119 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनविंशत्युत्तरशततमः सर्गः

सीतयारामंप्रति स्वचारित्रशुद्धिप्रतिज्ञापूर्वकं लक्ष्मणप्रत्यग्निप्रवेशनिर्धारणो क्त्याऽग्निकुण्डनिर्माण चोदना ॥ १ ॥ ततोरामेङ्गिताभिज्ञलक्ष्मणनिर्मिताग्निकुण्डे सशपथंप्रवेशः ॥ २ ॥

 

एवमुक्ता तु वैदेही परुषं रोमहर्षणम् ।

राघवेण सरोषेण भृशं प्रव्यथिताऽभवत् ॥ १ ॥

अथ सीताग्निप्रवेशः – एवमुक्त्वा त्विति ॥ १ ॥

 

सा तदश्रुतपूर्वं हि जने महति मैथिली ।

श्रुत्वा भर्तृवचो रूक्षं लज्जया व्रीडिताऽभवत् ॥ २ ॥

जने महति महाजनमध्ये लज्जया व्रीडिता । अतिनम्रमुखी बभूवेत्यर्थः ॥ २ ॥

 

प्रविशन्तीव गात्राणि स्वान्येव जनकात्मजा ।

वाक्छल्यैस्तैः सशल्येव भृशमश्रूण्यवर्तयत् ॥ ३ ॥

ततो बाप्पपरिक्लिष्टं प्रमार्जन्ती स्वमाननम् ।

शनैर्गद्गदया वाचा भर्तारमिदमब्रवीत् ॥ ४ ॥

गात्राणि प्रविशन्ती संकुचन्तीत्यर्थः ॥ ३–४ ॥

 

किं मामसदृशं वाक्यमीदृशं श्रोत्रदारुणम् ।

रूक्षं श्रावयसे वीर प्राकृतः प्राकृतामिव ॥ ५ ॥

असदृशं त्वया वक्तुं मया श्रोतुं चायोग्यं । रूक्षं परुषं । अतएव श्रोत्रदारुणं श्रवणकटु ॥ ५ ॥

 

न तथाऽस्मि महाबाहो यथा त्वमवगच्छसि ।

प्रत्ययं गच्छ मे येन चारित्रेणैव ते शपे ॥ ६ ॥

चारित्रेण ममेति शेषः । ते तुभ्यं । श्लाघह्रुङ्स्थाशपां – इति संप्रदानत्वं । सुकृतेन शपमाना त्वां शापं ज्ञापयामीत्यर्थः ॥ ६ ॥

 

पृथक्स्त्रीणां प्रचारेण जातिं तां परिशङ्कसे ।

परित्यजेमां शङ्कां तु यदि तेऽहं परीक्षिता ॥ ७ ॥

स्त्रीमात्रसाधारण्येन नाहं द्रष्टव्येत्याह- पृथक्स्त्रीणामिति ।। पृथक्स्त्रीणां प्राकृतस्त्रीणां । प्रचारेण आचारेण हेतुना । सर्वामपि स्त्रीजातिं तथात्वेन शङ्कसे । अहं ते त्वया । यदि परीक्षिता ज्ञातस्वभावा तर्हिमां शङ्कां त्यज ।। ७ ।।

 

यद्यहं गात्रसंस्पर्शं गताऽस्मि विवशा प्रभो ।

कामकारो न मे तत्र दैवं तत्रापराध्यति ॥ ८ ॥

त्वयि ज्ञातस्वभावायामपि रावणाङ्गस्पर्शलक्षणो दोषस्त्यागहेतुरित्याशङ्क्याह- यद्यमित्यादि । यद्यपि अहं विवशा सती गात्रसंस्पर्शं गतास्मि तथापि तत्र मे कामकार: स्वेच्छाचरणं । नास्ति । तर्हि कस्यात्रापराध इत्यत्राह – दैवं तत्रेति ॥ ८ ॥

 

मदधीनं तु यत्तन्मे हृदयं त्वयि वर्तते ।

पराधीनेषु गात्रेषु किं करिष्याम्यनीश्वरा ॥ ९ ॥

मदधीनं परैर्ग्रहीतुमशक्यं । यद्धृदयं तत्तु तस्मिन्काले त्वयि वर्तते अवर्तत । पराधीनेषु परैर्ग्रहीतुं शक्येषु गात्रेषु विषये । अनीश्वरा अस्वतन्त्रा । अहं किं करिष्यामि किं कुर्यां ।। ९ ।।

 

सह संवृद्धभावाच्च संसर्गेण च मानद ।

यद्यहं ते न विज्ञाता हता तेनास्मि शाश्वतम् ।। १० ।।

स्वभावपरिज्ञानहेतुभूतसहसंवर्धनसंसर्गावपि प्रत्ययं यदि नोत्पाद्यतः तर्हि न किमपि ते प्रत्ययमुत्पादयितुं शक्नुयादित्याशयेनाह- सह संवृद्धेति ॥ सह संवृद्धभावात् स्वभावपरिज्ञानहेतुना सह संवर्धनेन संसर्गेण संश्लेषेण च यद्यहं ते न विज्ञाता । ततः मत्स्वभावाज्ञानेन शाश्वतं अत्यर्थं । हतास्मि ॥ १० ॥

 

प्रेषितस्ते यदा वीरो हनुमानवलोककः ।

लङ्कास्थाऽहं त्वया वीर किं तदा न विसर्जिता ॥ ११ ॥

अवलोककः अवलोकितुं । अन्वेष्टुमिति यावत् । तुमुन्ण्लौ क्रियायां क्रियार्थायां इति ण्वुल्प्रत्ययः ॥ ११ ॥

 

प्रत्यक्षं वानरेन्द्रस्य त्वद्वाक्यसमनन्तरम् ।

त्वया संत्यक्तया वीर व्यक्तं स्याज्जीवितं मया ॥ १२ ॥

तदात्वे को विशेष इत्यत आह – प्रत्यक्षमिति ॥ १२ ॥

 

न वृथा ते श्रमोऽयं स्यात्संशये न्यस्य जीवितम् ।

सुहृज्जनपरिक्लेशो न चायं निष्फलस्तव ।। १३ ।।

स्वया तु नरशार्दूल क्रोधमेवानुवर्तता ।

लघुनेव मनुष्येण स्त्रीत्वमेव पुरस्कृतम् ॥ १४ ॥

एवं कृते न केवलं ममैव व्यथाभावः तव त्वत्सुहृदां च जयार्थप्रयासोपि न स्यादित्याह – न वृथेति ॥ जीवितं संशये न्यस्य कृतोयं श्रम इत्यर्थः ॥ १३-१४ ॥

 

अपदेशेन जनकान्नोत्पत्तिर्वसुधातलात् ।

मम वृत्तं च वृत्तज्ञ बहु तेन पुरस्कृतम् ।। १५ ।।

न प्रमाणीकृतः पाणिर्बाल्ये बालेन पीडितः ।

मम भक्तिश्च शीलं च सर्वं ते पृष्ठतः कृतम् ।। १६ ।।

एवं ब्रुवाणा रुदती बाप्पगद्गदभाषिणी ।

अब्रवील्लक्ष्मणं सीता दीनं ध्यानपरं स्थितम् ॥ १७ ॥

अपदेशेन जनकात् जनकमपदिश्येत्यर्थः ॥ १५-१७ ।।

 

चितां मे कुरु सौमित्रे व्यसनस्यास्य भेषजम् ।

मिथ्योपघातोपहता नाहं जीवितुमुत्सहे ॥ १८ ॥

मिथ्योपघातः मिथ्यापवादः ॥ १८ ॥

 

अप्रीतस्य गुणैर्भर्तुस्त्यक्ताया जनसंसदि ।

या क्षमा मे गतिर्गन्तुं प्रवेक्ष्ये हव्यवाहनम् ।। १९ ।।

गुणैरप्रीतस्य विद्यमानैः पातिव्रत्यादिगुणैरपि अप्रीतस्य भर्तुस्त्यक्ताया मे या गन्तुं क्षमा गतिः प्रत्ययजननार्थं या योग्या गतिः । तं हव्यवाहनं प्रवेक्ष्य इति योजना ॥ १९ ॥

 

एवमुक्तस्तु वैदेह्या लक्ष्मणः परवीरहा ।

अमर्षवशमापन्नो राघवाननमैक्षत ॥ २० ॥

अमर्षवशं दैन्यवशं ॥ २० ॥

 

स विज्ञाय ततश्छन्दं रामस्याकासूरचितम् ।

चितां चकार सौमित्रिर्मते रामस्य वीर्यवान् ॥ २१ ॥

[ न हि रामं तदा कश्चित्कालान्तकयमोपमम् ।

अनुनेतुमथो वक्तुं द्रष्टुं वाऽप्यशकत्सुहृत् ॥ २२ ॥ ]

आकार: भ्रूसंज्ञादिः । मते सिद्धान्ते । स्थित इति शेषः ॥ २१-२२ ।।

 

अघोमुखं तदा रामं शनैः कृत्वा प्रदक्षिणम् ।

उपासर्पत वैदेही दीप्यमानं हुताशनम् ॥ २३ ॥

प्रणम्य देवताभ्यश्च ब्राह्मणेभ्यश्च मैथिली ।

बद्धाञ्जलिपुटा चेदमुवाचाग्निसमीपतः ॥ २४ ॥

यथा मे हृदयं नित्यं नापसर्पति राघवात् ।

तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥ २५ ॥

अधोमुखमिति  पतिव्रतायाः कथं निर्व्याजं प्रत्ययं पश्यामीति लज्जया मुखदर्शने दाक्षिण्यं भविष्यतीति बुद्ध्या चावनतमुखं । शनैः रामानुभवेन मन्दं यथा तथा ॥ २३-२५ ॥

 

यथा मां शुद्धचारित्रां दुष्टां जानाति राघवः ।

तथा लोकस्य साक्षी मां सर्वतः पातु पावकः ॥ २६ ॥

कर्मणा मनसा वाचा यथा नातिचराम्यहम् ।

राघवं सर्वधर्मज्ञं तथा मां पातु पावकः ॥ २७ ॥

यथा शुद्धचारित्रामेव मामन्यायेन दुष्टां जानाति । तथा चेत् अदुष्टां दुष्टेति जानाति चेत् । पावकः पातु । रामस्य मयि दोषज्ञानं यथार्थं चेत्पात्वित्यर्थः ॥ २६-२७ ॥

 

आदित्यो भगवान्वायुर्दिशश्चन्द्रस्तथैव च ।

अहश्चापि तथा संध्ये रात्रिश्च पृथिवी तथा ॥

यथाऽन्येपि विजानन्ति तथा चारित्रसंयुताम् ॥ २८ ॥

आदित्य इत्यादिसार्धश्लोक एकान्वयः ॥ आदित्यादयोन्ये च यथा मां चारित्रसंयुतां विजानन्ति तथा मां पातु पावक इति संबन्धः ॥ २८ ॥

 

एवमुक्त्वा तु वैदेही परिक्रम्य हुताशनम् ।

विवेश ज्वलनं दीप्तं निस्सङ्गेनान्तरात्मना ॥ २९ ॥

जनः स सुमहांस्स्रस्तो बालवृद्धसमाकुलः ।

ददर्श मैथिलीं तत्र प्रविशन्तीं हुताशनम् ॥ ३० ॥

सा तप्तनवहेमाभा तप्तकाञ्चनभूषणा ।

पपात ज्वलनं दीप्तं सर्वलोकस्य सन्निधौ ॥ ३१ ॥

परिक्रम्य प्रदक्षिणीकृत्य । निःसङ्गेन शरीरे निरभिलाषेण । अन्तरालना मनसा । उपलक्षणे तृतीया ॥ २९-३१ ॥

 

ददृशुस्तां महाभागां प्रविशन्तीं हुताशनम् ।

सीतां कृत्स्नास्त्रयो लोकाः पुण्यामाज्याहुतीमिव ॥ ३२ ॥

आज्याहुतीमिवेत्यादिदृष्टान्तेन देव्याः परमपावनत्वं द्योत्यते ॥ ३२ ॥

 

प्रचुक्रुशुः स्त्रियः सर्वास्तां दृष्ट्वा हव्यवाहने ।

पतन्तीं संस्कृत मन्त्रैर्वसोर्धारामिवाध्वरे ॥ ३३ ॥

वसोर्धारां संततां घृतधारां । अनेनाग्न्युज्जृम्भणं गम्यते ।। ३३ ।।

 

ददृशुस्तां त्रयो लोका देवगन्धर्वदानवाः ।

शप्तां पतन्तीं निरये त्रिदिवाद्देवतामिव ॥ ३४ ॥

देवाः स्वर्गवासिनः । गन्धंर्वा भूलोकवासिनः । दानवाः पातालवासिनः । सकलभोगार्हरूपवत्याः सीतायाः अनलप्रवेशस्थानत्वान्निरयपतनानर्हस्वर्गीयदेवतादृष्टान्तः ॥ ३४ ॥

 

तस्यामग्निं विशन्त्यां तु हाहेति विपुलः स्वनः ।

रक्षसां वानराणां च संबभूवाद्भुतोपमः ॥ ३५ ॥

अद्भुतोपमः अद्भुततुल्यः । रावणागमनमारभ्य एतावत्पर्यन्तं सीतायाः परमभागवतभूतलक्ष्मणापचारफलमुपपादितं । वस्तुतः सीताया रावणागमनकाले अग्नौ प्रविष्टत्वात्तस्याः पुनर्गमनार्थं मायासीताया रावणगृहीताया अग्नौ प्रवेश इत्यप्याहुः ॥ ३५ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनविंशत्युत्तरशततमः सर्गः ॥ ११९ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनविंशत्युत्तरशततमः सर्गः ॥ ११९ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.