97 Sarga युद्धकाण्डः

श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तनवतितमः सर्गः

सुग्रीवेण विरूपाक्षवधः ॥ १ ॥

 

तथा तैः कृत्तगात्रैस्तु दशग्रीवेण मार्गणैः ।

बभूव वसुधा तत्र प्रकीर्णा हरिभिस्तदा ॥ १ ॥

अथ विरूपाक्षवधः – तथा तैरित्यादि ॥ १ ॥

रावणस्याप्रसह्यं तं शरसंपातमेकतः ।

न शेकुः सहितुं दीप्तं पतङ्गो ज्वलनं यथा ॥ २ ॥

तेऽर्दिता निशितैर्बाणैः क्रोशन्तो विप्रदुद्रुवुः ।

पावकार्चिःसमाविष्टा दह्यमाना यथा गजाः ॥३॥

प्लवङ्गानामनीकानि महाभ्राणीव मारुतः ।

स ययौ समरे तस्मिन्विधमन्रावणः शरैः ॥ ४ ॥

कदनं तरसा कृत्वा राक्षसेन्द्रो वनौकसाम् ।

आससाद ततो युद्धे राघवं त्वरितस्तदा ॥ ५ ॥

एकत: एकस्य अद्वितीयस्य ॥ २-५ ॥

 

सुग्रीवस्तान्कपीन्दृष्ट्वा भग्नान्विद्रवतो रणे ।

गुल्मे सुषेणं निक्षिप्य चक्रे युद्धेऽद्भुतं मनः ॥ ६ ॥

आत्मनः सदृशं वीरः स तं निक्षिप्य वानरम् ।

सुग्रीवोऽभिमुखः शत्रुं प्रतस्थे पादपायुधः ॥ ७ ॥

अद्भुतमिति क्रियाविशेषणं ॥ ६-७ ॥

 

पार्श्वतः पृष्ठतचास्य सर्वे यूथाधिपाः स्वयम् ।

अनुजह्नुर्महाशैलान्विविधांश्च महाद्रुमान् ॥ ८ ॥

स नर्दन्युधि सुग्रीवः स्वरेण महता महान् ।

पातयन्विविधांवान्याञ्जगामोत्तमराक्षसान् ॥ ९ ॥

महाद्रुमान् उत्पाठ्येति शेषः । उत्पाट्य अस्य पार्श्वतः पृष्ठतश्चानुजह्नुरिति संबन्धः । यथा महाराजे युद्धाय गच्छति । तदाऽऽयुधानि भृत्या आहरन्ति ॥ तथा वानरराजे युद्धाय निष्क्रामति तदायुधभूतान् शैलवृक्षादीन् समये दातुं वानरा आजह्नुरिति भावः ॥ ८-९ ॥

 

ममन्थ च महाकायो राक्षसान्वानरेश्वरः ।

युगान्तसमये वायुः प्रवृद्धानगमानिव ॥ १० ॥

राक्षसानामनीकेषु शैलवर्षं ववर्ष ह ।

अश्मवर्षं यथा मेघः पक्षिसङ्घेषु कानने ॥ ११ ॥

कपिराजविमुक्तैस्तैः शैलवर्षैस्तु राक्षसाः ।

विकीर्णशिरसः पेतुर्निकृत्ता इव पर्वताः ॥ १२ ॥

अगमान वृक्षान् । पलाशी द्रुद्रुमागमा: इत्यमरः ॥ १०-१२ ॥

 

अथ संक्षीयमाणेषु राक्षसेषु समन्ततः ।

सुग्रीवेण प्रभग्नेषु पतत्सु निनदत्सु च ॥ १३ ॥

विरूपाक्षः स्वकं नाम धन्वी विश्राव्य राक्षसः ।

रथादाप्लुत्य दुर्धर्षो गजस्कन्धमुपारुहत् ॥ १४ ॥

स तं द्विरदमारुह्य विरूपाक्षो महारथः ।

विनदन्भीमनिर्ह्रादं वानरानभ्यधावत ॥ १५ ॥

सुग्रीवे स शरान्धोरान्विससर्ज चमूमुखे ।

स्थापयामास चोद्विग्रान्राक्षसान्संप्रहर्षयन् ॥ १६ ॥

स तु विद्धः शितैर्बाणैः कपीन्द्रस्तेन रक्षसा ।

चुक्रोध स महाक्रोधो वधे चास्य मनो दधे ॥ १७ ॥

संक्षीयमाणेषु हिंस्यमानेषु । क्षि हिंसायां इति धातुः ॥ १३-१७ ।।

 

ततः पादपमुद्धृत्य शूरः संप्रधनो हरिः ।

अभिपत्य जघानास्य प्रमुखे तु महागजम् ॥ १८ ॥

संप्रधनः । बहुलग्रहणात् कर्तरि ल्युट् । प्रहर्तेत्यर्थः । प्रमुखे मुखे ॥ १८ ॥

 

स तु प्रहाराभिहतः सुग्रीवेण महागजः ।

अपासर्पद्धनुर्मात्रं निषसाद ननाद च ॥ १९ ॥

धनुर्मात्रं धनुःप्रमाणं । प्रमाणे द्वयसच्दघ्नञ्मात्रच: इत्यादिना मात्रच्प्रत्ययः ॥ १९ ॥

 

गजात्तु मथितात्तूर्णमपक्रम्य स वीर्यवान् ।

राक्षसोऽभिमुखः शत्रुं प्रत्युद्गम्य ततः कपिम् ॥ २० ॥

आर्षभं चर्म खड्गं च प्रगृह्य लघुविक्रमः ।

भर्त्सयन्निव सुग्रीवमाससाद व्यवस्थितम् ॥ २१ ॥

स हि तैस्याभिसंक्रुद्धः मगृह्य विपुलां शिलाम् ।

विरूपाक्षाय चिक्षेप सुग्रीवो जलदोपमाम् २२ ।।

गजात्त्विति श्लोकद्वयमेकं वाक्यं ॥ व्यवस्थितं निश्चलतया स्थितं ॥ २० – २२ ॥

 

स तां शिलामापतन्तीं दृष्ट्वा राक्षसपुङ्गवः ।

अपक्रम्य सुविक्रान्तः खड्गेन प्राहरत्तदा ॥ २३ ॥

तेन खड्गप्रहारेण रक्षसा बलिना हतः ।

मुहूर्तमेभवद्वीरो विसंज्ञ इव वानरः ॥ २४ ॥

स तदा सहसोत्पत्य राक्षसस्य महाहवे ।

मुष्टिं संवर्त्य वेगेन पातयामास वक्षसि ॥ २५ ॥

अपक्रम्य शिलापातपरिहारार्थमन्यतोपसृत्य प्राहरत् । सुग्रीवमिति शेषः ॥ २३ – २५ ॥

 

मुष्टिप्रहाराभिहतो विरूपाक्षो निशाचरः ।

तेन खड्नेन संक्रुद्धः सुग्रीवस्य चमूमुखे ।

कवचं पातयामास पद्भ्यामभिहतोपतत् ॥ २६ ॥

स समुत्थाय पतितः कपिस्तस्य व्यसर्जयत् ।

तलप्रहारमशनेः समानं भीमनिस्स्वनम् ॥ २७ ॥

मुष्टिप्रहारेत्यादिसार्धश्लोक एकान्वयः ॥ कवचमिति अनेन सुग्रीवस्यापि कवचधारणमस्तीति गम्यते । पद्भ्यामिति । अभिहतः सन् पद्भ्यामपतदित्यन्वयः ॥ २६-२७ ॥

 

तलप्रहारं तद्रक्षः सुग्रीवेण समुद्यतम् ।

नैपुण्यान्मोचयित्वैनं मुष्टिनोरस्यताडयत् ॥ २८ ॥

नैपुण्यात् शिक्षापाटवात् ॥ २८ ॥

 

ततस्तु संक्रुद्धतरः सुग्रीवो वानरेश्वरः ।

मोक्षितं चात्मनो दृष्ट्वा प्रहारं तेन रक्षसा ।

स ददर्शान्तरं तस्य विरूपाक्षस्य वानरः ॥ २९ ॥

ततस्त्विति सार्धश्लोकमेकं वाक्यं ॥ अन्तरं अवकाशं ॥ २९ ॥

 

ततो न्यपातयत्क्रोधाच्छ्ङ्खदेशे महत्तलम् ॥ ३० ॥

तव इत्यर्धं ॥ शङ्खदेशे ललाटास्थिप्रदेशे । शङ्खो निधौ ललाटास्थि इत्यमरः ॥ ३० ॥

 

महेन्द्राशनिकल्पेन तलेनाभिहतः क्षितौ ।

पपात रुधिरक्लिन्नः शोणितं च समुद्रमन् ।

स्रोतोभ्यस्तु विरूपाक्षो जलं प्रस्रवणादिव ॥ ३१ ॥

महेन्द्राशनीत्यादि सार्धश्लोकमेकं वाक्यं ॥ स्रोतोभ्यः नासादिनवद्वारेभ्यः ॥ ३१ ॥

 

विवृत्तनयनं क्रोधात्सफेनं रुधिराप्लुतम् ।

ददृशुस्ते विरूपाक्षं विरूपाक्षतरं कृतम् ॥ ३२ ॥

विरूपाक्षतरं नेत्रोद्रमनेनात्यन्तविकटाक्षं ॥ ३२ ॥

 

स्फुरन्तं परिवर्तन्तं पार्श्वेन रुधिरोक्षितम् ।

करुणं च विनर्दन्तं ददृशुः कपयो रिपुम् ।। ३३ ।।

स्फुरन्तं ऊर्ध्वमुत्पतन्तं । परिवर्तन्तं परिवर्तमानं ।। ३३ ।।

 

तथा तु तौ संयति संप्रयुक्तौ तरस्विनौ वानरराक्षसानाम् ।

बलार्णवौ सस्वनतुः सुभीमं महार्णवौ द्वाविव भिन्नवेलौ ॥ ३४ ॥

भिन्नवेलौ विदीर्णवेलौ ॥ ३४ ॥

 

विनाशितं प्रेक्ष्य विरूपनेत्रं महाबलं तं हरिपार्थिवेन ।

बलं समस्तं कपिराक्षसानामुन्मत्तगङ्गाप्रतिमं बभूव ॥ ३५ ॥

उन्मत्तगङ्गा उद्वेलगङ्गा ॥ ३५ ॥

 

इत्यार्षे श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तनवतितमः सर्गः ॥ ९७ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तनवतितमः सर्गः ॥ ९७ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.