68 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टषष्टितमः सर्गः

कुंभकर्णश्रवणमात्रेण पतितमूच्छितेन रावणेन संज्ञाधिगमानन्तरं तंप्रतिशोचनपूर्वकं  बहुधा -विलापः ॥ १ ॥

 

कुम्भकर्णं हतं दृष्ट्वा राघवेण महात्मना ।

राक्षसा राक्षसेन्द्राय रावणाय न्यवेदयन् ॥ १ ॥

कुम्भकर्णवधश्रवणेन रावणस्य प्रलापः- कुम्भकर्णमित्यादि ॥ अत्र रावणायेत्यत्र यकारो गायत्र्या अष्टादशाक्षरं । सप्तदशसहस्रश्लोका गताः ॥ १ ॥

 

राजन्स कालसंकाशः संयुक्तः कालकर्मणा ।

विद्राव्य वानरीं सेनां भक्षयित्वा च वानरान् ॥ २ ॥

कालकर्मणा कालस्य मृत्योः कर्मणा । मरणरूपक्रिययेति यावत् । यद्वा काले कर्मणा कालकर्मणा । परिपक्चकर्मणेत्यर्थः ॥ २ ॥

 

प्रतपित्वा मुहूर्तं च प्रशान्तो रामतेजसा ।

कायेनार्धप्रविष्टेन समुद्रं भीमदर्शनम् ॥ ३ ॥

निकृत्तकण्ठोरुभुजो विक्षरन्रुधिरं बहु ।

रुद्ध्वा द्वारं शरीरेण लङ्कायाः पर्वतोपमः ॥ ४ ॥

कुम्भकर्णस्तव भ्राता काकुत्स्थशरपीडितः ।

लगण्डभूतो विकृतो दावदग्ध इव द्रुमः ॥ ५ ॥

तं श्रुत्वा निहतं सङ्ख्ये कुम्भकर्णं महाबलम् ।

रावणः शोकसंतप्तो मुमोह च पपात च ॥ ६ ॥

पितृव्यं निहतं दृष्ट्वा देवान्तकनरान्तकौ ।

त्रिशिराश्चातिकरायश्च रुरुदुः शोकपीडिताः ॥ ७ ॥

भ्रातरं निहतं दृष्ट्वा रामेणाक्लिष्टकर्मणा ।

महोदरमहापार्श्वो शोकाक्रान्तौ बभूवतुः ॥ ८॥

ततः कृच्छ्रात्समासाद्य संज्ञां राक्षसपुङ्गवः ।

कुम्भकर्णवधाद्दीनो विललाप स रावणः ॥ ९ ॥

हा वीर रिपुदर्पघ्न कुम्भकर्णं महाबल ।

त्वं मां विहाय वै दैवाद्यातोसि यमसादनम् ॥ १० ॥

प्रतपित्वा पराक्रम्य, एतदारभ्य श्लोकत्रयमेकान्वयं ॥ अर्धप्रविष्टेन अर्धेन कबन्धमात्रेण प्रविष्टेन । कायेन समुद्रं रुद्ध्वा । शरीरेण उन्तमाङ्गेन । द्वारं रुद्ध्वा । लगण्डभूतः पिण्डीभूतः । लगण्डोऽजगर इत्येके । विकृत: विकृतशरीरः । रामतेजसा प्रशान्त इत्यन्वयः ॥ ३–१० ॥

 

मम शल्यमनुद्धृत्य बान्धवानां महाबल ।

शत्रुसैन्यं प्रताप्यैकस्त्वं मां संत्यज्य गच्छसि ॥ ११ ॥

मम बान्धवानां च शल्यं शोकमित्यर्थः ॥ ११ ॥

 

इदानीं खल्वहं नास्मि यस्य मे दक्षिणो भुजः ।

पतितो यं समाश्रित्य न बिभेमि सुरासुरात् ॥ १२ ॥

कथमेवंविधो वीरो देवदानवदर्पहा ।

कालाग्निरुद्रप्रतिमो रणे रामेण वै हतः ॥ १३ ॥

यस्य ते वज्रनिष्पेषो न कुर्याद्व्यसनं सदा ।

स कथं रामबाणार्त: प्रसुप्तोसि महीतले ॥ १४ ॥

एते देवगणाः सार्धमृषिभिर्गगने स्थिताः ।

निहतं त्वां रणे दृष्ट्वा निनदन्ति प्रहर्षिताः ॥ १५ ॥

सुरासुरात् सुरासुरेभ्यः ।। १२-१५ ।।

 

ध्रुवमद्यैव संहृष्टा लब्धलक्षाः लवङ्गमाः ।

आरोक्ष्यन्ति हि दुर्गाणि लङ्काद्वाराणि सर्वशः ॥ १६ ॥

राज्येन नास्ति मे कार्यं किं करिष्यामि सीतया ।

कुम्भकर्णविहीनस्य जीविते नास्ति मे रतिः ॥ १७ ॥

लब्धलक्षाः लब्धावसराः ।। १६–१७ ॥

 

यद्यहं भातृहन्तारं न हन्मि युधि राघवम् ।

ननु मे मरणं श्रेयो न चेदं व्यर्थजीवितम् ॥ १८ ॥

भ्रातृहन्तारं न हन्मि यदि तदा इदं व्यर्थजीवितं श्रेयःनच । नैवेत्यर्थः । किंतु मरणमेव श्रेयो नन्विति संबन्धः ॥ १८ ॥

 

अद्यैव तं गमिष्यामि देशं यत्रानुजो मम ।

न हि भ्रातृन्समुत्सृज्य क्षणं जीवितुमुत्सहे ॥ १९ ॥

देवा हि मां हसिष्यन्ति दृष्ट्वा पूर्वापकारिणम् ।

कथमिन्द्रं जयिष्यामि कुम्भकर्ण हते त्वयि ॥ २० ॥

तदिदं मामनुप्राप्तं विभीषणवचः शुभम् ।

यदज्ञानान्मया तस्य न गृहीतं महात्मनः ॥ २१ ॥

भ्रातृनिति बहुवचनं पूजार्थ ॥ १९ – २१ ॥

 

विभीषणवचो यावत्कुम्भकर्णप्रहस्तयोः ।

विनाशोऽयं समुत्पन्नो मां वीडयति दारुणः ॥ २२ ॥

तस्यायं कर्मणः प्राप्तो विपाको मम शोकदः ।

यन्मया धार्मिकः श्रीमान्स निरस्तो विभीषणः ॥२३॥

इति बहुविधमाकुलान्तरात्मा कृपणमतीव विलप्य कुम्भकर्णम् ।

न्यपतदथ दशाननो भृशार्तस्तमनुजमिन्द्ररिपुं हतं विदित्वा ॥ २४ ॥

[ ततस्तु संदीपितकोपबह्निर्निशाचराणां च महाबलश्च ।

तदाऽपतद्भ्रातृविनाशनार्तो मुहुर्मुहुश्चैव विनिश्वसन्बली ॥ २५ ॥]

कुम्भकर्णप्रहस्तयोरयं दारुणो विनाशः यावत् यदा समुत्पन्नः ततआरभ्य विभीषणवचो मां व्रीडयतिपीडयतीत्यर्थः ॥ २२ – २५ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टषष्टितमः सर्गः ॥ ६८ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टषष्टितमः सर्गः ॥ ६८ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.