104 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुरुत्तरशततमः सर्गः

रामेण मातलिसमानीतेन्द्रशक्त्या रावणविसृष्टशूलविभेदनपूर्वकं रावणललाटोरसि -बाणैः प्रहरणम् ॥ १ ॥

 

तस्य क्रुद्धस्य वदनं दृष्ट्वा रामस्य धीमतः ।

सर्वभूतानि वित्रेसुः प्राकम्पत च मेदिनी ॥ १ ॥

सिंहशार्दूलवाञ्शैलः संचचाल चलद्रुमः ।
बभूव चातिक्षुभितः समुद्रः सरितांपतिः ॥ २ ॥

अथ रावणस्य शूलोद्धरणं चतुःशततमे – तस्येत्यादि ॥ १-२ ॥

 

खगाश्च खरनिर्घोषा गगने परुषा घनाः ।

औत्पातिकानि नर्दन्तः समन्तात्परिचक्रमुः ॥ ३ ॥

रामं दृष्ट्वा सुसंक्रुद्धमुत्पातांश्च सुदारुणान् ।

वित्रेसुः सर्वभूतानि रावणस्याभवद्भयम् ॥ ४ ॥

औत्पातिकानि उत्पातसूचकानि । नर्दन्तः गर्जन्तः ॥ ३-४ ॥

 

विमानस्थास्तदा देवा गन्धर्वाश्च महोरगाः ।

ऋषिदानवदैत्याश्च गरुत्मन्तश्च खेचराः ॥ ५ ॥

ददृशुस्ते महायुद्धं लोकसंवर्तसंस्थितम् ।

नानाप्रहरणैर्भीमैः शूरयोः संप्रयुध्यतोः ॥ ६ ॥

विमानस्था इत्यादिश्लोकद्वयमेकान्वयं लोकसंवर्तस्य प्रलयस्येव संस्थितं संस्थानं यस्य तत्तथोक्तं ॥ ५-६ ॥

 

ऊचुः सुरासुराः सर्वे तदा विग्रहमागताः ।

प्रेक्षमाणा महद्युद्धं वाक्यं भक्त्या प्रहृष्टवत् ॥ ७ ।।

विग्रहमागताः विग्रहं युद्धं उद्दिश्यआगताः । युद्धं द्रष्टुमागता इत्यर्थः । यद्वा विग्रहमागताः रामरावणपक्षपातात् परस्परं कलहायमाना इत्यर्थः । भक्त्या प्रेक्षमाणाः सन्तः प्रहृष्टवद्वाक्यमूचुरिति संबन्धः ॥ ७ ॥

 

दशग्रीवं जयेत्याहुरसुराः समवस्थिताः ।

देवा राममथोचुस्ते त्वं जयेति पुनः पुनः ॥ ८ ॥

तद्वाक्यं विविच्य दर्शयति – दशग्रीवमिति ॥ यद्यप्यसुराणामपि रावणो बाधकः तथापि देवानामतिशयो मा भूदित्यसूयया रावणं वर्धयन्तीति बोध्यम् ॥ ८ ॥

 

एतस्मिन्नन्तरे क्रोधाद्राघवस्य स रावणः ।

प्रहर्तुकामो दुष्टात्मा स्पृशन्प्रहरणं महत् ॥ ९ ॥

वज्रसारं महानादं सर्वशत्रुनिबर्हणम् ।

शैलशृङ्गनिभैः कूटैश्चितं दृष्टिभयावहम् ॥ १० ॥

सधूममिव तीक्ष्णाग्रं युगान्ताग्निचयोपमम् ।

अतिरौद्रमनासाद्यं कालेनापि दुरासदम् ॥ ११ ॥

त्रासनं सर्वभूतानां दारणं भेदनं तदा ।

प्रदीप्तमिव रोषेण शूलं जग्राह रावणः ॥ १२ ॥

तच्छ्रलं परमक्रुद्धो मध्ये जग्राह वीर्यवान् ।

अनेकैः समरे शूरै राक्षसैः परिवारितः ॥ १३ ॥

समुद्यम्य महाकायो ननाद युधि भैरवम् ।

संरक्तनयनो रोषात्स्वसैन्यमभिहर्षयन् ॥ १४ ॥

पृथिवीं चान्तरिक्षं च दिशश्च प्रदिशस्तथा ।

प्राकम्पयत्तदा शब्दो राक्षसेन्द्रस्य दारुणः ॥ १५ ॥

अतिनादस्य नादेन तेन तस्य दुरात्मनः ।

सर्वभूतानि वित्रेसुः सागरथ प्रचुक्षुभे ॥ १६ ॥

एतस्मिन्नन्तर इत्यादिश्लोकचतुष्टयमेकान्वयं ॥ राघवस्य क्रोधात् राघवविषयक्रोधात् । प्रहरणं आयुधं । स्पृशन् परामृशन् । किं वेदानीं ग्रहीतुमुचितमिति क्षणं चिन्तयनित्यर्थः । कूटै: शिखराकारैरयः शङ्कुभिः चितं युक्तमित्यर्थ: । अतिरौद्रं रौद्रं शूलमतिवर्तमानं । अनासाद्यं शत्रुभिरप्रधृष्यं । कालेन यमेन दारणं क्रकचवत्कृन्तनं । भेदनं द्विधाकरणं । दुष्टात्मा रावणः राघवस्य क्रोधात् प्रहर्तुकामः महत्प्रहरणं स्पृशन्सन् वज्रसारत्वादिविशिष्टं शूलं रोषेण प्रदीप्त इव स्थितो रावणो जग्राहेति संबन्धः ॥ ९-१६ ॥

 

स गृहीत्वा महावीर्यः शूलं तद्रावणो महत् ।

विनद्य सुमहानादं रामं परुषमब्रवीत् ॥ १७ ॥

शूलोऽयं वज्रसारस्ते राम रोषान्मयोद्यतः ।

तव भ्रातृसहायस्य सद्यः प्राणान्हरिष्यति ॥ १८ ॥

विनद्येति । पूर्वं शूलोद्यमनजनितोत्साहकृतो नाद उक्त: । इह प्रक्षेपजनितोत्साहकृतो नाद इति विवेकः ।। १७-१८ ।।

 

रक्षसामद्य शूराणां निहतानां चमूमुखे ।

त्वां निहत्य रणश्लाघिन्करोमि तरसा समम् ।

तिष्ठेदानीं निहन्मि त्वामेष शूलेन राघव ॥ १९ ॥

एवमुक्त्वा स चिक्षेप तच्छूलं राक्षसाधिपः ॥ २० ॥

रक्षसामित्यादिसार्धश्लोकमेकान्वयं ॥ त्वां विनिहत्य रक्षोभिः समं करिष्यामीत्यर्थः । तुल्यार्थैः इत्यादिना षष्ठी ॥ १९-२० ॥

 

तद्रावणकरान्मुक्तं विद्युज्वालासमाकुलम् ।

अष्टघण्टं महानादं वियद्गतमशोभत ॥ २१ ॥

तच्छूलं राघवो दृष्ट्वा ज्वलन्तं घोरदर्शनम् ।

ससर्ज विशिखान्रामश्चापमायम्य वीर्यवान् ॥ २२ ॥

आपतन्तं शरौघेण वारयामास राघवः ।

उत्पतन्तं युगान्ताग्निं जलौघैरिव वासवः ॥ २३ ॥

निर्ददाह स तान्बाणान्रामकार्मुकनिस्सृतान् ।

रावणस्य महाशूल: पतङ्गानिव पावकः ॥ २४ ॥

दृष्ट्वातान्भस्मसाद्भूताञ्शूलसंस्पर्श चूर्णितान् ।

सायकानन्तरिक्षस्थान्राघवः क्रोधमाहरत् ॥ २५ ॥

स तां मातलिनाऽऽनीतां शक्तिं वासवनिर्मिताम् ।

जग्राह परमक्रुद्धो राघवो रघुनन्दनः ॥ २६ ॥

सा तोलिता बलवता शक्तिर्घण्टाकृतस्वना ।

नभः प्रज्वालयामास युगान्तोल्केव सप्रभा ॥ २७ ॥

सा क्षिप्ता राक्षसेन्द्रस्य तस्मिञ्शूले पपात ह ।

भिन्नः शक्त्या महाञ्शूलो निपपात हतद्युतिः ।

[ सांधुसाध्विति भूतानि प्रशशंसू रघूत्तमम् ॥ २८ ॥ ]

विद्युज्वाला विद्युत्सदृशज्वाला २१-२८ ॥

 

निर्बिभेद ततो बाणैर्हयानस्य महाजवान् ।

रामस्तीक्ष्णैर्महावेगैर्वज्रकल्पैः शितैः शरैः ॥ २९ ॥

बाणैः शब्दायमानैः । अण । बाणशब्दे इत्यस्मात् पचाद्यच् । बाणशब्दः शरभेदसंज्ञेत्यप्याहुः ।। २९ ।।

 

निर्बिभेदोरसि ततो रावणं निशितैः शरैः ।

राघवः परमायत्तो ललाटे पत्रिभिस्त्रिभिः ॥ ३० ॥

पत्रिभिस्त्रिभिरिति प्रयोगभेदान्नपुनरुक्तिः। पत्रिभिः पत्रवद्भिरित्येके ।। ३० ।।

 

स शरैर्भिन्नसर्वाङ्गो गात्रप्रस्रुतशोणितः ।

राक्षसेन्द्रः समूहस्थः फुल्लाशोक इवाबभौ ॥ ३१ ॥

समूहस्थः युद्धस्थः ॥ ३१ ॥

 

स रामबाणैरभिविद्धगात्रो निशाचरेन्द्रः क्षतजार्द्रगात्रः ।

जगाम खेदं च समाजमध्ये क्रोधं च चक्रे सुभृशं तदानीम् ॥ ३२ ॥

समाजे युद्धे ।। ३२ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुरुत्तरशततमः सर्गः ॥ १०४ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुरुत्तरशततमः सर्गः ॥ १०४ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.