106 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पडुत्तरशततमः सर्गः

अपवाहितरथंसारथिंप्रति क्रूद्धेनरावणेनभर्त्सनम् ॥ १ ॥ सारथिना तंप्रति रथापवहनस्य सहेतुकत्वोक्त्त्यासमाश्वासनपूर्वकं तदाज्ञया पुनारामाग्रतोरथानयनम् ॥ २ ॥

 

स तु मोहात्सुसंक्रुद्धः कृतान्तबलचोदितः ।

क्रोधसंरक्तनयनो रावणः सुतमब्रवीत् ॥ १ ॥

अथ रावणरथप्रत्यानयनं षट्शततमे स तु मोहादित्यादि ।। मोहात् अविवेकात् ॥ १ ॥

 

हीनवीर्यमिवाशक्तं पौरुषेण विवर्जितम् ।

भीरुं लघुमिवासत्त्वं विहीनमिव तेजसा ॥ २ ॥

विमुक्तमिव मायाभिरस्त्रैरिव बहिष्कृतम् ।

मामवज्ञाय दुर्बुद्धे स्वया बुद्ध्या विचेष्टसे ॥ ३ ॥

हीनवीर्यमिवेत्यादिश्लोकद्वयमेकान्वयं । यत्र यत्र इवशब्दो नास्ति तत्र तत्रानुषज्जनीयः । हीनवीर्यमिव हीनबलमिव । अशक्तमिव निरुत्साहमिव । असत्त्वमिव अधीरमिव । तेजसा परिभवासहनेन ॥ २-३ ॥

 

किमर्थं मामवज्ञाय मच्छन्दमनवेक्ष्य च ।

त्वया शत्रोः समक्षं मे रथोऽयमपवाहितः ॥ ४ ॥

मच्छन्दं मदभिप्रायं । वशाभिप्राययोश्छन्दः इत्यमरः ।। ४ ।।

 

त्वयाऽद्य हि ममानार्य चिरकालसमार्जितम् ।

यशो वीर्यं च तेजश्च प्रत्ययश्च विनाशितः ॥ ५ ॥

प्रत्ययः रावणस्य युधि पलायनं नास्तीति सर्वेषां विश्वासः । विनाशित इत्यस्य यशआदिषु लिङ्गविपरिणामः ॥ ५ ॥

 

शत्रोः प्रख्यातवीर्यस्य रञ्जनीयस्य विक्रमैः ।

पश्यतो युद्धलुब्धोऽहं कृतः कापुरुषस्त्वया ॥ ६ ॥

शत्रोः पश्यतः शत्रौ पश्यति ॥ ६ ॥

 

यस्त्वं रथमिमं मोहान्न चोद्वहसि दुर्मते ।

सत्योऽयं प्रतितर्को मे परेण त्वमुपस्कृतः ॥ ७ ॥

यः नोद्वहसि अभिमुखं न प्रापयसि किं त्वपवाहयसि । स त्वं उपस्कृतः परेणोत्कोचादिना वशीकृत इत्ययं प्रतितर्कः सत्यः प्रतिभाति ॥ ७ ॥

 

न हि तद्विद्यते कर्म मुहृदो हितकाङ्क्षिणः ।

रिपूणां सदृशं चैतन्न त्वयैतत्स्वनुष्ठितम् ॥ ८ ॥

न त्वयैतत् स्वनुष्ठितमिति । त्वयानुष्ठितमेतत् नतु स्वनुष्ठितं तत् ॥ ८ ॥

 

निवर्तय रथं शीघ्रं यावन्नोपैति मे रिपुः ।

यदि वाऽध्युषितो वाऽसि स्मर्यन्ते यदि वा गुणाः ॥ ९ ॥

एवं परुषमुक्तस्तु हितबुद्धिरबुद्धिना ।

अब्रवीद्रावणं सूतो हितं सानुनयं वचः ।। १० ।।

अध्युषितः सहवासी । सुहृदिति यावत् । उपधयोपसर्पितो वा । गुणाः सत्काराः ॥ ९–१० ॥

 

न भीतोस्मि न मृढोस्मि नोपजप्तोस्मि शत्रुभिः ।

न प्रमत्तो न निस्नेहो विस्मृता न च सत्क्रिया ॥ ११ ॥

मया तु हितकामेन यशश्च परिरक्षता ।

स्नेहप्रस्कन्नमनसा प्रियमित्यप्रियं कृतम् ॥ १२ ॥

नोपजतः उपजापं भेदं न गमितः । भेदोपजापौ इत्यमरः ॥ ११ -१२ ।।

 

नास्मिन्नर्थे महाराज त्वं मां प्रियहिते रतम् ।

कश्चिल्लघुरिवानार्यो दोषतो गन्तुमर्हसि ॥ १३ ॥

अस्मिन्नर्थे रथापवाहनरूपेर्थे कश्चित् कुत्रापि कुले जातः । लघुः अल्पबुद्धिः । अनार्य : दुष्टहृदय इव । मा दोषतः गन्तुं ज्ञातुं । नार्हसि । गत्यर्था ज्ञानार्थाः ॥ १३ ॥

 

श्रूयतां त्वभिधास्यामि यन्निमित्तं मया रथः ।

नदीवेग इवाभोगे संयुगे विनिवर्तितः ॥ १४ ॥

यन्निमित्तं । यत्कारणात् । निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम् इति प्रथमा । आभोगे उन्नतप्रदेशे । आभोगान्नदीवेग इव रथः संयुगाद्विनिवर्तित इत्यर्थः । आभोगे संयुग इत्यत्र विभक्तिव्यत्ययः ॥ १४ ॥

 

श्रमं तवावगच्छामि महता रणकर्मणा ।

न हि ते वीर सौमुख्यं प्रहर्षं वोपधारये ॥ १५ ॥

सौमुख्यं सुमुखत्वं तन्मूलं प्रहर्षं ॥ १५ ॥

 

रथोद्वहनखिन्नाश्च त इमे रथवाजिनः ।

दीना घर्मपरिश्रान्ता गावो वर्षहता इव ॥ १६ ॥

रथेति अत्र आसन्निति शेषः ॥ १६ ॥

 

निमित्तानि च भूयिष्ठं यानि प्रादुर्भवन्ति नः ।

तेषु तेष्वभिपन्नेषु लक्षयाम्यप्रदक्षिणम् ॥ १७ ॥

अभिपन्नेषु आविर्भूतेषु सत्सु । अप्रदक्षिणं प्रतिकूलं ।। १७ ।।

 

देशकालौ च विज्ञेयौ लक्षणानीङ्गितानि च ।

दैन्यं खेदश्च हर्षश्च रथिनश्च बलाबलम् ॥ १८ ॥

स्थलनिम्नानि भूमेश्च समानि विषमाणि च ।

युद्धकालश्च विज्ञेयः परस्यान्तरदर्शनम् ॥ १९ ॥

उपयानापयाने च स्थानं प्रत्यपसर्पणम् ।

सर्वमेतद्रथस्थेन ज्ञेयं रथकुटुम्बिना ॥ २० ॥

निमित्तानिकिमर्थं त्वया विचारणीयानीत्यतआह– देशेत्यादिना ॥ श्लोकत्रयमेकान्वयं । लक्षणानि शुभाशुभनिमित्तानि । इङ्गितानि मुखप्रसादवैगुण्यादीनि । दैन्यं अनुत्साह: । स्थलानि उन्नतप्रदेशाः । निम्नानि अवनतप्रदेशा: ।  समानि सर्वत्र समप्रदेशा: । विषमाणि निम्नोन्नतप्रदेशा: । युद्धकाल इति पूर्वोक्तानुवादः । अन्तरदर्शनं दृश्यत इति दर्शनं द्रष्टव्यं । द्रष्टव्यं रन्ध्रमित्यर्थः । अन्तरदर्शनं रन्ध्रदर्शनं कर्तव्यमित्यध्याहारो वा । उपयानं समीपगमनं । अपयानं पार्श्वतो गमनं । स्थानं स्थैर्येणावस्थानं । प्रत्यपसर्पणं अभिमुखस्थित्या पृष्ठतोपसरणं । रथकुटुम्बिना सारथिना ।।  १८-२० ।।

 

तव विश्रमहेतोश्च तथैषां रथवाजिनाम् ।

रौद्रं वर्जयता खेदं क्षमं कृतमिदं मया ।

न मया स्वेच्छया वीर रथोऽयमपवाहितः ॥ २१ ॥

तवेत्यादिसार्धश्लोक एकान्वयः । तथा वाजिनां विश्रमहेतोश्चेत्यन्वयः । रौद्रं दुःसहं । वर्जयता अपनयता । हेतौ शतृप्रत्ययः । क्षमं युक्तं । स्वेच्छया अपनयननिमित्तं विना ॥ २१ ॥

 

भर्तृस्नेहपरीतेन मयेदं यत्कृतं विभो ॥ २२ ॥

भर्तृस्नेहेत्यर्धं । मया यकृतं तदिदं भर्तृस्नेहपरीतेनैव कृतमित्यर्थः ॥ २२ ॥

 

आज्ञापय यथातत्त्वं वक्ष्यस्यरिनिषूदन ।

तत्करिष्याम्यहं वीर गतानृण्येन चेतसा ॥ २३ ॥

संतुष्टस्तेन वाक्येन रावणस्तस्य सारथेः ।

प्रशस्यैनं बहुविधं युद्धलुब्धोऽब्रवीदिदम् ॥ २४ ॥

यथातत्त्वं यत् कार्यस्वरूपं वक्ष्यसि तत्तथा गतानृण्येन आनृण्यं गतेन आनृण्यं कर्तव्यमिति कृतसंकल्पेन चेतसा मनसा । करिष्यामि ॥ २३-२४ ॥

 

रथं शीघ्रमिमं सूत राघवाभिमुखं कुरु ।

नाहत्वा समरे शत्रून्निवर्तिष्यति रावणः ॥ २५ ॥

एवमुक्त्वा ततस्तुष्टो रावणो राक्षसेश्वरः ।

ददौ तस्मै शुभं ह्येकं हस्तामरणमुत्तमम् ॥ २६ ॥

श्रुत्वा रावणवाक्यं तु सारथिः संन्यवर्तत ॥ २७ ॥

निवर्तिष्यति निवर्तिष्यते ।। २५–२७ ।।

 

ततो द्रुतं रावणवाक्यचोदितः प्रचोदयामास हयान्स सारथिः ।

स राक्षसेन्द्रस्य ततो महारथः क्षणेन रामस्य रणाग्रतोऽभवत् ॥ २८ ॥

महांश्चासौ रथश्च महारथ इति विग्रहः ॥ २८ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पडुत्तरशततमः सर्गः ॥ १०६ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षडुत्तरशततमः सर्गः ॥ १०६ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.