66 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पट्षष्टितमः सर्गः

लङ्काप्राकारोल्लङ्घनेनरणायाभ्यागच्छतःकुंभकर्णस्य गिरिसदृशपृथुतरशरीरा -वलोकनमात्रेण नीलनलादिभिर्भयात्पलायनम् ॥ १ ॥ अङ्गदेन नानाप्रकारैः परिसान्वितेस्तैः पुनःप्रत्यावर्तनेन तरुशिलादिपरिग्रहणेन कुंभकर्णंप्रत्यभियानम् ॥ २॥

 

स लङ्घयित्वा प्राकारं गिरिकूटोपमो महान् ।

निर्ययौ नगरात्तूर्णं कुम्भकर्णो महाबलः ॥ १ ॥

अथ कुम्भकर्णयुद्धप्रवृत्तिः – स इत्यादि ॥ १ ॥

 

स ननाद महानादं समुद्रमभिनादयन् ।

जनयन्निव निर्धातान्विधमन्निव पर्वतान् ॥ २ ॥

तमवध्यं मघवता यमेन वरुणेन वा ।

प्रेक्ष्य भीमाक्षमायान्तं वानरा विप्रदुद्रुवुः ॥ ३ ॥

तांस्तु विप्रद्रुतान्दृष्ट्वा वालिपुत्रोऽङ्गदोऽब्रवीत् ।

नलं नीलं गवाक्षं च कुमुदं च महाबलम् ॥ ४ ॥

विधमन् दुहुन् ।। २-४ ।।

 

आत्मानमत्र विस्मृत्य वीर्याण्यभिजनानि च ।

क्व गच्छत भयत्रस्ताः प्राकृता हरयो यथा ॥ ५ ॥

अभिजनानि प्रशस्तकुलानि ॥ ५ ॥

 

साधु सौम्या निवर्तध्वं किं प्राणान्परिरक्षथ ।

नालं युद्धाय वै रक्षो महतीयं विभीषिका ॥ ६ ॥

महतीमुत्थितामेनां राक्षसानां विभीषिकाम् ।

विक्रमाद्विधमिष्यामो निवर्तध्वं प्लवङ्गमाः ॥ ७ ॥

कृच्छ्रेण तु समाश्वस्य संगम्य च ततस्ततः ।

वृक्षाद्रिहस्ता हरयः संप्रतस्थू रणाजिरम् ॥ ८ ॥

विभीषिका भयजनकः कृत्रिमपुरुषवेषः ॥ ६-८ ॥

 

ते निवृत्य तु संक्रुद्धाः कुम्भकर्णं वनौकसः ।

निजघ्नुः परमक्रुद्धाः समदा इव कुञ्जराः ॥ ९ ॥

परमक्रुद्धा इति कुञ्जरविशेषणं ॥ ९ ॥

 

प्रांशुभिर्गिरिशृङ्गैश्च शिलाभिश्च महाबलः ।

पादपैः पुष्पिताग्रैश्च हन्यमानो न कंम्पते ।। १० ।।

तस्य गात्रेषु पतिता भिद्यन्ते शतशः शिलाः ।

पादपाः पुष्पिताग्राश्च भग्नाः पेतुर्महीतले ॥ ११ ॥

प्रांशुभि: उन्नतैः । महाबलः कुम्भकर्णः ॥ १०- ११ ॥

 

सोपि सैन्यानि संक्रुद्धो वानराणां महौजसाम् ।

ममन्थ परमायत्तो वनान्यग्निरिवोत्थितः ॥ १२ ॥

ममन्थ । ददाहेत्यर्थः ॥ १२ ॥

 

लोहितार्द्रास्तु बहवः शेरते वानरर्षभाः ।

निरस्ताः पतिता भूमौ ताम्रपुष्पा इव द्रुमाः ॥ १३ ॥

निरस्ताः उत्क्षिप्ताः ॥ १३ ॥

 

लङ्घयन्तः प्रधावन्तो वानरा नावलोकयन् ॥ १४ ॥

लङ्घयन्त इत्यर्धं ।। नावलोकयन् नावालोकयन् । पृष्ठदेशमित्यर्थः ॥ १४ ॥

 

केचित्समुद्रे पतिताः केचिद्गगनमाश्रिताः ।

वध्यमानास्तु ते वीरा राक्षसेन बलीयसा ॥ १५ ॥

केचित्ते वानरा इति योजना ॥ १५ ॥

 

सागरं येन ते तीर्णाः पथा तेन प्रदुद्रुवुः ॥ १६ ॥

सागरमित्यर्धं ॥ ते वानराः ॥ १६ ॥

 

ते स्थलानि तथा निम्नं विषण्णवदना भयात् ।

ऋक्षा वृक्षान्समारूढाः केचित्पर्वतमाश्रिताः ॥ १७ ॥

स्थलानि अतिधावनयोग्यान्देशान् उन्नतप्रदेशान्वा । आश्रिता इत्यन्वयः ॥ १७ ॥

 

ममज्जुरर्णवे केचिद्गुहाः केचित्समाश्रिताः ।

निषेदुः प्लवगाः केचित्केचिन्नैवावतस्थिरे ॥ १८ ॥

[ केचिद्भूमौ निपतिताः केचित्सुप्ता मृता इव ] ।

तान्समीक्ष्याङ्गदो भग्नान्वानरानिदमब्रवीत् ॥ १९ ॥

निषेदुः भूमौ पतिता इव तस्थुः ।। १८-१९ ॥

 

अवतिष्ठत युध्यामो निवर्तध्वं प्लवङ्गमाः ।

भग्नानां वो न पश्यामि परिगम्य महीमिमाम् ।

स्थानं सर्वे निवर्तध्वं किं प्राणान्परिरक्षथ ॥ २० ॥

परिगम्य प्रदक्षिणीकृत्येत्यर्थः । स्थानं न पश्यामीत्यन्वयः ।। २० ॥

 

निरायुधानां द्रवतामसङ्गगतिपौरुषाः ।

दारा ह्येपहसिष्यन्ति स वै घातस्तु जीविनाम् ॥ २१ ॥

असङ्गगतिपौरुषाः अप्रतिबद्धपराक्रमा इति वानरसंबोधनं । निरायुधानां द्रवतां निरायुधेषु द्रवत्सु । यद्वा निरायुधानां द्रवतां दारास्तान् अपहसिष्यन्तीति । सः अपहास : घात: मृतिः ॥ २१ ॥

 

कुलेषु जाताः सर्वे स्म विस्तीर्णेषु महत्सु च ।

क्व गच्छथ भयत्रस्ता हरयः प्राकृता यथा ॥ २२ ॥

सर्वे । वयमिति शेषः । विस्तीर्णेषु ज्ञातिपरम्परयां विततेषु । महत्सु प्रशस्तेषु ॥ २२ ॥

 

अनार्याः खलु यद्भीतास्त्यक्त्वा वीर्यं प्रधावत ॥ २३ ॥

अनार्या इत्यर्धं । यद्यस्मात् भीताः प्रधावत पलायथ । तस्मादनार्या: खलु ॥ २३ ॥

 

विकत्थनानि वो यानि तदा वै जनसंसदि ।

तानि वः क्व नु यातानि सोदग्राणि महान्ति च ॥ २४ ॥

सोदग्राणि उदग्रतायुक्तानि । महान्ति भूयांसीत्यर्थः ॥ २४ ॥

 

भीरुप्रवादाः श्रूयन्ते यस्तु जीवति धिक्कृतः ।

मार्गः सत्पुरुषैर्जुष्टः सेव्यतां त्यज्यतां भयम् ।। २५ ।।

यस्तु धिक्कृतो जीवति तद्विषये भीरुप्रवादाः । भीरुत्वापवादाः । श्रूयन्ते । सत्पुरुषैः शूरै: । जुष्ट: सेवितः ॥ २५ ॥

 

शयामहेऽथ निहताः पृथिव्यामल्पजीविताः ।

दुष्प्रापं ब्रह्मलोकं वा प्राप्नुमो युधि सूदिताः ॥ २६ ॥

संप्राप्नुयामः कीर्तिं वा निहत्वा शत्रुमाहवे ।

जीवितं वीरलोकस्य मोक्ष्यामो वसु वानराः ।। २७ ।।

सत्पुरुषजुष्टो मार्ग: क इत्यपेक्षायामाह—शयामह इत्यादि । युद्धमरणं हि सत्पुरुषजुष्टो मार्ग इत्यर्थः । समरान्निवृत्य पलायितानामपि मरणस्यावश्यंभावित्वप्रदर्शनार्थमल्पजीविता इत्युक्तं । समरानिवर्तिनां वीराणां तु मरणजीवनयोरुभयोरपि श्रेयस्करत्वं प्रतिपादयति- दुष्प्रापमिति । निहत्वा निहत्य । जीवितमिति । वीरलोकस्य वीराणां लोको ब्रह्मलोकः तस्य वसु मूल्यभूतं जीवितं मोक्ष्यामः ॥ २६-२७ ।।

 

न कुम्भकर्णः काकुत्स्थं दृष्ट्वा जीवन्गमिष्यति ।

दीप्यमानमिवासाद्य पतङ्गो ज्वलनं यथा ॥ २८ ॥

दीप्यमानं ज्वलनमिव राममासाद्य कुम्भकर्णः पतङ्गो यथेति यथेवशब्दयोर्निर्वाहः ॥ २८ ॥

 

पलायनेन चोद्दिष्टाः प्राणान्रक्षामहे वयम् ।

एकेन बहवो भग्ना यशो नाशं गमिष्यति ॥ २९ ॥

उद्दिष्टाः व्यपदिष्टाः । बहवो वयमनेन कुम्भकर्णेन भग्नाः पलायनेन प्राणान् रक्षामहे यदि ततो यशो नाशं गमिष्यतीति योजना ॥ २९ ॥

 

एवं ब्रुवाणं तं शूरमङ्गदं कनकाङ्गदम् ।

द्रवमाणास्ततो वाक्यमूचुः शूरविगर्हितम् ॥ ३० ॥

शूरं पराक्रमवन्तं । कनकाङ्गदं उत्साहातिशयेन प्रकाशितस्वर्णाङ्गदं ॥ ३० ॥

 

कृतं नः कदनं घोरं कुम्भकर्णेन रक्षसा ।

न स्थानकालो गच्छामो दयितं जीवितं हि नः ॥ ३१ ॥

एतावदुक्त्वा वचनं सर्वे ते भेजिरे दिशः ।

भीमं भीमाक्षमायान्तं दृष्ट्वा वानरयूथपाः ॥ ३२ ॥

कदनं मर्दनं । दयितमिष्टं ।। ३१ – ३२ ॥

 

द्रवमाणास्तु ते वीरा अङ्गदेन वलीमुखाः ।

सान्त्वैश्चैवानुमानैश्च ततः सर्वे निवर्तिताः ॥ ३३ ॥

अनुमानैः सालगिरिभेद्नादिदृष्टान्तपुरस्कृतैर्युक्तिविशेषैः ॥ ३३ ॥

 

प्रहर्षमुपनीताश्च वालिपुत्रेण धीमता ।

आज्ञाप्रतीक्षास्तस्थुश्च सर्वे वानरयूथपाः ॥ ३४ ॥

आज्ञाप्रतीक्षा: सुग्रीवाद्याज्ञाप्रतीक्षाः ॥ ३४ ॥

 

ऋषभशरभमैन्दधूम्रनीलाः कुमुदसुषेणगवाक्षरम्भताराः ।

द्विविदपनसवायुपुत्रमुख्यास्त्वरिततराभिमुखं रणं प्रयाताः ॥ ३५ ॥

त्वरिततराभिमुखं त्वरिततरं अभिमुखं चेति क्रियाविशेषणं । अत्र वायुपुत्रस्तु न पलाय्य निवृत्त: । किंतु ऋषभादिभिर्मिलित्वा कुम्भकर्णेन सह युद्धार्थं निवृत्त इति ज्ञेयं ॥ ३५ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पट्षष्टितमः सर्गः ॥ ६६ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षट्षष्टितमः सर्गः ॥ ६६ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.