ।

पादपैर्गिरिशृङ्गैश्च युगपत्समभिद्रवन् ॥ ३९ ॥

तेषां वृक्षांश्च शैलांश्च शरैः काञ्चनभूषणैः ।

अतिकायो महातेजाश्चिच्छेदास्त्रविदां वरः ॥ ४० ॥

समभिद्रवन् । आगमशासनस्यानित्यत्वादडभावः ॥ ३९-४० ॥

 

तांश्चैव सर्वान्स हरीञ्शरैः सर्वायसैर्बली ।

विव्याधाभिमुखः सङ्ख्ये भीमकायो निशाचरः ॥ ४१ ॥

तेऽर्दिता बाणवर्षेण भग्नगात्राः प्लवङ्गमाः ।

न शेकुरतिकायस्य प्रतिकर्तु महारणे ॥ ४२ ॥

अभिमुखः स्थित इति शेषः ॥ ४१-४२ ।।

 

तत्सैन्यं हरिवीराणां त्रासयामास राक्षसः ।

मृगयूथमिव क्रुद्धो हरिर्यौवनदर्पितः ॥ ४३ ॥

हरिः सिंहः ॥ ४३ ॥

 

स राक्षसेन्द्रो हरिसैन्यमध्ये नायुध्यमानं निजघान कंचित् ।

उपेत्य रामं सधनुः कलापी सगर्वितं वाक्यमिदं बभाषे ॥ ४४ ॥

कलापी तूणीरवान् । कलापो भूषणे बर्हे तूणीरे संहतावपि इत्यमरः । सगर्वितं सगर्वं ॥ ४४ ॥

 

रथे स्थितोऽहं शरचापपाणिर्न प्राकृतं कंचन योधयामि ।

यश्वास्ति कश्चिद्व्यवसाययुक्तो ददातु मे क्षिप्रमिहाद्य युद्धम् ॥ ४५ ॥

व्यवसाय: उत्साहः ॥ ४५ ॥

 

तत्तस्य वाक्यं ब्रुवतो निशम्य चुकोप सौमित्रिरमित्रहन्ता ।

अमृष्यमाणश्च समुत्पपात जग्राह चापं च ततः स्मयित्वा ॥ ४६ ॥

क्रुद्धः सौमित्रिरुत्पत्य तूणादाक्षिप्य सायकम् ।

पुरस्तादतिकायस्य विचकर्ष महद्धनुः ॥ ४७ ॥

स्मयित्वा अनादृत्य । ष्मिङ् अनादरे इति धातुः ॥ ४६-४७ ॥

 

पूरयन्स महीं शैलानाकाशं सागरं दिशः ।

ज्याशब्दो लक्ष्मणस्योग्रस्त्रासयन्रजनीचरान् ॥ ४८ ॥

त्रासयन् अभूदिति शेषः ॥ ४८ ॥

 

सौमित्रेश्चापनिर्घोषं श्रुत्वा प्रतिभयं तदा ।

विसिष्मिये महातेजा राक्षसेन्द्रात्मजो बली ॥ ४९ ॥

अथातिकायः कुपितो दृष्ट्वा लक्ष्मणमुत्थितम् ।

आदाय निशितं बाणमिदं वचनमब्रवीत् ॥ ५० ॥

बालस्त्वमसि सौमित्रे विक्रमेष्वविचक्षणः ।

गच्छ किं कालसदृशं मां योधयितुमिच्छसि ॥ ५१ ॥

न हि मद्बासहुसृष्टानामस्त्राणां हिमवानपि ।

सोढुमुत्सहते वेगमन्तरिक्षमथो मही ॥ ५२ ॥

प्रतिभयं । भयंकरं प्रतिभयं इत्यमरः । ४९-५२ ।।

 

सुखप्रसुप्तं कालाग्निं निबोधयितुमिच्छसि ।

न्यस्य चापं निवर्तस्व मा प्राणाञ्जहि मङ्गतः ॥ ५३ ॥

निबोधयितुं ज्वलयितुं । मा जहि मा हिंसीः । हन्तेर्ज: इति जादेशः । मद्गतः मां प्राप्तः ॥ ५३ ॥

 

अथ वा त्वं प्रतिष्टब्धो न निवर्तितुमिच्छसि ।

तिष्ठ प्राणान्परित्यज्य गमिष्यसि यमक्षयम् ॥ ५४ ॥

प्रतिष्टब्धः प्रतिमुखं स्थितः ॥ ५४ ॥

 

पश्य मे निशितान्बाणानरिदर्पनिषूदनान् ।

ईश्वरायुधसंकाशांस्तप्तकाञ्चनभूषणान् ॥ ५५ ॥

एष ते सर्पसंकाशो बाणः पास्यति शोणितम् ।

मृगराज इव क्रुद्धो नागराजस्य शोणितम् ।

इत्येवमुक्त्वा संक्रुद्धः शरं धनुषि संदधे ॥ ५६ ॥

श्रुत्वाऽतिकायस्य वचः सरोषं सगर्वितं संयति राजपुत्रः ।

स संचुकोपातिवलो बृहच्छ्रीरुवाच वाक्यं च ततो महार्थम् ।। ५७ ।।

ईश्वरायुधं त्रिशूलं ।। ५५ -५७ ।।

 

न वाक्यमात्रेण भवान्प्रधानो न कत्थनात्सत्पुरुषा भवन्ति ।

मयि स्थिते धन्विनि बाणपाणौ निदर्शय स्वात्मबलं दुरात्मन् ॥ ५८ ।।

कर्मणा सूचयात्मानं न विकत्थितुमर्हसि ।

पौरुषेण तु यो युक्तः स तु शूर इति स्मृतः ॥ ५९ ॥

सर्वायुधसमायुक्तो धन्वी त्वं रथमास्थितः ।

शरैर्वा यदि वाऽप्यस्त्रैर्दर्शयस्व पराक्रमम् ॥ ६० ॥

कत्थनात् आत्मश्लाघनात् । सत्पुरुषाः शूरपुरुषाः ।। ५८- ६० ॥

 

ततः शिरस्ते निशितैः पातयिष्याम्यहं शरैः ।

मारुतः कालसंपक्वं वृन्तात्तालफलं यथा ॥ ६१ ॥

वृन्तात् प्रसवबन्धनात् । वृन्तं प्रसवबन्धनं इत्यमरः ॥ ६१ ॥

अद्य ते मामका बाणास्तप्तकाञ्चनभूषणाः ।

पास्यन्ति रुधिरं गात्राद्बाणशल्यान्तरोत्थितम् ।। ६२ ।

बालोऽयमिति विज्ञाय न माऽवज्ञातुमर्हसि ॥ ६३ ॥

बाणशल्यान्तरोत्थितमिति । बाणशल्यान्तराणि बाणशल्यकृतान्यन्तराणि ॥ ६२ – ६३ ॥

 

बालो वा यदि वा वृद्धो मृत्युं जानीहि संयुगे ।

बालेन विष्णुना लोकास्त्रयः क्रान्तास्त्रिभिः क्रमैः ॥ ६४ ॥

लक्ष्मणस्य वचः श्रुत्वा हेतुमत्परमार्थवत् ।

अतिकायः प्रचुक्रोध बाणं चोत्तममाददे ॥ ६५ ॥

ततो विद्याधरा भूता देवा दैत्या महर्षयः ।

गुह्यकाश्च महात्मानस्तद्युद्धं द्रष्टुमागमन् ॥ ६६ ॥

मृत्युं जानीहि । मामिति शेषः ॥ ६४–६६ ॥

 

ततोतिकायः कुपितश्चापमारोप्य सायकम् ।

लक्ष्मणाय प्रचिक्षेप संक्षिपन्निव चाम्बरम् ॥ ६७ ॥

तमापतन्तं निशितं शरमाशीविषोपमम् ।

अर्धचन्द्रेण चिच्छेदं लक्ष्मणः परवीरहा ॥ ६८ ॥

तं निकृत्तं शरं दृष्ट्वा कृत्तभोगमिवोरगम् ।

अतिकायो भृशं क्रुद्धः पञ्च बाणान्समाददे ॥ ६९ ॥

ताञ्शरान्संप्रचिक्षेप लक्ष्मणाय निशाचरः ।

तानप्राप्ताञ्शरैस्तीक्ष्णैश्चिच्छेद भरतानुजः ॥ ७० ॥

[ पञ्चभिः पञ्च चिच्छेद पावकार्कसमप्रभैः ॥ ]

स ताञ्छित्त्वा शरैस्तीक्ष्णैर्लक्ष्मणः परवीरहा ।

आददे निशितं बाणं ज्वलन्तमिव तेजसा ॥ ७१ ॥

तमादाय धनुःश्रेष्ठे योजयामास लक्ष्मणः ।

विचकर्ष च वेगेन विससर्ज च वीर्यवान् ॥ ७२ ॥

सायकं चापमारोप्य बाणं धनुषि संधायेत्यर्थः । संक्षिपन्निव बाणवेगेनान्तरावस्थितमाकाशं प्रसन्निवेत्यर्थः ॥ ६७–७२ ॥

 

पूर्णायतविसृष्टेन शरेण नतपर्वणा ।

ललाटे राक्षसश्रेष्ठमाजघान स वीर्यवान् ॥ ७३ ॥

पूर्णायतेन पूर्णाकृष्टेन । विसृष्टेन क्षिप्तेन । नतपर्वणा निलीनपर्वणा । ऋजुनेति यावत् ॥ ७३ ॥

 

स ललाटे शरो मग्नस्तस्य भीमस्य रक्षसः ।

ददृशे शोणितेनाक्तः पन्नगेन्द्र इवाचले ॥ ७४ ॥

अक्तः लिप्तः ॥ ७४ ।।

 

राक्षसः प्रचकम्पे च लक्ष्मणेषुप्रपीडितः ।

रुद्रबाणहतं घोरं यथा त्रिपुरगोपुरम् ॥ ७५ ॥

त्रिपुरगोपुरं त्रिपुरद्वारं ॥ ७५ ॥

 

चिन्तयामास चाश्वास्य विमृश्य च महाबलः ।

साधु बाणनिपातेन श्लाघनीयोसि मे रिपुः ॥ ७६ ॥

विधायैवं विनम्यास्यं नियम्य च भुजावुभौ ।

स रथोपस्थमास्थाय रथे च प्रचचार ह ॥ ७७ ॥

चिन्तयामासेत्यादिश्लोकद्वयमेकान्वयं ॥ विमृश्य करणीयं निर्धार्य । बाणनिपातेन मे साधु श्लाघनीयो रिपुरसीति । एवं लक्ष्मणं विधाय अभिधाय । आस्यं विनम्य भुजौ नियम्य वशे स्थापयित्वा । रथोपस्थमास्थाय रथेन प्रचचार हेति संबन्धः ॥ ७६-७७ ।।

 

एकं त्रीन्पश्च सप्तेति सायकान्राक्षसर्षभः ।

आददे संदधे चापि विचकर्षोत्ससर्ज च ॥ ७८ ॥

ते बाणाः कालसंकाशा राक्षसेन्द्रधनुश्च्युताः ।

हेमपुङ्खा रविप्रख्याश्चक्रुर्दीप्तमिवाम्बरम् ॥ ७९ ॥

ततस्तान्राक्षसोत्सृष्टाञ्शरौघान्राघवानुजः ।

असंभ्रान्तः प्रचिच्छेद निशितैर्बहुभिः शरैः ॥ ८० ॥

ताञ्शरान्युधि संप्रेक्ष्य निकृत्तान्रावणात्मजः ।

चुकोप त्रिदशेन्द्रारिर्जग्राह निशितं शरम् ॥ ८१ ॥

स संधाय महातेजास्तं बाणं सहसोत्सृजत् ।

ततः सौमित्रिमायान्तमाजघान स्तनान्तरे ॥ ८२ ॥

अतिकायेन सौमित्रिस्ताडितो युधि वक्षसि ।

सुस्राव रुधिरं तीव्रं मदं मत्त इव द्विपः ॥ ८३ ॥

इति उक्तप्रकारेण ॥ ७८-८३ ।।

 

स चकार तदाऽऽत्मानं विशल्यं सहसा विभुः ।

जग्राह च शरं तीक्ष्णमस्त्रेणापि च संदधे ।। ८४ ।।

अस्त्रेण अस्त्रमन्त्रेण । संधे योजयामास ॥ ८४ ॥

 

आग्नेयेन तदाऽऽस्त्रेण योजयामास सायकम् ।

स जज्वाल तदा बाणो धनुष्यस्य महात्मनः ॥ ८५ ॥

आग्नेयेनेत्यादि । पूर्वोक् तस्यैव विवरणं ॥ ८५ ॥

 

अतिकायोपि तेजस्वी सौरमस्त्रं समादधे ।

तेन बाणं भुजङ्गाभं हेमपुङ्खमयोजयत् ॥ ८६ ।।

समाधे अनुसंधे ॥ ८६ ॥

 

तदस्त्रं ज्वलितं घोरं लक्ष्मणः शरमाहितम् ।

अतिकायाय चिक्षेप कालदण्डमिवान्तकः ॥ ८७ ॥

आग्नेयेनाभिसंयुक्तं दृष्ट्वा वाणं निशाचरः ।

उत्ससर्ज तदा बाणं दीप्तं सूर्यास्त्रयोजितम् ।। ८८ ।।

तावुभावम्बरे बाणावन्योन्यमभिजघ्नतुः ।

तेजसा संप्रदीप्ताग्रौ क्रुद्धाविव भुजङ्गमौ ॥ ८९ ॥

आहितं संहितं ॥ ८७-८९ ॥

 

तावन्योन्यं विनिर्दह्य पेततुः पृथिवीतले ।

निरर्चिषौ भस्मकृतौ न भ्राजेते शरोत्तमौ ।

[ तावुभौ दीप्यमानौ स नभ्राजेते महीतले ] ॥ ९० ॥

ततोतिकायः संक्रुर्द्धस्त्वस्त्रमैषीकमुत्सृजत् ।

तत्प्रचिच्छेद सौमित्रिरस्त्रेणैन्द्रेण वीर्यवान् ॥ ९१ ॥

ऐषीकं निहतं दृष्ट्वा रुषितो रावणात्मजः ।

याम्येनास्त्रेण संक्रुद्धो योजयामास सायकम् ।। ९२ ॥

ततस्तदस्त्रं चिक्षेप लक्ष्मणाय निशाचरः ।

वायव्येन तदस्त्रेण निजघान स लक्ष्मणः ॥ ९३ ॥

अथैनं शरधाराभिर्धाराभिरिव तोयदः ।

अभ्यवर्षत्सुसंक्रुद्धो लक्ष्मणो रावणात्मजम् ॥ ९४ ॥

तेऽतिकायं समासाद्य कवचे वज्रभूषिते ।

भग्नाग्रशल्याः सहसा पेतुर्बाणा महीतले ॥ ९५ ॥

तान्मोघानभिसंप्रेक्ष्य लक्ष्मणः परवीरहा ।

अभ्यवर्षन्महेषूणां सहस्रेण महायशाः ॥ ९६ ॥

स वृष्यमाणो बाणौघैरतिकायो महाबलः ।

अवध्यकवचः सङ्ख्ये राक्षसो नैव विव्यथे ॥ ९७ ॥

[ शंरं चाशीविषाकारं लक्ष्मणाय व्यपासृजत् ।

स तेन विद्धः सौमित्रिर्मर्मदेशे शरेण ह ॥

मुहूर्तमात्रं निस्संज्ञो ह्यभवच्छत्रुतापनः ॥ ९८ ॥

ततः संज्ञामुपालभ्य चतुर्भिः सायकोत्तमैः ।

निजघान हयान्संख्ये सारथिं च महाबलः ।। ९९ ।।

ध्वजस्योन्मथनं कृत्वा शरवर्षैररिंदमः ।

असंभ्रान्तः स सौमित्रिस्ताञ्शरानभिलक्षितान् ।

मुमोच लक्ष्मणो बाणान्वधार्थं तस्य रक्षसः ] ॥ १०० ।।

न शशाक रुजं कर्तुं युधि तस्य शरोत्तमः ॥ १०१ ॥

अथैनमभ्युपागम्य वायुर्वाक्यमुवाच ह ।

ब्रह्मदत्तवरो ह्येष अवध्यकवचावृतः ।। १०२ ।।

ब्राह्मेणास्त्रेण भिन्ध्येनमेष बध्यो हि नान्यथा ।

अवध्य एष ह्यन्येषास्मत्राणां कवची बली ॥ १०३ ॥

भस्मकृतौ भस्मतया कृतौ ।। ९०–१०३ ।।

 

ततस्तु वायोर्वचनं निशम्य सौमित्रिरिन्द्रप्रतिमानवीर्यः ।

समाददे बाणममोघवेगं तद्बाह्ममस्रं सहसा नियोज्य ।। १०४ ।।

ब्राह्ममस्रं ब्रह्मास्त्रमन्त्रं । नियोज्य जपित्वेति यावत् ॥ १०४ ।।

 

तस्मिन्महास्त्रे तु नियुज्यमाने सौमित्रिणा बाणवरे शिवाग्रे ।

दिशश्च चन्द्रार्कमहाग्रहाश्च नभश्च तत्रास चचाल चोर्वी ॥ १०५ ॥

दिशश्चेत्यादौ तत्रसुरिति विपरिणम्यानुषज्यते ॥ १०५ ॥

 

तं ब्रह्मणोस्त्रेण नियोज्य चापे शरं सुपुंखं यमदूतकल्पम् ।

सौमित्रिरिन्द्रारिसुतस्य तस्य ससर्ज बाणं युधि वज्रकल्पम् ।। १०६ ।।

तं लक्ष्मणोत्सृष्टममोघवेगं समापतन्तं ज्वलनप्रकाशम् ।

सुवर्णवज्रोत्तमचित्रपुङ्खं तदातिकायः समरे ददर्श ।। १०७ ।।

तं प्रेक्षमाणः सहसाऽतिकायो जघान बाणैर्निशितैरनेकैः ।

स सायकस्तस्य सुपर्णवेगस्तदाऽऽतिकायस्य जगाम पार्श्वम् ।। १०८ ।।

नियोज्य जपित्वा । तस्य यमदूतकल्पमित्यन्वयः ॥ १०६-१०८ ।।

 

तमागतं प्रेक्ष्य तदाऽऽतिकायो बाणं प्रदीप्तान्तककालकल्पम् ।

जघान शक्त्यृष्टिगदाकुठारैः शूलैहुलैश्चात्य विपन्नचेताः ।। १०९ ॥

तान्यायुधान्यद्भुतविग्रहाणि मोघानि कृत्वा स शरोऽग्निदीप्तः ।

प्रगृह्य तस्यैव किरीटजुष्टं ततोतिकायस्य शिरो जहार ।। ११० ।।

तच्छिरः सशिरस्त्राणं लक्ष्मणेषुप्रपीडितम् ।

पपात सहसा भूमौ शृङ्गं हिमवतो यथा ॥ १११ ॥

तं तु भूमौ निपतितं दृष्ट्वा विक्षिप्तभूषणम् ।

बभूवुर्व्यथिताः सर्वे हतशेषा निशाचराः ॥ ११२ ॥

हुलैः द्विफलपत्राग्रायुधविशेषैः । हुलं द्विफलपत्राग्रं इति वैजयन्ती ॥ १०९ – ११२ ।।

 

ते विषण्णमुखा दीनाः प्रहारजनितश्रमाः ।

विनेदुरुच्चैर्बहवः सहसा विस्वरैः स्वरैः ॥ ११३ ॥

विस्वरैः विस्वररूपैः ॥ ११३ ।।

ततस्ते त्वरितं याता निरपेक्षा निशाचराः ।

पुरीमभिमुखा भीता द्रवन्तो नायके हते ॥ ११४ ॥

निरपेक्षाः युद्धानपेक्षाः ॥ ११४ ।।

 

प्रहर्षयुक्ता बहवस्तु वानराः प्रबुद्धपद्मप्रतिमाननास्तदा ।

अपूजयँलक्ष्मणमिष्टभागिनं हते रिपौ भीमबले दुरासदे ॥ ११५ ॥

[ अतिबलमतिकायमअकल्पं युधि विनिपात्य स लक्ष्मणः प्रहृष्टः ।

त्वरितमथ तदा स रामपार्श्वं कपिनिवहैश्च सुपूजितो जगाम ] ॥ ११६ ॥

प्रबुद्धेत्यत्र प्रसन्नत्वे तात्पर्यं । इष्टस्य जयस्य भागः प्राप्तिः सोऽस्यास्तीतीष्टभागी तं ॥ ११५ – ११६ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकसप्ततितमः सर्गः ॥ ७१ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकसप्ततितमः सर्गः ॥ ७१ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.