130 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिंशदुत्तरशततमः सर्गः

हनुमतोरामागमनंश्रुतवताभरतेन शत्रुघ्नंप्रत्ययोध्यामार्गशोधन नगरालंकरणगणिका गणतूर्यसेवादि सहितनागरिकजनप्रत्युद्गमनादिचोदनचोदना ॥ १ ॥ कौसल्यादिभिः सकलनागरिकैश्चसह सवाद्यघोषंप्रत्युद्गतवताभरतेन रामागमनानुपलंभखेदेन हनुमन्तंप्रति तत्रहेतुप्रश्ने तेनतंप्रति तदागमनचिह्ननिवेदनसमयसमागतविमानप्रदर्शनम् ॥ २ ॥ पुष्पकावलोकनहर्षेणसमुद्ध्रुष्यत्सुपौरनिकरेषु भरतेचदूरादभिवन्दमाने रामेण स्वाज्ञयाधरणितलमवतीर्णेपुष्पके भरतस्यसमारोपणम् ॥ ३ ॥ तथा पुनर्निजचरणप्रणामिनो -भरतस्य सहर्षपरिष्वङ्गः ॥ ४ ॥ भरतेन लक्ष्मणसमागमपूर्वकं सीताचरणप्रणामः ॥ ५ ॥ शत्रुघ्नेन सीतारामलक्ष्मणचरणप्रणामः ॥ ६ ॥ रामेण कौसल्यादिमातृप्रभृतिपादाभिवादनम् ॥ रामेण पुनर्विमानेनभरताश्रममेत्य कुबेरंप्रति पुष्पकप्रेषणम् ॥ ८ ॥

 

श्रुत्वा तु परमानन्दं भरतः सत्यविक्रमः ।

हृष्टमाज्ञापयामास शत्रुघ्नं परवीरहा ॥ १ ॥

परमानन्दं परमानन्दकरं । वच इति शेषः ॥ १ ॥

 

देवतानि च सर्वाणि चैत्यानि नगरस्य च ।

सुगन्धमाल्यैर्वादित्रैरर्चन्तु शुचयो नराः ॥ २ ॥

चैत्यानि चतुष्पथमण्डपान् । अर्चन्तु अर्चयन्तु ॥ २ ॥

 

सूताः स्तुतिपुराणज्ञाः सर्वे वैतालिकास्तथा ।

सर्वे वादित्रकुशला गणिकाश्चापि संघशः ॥

अभिनिर्यान्तु रामस्य द्रष्टुं शशिनिभं मुखम् ॥ ३ ॥

सूता इत्यादिसार्धश्लोक एकान्वयः ॥ सुताः स्तुतिशीला: । वैतालिका: बन्दिनः ॥ ३ ॥

 

भरतस्य वचः श्रुत्वा शत्रुघ्नः परवीरहा ।

विष्टीरनेकसाहस्राश्चोदयामास वीर्यवान् ॥ ४ ॥

समीकुरुत निम्नानि विषमाणि समानि च ।

स्थलानि च निरस्यन्तां नन्दिग्रामादितः परम् ॥ ५ ॥

सिञ्चन्तु पृथिवीं कृत्स्नां हिमशीतेन वारिणा ।

ततोऽभ्यवकिरन्त्वन्ये लाजैः पुष्पैश्च सर्वशः ॥६॥

समृच्छ्रितपताकास्तु रथ्याः पुरवरोत्तमे ।

शोभयन्तु च वेश्मानि सूर्यस्योदयनं प्रति ॥ ७ ॥

स्रुग्दामभिर्युक्तपुष्पैः सुगन्धैः पञ्चवर्णकैः ।

राजमार्गमसंबाधं किरन्तु शतशो नराः ॥ ८ ॥

भरतस्येत्यादिश्लोकपञ्चकमेकान्वयं ।। विष्टीः भृतिं विना कर्मकरान् । नन्दिग्रामादितः परं । अयोध्यापर्यन्तमित्यर्थः। अन्ये पुरुषा: हिमवच्छीतेन वारिणा सिञ्चन्तु । तत: सेचनानन्तरं लाजादिभिः किरन्तु । रथ्याः समुच्छ्रितपताकाः कुर्वन्त्विति शेषः । सूर्यस्योदयनं प्रति सूर्यस्योदयमारभ्य । यावत्सूर्योदयमिति वा । स्रजः मालिकाः तासां दामभिः पङ्क्तिभिः । मुक्तपुष्पैः असूत्रबद्धपद्मकुवलयादिभिश्च वेश्मानि शोभयन्तु । सुगन्धैः पञ्चवर्णकैः पञ्चविधवर्णद्रव्यचूर्णैः । राजमार्गं किरन्तु । राजमार्गे वर्णद्रव्यचूर्णैः नानाविधलतापद्मादिचित्ररेखाः कुर्वन्त्वित्यर्थः ॥ ४-८ ॥

 

राजदारास्तथाऽमात्याः सैन्याः सेनागणाङ्गनाः ।

ब्राह्मणाश्च सराजन्याः श्रेणीमुख्यास्तथा गणाः ॥ ९ ॥

अथ परेद्युः प्रातः रामभक्त्यतिशयेन सर्वेषां निर्गमनं दर्शयति – राजद्वारा इत्यादिना ॥ श्रेणीमुख्याः श्रेणीमुखाः । तथा गणाः । श्रेणी श्रेणय इति यावत् । अन्न श्लोके निर्ययुरिति वक्ष्यमाणमनुषज्यते ॥ ९ ॥

 

धृष्टिर्जयन्तो विजयः सिद्धार्थो हार्थसाधकः ।

अशोको मन्त्रपालश्च सुमन्त्रश्चापि निर्ययुः ॥

मत्तैर्नागसहस्त्रैश्च शाकुम्भविभूषितैः ॥ १० ॥

अमात्यान्विशिष्य दर्शयति – धृष्टिरित्यादिना ॥ सार्धश्लोक एकान्वयः । अत्र धृष्ट्यादयो गजारूढा ययुरित्यर्थः ॥ १० ॥

 

अपरे हेमकक्ष्याभिः सगजाभिः करेणुभिः ।

निर्ययुस्तुरगाक्रान्तै रथैश्च सुमहारथाः ॥ ११ ॥

अपरे राजान्तरङ्गाः पुरुषाः करेणुभिर्निर्ययुः ॥ ११ ॥

 

शक्त्यृष्टिप्रासहस्तानां सध्वजानां पताकिनाम् ।

तुरगाणां सहस्रैश्च मुख्यैर्मुख्यनरान्वितैः ॥

पदातीनां सहस्रैश्च वीराः परिवृता ययुः ॥ १२ ॥

शक्तीत्यादिसार्धश्लोक एकान्वयः ॥ उक्तविशेषणानां तुरगाणां सहस्रैः पदातीनां सहस्रैश्च परिवृता वीरा ययुः ॥ १२ ॥

 

ततो यानान्युपारूढाः सर्वा दशरथस्त्रियः ।

कौसल्यां प्रमुखे कृत्वा सुमित्रां चापि निर्ययुः ॥ १३ ॥

प्रमुखे अग्रे ॥ १३ ॥

 

कैकेय्या सहिताः सर्वा नन्दिग्राममुपागमन् ॥ १४ ॥

कैकेय्येति । अत्र भरतेनोपेक्षयानाहूतत्वात् पश्चान्निर्गत्य कैकेय्या नन्दिग्रामप्राप्तिकाले साहित्यमुच्यते ॥ १४ ॥

 

कृत्स्त्रं च नगरं तत्तु नन्दिग्राममुपागमत् ॥ १५ ॥

कृत्स्नमित्यर्धं । अत्र नगरशब्देन तत्रत्यजना लक्ष्यन्ते ॥ १५ ॥

 

अश्वानां खुरशब्देन रथनेमिस्वनेन च ।

शङ्खदुन्दुभिनादेन संचचालेव मेदिनी ॥ १६ ॥

संचचाल कम्पितेव ॥ १६ ॥

 

द्विजातिमुख्यैर्धर्मात्मा श्रेणीमुख्यैः सनैगमैः ।

माल्यमोदकहस्तैश्च मन्त्रिभिर्भरतो वृतः ॥ १७ ॥

शङ्खभेरीनिनादैश्च बन्दिभिश्चाभिवन्दितः ।

आर्यपादौ गृहीत्वा तु शिरसा धर्मकोविदः ॥ १८ ॥

पाण्डुरं छत्रमादाय शुक्लमाल्योपशोभितम् ।

शुक्ले च वालव्यजने राजार्हे हेमभूषिते ॥ १९ ॥

उपवासकृशो दीनश्चीरकृष्णाजिनाम्बरः ।

भ्रातुरागमनं श्रुत्वा तत्पूर्वं हर्षमागतः ॥

प्रत्युद्ययौ ततो रामं महात्मा सचिवैः सह ॥ २० ॥

अथोक्तपरिवारैः सह भरतस्य नन्दिप्रामान्निर्गमं दर्शयति – द्विजातिमुख्यैरित्यादिभिः साधैश्चतुर्भिः श्लोकैः ॥ ततो महात्मा भरतः सर्वैर्वृतः प्रत्युद्ययाविति वाक्यार्थः । सनैगमैः सवणिग्भिः । वैदेहक: सार्थवाहो नैगमो वाणिजो वणिक् इत्यमरः । मन्त्रिभिः वसिष्ठादिभिः । सचिवैः सुमन्त्रादिभिः । आर्यपादौ रामपादुके । हेमभूषिते हेमदण्डभूषिते । तत्पूर्वं श्रवणादिहर्षमागतः । श्रवणात्पूर्वं तु नास्य हर्षोभूदित्यर्थः ॥ १७-२० ॥

 

समीक्ष्य भरतो वाक्यमुवाच पवनात्मजम् ॥ २१ ॥

समीक्ष्येत्यर्धं ॥ समीक्ष्य समन्ताद्रामगमनं निरीक्ष्य ॥ २१ ॥

 

कच्चिन्न खलु कापेयी सेव्यते चलचित्तता ।

न हि पश्यामि काकुत्स्थं राममार्यं परन्तपम् ।

कच्चिन्न खलु दृश्यन्ते वानराः कामरूपिणः ॥ २२ ॥

कच्चिदित्यादि सार्घश्लोक एकान्वयः ॥ कच्चिदिति प्रश्ने । सेव्यते । त्वयेति शेषः । तत्र हेतुमाह – न हीति । रामस्य दूरागमनेपि नासीरचारिणः कपयो दृश्येरन् तेषां कामरूपित्वेन स्वरूपेणादर्शनेपि रूपान्तरेण वा दृश्येरन् । तदपि नास्तीत्यर्थः ॥ २२ ॥

 

अथैवमुक्ते वचने हनुमानिदमब्रवीत् ।

अर्थं विज्ञापयन्नेव भरतं सत्यविक्रमम् ॥ २३ ॥

अर्थं विलम्बहेतुं । अर्थ: स्याद्विषये मोक्षे शब्दवाच्ये प्रयोजने । व्यवहारे धने शास्त्रे वस्तुहेतुनिवृत्तिषु इति वैजयन्ती ॥ २३ ॥

 

सदाफलान्कुसुमितान्वृक्षान्प्राप्य मधुस्रवान् ।

भरद्वाजप्रसादेन मत्तभ्रमरनादितान् ॥ २४ ॥

भरद्वाजप्रसादेन सदाफलानिति संबन्ध: । प्राप्य वानराः हृष्यन्तीति च शेषः ।। २४ ।।

 

तस्य चैष वरो दत्तो वासवेन परन्तप ।

ससैन्यस्य तथाऽऽतिथ्यं कृतं सर्वगुणान्वितम् ॥ २५ ॥

ससैन्यस्य रामस्य वासवेन एष वरो दत्तः अकालफलित्ववरो दत्तः । तथा सर्वगुणान्वितं आतिथ्यं मधुस्रवत्वरूपं भरद्वाजेन कृतं । अतोऽकालफलित्वं मधुस्रवत्वं च वनस्य युक्तमित्यर्थः ॥ २५ ॥

 

निस्स्वनः श्रूयते भीमः प्रहृष्टानां वनौकसाम् ।

मन्ये वानरसेना सा नदीं तरति गोमतीम् ॥ २६ ॥

एवं विलम्बहेतुमुक्त्वा समीपागमनचिह्नं दर्शयति-निस्स्वन इति ।। इदानीं वानरसेना गोमतीं नदीं तरतीति मन्ये । यस्मात् भीमो निस्वन इति भावः ॥ २६ ॥

 

रजोवर्षं समुद्भूतं पश्य वालुकिनीं प्रति ।

मन्ये सालवनं रम्यं लोलयन्ति प्लवङ्गमाः ॥ २७ ॥

ततोपि सन्निकर्षमाह – रज इति ॥ समुद्भूतं रजोवर्षं पश्य । तस्माद्वालुकिनीं नदीं प्रति यातीति मन्ये । क्षिप्रं वानरसेनाया अनागमने हेतुमाह मन्य इति ।। तस्मात्तस्याः विलम्बः ॥ २७ ॥

 

तदेतद्दृश्यते दुराद्विमलं चन्द्रसन्निभम् ।

विमानं पुष्पकं दिव्यं मनसा ब्रह्मनिर्मितम् ॥

रावणं बान्धवैः सार्धं हत्वा लब्धं महात्मना ॥ २८ ॥

विमानं तु दृश्यत इत्याह – तदेतदिति ॥ पुष्पकं विमानं पुष्पकाख्यं विमानम् ॥ २८ ॥

 

तरुणादित्यसंकाशं विमानं रामवाहनम् ।

धनदस्य प्रसादेन दिव्यमेतन्मनोजवम् ।। २९ ।।

दिव्यं मनोजवं तरुणादित्यसंकाशं रामवाहनमेतद्विमानं । प्रसादेन धनदस्य ब्रह्मप्रसादेन धनदस्य लब्धमित्यर्थः । परेण तपसा लेभे यत्कुबेरः पितामहात् इति सुन्दरकाण्डोक्तेः ॥ २९ ॥

 

एतस्मिन्भ्रातरौ वीरौ वैदेह्या सह राघवौ ।

सुग्रीवश्च महातेजा राक्षसश्च विभीषणः ॥ ३० ॥

ततो हर्षसमुद्भूतो निस्स्वनो दिवमस्पृशत् ।

स्त्रीबालयुववृद्धानां रामोऽयमिति कीर्तिते ॥ ३१ ॥

रथकुञ्जरवाजिभ्यस्तेऽवतीर्य महीं गताः ।

ददृशुस्तं विमानस्थं नराः सोममिवाम्बरे ॥ ३२ ॥

एतस्मिन्निति ॥ आसत इति शेष: ॥ ३०–३२ ॥

 

प्राञ्जलिर्भरतो भूत्वा प्रहृष्टो राघवोन्मुखः ।

स्वागतेन यथार्थेन ततो राममपूजयत् ॥ ३३ ॥

मनसा ब्रह्मणा सृष्टे विमाने भरताग्रजः ।

रराज पृथुदीर्घाक्षो वज्रपाणिरिवापरः ॥ ३४ ॥

ततो विमानाग्रगतं भरतो भ्रातरं तदा ।

ववन्दे प्रयतो रामं मेरुस्थमिव भास्करम् ॥ ३५ ॥

ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् ।

हंसयुक्तं महावेगं निष्पपात महीतले ॥ ३६ ॥

यथार्थेन स्वागतेन चतुर्दशे वर्षे पूर्णे अवश्यमागमिष्यामीति प्रतिज्ञानुसारिणा स्वागमनेनेत्यर्थ: । अपूजयत् अश्लाघयत् ॥ ३३–३६ ॥

 

आरोपितो विमानं तद्भरतः सत्यविक्रमः ।

राममासाद्य मुदितः पुनरेवाभ्यवादयत् ॥ ३७ ॥

तं समुत्थाप्य काकुत्स्थश्चिरस्याक्षिपथं गतम् ।

अङ्के भरतमारोप्य मुदितः परिषस्वजे ॥ ३८ ॥

आरोपित इति । अत्र भरतस्य विमानारोपणं सर्वेषां प्रदर्शनार्थमिति बोध्यं ॥ ३७-३८ ॥

 

ततो लक्ष्मणमासाद्य वैदेहीं चाभ्यवादयत् ।

अभिवाद्य ततः प्रीतो भरतो नाम चाब्रवीत् ॥ ३९ ॥

सुग्रीवं केकयीपुत्रो जाम्बवन्तं तथाऽङ्गदम् ।

मैन्दं च द्विविंदं नीलमृषभं परिषखजे ॥ ४० ॥

सुषेणं च नलं चैव गवाक्षं गन्धमादनम् ।

शरभं पनसं चैव भरतः परिषस्वजे ॥ ४१ ॥

लक्ष्मणमासाद्य कृतनमस्कार लक्ष्मणमालिङ्गनेन संभाव्य । इदं च लक्ष्मणस्य कनिष्ठत्वात् । लक्ष्मणेन चिकीर्षितो नमस्कारो रामसन्निधौ भरतेन प्रतिषेधित इति चाहुः । वैदेहीं चाभ्यवादयत् । चकारो रामनमस्कारं समुच्चिनोति । न संख्ये भरतानुजः इत्युक्तेः । सीतामादाय गच्छ त्वमग्रतो भरताग्रज इत्यत्र बहुव्रीहिरित्युक्तं । न च वैपरीयं शङ्क्यम् । पुष्ये जातस्तु भरतः सार्पे जातौ तु सौमित्री इति जन्मक्रमोक्ते: । पायसप्रदाने विवाहे च प्राथम्यं तत्र परिहृतं । लक्ष्मणासादनानन्तरं सीतानमस्काराभिधानात् सीता तारादिभिः सह रामसमीप एव किंचिदन्यत्र स्थितेत्यवगम्यते ॥ ३९-४१ ॥

 

ते कृत्वा मानुषं रूपं वानराः कामरूपिणः ।

कुशलं पर्यपृच्छंस्ते प्रहृष्टा भरतं तदा ॥ ४२ ॥

अथाब्रवीद्राजपुत्रः सुग्रीवं वानरर्षभम् ।

परिष्वज्य महातेजा भरतो धर्मिणां वरः ॥ ४३ ॥

त्वमस्माकं चतुर्णां तु भ्राता सुग्रीव पञ्चमः ।

सौहृदाज्जायते मित्रमपकारोरिलक्षणम् ॥ ४४ ॥

विभीषणं च भरतः सौन्त्ववाक्यमथाब्रवीत् ।

दिष्ट्या त्वया सहायेन कृतं कर्म सुदुष्करम् ॥ ४५ ।।

शत्रुघ्नश्च तदा राममभिवाद्य सलक्ष्मणम् ।

सीतायाश्चरणौ पश्चाद्विनयादभ्यवादयत् ॥ ४६ ॥

मानुषं रूपं कृत्वा स्थिता इति शेषः ॥ ४२–४६ ॥

 

रामो मातरमासाद्य विषण्णां शोककर्शिताम् ।

जग्राह प्रणतः पादौ मनो मातुः प्रसादयन् ॥ ४७ ॥

मनो मातुः प्रसादयन्निति पूर्वं त्वद्वाक्यं नाश्रौषमिति । त्वया मनस्तापो न कार्य इत्येवं प्रसन्नामकरोदित्यर्थः ॥ ४७ ॥

 

अभिवाद्य सुमित्रां च कैकेयीं च यशस्विनीम् ।

स मादृश्च ततः सर्वाः पुरोहितमुपागतम् ॥ ४८ ॥

स्वागतं ते महाबाहो कौसल्यानन्दवर्धन ।

इति प्राञ्जलयः सर्वे नागरा राममब्रुवन् ॥ ४९ ॥

तान्यञ्जलिसहस्राणि प्रगृहीतानि नागरैः ।

व्याकोशानीव पद्मानि ददर्श भरताग्रजः ।। ५० ।।

पादुके ते तु रामस्य गृहीत्वा भरतः स्वयम् ।

चरणाभ्यां नरेन्द्रस्य योजयामास धर्मवित् ।

अब्रवीच्च तदा रामं भरतः स कृताञ्जलिः ॥ ५१ ॥

यशस्विनीं । रावणजयस्य तन्मूलत्वात् । सर्वैः प्रशस्यमानामित्यर्थः । पुरोहितं वसिष्ठं । अभिवाद्येत्यनुषज्यते । अभिवाद्योपागमदित्यन्वयः ।। ४८-५१ ॥

 

एतत्ते रक्षितं राजन्राज्यं निर्यातितं मया ।

अद्य जन्म कृतार्थं मे संवृत्तश्च मनोरथः ॥ ५२ ।।

यस्त्वां पश्यामि राजानमयोध्यां पुनरागतम् ।

अवेक्षतां भवान्कोशं कोष्ठागारं पुरं बलम् ॥

भवतस्तेजसा सर्वं कृतं दशगुणं मया ।। ५३ ।।

एतत्त इत्यादिसार्धश्लोकद्वयमेकान्वयं ॥ हे राजन् मया रक्षितं न्यासत्वेन पालितं एतद्राज्यं ते निर्यातितं तुभ्यं निवेदितं । कोष्ठागारं धान्यशालां । दशगुणत्वं रामनिर्गमनकालिककोशापेक्षया ॥ ५२-५३ ॥

 

तथा ब्रुवाणं भरतं दृष्ट्वा तं भ्रातृवत्सलम् ।

मुमुचुर्वानरा बाष्पं राक्षसश्च विभीषणः ॥ ५४ ॥

मुमुचुरिति । स्वकुलीनेष्वेतादृशंभ्रातृवृत्त्यदर्शनादिति भावः ॥ ५४ ॥

 

ततः प्रहर्षाद्भरतमङ्कमारोप्य राघवः ।

ययौ तेन विमानेन ससैन्यो भरताश्रमम् ॥ ५५ ॥

भरताश्रममासाद्य ससैन्यो राघवस्तदा ।

अवतीर्य विमानाग्रादवतस्थे महीतले ॥ ५६ ॥

भरताश्रमं नन्दिग्रामं ॥ ५५-५६ ॥

 

अब्रवीच्च तदा रामस्तद्विमानमनुत्तमम् ।

वह वैश्रवणं देवमनुजानामि गम्यताम् ॥ ५७ ।।

गम्यतामित्यनन्तरमितिकरणं बोध्यं ॥ ५७ ।।

 

ततो रामाभ्यनुज्ञातं तद्विमानमनुत्तमम् ।

उत्तरां दिशमागम्य जगाम धनदालयम् ॥ ५८ ॥

[ विमानं पुष्पकं दिव्यं संगृहीतं तु रक्षसा ।

अगमद्धनदं वेगाद्रामवाक्यप्रचोदितम् ] ॥ ५९ ॥

दिशमागम्य दिशमुद्दिश्य ॥ ५८-५९ ॥

 

पुरोहित स्यात्मसमस्य राघवो बृहस्पतेः शक्र इवामराधिपः ।।

निपीड्य पादौ पृथगासने शुभे सहैव तेनोपविवेश राघवः ॥ ६० ॥

आत्मसमस्य स्वानुरूपस्य । पृथगासने तेन सहैवोपविवेश । पृथगासने युगपदेवोपविविशतुरित्यर्थः ॥ ६० ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिंशदुत्तरशततमः सर्गः ॥ १३० ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रिंशदुत्तरशततमः सर्गः ॥ १३० ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.