111 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकादशोत्तरशततमः सर्गः

रावणस्य पूर्वपूर्वस्मिन्शिरसिछिन्नेछिन्नेपि पुनः पुनः शिरोन्तरप्ररोहेसति मातलिसमु -द्बोधितेन रामेण ब्रह्मास्त्रेण रावणहृदयविभेदनम् ॥ १ ॥ रावणेहते हर्षादिन्द्रादिभी रामरथोपरिपुष्पवर्षणम् ॥ २ ॥ सुग्रीव विभीषणादिभिर्हर्षाच्छ्रीरामाभिपूजनम् ॥ ३ ॥

 

अथ संस्मारयामास राघवं मातलिस्तदा ।

अजानन्निव किं वीर त्वमेनमनुवर्तते ॥ १ ॥

विसृजास्मै वधाय त्वमस्त्रं पैतामहं प्रभो ।

विनाशकालः कथितो यः सुरैः सोद्य वर्तते ॥ २ ॥

अथ रावणवधः – अथ संस्मारयामासेत्यादिश्लोकद्वयमेकान्वयं ॥ अजानन्निव ब्रह्मास्त्रमजानन्निव एनं रावणं अनुवर्तसे अस्त्रस्य प्रत्यास्त्रप्रयोगमात्रं करोषि । विनाशकाल: मानुषेण वध इत्युक्तः कालः ॥ १-२ ॥

 

ततः संस्मारितो रामस्तेन वाक्येन मातलेः ।

जग्राह सशरं दीप्तं निश्वसन्तमिवोरगम् ॥ ३ ॥

यमस्मै प्रथमं प्रादादगस्त्यो भगवानृषिः ।

ब्रह्मदत्तं महाबाणममोघं युधि वीर्यवान् ॥ ४ ॥

ततः संस्मारित इत्याद्येकादश श्लोका एकान्वयाः ॥ ३–४ ॥

 

ब्रह्मणा निर्मितं पूर्वमिन्द्रार्थममितौजसा ।

दत्तं सुरपतेः पूर्वं त्रिलोकजयकाङ्क्षिणः ॥ ५ ॥

प्रथमं पूर्वं दण्डकारण्ये । ब्रह्मदत्तमित्येतद्विवृणोति – ब्रह्मणेत्यादिना ॥ ५ ॥

 

यस्य वाजेषु पवनः फले पावकभास्करौ ।

शरीरमाकाशमयं गौरवे मेरुमन्दरौ ॥ ६ ॥

जाज्वल्यमानं वपुषा सुपुङ्खं हेमभूषितम् ।

तेजसा सर्वभूतानां कृतं भास्करवर्चसम् ॥ ७ ॥

सधूममिव कालानिं दीप्तमाशीविषं यथा ।

परनागाश्ववृन्दानां भेदनं क्षिप्रकारिणम् ॥ ८ ॥

यस्य वाजेष्विति । पवनादीनामधिदेवतात्वेनावस्थानं । फले शल्ये । तेजसा सारांशेन कृतं ॥ ६-८ ॥

 

द्वाराणां परिघाणां च गिरीणामपि भेदनम् ।

नानारुधिरसिक्ताङ्गं मेदोदिग्धं सुदारुणम् ॥ ९ ॥

द्वाराणां रिपुगोपुराणां । नानारुधिरेति वध्यासुरभेदात् । मेदः मांसविशेषः ॥ ९ ॥

 

वज्रसारं महानादं नानासमितिदारणम् ।

सर्ववित्रासनं भीमं श्वसन्तमिव पन्नगम् ॥ १० ॥

कङ्कगृध्रबलानां च गोमायुगणरक्षसाम् ।

नित्यं भक्ष्यप्रदं युद्धे यमरूपं भयावहम् ॥ ११ ॥

वज्रसारं वज्रतुल्यदार्ढ्यं । नानासमितिदारणं कपटयुद्धस्यापि निवर्तकं । सर्ववित्रासनत्वे हेतुः—भीममिति । दीप्तं श्वसन्तमिति भेदादुपमानभेदः ।। १० – ११ ॥

 

नन्दनं वानरेन्द्राणां रक्षसामवसादनम् ।

वाजितं विविधैर्वाजैश्वारुचित्रैर्गरुत्मतः ॥ १२ ॥

बला: गृध्र विशेषाः । रक्षसां पिशाचसहचारिणां । यमरूपं यमतुल्यं यथा भवति तथा भयावहमिति वित्रासनाद्भेदः । गरुत्मतः वाजैः पत्रैः । वाजितं संजातपत्रं । गरुडपत्रकृतपत्रमित्यर्थः ॥ १२ ॥

 

तमुत्तमेषुं लोकानामिक्ष्वाकुभयनाशनम् ।

द्विषतां कीर्तिहरणं प्रहर्षकरमात्मनः ॥ १३ ॥

लोकानां मध्ये उत्तमेषु प्रहर्षकरमात्मन इत्यन्तस्य जग्राहेत्यनेन संबन्धः ।। १३ ।।

 

अभिमन्त्र्य ततो रामस्तं महेषु महाबलः ।

वेदप्रोक्तेन विधिना संदधे कार्मुके बली ॥ १४ ॥

तस्मिन्संघीयमाने तु राघवेण शरोत्तमे ।

सर्वभूतानि वित्रेसुश्चचाल च वसुंधरा ॥ १५ ॥

ततः ग्रहणानन्तरं तं इषं संदधे ॥ १४-१५ ॥

 

स रावणाय संक्रुद्धो भृशमायम्य कार्मुकम् ।

चिक्षेप परमायत्तस्तं शरं मर्मघातिनम् ॥ १६ ॥

रावणाय चिक्षेपेत्यन्वयः ॥ १६ ॥

 

स वज्र इव दुर्धर्षो वज्रिबाहुविसर्जितः ।

कृतान्त इव चावार्यो न्यपतद्रावणोरसि ॥ १७ ॥

स विसृष्टो महावेगः शरीरान्तकरः शरः ।

बिभेद हृदयं तस्य रावणस्य दुरात्मनः ॥ १८ ॥

रुधिराक्तः स वेगेन जीवितान्तकरः शरः ।

रावणस्य हरन्प्राणान्विवेश धरणीतलम् ॥ १९ ॥

वज्रिबाहुविसर्जितो वज्र इवेत्यन्वयः ॥ १७–१९ ॥

 

स शरो रावणं हत्वा रुधिराद्रकृतच्छविः ।

कृतकर्मा निभृतवत्स्वतूणीं पुनरागमत् ।। २० ।।

निभृतवत् विनीतवत् ॥ २० ॥

 

तस्य हस्ताद्धतस्याशु कार्मुकं तत्ससायकम् ।

निपपात सह प्राणैर्भ्रश्यमानस्य जीवितात् ॥ २१ ॥

गतासुर्भीमवेगस्तु नैर्ऋतेन्द्रो महाद्युतिः ।

पपात स्यन्दनाद्भूमौ वृत्रो वज्रहतो यथा ॥ २२ ॥

तं दृष्ट्वा पतितं भूमौ हतशेषा निशाचराः ।

हतनाथा भयत्रस्ताः सर्वतः संप्रदुद्रुवुः ॥ २३ ॥

प्राणैः सह जीवितात् प्राणधारणयत्नात् भ्रश्यमानस्य तस्य हस्तात् संसायकं कार्मुकं पपात ॥ २१ – २३ ॥

 

नर्दन्तश्चाभिपेतुस्तान्वानरा द्रुमयोधिनः ।

[ दशग्रीववधं दृष्ट्वा सर्वलोकप्रियं प्रियम् ॥ २४ ॥]

नर्दन्तश्चेत्यर्धमेकं वाक्यं ।। २४ ।।

 

दशग्रीववधं दृष्ट्वा विजयं राघवस्य च ।

अर्दिता वानरैर्हृष्टैर्लङ्कामभ्यपतन्भयात् ।।

गंताश्रयत्वात् करुणैर्वाष्पप्रस्रवणैर्मुखैः ॥ २५ ॥

दशग्रीवेत्यादिसार्धश्लोक एकान्वयः ॥ मुखैः उपलक्षिताः । राक्षसा इति शेषः ॥ २५ ॥

 

ततो विनेदुः संहृष्टा बानरा जितकाशिनः ।

वदन्तो राघवजयं रावणस्य च तद्वधम् ॥ २६ ॥

अथान्तरिक्षे व्यनदत्सौम्यस्त्रिदशदुन्दुभिः ।

दिव्यगन्धवहस्तत्र मारुतः ससुखो ववौ ॥ २७ ॥

निपपातान्तरिक्षाच्च पुष्पवृष्टिस्तदा भुवि ।

किरन्ती राघवरथं दुरवापा मैनोरमा ॥ २८ ॥

तद्वधं तं वधं ॥ २६-२८ ॥

 

राघवस्तवसंयुक्ता गगनेऽपि च शुश्रुवे ।

साधुसाध्विति वागम्या दैवतानां महात्मनाम् ॥ २९ ॥

राघवस्तवसंयुक्ता वागित्यन्वयः ॥ २९ ॥

 

आविवेश महाहर्षो देवानां चारणैः सह ।

रावणे निहते रौद्रे सर्वलोकभयंकरे ॥ ३० ॥

चारणैः सह चारणैः सहितान् देवानित्यर्थः ॥ ३० ॥

 

ततः सकामं सुग्रीवमङ्गदं च महाबलम् ।

चकार राघवः प्रीतो हत्वा राक्षसपुङ्गवम् ॥ ३१ ॥

तत इति । सुग्रीववद्युवराजत्वेन प्रत्युपकारायाङ्गदेनापि रावणवधस्य काङ्क्षितत्वात्सकामत्वं ॥ ३१ ॥

 

ततः प्रजग्मुः प्रशमं मरुद्गणा दिशः प्रसेदुर्विमलं नभोऽभवत् ।

मही चकम्पे न हि मारुतो ववौ स्थिरप्रभश्चाप्यभवद्दिवाकरः ॥ ३२ ॥

प्रशमं प्रसादं । मरुद्गणाः देवगणाः । मही न चकम्पे महीकम्पाभावस्य शुभसूचकत्वादित्याहुः । रावणवधपर्यन्तं सकम्पा स्थिता मही तद्धानन्तरं निष्कम्पाऽभवदिति चाहुः । ववौ सुखमिति शेषः ॥ ३२ ॥

 

ततस्तु सुग्रीवविभीषणादयः सुहृद्विशेषाः सहलक्ष्मणास्तदा ।

समेत्य हृष्टा विजयेन राघवं रणेऽभिरामं विधिना ह्यपूजयन् ॥ ३३ ॥

स तु निहतरिपुः स्थिरप्रतिज्ञः स्वजनबलाभिवृतो रैणे रराज ।

रघुकुलनृपनन्दनो महौजास्त्रिदशगणैरभिसंवृतो यथेन्द्रः ॥ ३४ ॥

सुहृद्विशेषाः जाम्बवदादयः । हिशब्दः पादपूरणे । विजयेन हृष्टा इत्यन्वयः । विधिना क्रमेण ॥ ३३-३४ ।। फाल्गुनामावास्यायां रावणवधः । यद्वा चैत्रशुद्धप्रतिपदि शिष्टामावास्यायां प्रातःकाले रावणवधः । पूर्वं सर्वरात्रमवर्ततेत्युक्तेः ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकादशोत्तरशततमः सर्गः ॥ १११ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकादशोत्तरशततमः सर्गः ॥ १११ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.