59 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनषष्टितमः सर्गः

प्रहस्तनिधनश्रवणविहस्तेनरावणेन स्वयमेव महत्यासेनयासह रणायनिर्याणं ॥ १ ॥ विभीषणेनरामंप्रतिरावणानुयायि नांप्रधानरक्षसां तदीयचिह्न प्रदर्शन पूर्वकंतत्तन्नामनिर्देश: ॥ २ ॥ रावणेन स्वानुयायिनां नगररक्षणनियोजनेनविसर्जनपूर्वकं शरनिकरैः सुग्रीवादिविदारणं ॥ ३ ॥ रामेसमरोद्योगिनिसति लक्ष्मणेन प्रार्थनयातदनुज्ञासंपादनेन रावणाभियानं ॥ ४ ॥ अत्रान्तरे हनुमता रावणनिरोधनं ॥ ५॥ रावणकरतलाभिहतेनहनुमता स्वकरतलेन तदुरसि -ताडनं ॥ ६ ॥ तेन सश्लाधं मुष्ट्या हनुमत्ताडनं ॥ ७ ॥ तेन किञ्चिद्विह्वलेसति हनुमति रावणेन नीलंप्रत्यभियानं ॥ ८ ॥ नीले रावणशिरश्शरासनादिषु लाघवेनचपलतरंसंचरमाणे रावणेचालब्धलक्ष्ये हसत्सुकपिपुरुष्टेनतेनानेयास्त्रेण नीलनिपातन पूर्वकं लक्ष्मणाभिगमनं ॥ ९ ॥लक्ष्मणेनचापच्छेदनपूर्वकंशरताडितेनरावणेनब्रह्मदत्तयाशक्त्यालक्ष्मणवक्षस्ताडनं ॥ १० ॥ रावणेपतितमूर्छितलक्ष्मणोद्धरणेप्रयतनेनाप्यशक्नुवतिलक्ष्मणशरीराकर्षणरुष्टेन हनुमता -रावणोरसिमुष्टिघातनं ॥ १३ ॥ तेनसरुधिरोद्गारंमूर्छितेरावणेहनुम तालक्ष्मणस्य रामसमीप -प्रापणं ॥ १२ ॥ लब्धसंज्ञेरावणेऽभ्यागच्छतिहनुमत्प्रार्थनयात मारूढेनरामेणतदभियानं ॥ १२ ॥ रामेणशरनिकरैः रावणस्यविरथीकरणपूर्वकं विह्वलताप्रापणेनतरिकरीट कूटच्छेदनं ॥ १४ ॥ रामेणस्थादिसामग्रीसाहित्येनपु-रागमनचोदनपूर्वकंगृहगमनायाभ्यनुज्ञातेनरावणेन -लज्जयालङ्कागमनं ॥ १५ ॥

 

तस्मिन्हते राक्षससैन्यपाले प्लवङ्गमानामृषभेण युद्धे ।

भीमायुधं सागरतुल्यवेगं विदुद्रुवे राक्षसराजसैन्यम् ॥ १ ॥

अथ रावणमुकुटभङ्ग एकोनषष्टितमे – तस्मिन्हत । इत्यादि ।। १ ।।

 

गत्वाऽथ रक्षोधिपतेः शशंसुः सेनापतिं पावकसुनुशस्तम् ।

तच्चापि तेषां वचनं निशम्य रक्षोधिपः क्रोधवशं जगाम ॥ २ ॥

संख्ये ग्रहस्तं निहतं निशम्य शोकार्दितः क्रोधपरीतचेताः ।

उवाच तान्नैर्ऋतयोधमुख्यानिन्द्रो यथा चामरयोधमुख्यान् ॥ ३ ॥

पावकसूनुशस्तं पावकसूनुना नीलेन शस्तं हतं । तच्चापीत्यनेन रावणेन स्वप्नेपि न तच्चिन्तितमिति सूच्यते । यद्वा शत्रोरुपचये समाश्रयः कार्यइतिनीतिः । तथापि रावण: कालचोदिततया समाश्रयणं विहाय अस्थाने क्रोधवशं गत इत्यपिशब्देन सूच्यते ॥ २–३ ॥

 

नावज्ञा रिपवे कार्या यैरिन्द्रबलसूदनः ।

सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ॥ ४ ॥

रिपवे रामाय । नावज्ञा कार्या उपेक्षा न कर्तव्या । क्रियाग्रहणं कर्तव्यमिति चतुर्थी । यैश्च वानरैर्हेतुभिः । मम सैन्यपालः प्रहस्तः । सानुयात्रः सानुचरः । सकुञ्जरश्च सूदितः । तेभ्योपि । । नावज्ञाकार्येत्यर्थः । केचित्तु रिपवे रिपुभ्यः । अवज्ञा एते कपयः किं करिष्यन्तीत्येवंरूपा न कार्या । कुत इत्याह – यैरित्यादीत्याहुः ॥ ४ ॥

 

सोहं रिपुविनाशाय विजयायाविचारयन् ।

स्वयमेव गमिष्यामि रणशीर्षं तदद्भुतम् ।। ५ ।।

अद्य तद्वानरानीकं रामं च सहलक्ष्मणम् ।

निर्दहिष्यामि बाणौघैर्वनं दीप्तैरिवाग्निभिः ॥ ६ ॥

[ अद्य संतर्पयिष्यामि पृथिवीं कपिशोणितैः ।

रामं च लक्ष्मणं चैव प्रेषयिष्ये यमक्षयम् ॥ ७ ॥ ]

अद्भुतं दुर्बलैः प्रबलविनाशनादाश्चर्यं ॥ ५-७ ॥

 

स एवमुक्त्वा ज्वलनप्रकाशं रथं तुरङ्गोत्तमराजयुक्तम् ।

प्रकाशमानं वपुषा ज्वलन्तं समारुरोहामरराजशत्रुः ॥ ८ ॥

तुरङ्गोत्तमराजैः तुरङ्गश्रेष्ठतमैः युक्तं । प्रकाशमानं अलङ्कारैर्भासमानं । वपुषा ज्वलन्तं स्वरूपत एव प्रकाशमानं ।। ८ ।।

 

स शङ्खभेरीपणवप्रणादैरास्फोटितक्ष्वेलितसिंहनादैः ।

पुण्यैः स्तवैश्चाप्यभिपूज्यमानस्तदा ययौ राक्षसराजमुख्यः ॥ ९ ॥

आस्फोटितक्ष्वेलितसिंहनादैः आस्फोटितं भुजास्फालनं । क्ष्वेलितशब्द : शब्दमात्रपरः । आस्फोटितजनितशब्दैः सिंहनादैश्चेत्यर्थः । पुण्यैः चारुभिः ॥ ९ ॥

 

स शैलजीमूतनिकाश रूपैर्मांसादनैः पावकदीप्तनेत्रैः ।

बभौ वृतो राक्षसराजमुख्यो भूतैर्वृतो रुद्र ईवासुरेशः ॥ १० ॥

स इति । काठिन्यसिद्धये शैलौपम्यं । संकोचविकासार्हत्वसिद्ध्यै मेघौपम्यं । रूपं शरीरं । रुद्रस्यासुरेश्वरत्वं तामसप्रकृतित्वात् । तदुक्तं मैत्रायणीयानामुपनिषदि — यो ह वा अस्य तामसोंशः सोसौ रुद्रः ।। इति ॥ १० ॥

 

ततो नगर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम् ।

महार्णवाभ्रस्तनितं ददर्श समुद्यतं पादपशैलहस्तम् । ११ ।।

महार्णवाभ्रस्तनितं महार्णवाभ्रयोरिव स्तनितं घोषो यस्येति तथा ॥ ११ ॥

 

तद्राक्षसानीकमतिप्रचण्डमालोक्य रामो भुजगेन्द्रबाहुः ।

विभीषणं शस्त्रभृतां वरिष्ठमुवाच सेनानुगतः पृथुश्रीः ॥ १२ ॥

अतिप्रचण्ड अत्यन्तकोपनं । भुजगेन्द्रबाहु युद्धौत्सुक्येन प्रवर्धमानबाहुरित्यर्थ: । पृथुश्रीः युद्धहर्षेण संजातलक्ष्मीकः । सेनानुगतः स्वामिसंरक्षणाय सर्वतः समवेतसेनापरिवृतः । शस्त्रभृतां वरिष्ठं वीरभटतारतम्यज्ञमिति भावः ॥ १२ ॥

 

नानापताकाध्वजशस्त्रजुष्टं प्रासासिशूलायुधशस्त्रजुष्टम् ।

सैन्यं गजेन्द्रोपमनागजुष्टं कस्येदमक्षोभ्यमभीरुजुष्टम् ॥ १३ ॥

नानेति । पताकाध्वजयोर्मात्रया भेदः । प्रथमं शस्त्रशब्दउपात्त: प्रासादिभिन्नपरः । आयुधं धनुः । इन्द्रायुधमित्यादौ तथा प्रयोगात् । प्रासासिशूलायुधरूपैः शस्त्रैर्जुष्टमित्यर्थः । वज्रजुष्टमिति पाठान्तरं ॥ १३ ॥

 

ततस्तु रामस्य निशम्य वाक्यं विभीषणः शक्रसमानवीर्यः ।

शशंस रोमस्य बलप्रवेकं महात्मनां राक्षसपुङ्गवानाम् ॥ १४ ॥

शक्रसमानवीर्य इत्यनेन वक्ष्यमाणं न भीतिमूलमिति द्योत्यते । बलप्रवेकं बलप्रवरं । प्रवेकानुत्तमोत्तमाः इत्यमरः । महात्मनां महाधैर्याणां ॥ १४ ॥

 

योसौ गजस्कन्धगतो महात्मा नवोदितार्कोपमताम्रवक्रः ।

प्रकम्पयन्नागशिरोभ्युपैति ह्यकम्पनं त्वेनमवेहि राजन् ॥ १५ ॥

महात्मा महाकाय: । नवोदितार्कोपमं ताम्रवक्रं यस्य स तथा । बालसूर्यमुखरागतुल्योस्य मुखराग इत्यर्थः । योसौ गजस्कन्धगतो दृश्यते स गजस्कन्धगतः स्वशरीरभारान्नागशिरः कम्पयन्नुपैति । एनमकम्पनं रावणपुत्रमवेहि ॥ १५ ॥

 

योसौ रथस्थो मृगराजकेतुर्धून्वन्धनुः शक्रधनुःप्रकाशम् ।

करीव भात्युग्रविवृत्तदंष्ट्रः स इन्द्रजिन्नाम वरप्रधानः ॥ १६ ॥

मृगराजकेतुः सिंहध्वजः । धनु: धून्वन्नित्यनेन भुजबलाधिक्यमुच्यते । करीवेत्यनेन कायबलं । करितुल्यत्वे हेतुरुग्रविवृत्तदंष्ट्र इति । वरप्रधानः ब्रह्मदत्तान्तर्धानवरप्रधानः । अनेन वरबलमुक्तं ॥ १६ ।।

 

यश्चैष विन्ध्यास्तमहेन्द्रकल्पो धन्वी रथस्थोतिरथोतिवीरः ।

विस्फारयंश्चापमतुल्यमानं नाम्नातिकायोतिविवृद्धकायः ॥ १७ ॥

विन्ध्यादित्रयौपम्येन उन्नतत्वपरतेजोभिभावकत्वनिश्चलत्वान्युच्यन्ते । अतिरथः सहस्राश्वयुक्तत्वेनातिशयितरथः । अतिवीरः मायाबलाभावेपीन्द्रजितोप्यतिशयितवीर्यः । अतुल्यमानं अतिशयितपरिमाणं । चापं । विस्फारयन् आकर्षन्नित्यर्थः । अत्रासावित्यध्याहार्यं ॥ १७ ॥

 

योसौ नवार्कोदितताम्रचक्षुरारुह्य घण्टानिनदप्रणादम् ।

गजं खरं गर्जति वै महात्मा महोदरो नाम स एष वीरः ॥ १८ ॥

नवार्कोदितताम्रचक्षुः नवोदितार्कताम्र चक्षुः । घण्टानिनदप्रणादं घण्टानिनदेन प्रकृष्टो नादः स्वनो यस्य तं । स्वरमिति क्रियाविशेषणं ॥ १८ ॥

 

योसौ हयं काञ्चनचित्रभाण्डमारुह्य सन्ध्याभ्रगिरिप्रकाशम् ।

प्रासं समुद्यम्य मरीचिनद्धं पिशाच एपोशनितुल्यवेगः ॥ १९ ॥

काञ्चनचित्रभाण्डं काञ्चनमयनानाविधाश्वाभरणं । स्याद्भाण्डमश्वाभरणे इत्यमरः । अतएव सन्ध्याभ्रगिरिप्रकाशं सन्ध्याभ्रयुक्तगिरिप्रकाशं हयमारुह्य । मरीचिनद्धं किरणैर्बद्धं । प्रासमुद्यम्य गर्जतीति पूर्वश्लोकादनुषज्यते । एष पिशाच: पिशाचनामकः ॥ १९ ॥

 

यश्चैष शूलं निशितं प्रगृह्य विद्युत्प्रभं किंकरवज्रवेगम् ।

वृषेन्द्रमास्थाय ‘गिरिप्रकाशमायाति योसौ त्रिशिरा यशस्वी ॥ २० ॥

किङ्करो वज्रवेगो यस्य तत् किङ्करवज्रवेगं वज्रवेगादप्यधिकवेगमित्यर्थः । वृषेन्द्रं वृषभेन्द्रं । योसौ प्रसिद्धोसावित्यर्थः । आयाति सोसौ त्रिशिरा इत्यपि पठन्ति ॥ २० ॥

 

असौ च जीमूतनिकाशरूपः कुम्भः पृथुव्यूढसुजातवक्षाः ।

समाहितः पन्नगराजकेतुर्विस्फारयन्भाति धनुर्विधून्वन् ॥ २१ ॥

पृथुव्यूढसुजातवक्षाः पृथु पीनं व्यूढं विशालं सुजातं सुन्दरं च वक्षो यस्य स तथोक्तः । समाहितः सन्नद्धः । धनुर्विस्फारयन् ज्यामवलम्ब्य कर्षन् । पुनर्लीलया विधून्वन् असौ कुम्भो भाति । अत्र यच्छन्दाप्रयोगः सन्निहितत्वादिति भाव्यं ॥ २१ ॥

 

यश्चैष जाम्बूनदवज्रजुष्टं दीप्तं सधूमं परिघं प्रगृह्य ।

आयाति रक्षोबलकेतुभूतस्त्वसौ निक्कुम्भोद्भुतघोरकर्मा ॥ २२ ॥

जाम्बूनदवज्राभ्यामन्योन्यमिलिताभ्यां जुष्टं अतएव दीप्तं ज्वालायुक्तं । सधूमं सधूममिव स्थितं । अभेदनिर्देश: । सर्वथा सादृश्यप्रतिपत्तये । रक्षोबलकेतुभूतः रक्षोबलप्रधानभूतइत्यर्थः ॥ २२ ।।

 

यश्चैष चापासिशरौघजुष्टं पताकिनं पावकदीप्तरूपम् ।

रथं समास्थाय विभात्युदग्रो नरान्तकोसौ नगशृङ्गयोधी ॥ २३ ॥

उग्रः उन्नतः । नगशृङ्गैः साधनैः युध्यत इति नगशृङ्गयोधी । प्रतियोद्भावात् भुजकण्डूनिवृत्यर्थं नगैः सह युध्यत इति वार्थः ॥ २३ ॥

 

यश्चैष नानाविधघोररूपैर्व्याघ्रोष्ट्रनागेन्द्रमृगाश्ववक्रैः ।

भूतैर्वृतो भाति विवृत्तनेत्रैः सोसौ सुराणामपि दर्पहन्ता ॥ २४ ॥

यत्रैतदिन्दुप्रतिमं विभाति च्छत्रं सितं सूक्ष्मशलाकमग्र्यम् ।

अत्रैष रक्षोधिपतिर्महात्मा भूतैर्वृतो रुद्र इवावभाति ॥ २५ ॥

अथ त्रिभिः रावणं दर्शयति – यश्चेति ॥ विवृत्तनेत्रैः घूर्णितनेत्रैः ॥ २४-२५ ॥

 

असौ किरीटी चलकुण्डलास्यो नगेन्द्रविन्ध्योपमभीमकायः ।

महेन्द्रवैवस्वतदर्पहन्ता रक्षोधिपः सूर्य इवावभाति ॥ २६ ॥

नगेन्द्रः हिमवान् ॥ २६ ॥

 

प्रत्युवाच ततो रामो विभीषणमरिन्दमम् ।

अहो दीप्तो महातेजा रावणो राक्षसेश्वरः ॥ २७ ॥

दीप्तः कान्तिमान् । महातेजाः महाप्रतापः ॥ २७ ॥

 

आदित्य इव दुष्प्रेक्षो रश्मिभिर्भाति रावणः ।

सुव्यक्तं लक्षये ह्यस्य रूपं तेजःसमावृतम् ॥ २८ ॥

आदित्य इव रश्मिभिः दुष्प्रेक्षः प्रेक्षितुमशक्यः । अनयोरर्थयोर्भिन्नवाक्यत्वान्न पुनरुक्तिशङ्का ॥ २८ ॥

 

देवदानववीराणां वपुर्नैवंविधं भवेत् ।

यादृशं राक्षसेन्द्रस्य वपुरेतत्प्रकाशते ॥ २९ ॥

सर्वे पर्वतसंकाशाः सर्वे पर्वतयोधिनः ।

सर्वे दीप्तायुधधरा योघाश्चास्य महौजसः ॥ ३० ॥

देवेत्यर्धद्वयमेकं वाक्यं ॥ २९-३० ॥

 

भाति राक्षसराजोसौ प्रदीप्तैर्भीमविक्रमैः ।

भूतैः परिवृतस्तीक्ष्णैर्देहवद्भिरिवान्तकः ॥ ३१ ॥

देहवद्भिः प्रशस्तदेहैः ॥ ३१ ॥

 

दिष्ट्याऽयमद्य पापात्मा मम दृष्टिपथं गतः ।

अद्य क्रोघं विमोक्ष्यामि सीताहरणसंभवम् ॥ ३२ ॥

एवमुक्त्वा ततो रामो धनुरादाय वीर्यवान् ।

लक्ष्मणानुचरस्तस्थौ समुद्धृत्य शरोत्तमम् ॥ ३३ ॥

क्रोधं विमोक्ष्यामि क्रोधं कार्यकरं करिष्यामीत्यर्थः । मम दृष्टिपथं गत इति पाठः ॥ ३२-३३ ॥

 

ततः स रक्षोधिपतिर्महात्मा रक्षांसि तान्याह महाबलानि ।

द्वारेषु चर्यागृहगोपुरेषु सुनिर्वृतास्तिष्ठत निर्विशङ्काः ॥ ३४ ॥

द्वारेषु अन्तर्द्वारेषु । चर्यायुक्ताः पुरद्वारेषु गोपुरपार्श्वयोः भटनिवासार्थं निर्मिता विशङ्कटा गृहाः चर्यागृहाः । सुनिर्वृताः अतिसुखिताः ॥ ३४ ॥

 

इहागतं मां सहितं भवद्भिर्वनौकसच्छिद्रमिदं विदित्वा ।

शून्यां पुरीं दुष्प्रसहां प्रमथ्य प्रघर्षयेयुः सहसा समेताः ॥ ३५ ॥

इहागतं मां विदित्वा इदं छिद्रं विदित्वेत्यन्वयः । प्रमध्य ध्वंसित्वा । प्रधर्षयेयुः अभिभवेयुः ।। ३५ ।।

 

विसर्जयित्वा सहितांस्ततस्तान्मतेषु रक्षस्सु यथानियोगम् ।

व्यदारयद्वानरसागरौघं महाझषः पूर्णमिवार्णवौघम् ॥ ३६ ॥

सहितान् संमिलितान् । महाझष: महामत्स्यः ॥ ३६ ॥

 

तमापतन्तं सहसा समीक्ष्य दीप्तेषुचापं युधि राक्षसेन्द्रम् ।

महत्समुत्पाट्य महीधराग्रं दुद्राव रक्षोधिपतिं हरीशः ॥ ३७ ॥

दीप्ते इषुचापे यस्य स तथोक्तः । युधि संयुगनिमित्तं । सहसा आपतन्तं राक्षसेन्द्रं समीक्ष्य । महीधराग्रं पर्वतशृङ्गं । समुत्पाट्य हरीशः सुग्रीवः । रक्षोधिपतिं दुद्राव ॥ ३७ ॥

 

तच्छैलशृङ्गं बहुवृक्षसानुं प्रगृह्य चिक्षेप निशाचराय ।

तमापतन्तं सहसा समीक्ष्य बिभेद बाणैस्तपनीयपुङ्खैः ॥ ३८ ॥

तस्मिन्प्रवृद्धोत्तमसानुवृक्षे विकीर्णे पतिते पृथिव्याम् ।

महाहिकल्पं शरमन्तकाभं समाददे राक्षसलोकनाथः ॥ ३९ ॥

बहुवृक्षसानुं बहुतरुयुततटं । तपनीयं स्वर्णं ॥ ३८-३९ ।।

 

स तं गृहीत्वाऽनिलतुल्यवेगं सविस्फुलिङ्गज्वलनप्रकाशम् ।

बाणं महेन्द्राशनितुल्यवेगं चिक्षेप सुग्रीववधाय रुष्टः ॥ ४० ॥

महेन्द्राशनिः वज्रं । औत्पातिकाशनिव्यावृत्तये महेन्द्रपदं । यद्वा महेन्द्रसंबन्धोक्ति: अभ्यासवता मुक्तत्वेनातिवेगद्योतनाय ॥ ४० ॥

 

स सायको रावणबाहुमुक्तः शक्राशनिप्रख्यवपुः शिताग्रः ।

सुग्रीवमासाद्य बिभेद वेगाद्गुहेरिता क्रौञ्चमिवोग्रशक्तिः ॥ ४१ ॥

शक्राशनिप्रख्यं शक्राशनितुल्यं वपुः यस्य । गुहः स्कन्दः ॥ ४१ ॥

 

स सायकार्तो विपरीतचेताः कूजन्पृथिव्यां निपपात वीरः ।

तं प्रेक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टा युधि यातुधानाः ॥ ४२ ॥

विपरीतचेताः भ्रान्तचित्तः ॥ ४२ ॥

 

ततो गवालो गवयः सुदंष्ट्रस्तथर्षभो ज्योतिमुखो नभश्च ।

शैलान्समुद्यम्य विवृद्धकायाः प्रदुद्रुवुस्तं प्रति राक्षसेन्द्रम् ॥ ४३ ॥

तेषां प्रहारान्स चकार मोघान्रक्षोधिपो बाणगणैः शिवाग्रैः ।

तान्वानरेन्द्रानपि बाणजालैर्बिभेद जाम्बूनदचित्रपुङ्खैः ॥ ४४ ॥

ते वानरेन्द्रास्त्रिदशारिबाणैर्भिंना निपेतुर्भुवि भीमकायाः ।

तवस्तु तद्वानरसैन्यमुग्रं प्रच्छादयामास स बाणजालैः ॥ ४५ ॥

ज्योतिमुखः ज्योतिर्मुखः ॥ ४३–४५ ॥

 

ते वध्यमानाः पतिताः प्रवीरा नानद्यमाना भयशल्यविद्धाः ।

शाखामृगा रावणसायकार्ता जम्मुः शरण्यं शरणं स्म रामम् ॥ ४६ ॥

ते प्रसिद्धा वानरेन्द्राः नतु क्षुद्राः । वध्यमानाः प्रथमं हिंस्यमानाः । ततः पतिताः रावणवेगेन भूमौ पतिताः । तदानीं रक्षकान्तरादर्शनान्नानद्यमानाः अतिशयेन नदन्तः । नदतेर्यङि सन्यङोः इत्यभ्यासदीर्घादिः । भयशल्यविद्धाः ताशहेतुना भयरूपशल्येन विद्धाः । शाखामृगाः वनचारित्वेनैतादृशभयानभिज्ञाः । उक्तप्रकारेण सायकार्ता:सन्तः शरण्यं सर्वलोकशरणार्हं । रामं शरणं जग्मुः । एतेनार्तिरेव शरणागतिप्रयोजिका नतुदेशकालाधिकारिफलनियमा इत्युक्तं ॥ ४६ ॥

 

ततो महात्मा स धनुर्धनुष्मानादाय रामः सहसा जगाम ।

तं लक्ष्मणः प्राञ्जलिरभ्युपेत्य उवाच वाक्यं परमार्थयुक्तम् ॥ ४७ ॥

शरणागतकृत्यमुक्त्वा शरण्यकृत्यमाह — तत इति ॥ अत्र प्रपत्तेरार्तप्रपत्तिरूपतया तस्याः सद्यः फलद्योतनाय तत इत्युक्तं । प्रपत्युत्तरक्षण इत्यर्थ: । महात्मा शरणागतितारतम्यज्ञः । धनुष्मान् प्रशस्तधनुष्कः । धनुयुद्धसमर्थ इत्यर्थः । सहसेत्यनेन लक्ष्मणः स्वयं गमिष्यामीति तत्पूर्वमेवाश्रितत्राणत्वरया सधनुः सन् जगामेत्युक्तं । तथैव घट्टकुट्यां प्रभातमित्याह – तमिति । तं आर्तत्राणत्वरया व्रजन्तं । लक्ष्मण: राम कैङ्कर्यलक्ष्मीसंपन्नः । अनतिक्रमणाय नाथं निगलयति – प्राञ्जलिरिति । अभ्युपेत्य अभितः उपेत्य । अनेन लक्ष्मणागमनमजानन्निव नानापार्श्वेषु रामोनेकधा जगामेत्यवगम्यते परमार्थयुक्तं न तूपचारयुक्तं । यद्वा परमार्थयुक्तं परमप्रयोजनयुक्तं । शेषिविषये कैङ्कर्यस्य शेषभूतं प्रति परमप्रयोजनत्वात् ॥ ४७ ॥

 

काममार्य सुपर्याप्तो वधायास्य दुरात्मनः ।

विधमिष्याम्यहं नीचमनुजानीहि मां प्रभो ॥ ४८ ॥

हे आर्य, अस्य दुरात्मनः परदारापहरणविषयदुर्बुद्धेः । कामं प्रकामं । वधाय सुपर्याप्तः सुशक्तोसि । तथापि नीचं भवता योद्धुमनर्हं । अहं वधिष्यामि । महाबलेन भवता नीचोयं न योद्धुमर्ह इति भावः । यद्वा अस्य वधायाहं पर्याप्तोस्मीत्यर्थः । तर्हि स्वयमेव गम्यतामित्यत्राह – अनुजानीहीति । प्रभो शेषिन् । त्वं मां शेषभूतमनुजानीहि । भवदनुज्ञामन्तरेण मे कार्यकरणं स्वरूपहानिकरमितिभावः ॥ ४८ ॥

 

तमब्रवीन्महातेजा रामः सत्यपराक्रमः ॥ ४९ ॥

तं विनयेनोक्तवन्तं । महातेजा: तादात्विकहर्षप्रकर्षावेदकसुषमाविशेषशाली । सति कस्मिंश्चिद्विधेयेसति । अपराक्रम: निवृत्तपराक्रमः । अब्रवीत् ॥ ४९ ॥

 

गच्छ यत्नपरषापि भव लक्ष्मण संयुगे ।

रावणो हि महावीर्यो रणेऽद्भुतपराक्रमः ।

त्रैलोक्येनापि संक्रुद्धो दुष्प्रसह्यो न संशयः ॥ ५० ॥

तस्य च्छिद्राणि मार्गस्व स्वच्छिद्राणि च लक्षय ।

चक्षुषा धेनुषा यत्नाद्रक्षात्मानं समाहितः ॥ ५१ ॥

नीचपदसूचितमनादरं वारयति – यत्नपर इति । युद्धे यत्नपरश्चापि भव यथा युद्धपरोसि एवं यत्नपरो भव । यत्नस्यावश्यकर्तव्यत्वे हेतुमाह – रावण इति । अद्भुत पराक्रमः एवमस्त्रमादान इवापरं संधत्ते तत्संधान इवापरं मोक्षयतीत्यर्थः । त्रिलोक्येव त्रैलोक्यं तेन । युगपद्युद्धप्रवृत्तेनेत्यर्थः । यत्नपरत्वं दर्शयति – तस्येति ॥ चक्षुषा तस्य रावणस्य । छिद्राणि अनवधानादीनि । यत्नान्मार्गस्व अन्वेषयस्व । स्वच्छिद्राणि लक्षय काकान्पश्येतिवत् स्वस्य छिद्राणि यथा न भवन्ति तथा पश्येत्यर्थः । यद्वा लक्षय लक्षित्वा प्रच्छायेत्यर्थः । एवं समाहितः सावधान: सन् । धनुषा आसानं रक्ष ॥ ५०–५१ ॥

 

राघवस्य वचः श्रुत्वा पैरिष्वज्याभिपूज्य च ।

अभिवाद्य ततो रामं ययौ सौमित्रिराहवम् ।। ५२ ।।

स रावणं वारणहस्तबाहुर्ददर्श दीप्तोद्यतभीमचापम् ।

प्रच्छादयन्तं शरवृष्टिजालैस्तान्वानरान्भिन्नविकीर्णदेहान् ॥ ५३ ॥

अभिपूज्य प्रदक्षिणीकृत्येत्यर्थः ॥ ५२–५३ ॥

 

तमालोक्य महातेजा हनुमान्मारुतात्मजः ।

निवार्य शरजालानि प्रदुद्राव स रावणम् ।। ५४ ।।

रथं तस्य समासाद्य भुजमुद्यम्य दक्षिणम् ।

त्रासयन्रावणं धीमान्हनुमान्वाक्यमब्रवीत् ।। ५५ ।।

तमालोक्येति भृत्ये मयि विद्यमाने कथमसौ समासीदतीति जगामेत्यर्थः ॥ ५४–५५ ॥

 

देवदानवगन्धर्वैर्यक्षैश्च सह राक्षसैः ।

अवध्यत्वं त्वया प्राप्तं वानरेभ्यस्तु ते भयम् ।। ५६ ।।

भयं प्राप्तमिति शेषः ॥ ५६ ॥

 

एष मे दक्षिणो बाहुः पञ्चशाखः समुद्यतः ।

विधमिष्यति ते देहाद्भूतात्मानं चिरोषितम् ॥ ५७ ॥

श्रुत्वा हनुमतो वाक्यं रावणो भीमविक्रमः ।

संरक्तनयनः क्रोधादिदं वचनमब्रवीत् ॥ ५८ ॥

पञ्चशाखः पञ्चाङ्गुलिकः । भूतासानं विधमिष्यति निष्क्रामयिष्यति । धातूनामनेकार्थत्वात् ॥ ५७-५८ ॥

 

क्षिप्रं प्रहर निश्शङ्कं स्थिरां कीर्तिमवाप्नुहि ।

ततस्त्वां ज्ञातविक्रान्तं नाशयिष्यामि वानर ॥ ५९ ॥

स्थिरां कीर्तिमवाप्नुहीति सोपालम्भोक्तिः । हनुमान् रावणमुपसृत्य प्रहृतवानियेतादृशीं किर्तिमवाप्स्यसीत्यर्थः । ज्ञातविक्रान्तं ज्ञातविक्रमं । भावे क्तः ॥ ५९ ॥

 

रावणस्य वचः श्रुत्वा वायुसूनुर्वचोऽब्रवीत् ।

प्रहृतं हि मया पूर्वमक्षं स्मर सुतं तव ॥ ६० ॥

रावणवचनं ज्ञात्वा तदुचितमुत्तरमाह – प्रहृतं हीति ॥ ६० ॥

 

एवमुक्तो महातेजा रावणो राक्षसेश्वरः ।

आजघानानिलसुतं तलेनोरसि वीर्यवान् ॥ ६१ ॥

एवमुक्तइति । मर्मोद्घाटनेन संजातरोष इत्यर्थः ॥ ६१ ॥

 

स तलाभिहतस्तेन चचाल च मुहुर्मुहुः ।

स्थित्वा मुहूर्तं तेजस्वी स्थैर्यं कृत्वा महामतिः ॥

आजधानाभिसंक्रुद्धस्तलेनैवामरद्विषम् ।। ६२ ।।

तलेनेति । रावणेन तलेन प्रहरणात् स्वयमपि तलेनैवप्राहरदितिभावः ।। ६२ ॥

 

ततस्तलेनाभिहतो वानरेण महात्मना ।

दशग्रीवः समाधूतो यथा भूमिचलेऽचलः ॥ ६३ ॥

संग्रामे तं तथा दृष्ट्वा रावणं तलताडितम् ।

ऋषयो वानराः सिद्धा नेदुर्देवाः सहासुरैः ॥ ६४ ॥

अथाश्वास्य महातेजा रावणो वाक्यमब्रवीत् ।

साधु वानर वीर्येण श्लाघनीयोसि मे रिपुः ॥ ६५ ॥

समाधूत: कम्पितः । अभूत् । भूमिचले भूकम्पेसति । अचल: गिरिर्यथा ॥ ६३ – ६५ ॥

 

रावणेनैवमुक्तस्तु मारुतिर्वाक्यमब्रवीत् ।

धिगस्तु मम वीर्येण यस्त्वं जीवसि रावण ॥ ६६ ॥

वीर्येणेति द्वितीयाभाव आर्ष: । यस्त्वं जीवसि । मया प्रहृतोपीति शेषः ॥ ६६ ॥

 

सकृत्तु प्रहरेदानीं दुर्बुद्धे किं विकत्थसे ।

ततस्त्वां मामिका मुष्टिर्नयिष्यति यमक्षयम् ।। ६७ ।।

सकृत्तु प्रहर । शत्रुणा प्रहृते पुनरात्मनः प्रहारो विक्रमपरिपाटीमाटीकत इति हनुमतो हृदयं । इदानीमिति । पूर्वं मदनवधानाज्जीवसीतिभावः । दुर्बुद्धे प्रहारतारतम्यानभिज्ञ । किं किमर्थं । विकत्थसे लाघसे । कत्थ श्लाघायां इति धातुः । यमक्षयं यमनिलयं । निलयापचयौक्षयौ इत्यमरः ।। ६७ ॥

 

ततो मारुतिवाक्येन क्रोधस्तस्य तदाऽज्वलत् ।

संरक्तनयनो यत्नान्मुष्टिमुद्यम्य दक्षिणम् ।।

पातयामास बेगेन वानरोरसि वीर्यवान् ॥ ६८ ॥

ततः तेनेत्यर्थः । अन्यथा तदाशब्दोतिरिच्येत । अज्वलत् ववृध इत्यर्थः । वीर्यवान् बलवान् । वीर्य बले च इत्यमरः ॥ ६८ ॥

 

हनुमान्वक्षसि व्यूढे संचचाल हतः पुनः ॥ ६९ ॥

हनुमानित्यर्धं व्यूढे विशाले ॥ ६९ ॥

 

विह्वलं तु तदा दृष्ट्वा हनुमन्तं महाबलम् ।

रथेनातिरथः शीघ्रं नीलं प्रति समभ्यगात् ।। ७० ॥

विह्वलं मूर्च्छितं । महाबलं तदानीमपि परैरनभिभवनीयं ॥ ७० ॥

 

राक्षसानामधिपतिर्दशग्रीवः प्रतापवान् ।

पन्नगप्रतिमैर्भीमैः परमर्मातिभेदिभिः ॥

शरैरादीपयामास नीलं हरिचमूपतिम् ।। ७१ ॥

आदीपयामास आसमन्ताज्वालयामास ॥ ७१ ॥

 

स शरौघसमायस्तो नीलः कपिचमूपतिः ।

करेणैकेन शैलाग्रं रक्षोधिपतयेऽसृजत् ॥ ७२ ॥

समायस्त : आयासवान् । एकेनेत्यनेन इतरेण शरवारणं गम्यते ॥ ७२ ॥

 

हनुमानपि तेजस्वी समाश्वस्तो महामनाः ।

विप्रेक्षमाणो युद्धेप्सुः सरोषमिदमब्रवीत् ॥ ७३ ।।

नीलेन सह संयुक्तं रावणं राक्षसेश्वरम् ।

अन्येन युध्यमानस्य न युक्तमभिधावनम् ।। ७४ ॥

रावणोपि महातेजास्तच्छृङ्गं सप्तभिः शरैः ।

आजघान सुतीक्ष्णाग्रैस्तद्विकीर्णं पपात ह ॥ ७५ ॥

तद्विकीर्णं गिरेः शृङ्खं दृष्ट्वा हरिचमूपतिः ।

कालाग्निरिव जज्वाल क्रोधेन परवीरहा ॥ ७६ ॥

सोश्वकर्णान्धवान्सालांश्चूतांश्चापि सुपुष्पितान् ।

अन्यांश्च विविधान्वृक्षान्नीलश्विक्षेप संयुगे ॥ ७७ ॥

रावणं अब्रवीदिति संबन्धः । अभिधावनं । अन्येन युध्यमानं प्रत्यभिधावनमित्यर्थः । अत्रेतिकरणं द्रष्टव्यं ॥ ७३–७७ ॥

 

स तान्वृक्षान्समासाद्य प्रतिचिच्छेद रावणः ।

अभ्यवर्षत्सुघोरेण शरवर्षेण पावकिम् ॥ ७८ ।।

अभिसृष्टः शरौघेण मेघेनेव महाचलः ।

हृस्वं कृत्वा तदा रूपं ध्वजाग्रे निपपात ह ॥ ७९ ॥

समासाद्य समीपंप्राप्य । पावकिं पावकपुत्रं ॥ ७८-७९ ।।

 

पावकात्मजमालोक्य ध्वजाग्रे समुपस्थितम् ।

जज्वाल रावणः क्रोधात्ततो नीलो ननाद च ॥ ८० ॥

ध्वजाग्रे धनुषथाग्रे किरीटाग्रे च तं हरिम् ।

लक्ष्मणोथ हनुमांच दृष्ट्वा रामश्च विस्मिताः ॥ ८१ ॥

जज्वाल चुक्रोधेत्यर्थः ॥ ८०-८१ ।।

 

रावणोपि महातेजाः कपिलाघवविस्मितः ।

अस्त्रमाहारयामास दीप्तमात्रेयमद्भुतम् ॥ ८२ ।।

आहारयामास आददे ।। ८२ ।।

 

ततस्ते चुक्रुशुर्हृष्टा लब्धलक्षाः प्लवङ्गमाः ।

नीललाघवसंभ्रान्तं दृष्ट्वा रावणमाहवे ॥ ८३ ॥

लब्धलक्षा: लब्धहर्षविषयाः । नीलमेव पश्यन्त इति वार्थः ॥ ८३ ॥

 

वानराणां च नादेन संरब्धो रावणस्तदा ।

संभ्रमाविष्टहृदयो न किंचित्प्रत्यपद्यत ॥ ८४ ॥

आग्नेयेनाथ संयुक्तं गृहीत्वा रावणः शरम् ।

ध्वजशीर्षस्थितं नीलमुदैक्षत निशाचरः ॥

ततोऽब्रवीन्महातेजा रावणो राक्षसेश्वरः ॥ ८५ ।।

वानराणां चेति चशब्देन नीललाघवं समुच्चीयते । संभ्रमः व्यग्रता । प्रत्यपद्यत अजानात् । आग्नेयेन आग्नेयमन्त्रेण । संयुक्तं अभिमंत्रितं ॥ ८४-८५ ॥

 

कपे लाघवयुक्तोसि मायया परयाऽनया ।

जीवितं खलु रक्षस्व यदि शक्तोसि वानर ॥ ८६ ॥

कपे चञ्चलप्रकृते इत्यर्थः । अतो न वानरपदेन पौनरुक्त्त्यं ॥ ८६ ॥

 

तानितान्यात्मरूपाणि सृजसि त्वमनेकशः ।

तथापि त्वां मया युक्तः सायकोस्रप्रयोजितः ॥

जीवितं परिरक्षन्तं जीविताद्भंशयिष्यति ॥ ८७ ॥

एवमुक्त्वा महाबाहू रावणो राक्षसेश्वरः ।

संघाय बाणमस्त्रेण चमूपतिमताडयत् ।। ८८ ॥

सोस्त्रयुक्तेन बाणेन नीलो वक्षसि ताडितः ।

निर्दह्यमानः सहसा निपपात महीतले ॥ ८९ ॥

तानि तान्यात्मरूपाणि सृजसि त्वमनेकश इति । लाघवातिशयेन सृजसीव दृश्यस इत्यर्थः । ननु तानि तानीत्यनेन रावणो नीलं नानातनुपरिग्रहृयुक्तं मन्यत इत्यवगम्यत इति चेन्न । कपे लाघव- युक्तोसीति पूर्वोक्तिविरोधात् । युक्तः प्रयुक्तः । अस्त्रप्रयोजितः अस्त्रमन्त्रेणाभिमन्त्रितः । जीवितं परिरक्षन्तं त्वां जीवितात् भ्रंशयिष्यतीत्यन्वयः ॥ ८७-८९ ॥

 

 

पितृमाहात्म्यसंयोगादात्मनश्चापि तेजसा ।

जानुभ्यामपतद्भूमौ न च प्राणैर्व्ययुज्यत ॥ ९० ॥

विसंज्ञं वानरं दृष्ट्वा दशग्रीवो रणोत्सुकः ।

रथेनाम्बुदनादेन सौमित्रिमभिदुद्रुवे ॥ ९१ ॥

पितृमाहात्म्येति । पितृमाहात्म्यं अग्नेः पुत्रतया दयालुत्ववैभवं ।। ९०-९१ ॥

 

आसाद्य रणमध्ये तु वारयित्वा स्थितो ज्वलन् ।

धनुर्विस्फारयामास कम्पयन्निव मेदिनीम् ॥ ९२ ॥

तमाह सौमित्रिरदीनसत्त्वो विस्फारयन्तं धनुरप्रमेयम् ।।

अभ्येहि मामेव निशाचरेन्द्र न वानरांस्त्वं प्रतियोद्धुमर्हः ॥ ९३ ॥

सौमित्रिमासाद्य । वारयित्वा सुग्रीवादीन्वारयित्वा । रणमध्ये ज्वलन् स्थितः धनुर्विस्फारयामासेत्यन्वयः ॥ ९२ – ९३ ।।

 

स तस्य वाक्यं प्रतिपूर्णघोषं ज्याशब्दमुग्रं च निशम्य राजा ।

आसाद्य सौमित्रिमवस्थितं तं कोपान्वितो वाक्यमुवाच रक्षः ॥ ९४ ॥

रक्षः रक्षोरूपः । राजेत्यन्वयः ॥ १४ ॥

 

दिट्यासि मे राघव दृष्टिमार्गं प्राप्तोन्तगामी विपरीतबुद्धिः ।

अस्मिन्क्षणे यास्यसि मृत्युदेशं संसाद्यमानो मम बाणजालैः ॥ ९५ ॥

अन्तगामी विनाशेच्छु: । अतएव विपरीतबुद्धिः त्वं दिष्ट्या यह दृष्टिमार्गं प्राप्तोसि । संसाद्यमानः पीड्यमानः ।। ९५ ॥

 

तमाह सौमित्रिरविस्मयानो गर्जन्तमुद्वृत्तशिताग्रदंष्ट्रम् ।

राजन्न गर्जन्ति महाप्रभावा विकत्थसे पापकृतां वरिष्ठ ।। ९६ ।।

अविस्मयानः तृणीकुर्वन्नित्यर्थ: । उद्वृत्तसिताग्रदंष्ट्रं उन्नतधवलाग्रदंष्ट्रं । न गर्जन्ति नात्मश्लाघां कुर्वन्तीत्यर्थः । पापकृतां वरिष्ठेति हेतुगर्भितविशेषणं पापकृद्वरिष्ठत्वाद्विकत्थस इत्यर्थः ॥ ९६ ॥

 

जानामि वीर्य तव राक्षसेन्द्र वलं प्रतापं च पराक्रमं च ।

अवस्थितोऽहं शरचापपाणिरागच्छ किं मोघविकत्थनेन ॥ ९७ ॥

जानामीति सोपहासोक्तिः । तव विजने यतिवेषेण सीतामपहृतवतः । प्रतापं शत्रुभीषणत्वं । पराक्रमं शौर्य । शौर्योद्योगौपराक्रमौ इत्यमरः । मोघविकत्थनेन निष्फलश्लाघनेन ॥ ९७ ॥

 

स एवमुक्तः कुपितः ससर्ज रक्षोधिपः सप्त शरान्सुपुङ्खान् ।

ताँल्लक्ष्मणः काञ्चनचित्रपुङ्खैश्चिच्छेद बाणैर्निशिताग्रधारैः ॥ ९८ ।।

निशिते अग्रधारे अग्रपार्श्वे येषां तैः ॥ ९८ ॥

 

तान्प्रेक्षमाणः सहसा निकृत्तान्निकृत्तभोगानिव पन्नगेन्द्रान् ।

लङ्केश्वरः क्रोधवशं जगाम ससर्ज चान्यान्निशितान्पृषत्कान् ।। ९९ ॥

पृषत्कान् बाणान् ॥ ९९ ॥

 

स बाणवर्षं तु ववर्ष तीव्रं रामानुजः कार्मुकसंप्रयुक्तम् ।

क्षुरार्धचन्द्रोत्तमकर्णिभल्लैः शरांश्च चिच्छेद न चुक्षुभे च ॥ १०० ॥

कार्मुकसंप्रयुक्तं चापसंहितं । क्षुरेति । क्षुरैः नापितशस्त्राकारैः । अर्धचन्द्रैः अर्धचन्द्राकारमुखैः । उत्तमैः कर्णिभिः कर्णिशरैः । भल्लै : उभयपार्श्वधारैः । शरान् रावणशरान् । चिच्छेद । तथापि न चुक्षुभे न कलुषितहृदयोभूत् ॥ १०० ॥

स बाणजालान्यथ तानि तानि मोघानि पश्यंस्त्रिदशारिराजः ।

विसिष्मिये लक्ष्मणलाघवेन पुनश्च बाणान्निशितान्मुमोच ॥ १०१ ॥

स इति ॥ त्रिदशारिराज: राक्षसराजः ॥ १०१ ॥

 

स लक्ष्मणश्चाशु शराञ्शिताग्रान्महेन्द्रवज्राशनितुल्यवेगान् ।

संधाय चापे ज्वलनप्रकाशान्ससर्ज रक्षोधिपतेर्वधाय ।। १०२ ॥

स तान्प्रचिच्छेद हि राक्षसेन्द्रश्छित्वा च ताँलक्ष्मणमाजघान ।

शरेण कालाग्रिसमप्रभेण स्वयम्भुदत्तेन ललाटदेशे ।। १०३ ।।

महेन्द्रवज्राशनितुल्यवेगान् महेन्द्रवज्रस्थाशनेश्च तुल्यवेगान् ॥ १०२ – १०३ ॥

 

स लक्ष्मणो रावणसायकार्तश्चचाल चापं शिथिलं प्रगृह्य ।

पुनश्च संज्ञां प्रतिलभ्य कृच्छ्राचिच्छेद चापं त्रिदशेन्द्रशत्रोः ॥ १०४ ॥

निकृत्तचापं त्रिभिराजघान बाणैस्तदा दाशरथिः शिताग्रैः ।

स सायकार्तो विचचाल राजा कृच्छ्राच्च संज्ञां पुनराससाद ॥ १०५ ॥

शिथिलं यथा भवति तथा प्रगृह्य ॥१०४-१०५ ।।

 

स कृत्तचापः शरताडितश्च मेदार्द्रगात्रो रुधिरावसिक्तः ।

जग्राह शक्ति संमुदग्रशक्तिः स्वयम्भुदत्तां युधि देवशत्रुः ।। १०६ ।।

मे देत्यकारान्तत्वमार्षं । समुदग्रशक्तिः समधिकसामर्थ्य: ॥ १०६ ।।

 

स तां विधूमानलसन्निकाशां वित्रासिनीं वानरवाहिनीनाम् ।

चिक्षेप शक्तिं तरसा ज्वलन्तीं सौमित्रये राक्षसराष्ट्रनाथः ॥ १०७ ॥

राक्षसराष्ट्रनाथः राक्षससमूहनाथः ।। १०७ ।।

 

तामापतन्तीं भरतानुजोग्रैर्जघान बाणैश्च हुताग्निकल्पैः ।

तथापि सा तस्य विवेश शैक्तिर्बाह्वन्तरं दाशरथेर्विशालम् ॥ १०८ ॥

बाह्वन्तरंवक्षः ॥ १०८ ॥

 

स शक्तिमाञ्शक्तिसमाहतः सन्मुहुः प्रजज्वाल रघुप्रवीरः ।

तं विह्वलन्तं सहसाऽभ्युपेत्य जग्राह राजा तरसा भुजाभ्याम् ॥ १०९ ॥

विह्वलन्तं मुह्यन्तं ॥ १०९ ॥

 

हिमवान्मन्दरो मेरुस्त्रैलोक्यं वा सहामरैः ।

शक्यं भुजाभ्यामुद्धर्तुं न संख्ये भरतानुजः ॥ ११० ॥

लक्ष्मणं भुजाभ्यामुद्धर्तुमुद्युक्तं रावणमृषिः परिहसति — हिमवानिति ॥ शक्यमित्यव्ययं । हिमवान् धैर्येण हिमवानिवेति । समस्तधीरोपमानभूतो हिमवानपि रावणस्य भुजाभ्यामुद्धर्तुं शक्यं । तदेकदेशस्य कैलासस्य पुराचालितत्वात् । मन्दर: सकलसागरप्रधानगभीरतरक्षीरोदक्षोभणक्षमोपि मन्द्रो वा भुजाभ्यामुद्धर्तुं शक्यं । स्वनिर्जितैरेव निर्जरैरमृतमथने जर्झरितत्वात् । मेरुः सकलकुलाचलवलयललामभूतोपि मेरुस्तथा कर्तुं शक्यं । वायुनैव तच्छिखरस्य लङ्काया अकूपारकुक्षौ निक्षिप्तत्वात् । त्रैलोक्यं पञ्चाशत्कोटिविस्तीर्णमुत्तीर्णपरिमाणान्तरं त्रैलोक्यमपि तथा कर्तुंशक्यं । तदेकदेशधरण्या हिरण्याक्षेण कक्षीकृतत्वात् । सहामरैः त्रैलोक्यनिर्वाहकगीर्वाणैः सहितमपि तथा कर्तुं शक्यं । तदधिपतेर्निजतनुजेनैव निगृहीतत्वात् । भरतानुजः रामानुजानुजः । रामचतुर्थभागइत्यर्थ: । रामचतुर्थभागोद्धरणेप्यशक्तः कथं रामेण योद्धुं शक्नोतीति भावः । अयोध्याकाण्डे पञ्चपञ्चाशे सीतामादाय गच्छ त्वमग्रतो भरताग्रज इति वचनं बहुव्रीह्योक्तं । भुजाभ्यामित्यनेन हिमवदादयो द्वाभ्यामेवोद्धर्तुं शक्यं । अयं तु विंशतिभुजैरपि न शक्यत इति सूच्यते । रिपूणामप्रकम्प्योपीत्यनुवादात् सपरिकरेणापि रावणेन न शक्यमित्यपि सिद्धं । कथं तर्हि हनुमतोद्धृत इत्यत्राह — संख्य इति । दुर्हृदयैर्नोद्धंर्तु शक्य इत्यर्थः । अतएव वक्ष्यति–वायुसूनोः सुहृत्त्वेनेति । अनेन हिमवदादिभ्योपि संख्ये पतितस्य लक्ष्मणशरीरस्य गरीयस्तोक्ता ॥ ११० ॥

 

शक्त्या ब्राह्म्याऽपि सौमित्रिस्ताडितस्तुस्तनान्तरे ।

विष्णोरचिन्त्यं स्वं भागमात्मानं प्रत्यनुस्मरत् ॥ १११ ।।

कुतोस्येतादृशी गरीयस्तेत्यत्राह – शक्त्येति ॥ ब्राह्रयाब्रह्मसंबन्धिन्या । शक्त्या । स्तनान्तरे वक्षसि सौमित्रिस्ताडितः सन् विष्णोर्भागं अंशभूतं अचिन्त्यं ईदृक्तया इयत्तया च चिन्तयितुमशक्यं । स्वमात्मानं स्वस्वरूपं स्वामाप्येनं विगर्हते इति तथा प्रयोगात् । स्वात्मांश इति गुरुव्यवहाराच्च । प्रत्यनुस्मरत् स्मृतवान् । स्वस्वरूपस्मरणातिरिक्तव्यापाराकरणोक्त्या स्वाभाविक मेवास्येदं गुरुत्वमित्युक्तं । यत्तु स्वकीयांशस्मरणेन हेतुना लक्ष्मणेन स्वशरीरस्य गरीयस्त्वं संपादितमित्यनेनोक्तमिति । तन्न । अपदार्थत्वादवाक्यार्थत्वाच्च । स्वरूपस्मरणस्य गरीयस्त्वं प्रतिकारणताग्राहकप्रमाणाभावाच्च । यदपि विपत्परिहारार्थं भगवन्तं स्वमूलकारणं विष्णुमस्मरदित्यर्थ इति तदपि न । स्वस्यैव विष्णुरूपत्वेन विपत्परिहारान्तराभावात् । ननु मनुष्यभावना क्रियमाणा विरुध्येत यदि स्वतोगौरवं भजेत, अतो विष्णुस्मरणमिति चेन्न । मानसभावनाया अपि लौकिकैरज्ञातत्वेन एवमपि मनुष्यभावनाया अनुपायात् । अतः अपर्यनुयोग्यवस्तुस्वभावेनैव भक्ताभक्तेषु गरीयस्तागरीयस्ते । अतएवाऽचिन्त्यमित्युक्तं ॥ १११ ॥

 

ततो दानवदर्पघ्नं सौमित्रिं देवकण्टकः ।

तं पीडयित्वा बाहुभ्यामप्रभुर्लङ्घनेऽभवत् ।

अथैवं वैष्णवं भागं मानुषं देहमास्थितम् ॥ ११२ ।।

अथ वायुसुतः क्रुद्धो रावणं समभिद्रवत् ।

आजघानोरसि क्रुद्धो वज्रकल्पेन मुष्टिना ।। ११३ ।।

वस्तुस्वरूपस्यैवंविधत्वात्तोलयितुमशक्तोभवदित्युपसंहरति – तत इत्यादिसार्धश्लोक एकान्वयः ॥ यतः स्वाभाविकमेव गरीयस्त्वं ततो हेतोः । लङ्घने उद्धरणे । अप्रभुः असमर्थः । अथ – रणे पतनानन्तरं देवकण्टक: रावणः । मानुषंदेहमास्थितं दानवदर्पघ्नं वैष्णवं भागं सौमित्रिं । भुजाभ्यां पीडयित्वा । ततः वैष्णवभागरूपत्वाद्धेतोः लङ्घने अप्रभुरभवदित्यन्वयः । अत्रापि विशेषणसामर्थ्याद्वस्तुस्वरूपकृतमेवाकम्प्यत्वमित्युक्तं । ननु च कथमंशसंभवः विष्णुस्वरूपस्य निरवयवत्वात् । सत्यं । स्वरूपेण नांशत्वमुच्यते, किंतु गुणाविर्भावतारतम्यात् । गुणैः षड्भिस्त्वेतैः प्रथमतरमूर्तिस्तव बभौ ततस्तिस्रस्तेषां त्रियुगयुगलैर्हि त्रिभिरभूत् । व्यवस्थायां चैषां ननु वरद साविष्कृतिवशाद्भवान्सर्वत्रैव त्वगणितमहामङ्गलगुण: इत्यभियुक्तैरुक्तत्वात् । मानुषरूपत्वं चास्य मानुषसमानाकृतिकत्वं ॥ ११२-११३ ॥

 

तेन मुष्टिप्रहारेण रावणो राक्षसेश्वरः ।

जानुभ्यामपतद्भूमौ चचाल च पपात च ॥

आस्यैः सनेत्रश्रवणैर्ववाम रुधिरं बहु ॥ ११४ ॥

जानुभ्य रथभूमावपतत् । अथ चचाल । ततः पपात अशयिष्ट । दशभिरास्यै रुधिरं ववाम । सनेत्रश्रवणैरित्यनेन नेत्रेभ्य: श्रवणेभ्यश्च रुधिरं ववामेत्युच्यते ॥ ११४ ॥

 

विघूर्णमानो निश्चेष्टो रथोपस्थ उपाविशत् ।

विसंज्ञो मूर्च्छितवासीन च स्थानं समालभत् ॥ ११५ ॥

किंचित्कालं विघूर्णमानः भ्रमन् । पुनर्निश्चेष्टः सन् रथोपस्थे रथमध्ये । उपाविशत् स्थितः । ततो मूर्च्छितः अतएव विसंज्ञः संज्ञाशून्यचासीत् । पुनः संज्ञां लब्ध्वापि स्थानं स्थितिं । नालभत् नालभत । चचालेत्यर्थः ॥ ११५ ॥

 

विसंज्ञं रावणं दृष्ट्वा समरे भीमविक्रमम् ।

ऋषयो वानराः सर्वे नेदुर्देवाः सवासवाः ।। ११६ ।।

नेदुः हर्षेणेति शेष: ।। ११६ ।।

 

हनुमानपि तेजस्वी लक्ष्मणं रावणार्दितम् ।

अनयद्राघवाभ्याशं बाहुभ्यां परिगृह्य तम् ॥ ११७ ॥

अभ्याशं समीपं ॥ ११७ ॥

 

वायुसूनोः सुहृत्त्वेन भक्त्या परमया च सः ।

शत्रूणामप्रकम्प्योपि लघुत्वमगमत्कपेः ॥ ११८ ॥

ननु पूर्वं हिमवानित्यादिना लक्ष्मणस्याकम्प्यत्वमुक्तं तादृशस्य । कपिना रामसमीपप्रापणं कथमित्याशय विरोधं परिहरति — वायुसूनोरिति ॥ सुहृत्त्वेन शोभनहृदयत्वेन । अनुकूलहृदयत्वेनेत्यर्थः । हृदयानुकूल्यमेवालं भक्तिस्त्वधिकेत्याह – भक्त्या परमया चेति । चशब्दोन्वाचये । स: लक्ष्मणः । शत्रूणां रावणस्य तत्परिकराणां चेत्यर्थः । अप्रकम्प्योपि कम्पितुमशक्योपि । कपे: कपेरपि । हनुमत एकस्य लघुत्वमगमत् लघुत्वमकरोत् । अनेन लघुत्वस्य बुद्धिपूर्वकत्वमुक्तं । शत्रुमित्रयोर्दुष्प्रापत्वसुप्रापत्वे स्वरूपप्रयुक्ते अस्येति भावः । मूर्च्छितस्यापि लक्ष्मणस्य ज्ञानशक्तिप्रतिपादनेन तत्र तत्र राघवयोरज्ञानाशक्तिप्रत्यायकानि वचनानि मानुषवेषनिर्वहणपराणीति मन्तव्यानि ॥ ११८ ॥

 

तं समुत्सृज्य सा शक्तिः सौमित्रिं युधि दुर्जयम् ।

रावणस्य रथे तसिन्स्थानं पुनरुपागता ॥ ११९ ॥

दुर्जयमिति हेतुगर्भं । तस्य दुर्जयस्वरूपत्वाच्छक्तिस्तं त्यक्त्वा गतेति भावः । एतच्छ्लोकानन्तरमाश्वस्त इति श्लोकः । ततो रावणोपीति श्लोकः पठनीयः ॥ ११९ ॥

 

आश्वस्तश्च विशल्यश्च लक्ष्मणः शत्रुसूदनः ।

विष्णोर्भागममीमांस्यमात्मानं प्रत्यनुस्मरन् ॥ १२० ॥

रावणोपि महातेजाः प्राप्य संज्ञां महाहवे ।

आददे निशितान्बाणाञ्जग्राह च महद्धनुः ॥ १२१ ॥

आश्वस्त : लब्धसंज्ञः । विशल्यः प्ररूढव्रणमुखः । अभवदिति शेषः । अकाण्डे शक्तिनिर्गमाश्वासनविशल्यत्वेषु को हेतुरत आह – विष्णोरिति । विरोधिप्रत्यनीकस्वभावत्वादिति भावः । अमीमांस्यं अचिन्त्यं । अनुस्मरन्नित्यनेन साधनानुष्ठानं किमपि न कृतवानित्युक्तं ॥ १२० – १२१ ॥

 

निपातितमहावीरां द्रवन्तीं वानरीं चमूम् ।

राघवस्तु रणे दृष्ट्वा रावणं समभिद्रवत् ॥ १२२ ॥

द्रवन्तीमिति । रावणस्य बाणसंधानदर्शनादिति भावः ॥ १२२ ॥

 

अथैनमुपसंगम्य हनुमान्वाक्यमब्रवीत् ।

मम पृष्ठं समारुह्य राक्षसं शास्तुमर्हसि ॥ १२३ ॥

अर्हसीत्यनन्तरमितिकरणं द्रष्टव्यं ॥ १२३ ॥

 

विष्णुर्यथा गरुत्मन्तं बलवन्तं समाहितः ।

तच्छ्रुत्वा राघवो वाक्यं वायुपुत्रेण भाषितम् ।।

आरुरोह महाशूरो बलवन्तं महाकपिम् ॥ १२४ ॥

विष्णुर्यथेति सार्धश्लोक एकान्वयः ॥ वायुपुत्रेण भाषितं तद्वाक्यं श्रुत्वा समाहितः सन् विष्णुर्गरुत्मन्तं यथा तथा महाकपिं हनुमन्तमारुरोहेति योजना ॥ १२४ ।।

 

रथस्थं रावणं संख्ये ददर्श मनुजाधिपः ॥ १२५ ॥

रथस्थमित्यर्धमेकं वाक्यं ॥ १२५ ॥

 

तमालोक्य महातेजाः प्रदुद्राव से राघवः ।

वैरोचनमिव क्रुद्धो विष्णुरभ्युद्यतायुधः ॥ १२६ ॥

तमालोक्येत्यनुवादः अव्यवहितपूर्वकालद्योतनार्थ: । अभ्युद्यतायुधः क्रुद्धो राघवः विष्णुर्वैरोचनं बलिमिव । प्रदुद्राव । साग्रहगमनमात्रे दृष्टान्तः ॥ १२६ ॥

 

ज्याशब्दमकरोत्तीव्रं वज्रनिष्पेषनिस्वनम् ।

गिरा गम्भीरया रामो राक्षसेन्द्रमुवाच ह ॥ १२७ ॥

वज्रनिष्पेष: स्फूर्जथुः । स्फूर्जथुर्वज्रनिष्पेषः इत्यमरः ।। १२७ ।।

 

तिष्ठतिष्ठ मम त्वं हि कृत्वा विप्रियमीदृशम् ।

क्वनु राक्षसशार्दूल गतो मोक्षमवाप्स्यसि ॥ १२८ ॥

ईदृशं लक्ष्मणप्रहाररूपं सीताहरणरूपं वा । मोक्षं मत्त इति शेषः ॥ १२८ ॥

 

यदीन्द्रवैवस्वतभास्करान्वा स्वयम्भुवैश्वानरशंकरान्वा ।

गमिष्यसि त्वं दश वा दिशोऽथवा तथापि मे नाद्य गतो विमोक्ष्यसे ॥ १२९ ॥

इन्द्रादीन्वा स्वयंभ्वादीन्वा यदि गमिष्यसि यद्यपि गमिष्यसि । तथापि अद्य । मत्समीपं गतस्त्वं । मे मत्तः । न विमोक्ष्यसे । दश वा दिशो वेत्यत्र एको वाकारश्चार्थः ॥ १२९ ॥

 

यश्चैव शक्त्याऽभिहतस्त्वयाऽद्य इच्छन्विषादं सहसाऽभ्युपेतः ।

स एव रक्षोगणराज मृत्युः सपुत्रदारस्य तवाद्य युद्धे ॥ १३० ॥

अद्यय एष त्वया शक्त्याभिहतः स एषः तव विषादमिच्छन्सन् सपुत्रदारस्य तव मृत्युः सन् सहसा अभ्युपेतः अभ्युपागतप्रायः । अचिरादागमिष्यतीत्यर्थः । यद्वा अभेदेनोच्यते । यः शक्त्याभिहतः स एवाहमागतवानस्मि । लक्ष्मणं प्राहरमिति मा गा गर्वमिति भावः ।। १३० ।।

 

एतेन चात्यद्भुतदर्शनानि शरैर्जनस्थानकृतालयानि ।

चतुर्दशान्याचवरायुधानि रक्षस्सहस्राणि निषूदितानि ॥ १३१ ॥

लक्ष्मणेनाप्रहृतः कथं त्वया प्रहृतः स्यामित्याशङ्क्य स्वपराक्रमविशेषं दर्शयति – एतेनेति । एतच्छब्दः सन्निहितपरः एषोस्मीत्यादिप्रयोगात् अयं जन इति प्रयोगाच्च । मयेत्यर्थः । मृत्युशब्दापेक्षया वा एतेनेत्युक्तिः । चतुर्दशानि । चतुर्दशशब्दादर्शआद्यचि टिलोपे कृते जसि रूपं । यद्वा एतेनेति स्वाभेदेन लक्ष्मणो निर्दिश्यते ॥ १३१ ॥

 

राघवस्य वचः श्रुत्वा राक्षसेन्द्रो महाकपिम् ।

वायुपुत्रं महावीर्यं वहन्तं राघवं रणे ।।

[रोषेण महताऽऽविष्टः पूर्ववैरमनुस्मरन्] ।

आजघान शरैस्तीक्ष्णैः कालानलशिखोपमैः ॥ १३२ ॥

राघवस्येत्याद्यर्धत्रयमेकं वाक्यं । वहन्तमिति । आत्मानं प्रहृत्य पुनरपि रामं वहतीति क्रोधादिति भावः ॥ १३२ ॥

 

राक्षसेनाहवे तस्य ताडितस्थापि सायकैः ।

स्वभावतेजोयुक्तस्य भूयस्तेजोऽभ्यवर्धत ॥ १३३ ॥

स्वभावतेज: स्वाभाविकतेजः ॥ १३३ ॥

 

ततो रामो महातेजा रावणेन कृतत्रणम् ।

दृष्ट्वा प्लवगशार्दूलं कोपस्य वशमेयिवान् ॥ १३४ ॥

एयिवान् प्राप्तः ॥ १३४ ॥

 

तस्याभिचङ्कम्य रथं सचक्रं साश्वध्वजच्छत्रमहापताकम् ।

ससारथिं साशनिशूलखड्गं रामः प्रचिच्छेद शरैः सुपुङ्खैः ॥ १३५ ।।

अभिचङ्क्रम्य पौनःपुन्येन समीपं गत्वा ।। १३५ ॥

 

अथेन्द्रशत्रुं तरसा जघान बाणेन वज्राशनिसन्निभेन ।

भुजान्तरे व्यूढसुजातरूपे वज्रेण मेरुं भगवानिवेन्द्रः ॥ १३६ ॥

वज्राशनिसन्निभेनेति । बाणस्य वज्रसाम्यमुच्यते । वज्रेण मेरुं भगवानिवेन्द्र इचि प्रहर्तूरामस्येन्द्रसाम्यमित्यपुनरुक्ति: । भगवान् वीर्यवान् भगः श्रीकाममाहात्म्यवीर्ययत्नार्क -कीर्तिषु इत्यमरः ॥ १३६ ॥

 

यो वज्रपाताशनिसन्निपातान्न चुक्षुभे नापि चचाल राजा ।

स रामबाणामिहतो भृशार्तश्चचाल चापं च मुमोच वीरः ॥ १३७ ।।

यः पुरा । वज्रपातयुक्ताशनिसन्निपातादिति मध्यमपदलोपिसमासः । वज्रं इन्द्रायुधं । अशनि: औत्पातिकः । न चुक्षुभे नार्ति प्राप्तः । नापि चचाल नार्तिनिमित्तं चलनं प्राप्तः । राजा अन्यूनराजभावश्च स्थितः । सः रामबाणाभिहतः । भृशार्तभृशमार्त: क्षुब्धः । चचाल । वीरोपि चापं मुमोच । स्वस्य स्वरक्ष्यत्वान्वयं त्यक्तवान् रामैकरक्ष्यत्वद्योतनाय ॥ १३७ ॥

 

तं विह्वलन्तं प्रसमीक्ष्य रामः समाददे दीप्तमथार्धचन्द्रम् ।

तेनार्कवर्णं सहसा किरीटं चिच्छेद रक्षोधिपतेर्महात्मा ॥ १३८ ।।

विह्वलन्तं मूर्च्छितं । प्रसमीक्ष्य तस्यानन्यशरण्यत्वमवलोक्य । अर्धचन्द्रं अर्धचन्द्राकाराग्रं बाणं । आददे । तेन मुकुटं चिच्छेद । मानभङ्गमकरोदित्यर्थः । महात्मा महामनाः । दयालुरित्यर्थः । आभ्यांश्लोकाभ्यां भगवद्रक्षणे निमित्तं स्वयत्ननिवृत्तिरेवेत्युक्तं ॥ १३८ ॥

 

तं निर्विषाशीविषसन्निकाशं शान्तार्चिषं सूर्यमिवाप्रकाशम् ।

गतश्रियं कृत्तकिरीटकूटमुवाच रामो युधि राक्षसेन्द्रम् ॥ १३९ ॥

तं त्यक्तचापं । अतएव निर्विषाशीविषसन्निकाशं निर्विषसर्पतुल्यं । अप्रकाशं निस्तेजस्कं । अतएव शान्तार्चिषं शान्तकिरणं सूर्यमिव स्थितं । कृत्तकिरीटकूटं छिन्नकिरीटसमूहं । मायानिश्चलयन्त्रेषु कैतवानृतराशिषु । अयोधने शैलशृङ्गे सीराङ्गे कूटमस्त्रियां इत्यमरः । अतएव गतश्रियं निष्प्रभं उवाच ॥ १३९ ॥

 

कृतं त्वया कर्म महत्सुभीमं हतप्रवीरश्च कृतस्त्वयाहम् ।

तस्मात्परिश्रान्त इव व्यवस्य न त्वां शरैर्मृत्युवशं नयामि ॥ १४० ॥

महत् अनितरदुष्करं । सुभीमं कर्म युद्धं कृतं । किं चाहं हतलक्ष्मणादिप्रवीरश्च कृतोस्मि । तस्मात् अनेकवीरपतनावधिकरणकरणात् । त्वं परिश्रान्तः आयुधधारणेपि श्रान्त इति व्यवस्य निश्चित्य । त्वां मृत्युवशं मृत्योरधीनतां । ननयामि । चिररणपरिश्रान्तकृन्तनकृतापवादापनोदाय संप्रति भवतः प्राणापहरणकर्मणो विरमामीत्यर्थः ॥ १४० ॥

 

गच्छानुजानामि रणार्दितस्त्वं प्रविश्य रात्रिंचरराज लङ्काम् ।

आश्वास्य निर्याहि रयी च धन्वी तदा बलं द्रक्ष्यसि मे रथस्थः ॥ १४१ ॥

रिपौ पुरो विलसति कथं गच्छेयमित्यत्राह – अनुजानामीति । रणार्दितः युद्धे श्रान्तः । रात्रिंचरराजकूटयोधिन्निति सापहासोक्तिः । आश्वास्य विश्रम्य । रथी धन्वी च सन्निर्याहि । स त्वं तदा तादृशं मे बलं रथस्थ इत्युपलक्षणं, धानुष्कञ्च सन् द्रक्ष्यसीत्यन्वयः ॥ १४१ ॥

 

स एवमुक्तो हतदर्पहर्षो निकृत्तचापः स हताश्वसूतः ।

शरार्दितः कृत्तमहाकिरीटो विवेश लङ्कां सहसा स राजा ॥ १४२ ॥

स इति । अत्र क्रियाभेदात्तच्छब्दत्रयमिति न तद्वैयर्थ्यं । सहसा मुकुटभङ्गकृतलज्जः येति भावः ॥ १४२ ॥

 

तस्मिन्प्रविष्टे रजनीचरेन्द्रे महाबले दानवदेवशत्रौ ।

हरीन्विशल्यान्सह लक्ष्मणेन चकार रामः परमाहवाग्रे ॥ १४३ ॥

प्रविष्टे लङ्कामिति शेषः । दानवदेवशत्रावित्यनेन रावणनिर्गमो देवदानवहर्षहेतुरिति सूच्यते । सह लक्ष्मणेनेति । लक्ष्मणस्य पूर्वमेव विशल्यत्वेप्यादरात्पुनःकरणं । परमाहवाग्र इत्यनेन विशल्यकरणं विना सुग्रीवादीनां हरीणामन्यत्रानयनासंभवः सूच्यते ॥ १४३ ॥

 

तस्मिन्द्रभिन्ने त्रिदशेन्द्रशत्रौ सुरासुरा भूतगणा दिशश्च ।

ससागराः सर्षिमहोरगाव तथैव भूम्यम्बुचराश्च हृष्टाः ॥ १४४ ॥

पूर्वसूचितं देवादिहर्षं प्रपञ्चयति — तस्मिन्निति ॥ प्रभिन्ने पराजिते । दिश: दिक्पाला: । सागरा: सागरवासिनः । अम्बुचराः सागरमिन्नाम्बुचराः । हृष्टाः बभूवुरिति शेष: । षष्ठयां रावणमुकुटभङ्गः ॥ १४४ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनषष्टितमः सर्गः ॥ ५९ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनषष्टितमः सर्गः ॥ ५९ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.