56 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पट्पञ्चाशस्सर्गः

हनुमताऽकंपनवधः ॥ १ ॥ तेनरामादिभिर्हनुमानमच्छालाघनम् ॥ २ ॥

 

तद्दृष्ट्वा सुमहत्कर्म कृतं वानरसत्तमैः ।

क्रोधमाहारयामास युधि तीव्रमकम्पनः ॥ १ ॥

क्रोधमूर्च्छितरूपस्तु धून्वन्परमकार्मुकम् ।

दृष्ट्वा तु कर्म शत्रूणां सारथिं वाक्यमत्रवीत् ॥ २ ॥

तत्रैव तावत्त्वरितं रथं प्रापय सारथे ।

यत्रैते बहवो घ्नन्ति सुबहून्राक्षसान्रणे ॥ ३ ॥

अथाकम्पनवधः षट्पञ्चाशे–तद्दृष्ट्वेत्यादि ॥ १-३ ॥

 

एतेऽत्र बलवन्तो हि भीमकायाश्च वानराः ।

द्रुमशैलप्रहरणास्तिष्ठन्ति प्रमुखे मम ॥ ४ ॥

एतान्निहन्तुमिच्छामि समरश्लाघिनो ह्यहम् ।

एतैः प्रमथितं सर्वें दृश्यते राक्षसं बलम् ॥ ५ ॥

प्रमुखे अग्रे ॥ ४-५ ॥

ततः प्रजवनाश्वेन रथेन रथिनांवरः ।

हरीनभ्यहनत्क्रोधाच्छरजालैरकम्पनः ॥ ६ ॥

न स्थातुं वानराः शेकुः किं पुनर्योद्धुमाहवे ।

अकम्पनशरैर्भग्नाः सर्व एव विदुद्रुवुः ॥ ७ ॥

प्रजवनाश्वेन वेगवदश्वेन ॥ ६-७ ।।

 

तान्मृत्युवशमापन्नानकम्पनवशं गतान् ।

समीक्ष्य हनुमाञ्ञ्ज्ञातीनुपतस्थे महाबलः ॥ ८ ॥

तं महाप्लवगं दृष्ट्वा सर्वे प्लवगयूथपाः ।

समेत्य समरे वीराः संहृष्टाः पर्यवारयन् ॥ ९ ॥

अवस्थितं हनूमन्तं ते दृष्ट्वा हरियूथपाः ।

बभूवुर्बलवन्तो हि बलवन्तं समाश्रिताः ॥ १० ॥

अकम्पनस्तु शैलाभं हनूमन्तमवस्थितम् ।

महेन्द्र इव धाराभिः शरैरभिववर्ष ह ॥ ११ ॥

उपतस्थे अकम्पनसमीपमाजगाम ।। ८-११ ॥

 

अचिन्तयित्वा बाणौघाञ्शरीरे पतिताञ्शितान् ।

अकम्पनवधार्थाय मनो दध्रे महाबलः ॥ १२ ॥

स प्रसह्य महातेजा हनूमान्मारुतात्मजः ।

अभिदुद्राव तद्रक्षः कम्पयन्निव मेदिनीम् ॥ १३ ॥

अकम्पनवधार्थाय अकम्पनवधरूपप्रयोजनाय ।। १२-१३ ॥

 

तस्याभिनर्दमानस्य दीप्यमानस्य तेजसा ।

बभूव रूपं दुर्धर्षं दीप्तस्येव विभावसोः ॥ १४ ॥

तस्य हनुमतः ॥ १४ ॥

 

आत्मानमग्रहरणं ज्ञात्वा क्रोधसमन्वितः ।

शैलमुत्पाटयामास वेगेन हरिपुङ्गवः ॥ १५ ॥

अप्रहरणं अनायुधं ॥ १५ ॥

 

तं गृहीत्वा महाशैलं पाणिनैकेन मारुतिः ।

स विनद्य महानादं भ्रामयामास वीर्यवान् ॥ १६ ॥

महानादं विनद्य महानादं कृत्वेत्यर्थः ।। १६ ।।

 

ततस्तमभिदुद्राव राक्षसेन्द्रमकम्पनम् ।

पुरा हि नमुचिं संख्ये वज्रेणेव पुरंदरः ।। १७ ॥

अकम्पनस्तु तद्दृष्ट्वा गिरिशृङ्गं समुद्यतम् ।

दूरादेव महाबाणैरर्धचन्द्रैर्व्यदारयत् ॥ १८ ॥

तत इति । तत्र सः शैलेनेत्यध्याहार्यं । सहनुमान् अकम्पनं पुरन्दरो नमुचिं यथा तथा शैलेन वज्रेणेवाभिदुद्राव ॥ १७-१८ ॥

 

तत्पर्वताग्रमाकाशे रक्षोबाणविदारितम् ।

विशीर्णं पतितं दृष्ट्वा हनुमान्क्रोधमूर्च्छितः ॥ १९ ॥

सोश्वकर्णं समासाद्य रोषदर्पान्वितो हरिः ।

तूर्णमुत्पाटयामास महागिरिमिवोच्छ्रितम् ॥ २० ॥

तं गृहीत्वा महास्कन्धं सोश्चकर्णं महाद्युतिः ।

प्रहस्य परया प्रीत्या भ्रामयामास संयुगे ॥ २१ ॥

क्रोधमूर्च्छितः अभूदितिशेषः ।। १९–२१ ॥

 

प्रधावन्नूरुवेगेन प्रभञ्जंस्तरसा द्रुमान् ।

हनुमान्परमक्रुद्धचरणैर्दारयत्क्षितिम् ॥ २२ ॥

चरणैः चरणन्यासैः । दारयत् अदास्यत् ॥ २२ ।।

 

गजांश्च सगजारोहान्सरथान्रथिनस्तथा ।

जघान हनुमान्धीमान्राक्षसांश्च पदातिगान् ॥ २३ ॥

तमन्तकमिव क्रुद्धं सेमरे प्राणहारिणम् ।

हनुमन्तमभिप्रेक्ष्य राक्षसा विप्रदुद्रुवुः ॥ २४ ॥

तमापतन्तं संक्रुद्धं राक्षसानां भयावहम् ।

ददर्शाकम्पनो वीरश्चुक्रोध च ननाद च ॥ २५ ॥

स चतुर्दशभिर्बाणैः शितैर्देहविदारणैः ।

निर्विभेद हनूमन्तं महावीर्यमकम्पनः ॥ २६ ॥

पदातितया गच्छन्तीति पदातिगाः तान् ॥ २३-२६ ॥

 

स तदा प्रतिविद्धस्तु बह्वीभिः शरवृष्टिभिः ।

हनुमान्ददृशे वीरः प्ररूढ इव सानुमान् ॥ २७ ॥

विरराज महाकायो महावीर्यो महामनाः ।

पुष्पिताशोकसंकाशो विधूम इव पावकः ॥ २८ ॥

ततोऽन्यं वृक्षमुत्पाट्य कृत्वा वेगमनुत्तमम् ।

शिरस्यभिजघानाशु राक्षसेन्द्रमकम्पनम् ॥ २९ ॥

प्ररूढः प्ररूढवृक्षः ॥ २७–२९ ॥

 

स वृक्षेण हतस्तेन सक्रोधेन महात्मना ।

राक्षसो वानरेन्द्रेण पपात च ममार च ॥ ३० ॥

वानरेन्द्रेण कर्त्रा । तेन वृक्षेणहत इत्यन्वयः ॥ ३० ॥

 

तं दृष्ट्वा निहतं भूमौ राक्षसेन्द्रमकम्पनम् ।

व्यथिता राक्षसाः सर्वे क्षितिकम्प इव द्रुमाः ॥ ३१ ॥

त्यक्तप्रहरणाः सर्वे राक्षसास्ते पराजिताः ।

लङ्कामभिययुस्त्रस्ता वानरैस्तैरभिद्रुताः ॥ ३२ ॥

ते मुक्तकेशाः संभ्रान्ता भग्नमानाः पराजिताः ।

स्रवच्छ्रमजलैरङ्गैः श्वसन्तो विप्रदुद्रुवुः ॥ ३३ ॥

अन्योन्यं प्रममन्थुस्ते विविशुर्नगरं भयात् ।

पृष्ठतस्ते सुसंमूढा: प्रेक्षमाणा मुहुर्मुहुः ॥ ३४ ॥

तेषु लङ्कां प्रविष्टेषु राक्षसेषु महाबलाः ।

समेत्य हरयः सर्वे हनुमन्तमपूजयन् ॥ ३५ ॥

क्षितिकम्पे भूकम्पे ॥ ३१-३५ ॥

 

सोपि प्रहृष्टस्तान्सर्वान्हरीन्प्रत्यभ्यपूजयत् ।

हनुमान्सत्त्वसंपन्नो यथार्हमनुकूलतः ॥ ३६ ॥

विनेदुश्च यथाप्राणं हरयो जितकाशिनः ।

चकर्षुच पुनस्तत्र सप्राणानपि राक्षसान् ॥ ३७ ॥

स वीरशोभामभजन्महाकपिः समेत्य रक्षांसि निहत्य मारुतिः ।

महासुरं भीमममित्रनाशनं यथैव विष्णुर्बलिनं चमूमुखे ॥ ३८ ॥

अपूजयन्देवगणास्तदा कपिं स्वयं च रामोतिबलश्च लक्ष्मणः ।

तथैव सुग्रीवमुखाः प्लवङ्गमा विभीषणश्चैव महाबलस्तथा ॥ ३९ ॥

प्रत्यभ्यपूजयत् भवत्साहाय्येनैव मया जितमित्येवमिति भावः ॥ ३६-३९ ॥ चतुर्थ्यामकम्पनवधः ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पट्पञ्चाशस्सर्गः ॥ ५६ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्ध काण्डव्याख्याने षट्पञ्चाशः सर्गः ॥ ५६ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.