117 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तदशोत्तरशततमः सर्गः

हनुमन्मुखात्सीतायाः स्वमुखावलोकनाभिलाषंनिवेदितेनरामेण विभीषणंप्रति स्नातालंकृतायाः सीतायाः स्वसमीपनयनचोदना ॥ १ ॥ विभीषणेन सीतायाः शिबिकारोपणेनरामसमीपप्रापणावसरे सरणिगतवानरगणदूरापसारणे तंप्रतिरामेण सरोषोपालम्भं पादचारेणसीतानयनचोदना ॥ २ ॥ तथासमागतयासीतया सुहृद्गणमध्यगत श्रीरामचन्द्रमुखावलोकनेन हर्षाधिगमः ॥ ३ ॥

 

स उवाच महाप्राज्ञमभिगम्य लवङ्गमः ।

रामं वचनमर्थज्ञो वरं सर्वधनुष्मताम् ॥ १ ॥

अथ सीतानयनं स उवाचेत्यादि ॥ १ ॥

 

यन्निमित्तोऽयमारम्भः कर्मणां च फलोदयः ।

तां देवीं शोकसंतप्तां मैथिलीं द्रष्टुमर्हसि ॥ २ ॥

सा हि शोकसमाविष्टा बाष्पपर्याकुलेक्षणा ।

मैथिली विजयं श्रुत्वा तव हर्षमुपागमत् ॥ ३ ॥

आरम्भः उद्योगः । कर्मणां सेतुबन्धादिव्यापाराणां । फलोदयः रावणविजयश्च यन्निमित्तः यस्याः सीताया लाभार्थ: । तां द्रष्टुमर्हसि ॥ २ – ३ ॥

पूर्वकात्प्रत्ययाच्चाहमुक्तो विश्वस्तया तया ।

भर्तारं द्रष्टुमिच्छामि कृतार्थं सहलक्ष्मणम् ॥ ४ ॥

पूर्वकात् पूर्वोत्पन्नात् । प्रत्ययात् विश्वासात् ॥ ४ ॥

 

एवमुक्तो हनुमता रामो धर्मभृतां वरः ।

अगच्छत्सहसा ध्यानमीषद्वाष्पपरिप्लुतः ॥ ५ ॥

रामः ईषद्वाष्पपरिप्लुतः सन् सहसा ध्यानमागच्छत् । रावणभवनोषितसीतापरिग्रहे महान् लोकापवादो भवेत् निर्दोषायास्तस्याः परित्यागे महान् दोषः स्यादित्येवं कार्यदौरथ्यात् किं कर्तव्यमिति चिन्तयामासेत्यर्थः ॥ ५ ॥

 

दीर्घमुष्णं विनिश्वस्य मेदिनीमवलोकयन् ।

उवाच मेघसंकाशं विभीषणमुपस्थितम् ॥ ६ ॥

निःश्वासदैर्येण चिन्तादैर्घ्यं गृह्यते । औष्ण्येन कथं क्लिष्टां तां पुनः क्लेशयिष्यामीत्यन्तस्तापो व्यज्यते । भूमिं समवलोकयन्निति चिन्तापारवश्याभिनयः । मेघसंकाशमित्यनेन सीतानयने कृतत्वरत्वमुच्यते ॥ ६ ॥

 

दिव्याङ्गरागां वैदेहीं दिव्याभरणभूषिताम् ।

इह सीतां शिरस्नातामुपस्थापय मा चिरम् ॥ ७ ॥

दिव्याङ्गरागामिति । अलंकृत्यानयनादेश: उत्तरकालिकपरुषभाषणार्हताप्रतिपादनाय । नहि तादृशदशापन्नां दीनां परुषं भाषितुं युज्यते । तच्च तस्या न परित्यागार्थं किंतु चतुर्मुखादिदेवतामुखेन तस्याः पातिव्रत्यं ख्यापयितुं । मा चिरं बिलम्बो न कार्य इत्यर्थः ॥ ७ ॥

एवमुक्तस्तु रामेण त्वरमाणो विभीषणः ।

प्रविश्यान्तःपुरं सीतां स्वाभिः स्त्रीभिरचोदयत् ॥ ८ ॥

[ ततः सीतां महाभागां दृष्ट्वोवाच विभीषणः ।

मूर्ध्नि बद्धाञ्जलिः श्रीमान्विनीतो राक्षसेश्वरः ॥ ९ ॥]

दिव्याङ्गरागा वैदेहि दिव्याभरणभूषिता ।

यानमारोह भद्रं ते भर्ता त्वां द्रष्टुमिच्छति ॥ १० ॥

एवमुक्ता तु वैदेही प्रत्युवाच विभीषणम् ।

अस्त्राता द्रष्टुमिच्छामि भर्तारं राक्षसाधिप ॥ ११ ॥

एवमित्यादिश्लोकद्वयमेकान्वयं । स्वाभिः स्त्रीभिरचोदयत् निजस्त्रीमुखेनाचोदयत् ॥ ८-११ ॥

 

तस्यास्तद्वचनं श्रुत्वा प्रत्युवाच विभीषणः ।

यदाह राजा भर्ता ते तत्तथा कर्तुमर्हसि ॥ १२ ॥

प्रत्युवाच स्त्रीमुखेनेति शेषः । यथानियोगं कर्तव्यत्वे हेतुद्वयम् – राजा भर्तेति ॥ १२ ॥

 

तस्य तद्वचनं श्रुत्वा मैथिली भर्तृदेवता ।

भर्तृभक्तिव्रता साध्वी तथेति प्रत्यभाषत ॥ १३ ॥

ततः सीतां शिरःस्नातां युवतीभिरलंकृताम् ।

महार्हाभरणोपेतां महार्हाम्बरधारिणीम् ॥ १४ ॥

आरोग्य शिबिकां दीप्तों परार्ध्याम्बरसंवृताम् ।

रक्षोभिर्बहुभिर्गुप्तामाजहार विभीषणः ॥ १५ ॥

अङ्गीकारेहेतुद्वयं भर्तृदेवता भर्तृभक्तिप्रतेति ॥ १३ – १५ ॥

 

सोभिगम्य महात्मानं ज्ञात्वाऽपि ध्यानमास्थितम् ।

प्रणतश्च प्रहृष्टश्च प्राप्तां सीतां न्यवेदयत् ॥ १६ ॥

ज्ञात्वापि विभीषणागमनं विदित्वापि । अनेन चिन्तानुवृत्तिरुक्ता ॥ १६ ॥

 

तामागतामुपश्रुत्य रक्षोगृहचिरोषिताम् ।

हर्षो दैन्यं च रोषश्च त्रयं राघवमाविशत् ।। १७ ।।

तामिति । रावणवधपूर्वकसीतागमेन हर्षः । रावणभवनोषितत्वेन दैन्यं रोषश्च । अत्र रोषो भाविशपथोपयोगित्वादारोपित इति द्रष्टव्यं ॥ १७ ॥

 

ततः पार्श्वगतं दृष्ट्वा सविमर्शं विचारयन् ।

विभीषणमिदं वाक्यमहृष्टं राघवोऽब्रवीत् ॥ १८ ॥

राक्षसाधिपते सौम्य नित्यं मद्विजये रत ।

वैदेही सन्निकर्षं मे शीघ्रं समुपगच्छतु ॥ १९ ॥

सविमर्शं विचारयन् सवितर्क चिन्तयन् । अष्टमिति क्रियाविशेषणं शेषणं वा ॥ १८-१९ ॥

 

स तद्वचनमाज्ञाय राघवस्य विभीषणः ।

तूर्णमुत्सारणे यत्नं कारयामास सर्वतः ॥ २० ॥

उत्सारणे जननिवारणे ॥ २० ॥

 

कञ्चुकोष्णीषिणस्तत्र वेत्रजर्जरपाणयः ।

उत्सारयन्तः पुरुषाः समन्तात्परिचक्रमुः ॥ २१ ॥

कञ्चुकेति । कञ्चुकं वारबाणं । उष्णीषं शिरोवेष्टनं । वेत्रेण जर्जरा: सदावलम्बनजनितपारुष्याः पाणयो येषां ते ॥ २१ ॥

 

ऋक्षाणां वानराणां च राक्षसानां च सर्वशः ।

वृन्दान्युत्सार्यमाणानि दूरमुत्ससृजुस्तदा ॥ २२ ॥

उत्ससृजुः अपचक्रमुः ॥ २२ ॥

 

तेषामुत्सार्यमाणानां सर्वेषां ध्वनिरुत्थितः ।

वायुनोद्वर्तमानस्य सागरस्येव निस्स्वनः ॥ २३ ॥

उद्वर्तमानस्य उज्जृम्भमाणस्य ॥ २३ ॥

 

उत्सार्यमाणांस्तान्दृष्ट्वा समन्ताज्जातसंभ्रमान् ।

दाक्षिण्यात्तदमर्षाच्च वारयामास राघवः ॥ २४ ॥

दाक्षिण्यात् वानरेषुदाक्षिण्यात् । अमर्षात् उत्सारणासहनात् ॥ २४ ॥

 

संरब्धश्चाब्रवीद्रामश्चक्षुषा प्रदहन्निव ॥

विभीषणं महाप्राज्ञं सोपालम्भमिदं वचः ॥ २५ ॥

किमर्थं मामनादृत्य क्लिश्यतेऽयं त्वया जनः ।

निवर्तयैनमुद्योगं जनोऽयं स्वजनो मम ॥ २६ ॥

चक्षुषा प्रदहन्निवेति लोचनाभ्यां पिबन्निवेत्युक्तादरपात्रभूतस्य विभीषणस्यैवं विधदर्शनविषयताकरणं स्वजननिग्रहासहिष्णुत्वात् । सीताविषयसमारोपितरोषविशेषाद्वा ॥ २५-२६ ॥

 

 

न गृहाणि न वस्त्राणि न प्राकारास्तिरस्क्रियाः ।

नेदृशा राजसत्कारा वृत्तमावरणं स्त्रियाः ॥ २७ ॥

तिरस्क्रिया: तिरस्करिण्य: । राजसत्कारा: उत्सारणादिकं । वृतं आचारः ॥ २७ ॥

 

व्यसनेषु न कृच्छ्रेषु न युद्धेषु स्वयंवरे ।

न क्रतौ न विवाहे च दर्शनं दुष्यति स्त्रियाः ॥ २८ ।।

व्यसनेषु इष्टजनवियोगेषु । कृच्छ्रेषु राज्यक्षोभादिषु । युद्धे युद्धभूमौ ॥ २८ ॥

 

सैषा युद्धगता चैव कृच्छ्रे च महति स्थिता ।

दर्शनेऽस्या न दोषः स्यान्मत्समीपे विशेषतः ॥ २९ ॥

[ विसृज्य शिबिकां तस्मात्पद्भ्यामेवापसर्पतु ।

समीपे मम वैदेहीं पश्यन्त्वेते वनौकसः ] ॥ ३० ॥

तदानय समीपं मे शीघ्रमेनां विभीषण ।

सीता पश्यतु मामेषा सुहृद्गणवृतं स्थितम् ॥ ३१ ॥

कृच्छ्रे वक्ष्यमाणाग्निप्रवेशे ।। २९ – ३१ ॥

 

एवमुक्तस्तु रामेण सविमर्शो विभीषणः ।

रामस्योपानयत्सीतां सन्निकर्षं विनीतवत् ।। ३२ ।।

ततो लक्ष्मणसुग्रीवौ हनुमांच प्लवङ्गमः ।

निशम्य वाक्यं रामस्य बभूवुर्व्यथिता भृशम् ॥ ३३ ॥

सविमर्शः कृच्छ्रशब्दप्रयोगात्साशङ्कः ॥ ३२-३३ ॥

 

कलत्रनिरपेक्षैश्च इङ्गितैरस्य दारुणैः ।

अप्रीतमिव सीतायां तर्कयन्ति स्म राघवम् ॥ ३४ ॥

व्यथायां हेतुमाह—कलत्रेति ॥ ३४ ॥

 

लज्जया त्ववलीयन्ती स्वेषु गात्रेषु मैथिली ।

विभीषणेनानुगता भर्तारं साऽभ्यवर्तत ॥ ३५ ॥

सा वस्त्रसंरुद्धमुखी लज्जया जनसंसदि ।

रुरोदासाद्य भर्तारमार्यपुत्रेति भाषिणी ॥ ३६ ॥

अवलीयन्ती संकुचन्ती ॥ ३५-३६ ॥

 

विस्मयाच्च प्रहर्षाच्च स्नेहाच्च पतिदेवता ।

उदैक्षत मुखं भर्तुः सौम्यं सौम्यतरानना ॥ ३७ ॥

विस्मयात् अघटितरामपुनदर्शनाद्विस्मयः । प्रियस्य दर्शनेन प्रहर्षः । स्नेहः स्वाभाविकः । उदीक्षणकालिकमुखप्रसादमाह – सौम्येति ॥ ३७ ॥

 

अथ समपनुदून्मनःक्लमं सा सुचिरमदृष्टमुदीक्ष्य वै प्रियस्य ।

वदनमुदितपूर्णचन्द्रकान्तं विमलशशाङ्कनिभानना तदानीम् ॥ ३८ ॥

उदितपूर्णचन्द्रेत्यनेन कोपरक्तत्वमुक्तं । विमलशशाङ्केत्यनेन उत्तरकालिकक्षय: सूच्यते ॥ ३८ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तदशोत्तरशततमः सर्गः ॥ ११७ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तदशोत्तरशततमः सर्गः ॥ ११७ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.