100 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे शततमः सर्गः

महोदरादिनिधनक्रुद्धेनरावणेन सूतंप्रति रामवधप्रतिज्ञानेनरथतुरगचोदनचोदनापूर्वकं लक्ष्मणातिक्रमणेनरामंप्रत्यभियानम् ॥ १ ॥ रामरावणाभ्यां विचित्रास्त्रनिकरप्रयोगेण समरप्रवर्तनम् ॥ २ ॥

 

महोदरमहापार्श्वो हतौ दृष्ट्वा तु राक्षसौ ।

तस्मिंश्च निहते वीरे विरूपाक्षे महाबले ।

आविवेश महान्क्रोधो रावणं तं महामृधे ॥ १ ॥

सूतं संचोदयामास वाक्यं चेदमुवाच ह ॥ २ ॥

निहतानाममात्यानां रुद्धस्य नगरस्य च ।

दुःखमेषोपनेष्यामि हत्वा तौ रामलक्ष्मणौ ॥ ३ ॥

रामवृक्षं रणे हन्मि सीतापुष्पफलप्रदम् ।

प्रशाखा यख सुग्रीवो जाम्बवान्कुमुदो नलः ॥ ४ ॥

मैन्दश्च द्विविदश्चैव ह्यङ्गदो गन्धमादनः ।

हनूमांश्च सुषेणश्च सर्वे च हरियूथपाः ॥ ५॥

स दिशो दश घोषेण रथस्यातिरथो महान् ।

नादयन्प्रययौ तूर्णं राघवं चाभ्यवर्तत ॥ ६ ॥

पूरिता तेन शब्देन सनदीगिरिकानना ।

संचचाल मही सर्वा सवराहमृगद्विपा ॥ ७॥

तामसं स महाघोरं चकारास्त्रं सुदारुणम् ।

निर्ददाह कपीन्सर्वांस्ते प्रपेतुः समन्ततः ॥ ८ ॥

अथ रामरावणयुद्धारम्भः शततमे–महोदरेत्यादि ॥ तस्मिन् विरूपाक्षे निहते सति पश्चान्महोदरमहापार्श्वौ हतौ दृष्ट्वा स्थितमिति शेषः ।। १-८ ॥

 

उत्पपात रजो घोरं तैर्भग्नैः संप्रधावितैः ।

न हि तत्सहितुं शेकुर्ब्रह्मणा निर्मितं स्वयम् ॥ ९ ॥

तान्यनीकान्यनेकानि रावणस्य शरोत्तमैः ।

दृष्ट्वा भग्नानि शतशो राघवः पर्यवस्थितः ॥ १० ॥

सहितुं सोढुं । आर्ष इडागमः ॥ ९–१० ।।

 

ततो राक्षसशार्दूलो विद्राव्य हरिवाहिनीम् ।

स ददर्श ततो रामं तिष्ठन्तमपराजितम् ॥ ११ ॥

लक्ष्मणेन सह भ्रात्रा विष्णुना वासवं यथा ।

आलिखन्तमिवाकाशमवष्टभ्य महद्धनुः ॥

पद्मपत्रविशालाक्षं दीर्घबाहुमरिंदमम् ॥ १२ ॥

तव इत्यादिसार्धश्लोकद्वयेन रामस्यापराजितत्वं निरवधिकसौन्दर्यनिधित्वेन वैरं विहाय निरन्तरानुभाव्यत्वं रावणस्य दुर्बुद्धित्वं अमृतप्रवाहमावर्तेनेव महता धनुर्वरेणावर्तितं श्रीरामदेहलावण्यामृतपूरमनवगाहमानस्य तस्य दौर्भाग्यं चोच्यते ।। ११-१२ ॥

 

ततो रामो महातेजाः सौमित्रिसहितो बली ।

वानरांश्च रणे भग्नानापतन्तं च रावणम् ।

समीक्ष्य राघवो हृष्टो मध्ये जग्राह कार्मुकम् ॥ १३ ॥

ततो राम इत्यादिसार्धश्लोक एकान्वयः ॥ हृष्टः चिराद्वैरी समागत इति संतुष्टः । कार्मुकं जग्राह ॥ १३ ॥

 

विस्फारयितुमारेभे ततः स धनुरुत्तमम् ।

महावेगं महानादं निर्भिन्दन्निव मेदिनीम् ॥ १४ ॥

विस्फारयितुमारेभ इत्यादि विलम्बोक्त्या किमिदानीमपिवा नतोभविष्यति रावण इति रामस्य दयालुतोच्यते ॥ १४ ॥

 

रावणस्य च बाणौघै रामविस्फारितेन च ।

शब्देन राक्षसास्ते च पेतुश्च शतशस्तदा ॥ १५ ।।

रावणस्य बाणौघैः रामविस्फारितेन च जातेन शब्देनेत्यर्थः ॥ १५ ॥

 

तयोः शरपथं प्राप्तो रावणो राजपुत्रयोः ।

स बभौ च यथा राहुः समीपे शशिसूर्ययोः ॥ १६ ॥

तमिच्छन्प्रथमं योद्धुं लक्ष्मणो निशितैः शरैः ।

मुमोच धनुरायम्य शरानग्निशिखोपमान् ॥ १७ ॥

तान्मुक्तमात्रानाकाशे लक्ष्मणेन धनुष्मता ।

बाणान्बाणैर्महातेजा रावणः प्रत्यवारयत् ॥ १८ ॥

एकमेकेन बाणेन त्रिभिस्त्रीन्दशभिर्दश ।

लक्ष्मणस्य प्रचिच्छेद दर्शयन्पाणिलाघवम् ।। १९ ।।

शशिसूर्ययोरिति । अमायामिति शेषः ॥ १६-१९ ॥

 

अभ्यतिक्रम्य सौमित्रिं रावणः समितिंजयः ।

आससाद ततो रामं स्थितं शैलमिवाचलम् ।। २० ।।

स सङ्ख्ये राममासाद्य क्रोधसंरक्तलोचनः ।

व्यसृजच्छरवर्षाणि रावणो राघवोपरि ॥ २१ ॥

शरधारास्ततो रामो रावणस्य धनुश्च्युताः ।

दृष्ट्वैवापततः शीघ्रं भल्लाञ्जग्राह सत्वरम् ॥ २२ ॥

ताञ्शरौघांस्ततो भल्लैस्तीक्ष्णैश्चिच्छेद राघवः ।

दीप्यमानान्महाघोरान्क्रुद्धानाशीविषानिव ॥ २३ ॥

राघवो रावणं तूर्णं रावणो राघवं तदा ।

अन्योन्यं विविधैस्तीक्ष्णैः शरैरभिववर्षतुः ॥ २४ ॥

चेरतुश्च चिरं चित्रं मण्डलं सव्यदक्षिणम् ।

बाणवेगात्समुत्क्षिप्तावन्योन्यम पराजितौ ॥ २५ ॥

अभ्यतिक्रम्य एकस्यापि बाणस्य स्वस्मिन्नपतनादनाद्रेणातिक्रम्य ॥ २०-२५ ॥

 

तयोर्भूतानि वित्रेसुर्युगपत्संप्रयुध्यतोः ।

रौद्रयोः सायकमुचोर्यमान्तकनिकाशयोः ॥ २६ ॥

यमान्तकनिकाशयोः यमतदन्तकौ यमरुद्रौ तत्तुल्ययोः ॥ २६ ॥

 

संततं विविधैर्बाणैर्बभूव गगनं तदा ।

घनैरिवातपापाये विद्युन्मालासमाकुलैः ॥ २७ ॥

गगनं संततं निबिडं बभूवेत्यन्वयः ॥ २७ ॥

 

गवाक्षितमिवाकाशं बभूव शरवृष्टिभिः ॥ २८ ॥

गवाक्षितमित्यर्धं ॥ गवाक्षितं संजातगवाक्षं ॥ २८ ॥

 

महावेगैः सुतीक्ष्णाग्रैर्गृध्रपत्रैः सुवाजितैः ।

शरान्धकारं तौ भीमं चक्रतुः समरं तदा ॥

गतेऽस्तं तपने चापि महामेघाविवोत्थितौ ॥ २९ ।।

महावेगैरित्यादिसार्धश्लोक एकान्वयः ॥ गृध्रपत्रैः हेतुभिः । सुवाजितैः संजातशोभनपक्षैः । बाणैरिति शेषः ॥ २९ ॥

 

बभूव तुमुलं युद्धमन्योन्यवधकाङ्क्षिणोः ।

अनासाद्यमचिन्त्यं च वृत्रवासवयोरिव ॥ ३० ॥

उभौ हि परमेष्वासावुभौ शस्त्रविशारदौ ।

उभावस्त्रविदां मुख्यावुभौ युद्धे विचेरतुः ॥ ३१ ॥

अनासाद्यं इतः पूर्वं केनापि दुर्लभं । अचिन्त्यं रावणस्यैवं भविष्यतीति चिन्तानर्हं ।। ३०-३१ ।।

 

उभौ हि येन व्रजतस्तेनतेन शरोर्मयः ।

ऊर्मयो वायुना विद्धा जग्मुः सागरयोरिव ॥ ३२ ॥

येन येन मण्डलचारेण ॥ ३२ ॥

 

ततः संसक्तहस्तस्तु रावणो लोकरावणः ।

नाराचमालां रामस्य ललाटे प्रत्यमुञ्चत ॥ ३३ ॥

रौद्रचापंप्रयुक्तां तां नीलोत्पलदलप्रभाम् ।

शिरसा धारयन्रामो न व्यथां प्रत्यपद्यत ॥ ३४ ॥

संसक्तहस्तः बाणप्रयोगासक्तहस्तः ॥ ३३-३४ ॥

 

अथ मन्त्रानभिज पन्रौद्रमस्त्रमुदीरयन् ।

शरान्भूयः समादाय रामः क्रोधसमन्वितः ।

मुमोच च महातेजाश्चापमायम्य वीर्यवान् ॥ ३५ ॥

शरान् रौद्रास्त्रप्रपञ्चरूपान्बाणान् मुमोचेत्यन्वयः  मुमोच च महातेजाश्चापमायम्य वीर्यवानिति पाठः । तदनन्तरं । ते महामेघसंकाश इति श्लोकः । तदनन्तरं पुनरेवेति श्लोकः । तदनन्तरं ते भित्त्वेति श्लोकात्पूर्वं ग्रन्थपतनमस्ति तदन्वेष्टव्यं ॥ ३५ ॥

 

[ ताञ्छरान्राक्षसेन्द्राय चिक्षेपाच्छिन्नसायकः । ]

ते महामेघसंकाशे कवचे पतिताः शराः ।

अवध्ये राक्षसेन्द्रस्य न व्यथां जनयंस्तदा ॥ ३६ ॥

अवध्ये अभेद्ये । व्यथां न जनयन् नाजनयन् ॥ ३६ ।।

 

पुनरेवाथ तं रामो रथस्थं राक्षसाधिपम् ।

ललाटे परमास्त्रेण सर्वास्त्रकुशलो रणे ॥ ३७ ॥

ललाटे विषये ललाटमुद्दिश्येत्यर्थः । यद्वा परमास्त्राणि विव्याधेति शेषः ॥ ३७ ॥

 

ते भित्त्वा बाणरूपाणि पञ्चशीर्षा इवोरगाः ।

श्वसन्तो विविशुर्भूमिं रावणप्रतिकूलिताः ॥ ३८ ॥

निहत्य राघवस्यास्त्रं रावणः क्रोधमूर्च्छितः ।

आसुरं सुमहाघोरमस्त्रं प्रादुश्चकार ह ॥ ३९ ॥

ते अस्त्रविकृतिरूपाः शराः बाणरूपाणि रावणास्त्राणि । भित्त्वा रावणप्रतिकूलिताः रावणेन निवारिताः सन्तः भूमिं विविशुः ॥ ३८-३९ ॥

 

सिंहव्याघ्रमुखांचान्यान्कङ्ककाकमुखानपि ।

गृध्रश्येनमुखांश्चाऽपि सृगालवदनांस्तथा ॥ ४० ॥

ईहामृगमुखांश्चान्यान्व्यादितास्यान्भयानकान् ।

पञ्चास्याँल्लेलिहानांश्च ससर्ज निशिताञ्शरान् ॥४१॥

शरान्खरमुखांश्चान्यान्वराहमुखसंस्थितान् ।

श्वानकुकुटवक्रांश्च मकराशीविषाननान् ॥ ४२ ॥

एतानन्यांश्च मायावी ससर्ज निशिताञ्शरान् ।

रामं प्रति महातेजाः क्रुद्धः सर्प इव श्वसन् ॥ ४३ ॥

आसुरास्त्रं प्रपञ्चयति सिंहेत्यादि श्लोकंचतुष्टयेन  लेलिहानान् सर्पान् । तदाकारानिति यावत् । श्वानशब्दोप्यस्ति । मकराशीविषाननानित्यत्रआशीविषशब्दः पञ्चास्यसर्पेतरसर्पपरः ।। ४०-४३ ॥

 

आसुरेण समाविष्टः सोस्त्रेण रघुनन्दनः ।

ससर्जास्रं महोत्साहः पावकं पावकोपमः ॥ ४४ ॥

पावकं पावकसंबन्धि ॥ ४४ ॥

 

अग्निदीप्तमुखान्बाणांस्तथा सूर्यमुखानपि ।

चन्द्रार्धचन्द्रवक्रांश्च धूमकेतुमुखानपि ॥ ४५ ॥

ग्रहनक्षत्रवक्रांश्च महोल्कामुखसंस्थितान् ।

विद्युज्जिहोपमांश्चान्यान्ससर्ज निशिताञ्शरान् ॥ ४६ ॥

ते रावणशरा घोरा राघवास्त्रसमाहताः ।

विलयं जग्मुराकाशे जग्मुश्चैव सहस्रशः ॥ ४७ ॥

तदस्त्रं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ।

हृष्टा नेदुस्ततः सर्वे कपयः कामरूपिणः ।

सुग्रीवप्रमुखा वीराः परिवार्य तु राघवम् ॥ ४८ ॥

पावकास्त्रं प्रपञ्चयति–अग्नीत्यादिश्लोकद्वयेन  महोल्कामुखसंस्थितान् महोल्कामुखेन वर्तमानान् । विद्युज्जिह्वोपमान् विद्युदर्चिः सदृशान्  कणा जिह्वास्तथार्चिषः इति हलायुधः ॥ ४५-४८ ॥

 

ततस्तदस्त्रं विनिहत्य राघवः प्रसह्य तद्रावणबाहुनिस्सृतम् ।

मुदान्वितो दाशरथिर्महाहवे विनेदुरुच्चैर्मुदिताः कपीश्वराः ॥ ४९ ॥

तत् प्रसिद्धं । मुदान्वितः बभूवेति शेषः ॥ ४९ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे शततमः सर्गः ॥ १०० ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने शततमः सर्गः ॥ १०० ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.