67 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तषष्टितमः सर्गः

कुंभकर्णे वानरसेनामध्येकेषांचिद्भक्षणेनकेषांचित्पाणितलाभिघातेन विक्षोभपूर्वकंसंच -रमाणे हनुमता शैलशृङ्गेणतत्ताडनम् ॥ १ ॥ तत्प्रहारक्षुभितेनकुंभकर्णेन हनुमतोवक्षसि शूलाभिघातेनविह्वलताप्रापणपूर्वकं नीलादिभिरायोधनम् ॥ २ ॥ तेषु कुंभकर्णपीडामसहमानेष्वङ्गदेन गिरिशिखरेणकुंभकर्णशिरस्ताडनम् ॥ ३ ॥ तेन मुष्टिघातेनाङ्गदस्यमोहप्रापणपूर्वकंसुग्रीवंप्रत्यभियानम् ॥ ४ ॥ सुग्रीवेण शैलशृङ्गताडितेन कुंभकर्णेन तद्वधायशूलेसमुत्सृष्टे हनुमता तच्छूलस्यनिजजानुस मारोपणेनभञ्जनम् ॥ ५ ॥ कुंभकर्णेन स्वपातितशैलशृङ्गप्रहारेणपतितमूर्च्छितस्यसुग्रीवस्यग्रहणेन लङ्काप्रवेशः ॥ ६ ॥ लङ्काजनैः कुंभकर्णोपरिहर्षेणपुष्पगन्धोदादिवर्षणे तत्सेकेनप्रबुद्धाप्यायितेनसुग्रीवेण खरनखरकराग्रैर्दन्तैश्च कुंभकर्णकर्णनासच्छेदनपूर्वक वियतिसमुत्पतनेन रामपार्श्वागमनम् ॥ ७ ॥ ततःक्रोधात्परावृत्यरणाङ्गणमागतेनकुंभकर्णेन मध्येस्वेनसहयोधितवतोलक्ष्मणस्य श्लाघनेन रामंप्रत्यभियानम् ॥ ८ ॥ रामकुंभकर्णयोर्वीरवादपूर्वकंमहायुद्धम् ॥ ९ ॥ रामेण बाणचतुष्टयेनकुंभकर्णस्यबाहुपादच्छेदपूर्वकं शरान्तरेणशिरश्छेदनम् ॥ १० ॥ कुंभकर्णवधा -नन्तरं देवर्ष्यादिभिस्सहवानरैः सहर्षं श्रीरामपूजनम् ॥ ११ ॥

 

ते निवृत्ता महाकायाः श्रुत्वाऽङ्गदवचस्तदा ।

नैष्ठिकीं बुद्धिमासाद्य सर्वे संग्रामकाङ्क्षिणः ॥ १ ॥

समुदीरितवीर्याश्च समारोपितविक्रमाः ।

पर्यवस्थापिता वाक्यैरङ्गदेन वलीमुखाः ॥ २ ॥

प्रयाताश्च गता हर्षं मरणे कृतनिश्चयाः ।

चक्रुः सुतुमुलं युद्धं वानरास्त्यक्तजीविताः ॥ ३ ॥

अथ वृक्षान्महाकायाः सानूनि सुमहान्ति च ।

वानरास्तूर्णमुद्यम्य कुम्भकर्णमभिद्रुताः ॥ ४ ॥

ते निवृत्ता इत्यादि, वानरास्त्यक्तजीविता इत्यन्तमेकं वाक्यं ॥ नैष्ठिकीं निष्ठा नाश: तत्संबन्धिनीं । मरणव्यवसायिनीमित्यर्थः । समुदीरितवीर्याः कथितात्मपराक्रमाः । समारोपितविक्रमाः समवलम्बितपराक्रमाः । मरणनिश्चयहेतुमाह-यक्तजीविता इति । जीवनाशारहिता इत्यर्थः ॥ १-४ ॥

 

स कुम्भकर्णः संक्रुद्धो गदामुद्यम्य वीर्यवान् ।

अर्दयन्सुमहाकायः समन्ताद्व्याक्षिपद्रिपून् ॥ ५ ॥

व्याक्षिपत् अपातयत् ॥ ५ ॥

 

शतानि सप्त चाष्टौ च सहस्राणि च वानराः ।

प्रकीर्णाः शेरते भूमौ कुम्भकर्णेन पोथिताः ॥ ६ ॥

प्रकीर्णाः शिथिलावयवाः । पोथिताः हिंसिताः । कुम्भकर्णस्यैकेन व्यापारेण शतादिसंघरूपेण पतिता इत्यर्थः ॥ ६ ॥

 

षोडशाष्टौ च दश च विंशत्रिंशत्तथैव च ।

परिक्षिप्य च बाहुभ्यां खादन्विपरिधावति ।

भक्षयन्भृशसंक्रुद्धो गरुडः पन्नगानिव ॥ ७ ॥

परिक्षिप्य परिगृह्य खादन् भक्षयन् । पन्नगान् भक्षयन्निवेति गरुडविशेषणं ।। ७ ।।

 

कृच्छ्रेण च समाश्वस्ताः संगम्य च ततस्ततः ।

वृक्षाद्रिहस्ता हरयस्तस्थुः संग्राममूर्धनि ॥ ८ ॥

हरयः बलवन्त इति शेषः । संगम्य संभूय ॥ ८ ॥

 

ततः पर्वतम्रुत्पाट्य द्विविदः प्लवगर्षभः ।

दुद्राव गिरिशृङ्गामं विलम्ब इव तोयदः ॥ ९ ॥

विशेषेण लम्बत इति विलम्बः । पचाद्यच् । गिरिशृङ्गाभं गिरिशृङ्गवदुन्नतं ॥ ९ ॥

 

तं समुत्पत्य चिक्षेप कुम्भकर्णस्य वानरः ।

तमप्राप्तो महाकायं तस्य सैन्येऽपतत्तदा ॥ १० ॥

तं कुम्भकर्णं । समुत्पत्य समीपमागत्य । कुम्भकर्णस्य कुम्भकर्णाय ।। १० ॥

 

ममर्दाश्वान्गजांश्चापि रथांश्चैव नगोत्तमः ।

तानि चान्यानि रक्षांसि पुनश्चान्यगिरेः शिरः ॥ ११ ॥

ममर्देत्यादि त्रिपादश्लोकः ॥ तानि प्रसिद्धानि । रक्षांसि ममर्देति पूर्वेणान्वयः । पुनश्चेति पादश्लोकः । अन्यत् गिरेःशृङ्गं चिक्षेपेति योज्यं ॥ ११ ॥

 

तच्छैलशृङ्गाभिहतं हताश्वं हतसारथि ।

रक्षसां रुधिरक्लिन्नं बभ्रुवायोधनं महत् ॥ १२ ॥

तच्छेलशृङ्गाभिहतं अनन्तरप्रयुक्तशैलशृङ्गाभिहतसैन्यं । आयोधनं युद्धं ॥ १२ ॥

 

रथिनो वानरेन्द्राणां शरैः कालान्तकोपमैः ।

शिरांसि नदतां जह्रुः सहसा भीमनिस्खनाः ॥ १३ ॥

कालान्तकः प्रलयकालरुद्रः ॥ १३ ॥

 

वानराश्च महात्मानः समुत्पाट्य महाद्रुमान् ।

रथानश्वान्गजानुष्ट्राराक्षसानभ्यसूदयन् ॥ १४ ॥

हनुमाञ्शैलशृङ्गाणि वृक्षांश्च विविधान्बहून् ।

ववर्ष कुम्भकर्णस्य शिरस्यम्बरमास्थितः ॥ १५ ॥

तानि पर्वतशृङ्गाणि शूलेन स बिभेद ह ।

बभञ्ज वृक्षवर्षं च कुम्भकर्णो महाबलः ॥ १६ ॥

अभ्यसूदयन् अघ्नन् ।। १४-१६ ॥

 

ततो हरीणां तदनीकमुग्रं दुद्राव शूलं निशितं प्रगृह्य ।

तस्थौ ततोस्यापततः पुरस्तान्महीधराग्रं हनुमान्प्रगृह्य ॥ १७ ॥

दुद्राव द्रावयामास ॥ १७ ॥

 

स कुम्भकर्णं कुपितो जघान वेगेन शैलोत्तमभीमकायम् ।

स चुक्षुभे तेन तदाऽभिभूतो मेदार्द्रगात्रो रुधिरावसिक्तः ।। १८ ।।

मेदार्द्रेत्यत्र संघिरार्षः ॥ १८ ॥

 

स शूलमाविध्य तडित्प्रकाशं गिरिं यथा प्रज्वलिताग्रशृङ्गम् ।

बाह्वन्तरे मारुतिमाजघान गुहोचलं क्रौञ्चमिवोग्रशक्त्या ॥ १९ ॥

आविध्य भ्रामयित्वा । गुहः स्कन्दः ॥ १९ ॥

 

स शूलनिर्भिन्नमहाभुजान्तरः प्रविह्वलः शोणितमुद्वमन्मुखात् ।

ननाद भीमं हनुमान्महाहवे युगान्तमेघस्तनितस्वनोपमम् ॥ २० ॥

प्रविह्वल: प्रमुह्यन् । युगान्तेति । युगान्तमेघस्य स्तनितरूपो यः स्वनः तत्तुल्यमिति क्रियाविशेषणं ॥ २० ॥

 

ततो विनेदुः सहसा प्रहृष्टा रक्षोगणास्तं व्यथितं समीक्ष्य ॥

प्लवङ्गमास्तु व्यथिता भयार्ताः प्रदुद्रुवुः संयति कुम्भकर्णात् ॥ २१ ॥

कुम्भकर्णात् भयार्ता इत्यन्वयः । संयति युद्धे ॥ २१ ॥

 

ततस्तु नीलो बलवान्पर्यवस्थापयन्चलम् ।

प्रेविचिक्षेप शैलाग्रं कुम्भकर्णाय धीमते ॥ २२ ॥

पर्यवस्थापयन्बलमिति । पलायमानान् सन्निवर्तयन्नित्यर्थः ॥ २२ ॥

 

तमापतन्तं संप्रेक्ष्य मुष्टिनाऽभिजघान ह ।

मुष्टिप्रहाराभिहतं तच्छैलाग्रं व्यशीर्यत ॥ २३ ॥

सविफुलिङ्गं सज्वालं निपपात महीतले ॥ २४ ॥

ऋषभः शरभो नीलो गवाक्षो गन्धमादनः ।

पञ्च वानरशार्दूलाः कुम्भकर्णमुपाद्रवन् ॥ २५ ॥

व्यशीर्यत शीर्णमभूत् ॥ २३–२५ ।।

 

शैलैर्वृक्षैस्तलैः पादैर्मुष्टिभिश्च महाबलाः ।

कुम्भकर्णं महाकायं सर्वतोऽभिप्रदुद्रुवुः ॥ २६ ॥

पादैः प्रहारोद्यतैः । सर्वत्रोपलक्षणे तृतीया ॥ २६ ॥

 

स्पर्शानिव प्रहारांस्तान्वेदयानो न विव्यथे ।

ऋषभं तु महावेगं बाहुभ्यां परिषस्वजे ॥ २७ ॥

स्पर्शानिव सुखस्पर्शनिव । सुखमर्दनमिव जानन्नित्यर्थः ॥ २७ ॥

 

कुम्भकर्णभुजाभ्यां तु पीडितो वानरर्षभः ।

निपपातर्षभो भीमः प्रेमुखाद्वान्तशोणितः ॥ २८ ॥

मुष्टिना शरभं हत्वा जानुना नीलमाहवे ।

आजघान गवाक्षं तु तलेनेन्द्ररिपुस्तदा ॥ २९ ॥

पादेनाभ्यहनत्क्रुद्धस्तरसा गन्धमादनम् ।

दत्तप्रहारव्यथिता मुमुहुः शोणितोक्षिताः ॥ ३० ॥

निपेतुस्ते तु मेदिन्यां निकृत्ता इव किंशुकाः ।

तेषु वानरमुख्येषु पतितेषु महात्मसु ॥

वानराणां सहस्राणि कुम्भकर्णं प्रदुद्रुवुः ॥ ३१ ॥

प्रेति छेदः । मुखात् वान्तशोणितः प्रणिपपातेत्यन्वयः। व्यवहिताश्च इत्युपसर्गस्य व्यवहितप्रयोगः । वान्तशोणित: उद्गीर्णरक्तः ॥ २८-३१ ॥

 

तं शैलमिव शैलाभाः सर्वे ते प्लवगर्षभाः ।

समारुह्य समुत्पत्य देदंशुश्च महाबलाः ॥ ३२ ॥

तं नखैर्दशनैश्चापि मुष्टिभिर्जानुभिस्तथा ।

कुम्भकर्णं महाकायं ते जघ्नुः प्लवगर्षभाः ॥ ३३ ॥

समारुह्य समुत्पत्य । समुत्पत्य समारुह्येति क्रमः ।। ३२-३३ ।।

 

स वानरसहस्रैस्तैराचितः पर्वतोपमः ।

रराज राक्षसव्याघ्रो गिरिरात्मरुहैरिव ॥ ३४ ॥

बाहुभ्यां वानरान्सर्वान्प्रगृह्य सुमहाबलः ।

भक्षयामास संक्रुद्धो गरुडः पनगानिव ॥ ३५ ॥

प्रक्षिप्ताः कुम्भकर्णेन वक्रे पातालसन्निभे ।

नासापुटाभ्यां निर्जग्मुः कर्णाभ्यां चैव वानराः ॥ ३६ ॥

आचितः व्याप्तः । आत्मरुहैः वृक्षैः ॥ ३४–३६ ॥

 

भक्षयन्भृशसंक्रुद्धो हरीन्पर्वतसन्निभः ।

बभञ्ज वानरान्सर्वान्संक्रुद्धो राक्षसोत्तमः ॥ ३७ ॥

भक्षयन् बभञ्ज । भक्षणार्थं बभञ्जेत्यर्थः ॥ ३७ ॥

 

मांसशोणितसंक्लेदां भूमिं कुर्वन्स राक्षसः ।

चचार हरिसैन्येषु कालाग्निरिव मूर्च्छितः ॥ ३८ ॥

वज्रहस्तो यथा शक्रः पाशहस्त इवान्तकः ।

शूलहस्तो बभौ संख्ये कुम्भकर्णो महाबलः ॥ ३९ ॥

मांसशोणितसंक्लेदां मांसशोणितसंसिक्तामित्यर्थः ॥ ३८-३९ ।।

 

यथा शुष्कान्यरण्यानि ग्रीष्मे दहति पावकः ।

तथा वानरसैन्यानि कुम्भकर्णो विनिर्दहत् ॥ ४० ॥

विनिर्दहत् विनिरदहत् ॥ ४० ॥

 

ततस्ते वध्यमानास्तु हतयूथा विनायकाः ।

वानरा भयसंविग्ना विनेदुर्विस्वरं भृशम् ॥ ४१ ॥

अनेकशो वध्यमानाः कुम्भकर्णेन वानराः ।

राघवं शरणं जग्मुर्व्यथिताः खिन्नचेतसः ॥ ४२ ॥

प्रभग्नान्वानरान्दृष्ट्वा वैज्रहस्तसुतात्मजः ।

अभ्यधावत वेगेन कुम्भकर्णं महाहवे ॥ ४३ ॥

शैलशृङ्गं महगृह्य विनदंश्च मुहुर्मुहुः ।

त्रासयन्राक्षसान्सर्वान्कुम्भकर्णपदानुगान् ।। ४४ ।।

चिक्षेप शैलशिखरं कुम्भकर्णस्य मूर्धनि ॥ ४५ ॥

स तेनाभिहतोत्यर्थं गिरिशृङ्गेण मूर्धनि ।

कुम्भकर्णः प्रजज्वाल कोपेन महता तदा ॥ ४६ ॥

सोभ्यधावत वेगेन वालिपुत्रममर्पणः ।

कुम्भकर्णो महानादस्रासयन्सर्ववानरान् ।।

शूलं ससर्ज वै रोषादङ्गदे स महाबलः ॥ ४७॥

तमापतन्तं बुद्ध्वा तु युद्धमार्गविशारदः ।

लाघवान्मोचयामास बलवान्वानरर्षभः ॥ ४८ ॥

उत्पत्य चैनं सहसा तलेनोरस्यताडयत् ।

स तेनाभिहतः कोपात्प्रमुमोहाचलोपमः ॥ ४९ ॥

स लब्धसंज्ञो बलवान्मुष्टिमावर्त्य राक्षसः ।

अपहासेन चिक्षेप विसंज्ञः स पपात ह ॥ ५० ॥

तस्मिन्प्लवगशार्दूले विसंज्ञे पतिते भुवि ।

तच्छूलं समुपादाय सुग्रीवमभिदुद्रुवे ॥ ५१ ॥

तमापतन्तं संप्रेक्ष्य कुम्भकर्णं महाबलम् ।

उत्पपात तदा वीरः सुग्रीवो वानराधिपः ॥ ५२ ॥

पर्वताग्रं समुत्क्षिप्य समाविध्य महाकपिः ।

अभिदुद्राव वेगेन कुम्भकर्णं महाबलम् ॥ ५३ ॥

विनायकाः विगतनायकाः ॥ ४१-५३ ॥

 

तमापतन्तं संप्रेक्ष्य कुम्भकर्णः प्लवङ्गमम् ।

तस्थौ विकृतसर्वाङ्गो वानरेन्द्रसमुन्मुखः ॥ ५४ ॥

कपिशोणितदिग्धाङ्गं भक्षयन्तं वङ्गमान् ।

कुम्भकर्णं स्थितं दृष्ट्वा सुग्रीवो वाक्यमब्रवीत् ॥ ५५ ॥

पातिताश्च त्वया वीराः कृतं कर्म सुदुष्करम् ।

भक्षितानि च सैन्यानि प्राप्तं ते परमं यशः ॥ ५६ ॥

त्यज तद्वानरानीकं प्राकृतैः किं करिष्यसि ।

सहस्वैकनिपातं मे पर्वतस्यास्य राक्षस ॥ ५७ ॥

तद्वाक्यं हरिराजस्य सत्त्वधैर्यसमन्वितम् ।

श्रुत्वा राक्षसशार्दूलः कुम्भकर्णोऽब्रवीद्वचः ॥ ५८ ॥

समुन्मुखः अभिमुखः ॥ ५४–५८ ॥

 

प्रजापतेस्तु पौत्रस्त्वं तथैवर्क्षरजः सुतः ।

श्रुतपौरूषसंपन्नः कस्माद्गर्जसि वानर ॥ ५९ ॥

प्रजापतेरिति । इदमत्रैतिह्यमनुसंधेयं । पुरा किल ब्रह्मणो जृम्भमाणस्य वदनादृक्षरजा नाम वानरो जातः । स कदाचित्पर्यटन् ब्रह्मलोकेप्सरोरूपकारिणि निमज्याप्सरोरूपमभजत् । तां दृष्ट्वा काममोहिताविन्द्रादित्यौ हस्तेन युगपद्गृह्णीतां । तत्रान्तरे तयोः क्षुभितं रेतोऽपतत् । तत्र द्वौकुमारावभवतां । वाले पतनाद्वाली ग्रीवायां पतनात्सुग्रीवः । तं दृष्ट्वा प्रहस्य ब्रह्मा अप्सरोरूपधारिणमृक्षरजसं यथापूर्वरूपप्राप्तये कुमारौ गृहीत्वा अन्यस्मिन्वानररूपकारिणि सरसि निमज्जेत्यभ्यधात् । सोपि तथा कृत्वा कुमाराभ्यां सह वानररूपमभजदृक्षरजाः । तत्पुत्रौ वालिसुग्रीवाविति । तदनेन प्रकारेण सुग्रीवः प्रजापतेः पौत्रः ऋक्षरजसः पुत्रश्च । काश्यपात्प्रजापतेर्विवस्वान् विवस्वतः सुग्रीव इत्यन्ये ॥ ५९ ॥

 

स कुम्भकर्णस्य वचो निशम्य व्याविध्य शैलं सहसा मुमोच ।

तेनाजघानोरसि कुम्भकर्णं शैलेन वज्राशनिसन्निभेन ।। ६० ।।

तच्छैलशृङ्गं सहसा विशीर्णं भुजान्तरे तस्य तदा विशाले ।

ततो विषेदुः सहसा लवङ्गा रक्षोगणाश्चापि मुदा विनेदुः ॥ ६१ ॥

स शैलशृङ्गाभिहतश्चुकोप ननाद कोपाच्च विवृत्य वक्रम् ।

व्याविध्य शूलं च तडित्प्रकाशं चिक्षेप हर्युक्षपतेर्वधाय ।। ६२ ॥

तत्कुम्भकर्णस्य भुजप्रविद्धं शूलं शितं काञ्चनधामजुष्टम् ।

क्षिप्रं समुत्पत्य निगृह्य दोर्भ्यां बभञ्ज वेगेन सुतोऽनिलस्य ॥ ६३ ॥

व्याविध्य तोलयित्वा ॥ ६० – ६३ ॥

 

कृतं भारसहस्रस्य शूलं कालायसं महत् ।

बभञ्ज जानुन्यारोप्य प्रहृष्टः प्लवगर्षभः ॥ ६४ ॥

भारसहस्रस्य भारसहस्रेण कृतं जानुन्यारोप्य बभञ्जेत्यन्वयः ॥ ६४ ॥

 

शूलं भग्नं हनुमता दृष्ट्वा वानरवाहिनी ।

हृष्टा ननाद बहुशः सर्वतश्चापि दुद्रुवे ॥

[ बभ्रुवाथ परित्रस्तो राक्षसो विमुखोऽभवत् ॥ ६५ ॥]

सिंहनादं च ते चक्रुः प्रहृष्टा वनगोचराः ।

मारुतिं पूंजायांचक्रुर्दृष्ट्वा शूलं तथागतम् ॥ ६६ ॥

सर्वतः सर्वस्मात्प्रदेशात् । दुद्रुवे आजगाम ॥ ६५-६६ ॥

 

स तत्तदा भग्नमवेक्ष्य शूलं चुकोप रक्षोधिपतिर्महात्मा ।

उत्पाट्य लङ्कामलयात्स शृङ्गं जघान सुग्रीवमुपेत्य तेन ॥ ६७ ॥

स शैलशृङ्गाभिहतो विसंज्ञः पपात भूमौ युधि वानरेन्द्रः ।

तं प्रेक्ष्य भूमौ पतितं विसंज्ञं नेदुः प्रहृष्टास्त्वथ यातुधानाः ॥ ६८ ॥

तमभ्युपेत्याद्भुतघोरवीर्यं  स कुम्भकर्णो युधि वानरेन्द्रम् ।

जहार सुग्रीवमभिप्रगृह्य यथाऽनिलो मेघेमतिप्रचण्डः ॥ ६९ ॥

सुग्रीवमुपेत्य तेन शृङ्गेण जघान । त्रिकूटशिखरस्थलङ्काद्वारे स्थित्वा युध्यतः कुम्भकर्णस्य प्रदेशान्तरस्थलङ्कामलयशृङ्गोत्पाटनं कथमुपपद्यत इति चेत् तदनुगुणप्रमाणशरीरत्वान्न दोषः । लङ्कामलयशब्देन त्रिकूटं वोपचर्यते ।। ६७-६९ ॥

 

स तं महामेघनिकाशरूपमुत्पाट्य गच्छन्युधि कुम्भकर्णः ।

रराज मेरुप्रतिमानरूपो मेरुर्यथाभ्युच्छ्रितघोरशृङ्गः ॥ ७० ॥

अभ्युच्छ्रितं उन्नतं । स्वाकारसादृश्याय प्रथमं मेरुपादानं । द्वितीयं तु सुग्रीवधारणकालिकसादृश्याय ॥ ७० ॥

 

ततस्तमुत्पाट्य जगाम वीरः संस्तूयमानो युधि राक्षसेन्द्रैः ।

शृण्वन्निनादं त्रिदशालयानां प्लवङ्गराजग्रहविस्मितानाम् ।। ७१ ।।

उत्पाट्य उद्धृत्य । त्रिशालयानां स्वर्गिणां ॥ ७१ ।।

 

ततस्तमादाय तदा स मेने हरीन्द्रमिन्द्रोपममिन्द्रवीर्यः ।

अस्मिन्हृते सर्वमिदं हृतं स्यात्सराघवं सैन्यमितीन्द्रशत्रुः ॥ ७२ ।।

विद्रुतां वाहिनीं दृष्ट्वा वानराणां ततस्ततः ।

कुम्भकर्णेन सुग्रीवं गृहीतं चापि वानरम्  ७३

हनुमांश्चिन्तयामास मतिमान्मारुतात्मजः ।

एवं गृहीते सुग्रीवे किं कर्तव्यं मया भवेत् ।। ७४ ।।

यद्वै न्याय्यं मया कर्तुं तैत्करिष्यामि सर्वथा ।

भूत्वा पर्वतसंकाशो नाशयिष्यामि राक्षसम् ॥ ७५ ॥

मया हते संयति कुम्भकर्णे महाबले मुष्टिविकीर्णदेहे ।

विमोचिते वानरपार्थिवे च भवन्तु हृष्टाः प्लवगाः समस्ताः ॥ ७६ ॥

बलवान्कुंभकर्णो युद्धे पतितं सुग्रीवं किमर्थं हृतवानित्यत्राह-ततस्तमादायेति ॥ ७२–७६ ॥

 

अथवा स्वयमप्येष मोक्षं प्राप्स्यति पार्थिवः ।

गृहीतोऽयं यदि भवेस्त्रिदशैः सासुरोरगैः ॥ ७७ ॥

सासुरोरगैः सुरैः गृहीतोप्ययं मोक्षं प्राप्तुं शक्नोति । किं पुनरनेन राक्षसापसदेनेति भावः ॥ ७७ ॥

 

मन्ये न तावदात्मानं बुध्यते वानराधिपः ।

शैलप्रहाराभिहतः कुम्भकर्णेन संयुगे ॥ ७८ ॥

अयं मुहूर्तात्सुग्रीवो लब्धसंज्ञो महाहवे ।

आत्मनो वानराणां च यत्पथ्यं तत्करिष्यति ॥ ७९ ॥

तर्हि मोचयित्वात्मानं किमिति न निवर्तत इत्यत्राह – मन्य इत्यादिना तावदित्यवधारणे । आत्मानमेव न बुध्यतइत्यर्थः । पथ्यं हितं ।। ७८–७९ ।।

 

मया तु मोक्षितस्यास्य सुग्रीवस्य महात्मनः ।

अप्रीतिश्च भवेत्कष्टा कीर्तिनाशश्च शाश्वतः ॥ ८० ॥

कृच्छ्रगतः स्वामी भृत्येनावश्यं मोचनीय एवेत्याशङ्क्याह-मया त्विति ।। ८० ॥

 

तस्मान्मुहूर्तं काङ्क्षिष्ये विक्रमं पार्थिवस्य तु ।

भिन्नं च वानरानीकं तावदाश्वासयाम्यहम् ॥ ८१ ॥

तावत् सुग्रीवागमनपर्यन्तं ।। ८१ ।।

 

इत्येवं चिन्तयित्वा तु हनुमान्मारुतात्मजः ।

भूयः संस्तम्भयामास वानराणां महाचमूम् ॥ ८२ ॥

संस्तम्भयामास गमनान्निवर्तयामास ॥ ८२ ॥

 

स कुम्भकर्णोथ विवेश लङ्कां स्फुरन्तमादाय महाकपिं तम् ।

विमानचर्यागृहगोपुरस्थैः पुष्पाग्र्यवर्षैरवकीर्यमाणः ॥ ८३ ॥

लाजगन्धोदवर्षैस्तु सिच्यमानः शनैः शनैः ।

राजमार्गस्य शीतत्वात्संज्ञामाप महाबलः ॥ ८४ ॥

ततः स संज्ञामुपलभ्य कृच्छ्राद्वलीयसस्तस्य भुजान्तरस्थः ।

अवेक्षमाणः पुरराजमार्गं विचिन्तयामास मुहुर्महात्मा ॥ ८५ ॥

पुष्पाग्र्यवर्षैः श्लाध्यपुष्पवृष्टिभिः॥ ८३—८५ ।।

 

एवं गृहीतेन कथं नु नाम शक्यं मया संप्रतिकर्तुमद्य ।

तथा करिष्यामि यथा हरीणां भविष्यतीष्टं च हितं च कार्यम् ।। ८६ ।।

संप्रतिकर्तुं सम्यक् प्रतिकर्तुं अन्यथा अद्येति पुनरुक्तिः स्यात् ॥ ८६  ॥

 

ततः कराग्रैः सहसा समेत्य राजा हरीणाममरेन्द्रशत्रुम् ।

खरैश्च केर्णौ दशनैश्च नासां ददंश पार्श्वेषु च कुम्भकर्णम् ॥ ८७ ॥

खरैः तीक्ष्णैः । कराग्रैः कर्णौ समेत्य संहृत्य दशनैः नासांचदंश । पार्श्वेषु कपोलयोरंसयोरुदरान्तरयोश्च पादाभ्यां विददारेति शेषः ॥ ८७ ।।

 

स कुम्भकर्णो हृतकर्णनासो विदारितस्तेन विमर्दितश्च ।

रोषाभिभूतः क्षतजार्द्रगात्रः सुग्रीवमाविध्य पिपेष भूमौ ॥ ८८ ॥

स भूतले भीमवलाभिपिष्टः सुरारिभिस्तैरभिहन्यमानः ।

जगाम खं वेगवदभ्युपेत्य पुनश्च रामेण समाजगाम ॥ ८९ ॥

विमर्दितः संपीडितः ।। ८८-८९ ।।

 

कर्णनासाविहीनस्तु कुम्भकर्णो महाबलः ।

रराज शोणितैः सिक्तो गिरिः प्रस्रवणैरिव ॥ ९० ॥

प्रस्रवणैः निर्दरैः ॥ ९० ॥

 

शोणितार्द्रो महाकायो राक्षसो भीमविक्रमः ।

युद्धायाभिमुखो भूयो मनश्चक्रे महाबलः ॥ ९१ ॥

अमर्षाच्छोणितोद्गारी शुशुभे रावणानुजः ।

नीलाञ्जनचयप्रख्यः ससंध्य इव तोयदः ॥ ९२ ॥

गते तु तस्मिन्सुरराजशत्रुः क्रोधात्प्रदुद्राव रणाय भूयः ।

अनायुधोस्मीति विचिन्त्य रौद्रो घोरं तदा मुद्गरमाससाद ॥ ९३ ॥

ततः स पुर्याः सहसा महौजा निष्क्रम्य तद्वानरसैन्यमुग्रम् ।

[ तेनैव रूपेण बभञ्ज रुष्टः प्रहारमुष्ट्या च पदेन सद्यः ॥ ]

बभक्ष रक्षो युधि कुम्भकर्णः प्रजा युगान्ताग्निरिव प्रदीप्तः ॥ ९४ ॥

बुभुक्षितः शोणितमांसगृध्नुः प्रविश्य तद्वानरसैन्यमुग्रम् ।

चखाद रक्षांसि हरीन्पिशाचानृक्षांश्च मोहायुधि कुम्भकर्णः ॥ ९५ ॥

अभिमुखः सन् युद्धाय मनश्चक्र इति संबन्धः ॥ ९१-९५ ॥

 

यथैव मृत्युर्हरते युगान्ते स भक्षयामास हरींश्च मुख्यान् ॥ ९६ ॥

एकं द्वे त्रीन्बहून्क्रुद्धो वानरान्सह राक्षसैः ।

समादायैकहस्तेन प्रचिक्षेप त्वरन्मुखे ॥ ९७ ॥

शोणितमांसगृध्रुः शोणितमांसलोलुपः ।। ९६-९७ ।।

 

संप्रस्रवंस्तदा मेदः शोणितं च महाबलः ।

वध्यमानो नगेन्द्रायैर्भक्षयामास वानरान् ॥ ९८ ॥

संप्रस्रवन् तालुभ्यामुद्वमन् । शोणितं मेदश्च भक्षितवानरसंबन्धि ॥ ९८ ॥

 

ते भक्ष्यमाणा हरयो रामं जग्मुस्तदा गतिम् ॥ ९९ ॥

त इत्यर्थं ॥ गतिं शरणं ॥ ९९ ॥

 

कुम्भकर्णो भृशं क्रुद्धः कपीन्खादन्प्रधावति ॥ १०० ॥

शतानि सप्त चाष्टौ च विंशत्रिंशत्तथैव च ।

संपरिष्वज्य बाहुभ्यां खादन्विपरिधावति ॥ १०१ ॥

[ मेदोवसाशोणितदिग्धगात्रः कर्णावसक्तग्रथितान्त्रमालः ।

ववर्ष शूलानि सुतीक्ष्णदंष्ट्रः कालो युगान्तस्थ इव प्रवृद्धः ] ॥ १०२ ॥

तस्मिन्काले सुमित्रायाः पुत्रः परबलार्दनः ।

चकार लक्ष्मणः क्रुद्धो युद्धं परपुरंजयः ।। १०३ ।।

स कुम्भकर्णस्य शराञ्शरीरे सप्त वीर्यवान् ।

निचखानाददे बाणान्विससर्ज च लक्ष्मणः ॥ १०४ ॥

[ पीयमानस्तदत्रं तु विशेषं तत्स राक्षसः ।

ततश्रुकोप बलवान्सुमित्रानन्दवर्धनः ॥ १०५ ॥

अथास्य कवचं शुभ्रं जांबूनदमयं शुभम् ।

प्रच्छादयामास शरैः संध्याभ्र मिव मारुतः ।। १०६ ।।

नीलाञ्जनचयप्रख्यः शरैः काञ्चनभूषणैः ।

आपीड्यमानः शुशुभे मेघैसूर्य इवांशुमान् ॥ १०७ ॥

ततः स राक्षसो भीमः सुमित्रानन्दवर्धनम् ।

सावज्ञमेव प्रोवाच वाक्यं मेघौघनिस्वनः ।। १०८ ।।

अन्तकस्याप्यकष्टेन युधि जेतारमाहवे ।

युध्यता मामभीतेन ख्यापिता वीरता त्वया ॥ १०९ ॥

प्रगृहीतायुधस्येह मृत्योरिव महामृधे ।

तिष्ठन्नप्यग्रतः पूज्यः किमु युद्धप्रदायकः ।। ११० ।।

ऐरावतं समारूढो वृतः सर्वामरैः प्रभुः ।

नैव शक्रोपि समरे स्थितपूर्वः कदाचन ।। १११ ॥

अद्य त्वयाऽहं सौमित्रे बालेनापि पराक्रमैः ।

तोषितो गन्तुमिच्छामि त्वामनुज्ञाप्य राघवम् ।। ११२॥

यत्तु वीर्यबलोत्साहैस्तोषितोऽहं रणे त्वया ।

राममेवैकमिच्छामि हन्तुं यस्मिन्हते हतम् ॥ ११३ ॥

रामे मयाऽत्र निहते येऽन्ये स्थास्यन्ति संयुगे ।

तानहं योधयिष्यामि स्वबलेन प्रमाथिना ॥११४॥

इत्युक्तवाक्यं तद्रक्षः प्रोवाच स्तुतिसंहितम् ।

मृधे घोरतरं वाक्यं सौमित्रिः ग्रहसन्निव ॥ ११५ ॥

यस्त्वं शक्रादिभिर्देवैरसह्यः प्राप्य पौरुषम् ।

तत्सत्यं नान्यथा वीर दृष्टस्तेऽद्य पराक्रमः ॥ ११६ ॥

एष दाशरथी रामस्तिष्ठत्यद्रिरिवाचलः ।

इति श्रुत्वा ह्यनादृत्य लक्ष्मणं स निशाचरः] ॥ ११७ ॥

अतिक्रम्य च सौमित्रिं कुम्भकर्णो महाबलः ।

राममेवाभिदुद्राव दारयन्निव मेदिनीम् ॥ ११८ ॥

अथ दाशरथी रामो रौद्रमस्त्रं प्रयोजयन् ।

कुम्भकर्णस्य हृदये ससर्ज निशिताञ्शरान् ॥ ११९ ॥

कुम्भकर्ण इत्यर्धं ॥ प्रधावति प्राधावत् । उत्तरश्लोकेप्येवमेव ॥ १०० – ११९ ॥

 

तस्य रामेण विद्धस्य सहसाऽभिप्रधावतः ।

अङ्गारमित्राः क्रुद्धस्य मुखान्निश्चेरुरर्चिषः ॥ १२० ॥

रामास्त्रविद्धो घोरं वै नदन्राक्षसपुङ्गवः ।

अभ्यधावत संक्रुद्धो हरीन्विद्रावयन्रणे ॥ १२१ ॥

अर्चिषः ज्वालाः ॥ १२० – १२१ ॥

 

तस्योरसि निमनाश्च शरा बर्हिणवाससः ।

[ रेजुर्नीलाद्रिकटके नृत्यन्त इव बहिणः ] ॥ १२२ ॥

बर्हिणवाससः बर्हिणं बर्हिपत्रं वासो वासस्थानं येषां ते तथोक्ताः ।। १२२ ॥

 

हस्ताच्चापि परिभ्रष्टा पपतोर्व्यां महागदा ।

आयुधानि च सर्वाणि विप्राकीर्यन्त भूतले ॥ १२३ ॥

आयुधानि खड्गादीनि ॥ १२३ ॥

 

स निरायुधमात्मानं यदा मेने महाबलः ।

मुष्टिभ्यां चरणाभ्यां च चकार कदनं महत् ॥ १२४ ॥

स बाणैरतिविद्धाङ्गः क्षतजेन समुक्षितः ।

रुधिरं प्रतिसुस्राव गिरिः प्रस्रवणं यथा ॥ १२५ ॥

कदनं वानराणामिति शेषः ॥ १२४-१२५ ॥

 

स तीव्रेण च कोपेन रुधिरेण च मूर्च्छितः ।

वानरान्राक्षसानृक्षान्खादन्विपरिधावति ।। १२६ ॥

अथ शृङ्गं समाविध्य भीमं भीमपराक्रमः ।

चिक्षेप राममुद्दिश्य बलवानन्तकोपमः ॥ १२७ ॥

अप्राप्तमन्तरा रामः सप्तभिस्तैरजिह्मगैः ।

शरैः काञ्चनचित्राङ्गैश्चिच्छेद पुरुषर्षभः ।। १२८ ।।

मूर्च्छितः व्याप्तः ।। १२६–१२८ ॥

 

तन्मेरुशिखराकारं द्योतमानमिव श्रिया ।

द्वे शते वानरेन्द्राणां पतमानमपातयत् ॥ १२९ ॥

द्वे शते उद्दिश्य पतमानं गच्छन्तं । अपातयत् । शरैरिति शेषः ॥ १२९ ॥

 

तस्मिन्काले स धर्मात्मा लक्ष्मणो वाक्यमब्रवीत् ।

कुम्भकर्णवधे युक्तो योगान्परिमृशन्बहून् १३०

नैवायं वानरान्राजन्नापि जानाति राक्षसान् ।

मत्तः शोणितगन्धेन स्वान्परांश्चैव खादति ॥ १३१ ॥

योगान् परिमृशन् उपायान् विचारयन् ॥ १३०-१३१ ॥

 

साध्वेनमधिरोहन्तु सर्वे ते वानरर्षभाः ।

यूथपाश्च यथा मुख्यास्तिष्ठन्त्वस्य समन्ततः ॥ १३२ ॥

यथा यथायोग्यं ॥ १३२ ॥

 

अप्ययं दुर्मतिः काले गुरुभारप्रपीडितः ।

प्रपतन्राक्षसो भूमौ नान्यान्हन्यात्प्लवङ्गमान् ॥ १३३ ॥

तस्य तद्वचनं श्रुत्वा राजपुत्रस्य धीमतः ।

ते समारुरुहुर्हृष्टाः कुम्भकर्णं प्लवङ्गमाः ॥ १३४ ॥

कुम्भकर्णस्तु संक्रुद्धः समारूढः प्लवङ्गमैः ।

व्यधूनयत्तान्वेगेन दुष्टहस्तीव हस्तिपान् ॥ १३५ ॥

भारः वानरारोहणरूपः ॥ १३३–१३५ ।।

 

तान्दृष्ट्वा निर्धुतान्रामो दुष्टोऽयमिति राक्षसः ।

समुत्पपात वेगेन धनुरुत्तममाददे ॥ १३६ ॥

निर्धुतानिति ह्रस्व आर्षः ॥ १३६ ॥

 

क्रोधताम्रेक्षणो वीरो निर्दहन्निव चक्षुषा ।

राघवो राक्षसं रोषादभिदुद्राव वेगितः ।

यूथपान्हर्षयन्सर्वान्कुम्भकर्णभयार्दितान् ॥ १३७ ।।

क्रोधताम्रेत्यादिसार्धश्लोकमेकं वाक्यं  ।। १३७ ।।

 

स चापमादाय भुजङ्गकल्पं दृढज्यमुग्रं तपनीयचित्रम् ।

हरीन्समाश्वास्य समुत्पपात रामो निबद्धोत्तमतूणवाणः ।। १३८ ।।

स वानरगणैस्तैस्तु वृतः परमर्दुर्जयः ।

लक्ष्मणानुचरो रामः संप्रतस्थे महाबलः ॥ १३९ ॥

निबद्धोत्तमतूणबाणः निबद्धोत्तमबाणतूण इत्यर्थः ॥ १३८-१३९ ॥

 

स ददर्श महात्मानं किरीटिनमरिंदमम् ।

शोणिताप्लुतसर्वाङ्गं कुम्भकर्णं महाबलम् ॥ १४० ॥

सर्वान्समभिधावन्तं यथा रुष्टं दिशागजम् ।

मार्गमाणं हरीन्क्रुद्धं राक्षसैः परिवारितम् ॥ १४१ ॥

विन्ध्यमन्दरसंकाशं काञ्चनाङ्गदभूषणम् ।

स्रवन्तं रुधिरं वक्राद्वर्षमेघमिवोत्थितम् ॥ १४२ ॥

स दर्शेत्यादिचतुःश्लोक्येकान्वया ॥ १४० – १४२ ॥

 

जिह्वया परिलिह्यन्तं शोणितं शोणितेक्षणम् ।

मृगन्तं वानरानीकं कालान्तकयमोपमम् ॥ १४३ ॥

दृष्ट्वा राक्षसश्रेष्ठं प्रदीप्तानलवर्चसम् ।

विस्फारयामास तदा कार्मुकं पुरुषर्षभः ॥ १४४ ॥

स तस्य चापनिर्घोषात्कुपितो राक्षसर्षभः ।

अमृष्यमाणस्तं घोषमभिदुद्राव राघवम् ॥ १४५ ।।

ततस्तु बातोद्धतमेघकल्पं भुजङ्गराजोत्तमभोगबाहुम् ।

तमापतन्तं धरणीधराभमुवाच रामो युधि कुम्भकर्णम् ।। १४६ ।।

कालान्तकयमोपमं । रुद्रस्त्रिनेत्रस्त्रिपुरान्तको वेतिवदेकस्यैवावस्थाभेदात्काला -दिनामभेदः । यद्वा काले युगान्तकाले अन्तको नाशको यमः उपमा यस्य स तथोक्तः ।। १४३-१४६ ॥

 

आगच्छ रक्षोधिप मा विषादमवस्थितोऽहं प्रगृहीतचापः ।

अवेहि मां शक्रसपत्न रामं मया मुहूर्ताद्भविता विचेताः ॥ १४७ ॥

रामोऽयमिति विज्ञाय जहास विकृतस्वनम् ।

अभ्यधावत संक्रुद्धो हरीन्विद्रावयन्त्रणे ।

पातयन्निव सर्वेषां हृदयानि वनौकसाम् ।। १४८ ।।

मा मां । अविषादं आगच्छेत्यन्वयः । यद्वा विषादं मा गच्छ । मरणेन शरीरभरणक्केशं त्यजेत्यर्थः । आङ् उपसर्गमात्रं ॥ १४७-१४८ ॥

 

ग्रहस्य विकृतं भीमं स मेघस्तनितोपमम् ।

कुम्भकर्णो महातेजा राघवं वाक्यमब्रवीत् ॥ १४९ ॥

नाहं विराधो विज्ञेयो न कबन्धः खरो न च ।

न वाली न च मारीचः कुम्भकर्णोऽहमागतः ॥ १५० ।।

विकृतमित्यादिविशेषणत्रयं क्रियाविशेषणं ॥ १४९-१५० ।।

 

पश्य मे मुद्गरं घोरं सर्वकालायसं महत् ।

अनेन निर्जिता देवा दानवाश्च पुरा मया ॥ १५१ ॥

विकर्णनास इति मां नावज्ञातुं त्वमर्हसि ।

स्वल्पाऽपि हि न मे पीडा कर्णनासाविनाशनात् ॥ १५२ ।।

पश्य मे मुद्गरमिति । यद्यपि निरायुधत्वं पूर्वमुक्तं तथाप्यद्य मुद्गरं गृहीतवानिति ज्ञेयं । सर्वकालायसं बहुलायसमयमित्यर्थः ॥ १५१–१५२ ॥

 

दर्शयेक्ष्वाकुशार्दूल वीर्यं गात्रेषु मे लघु ।

ततस्त्वां भक्षयिष्यामि दृष्टपौरुषविक्रमम् ॥ १५३ ॥

लघु क्षिप्रं । दृष्टपौरुषविक्रमं दृष्टबलपराक्रमम् ॥ १५३ ॥

 

स कुम्भकर्णस्य वचो निशम्य रामः सुपुङ्खान्विससर्ज बाणान् ।

तैराहतो वज्रसमग्रवेगैर्न चुक्षुभे न व्यथते सुरारिः ॥ १५४ ॥

चुक्षुभ इति । क्षोभोत्र मानसः ॥ १५४ ॥

 

यैः सायकैः सालवरा निकृत्ता वाली हतो वानरपुङ्गवश्च ।

ते कुम्भकर्णस्य तदा शैरीरे वज्रोपमा न व्यथयां प्रचक्रुः ॥ १५५ ॥

यैः सायकैरिति । सालभेदकस्य वालिविनाशकस्य च बाणस्यैकत्वेपि बहुवचनं तद्वर्ग्याणामनेकत्वादुपपद्यते ॥ १५५ ।।

 

स वारिधारा इव सायकांस्तान्पिबञ्शरीरेण महेन्द्रशत्रुः ।

जधान रामस्य शरप्रवेगं व्याविध्य तं मुद्गरमुग्रवेगम् ॥ १५६ ।।

शरीरेण पिबन् । शरीरनिमग्नबाण इत्यर्थः । जधान मोघीचकार ।। १५६ ।।

 

ततस्तु रक्षः क्षतजानुलिप्तं वित्रासनं देवमहाचमूनाम् ।

विव्याध तं मुद्गरमुग्रवेगं विद्रावयामास चमूं हरीणाम् ॥ १५७ ॥

वायव्यमादाय ततो वरास्त्रं रामः प्रचिक्षेप निशाचराय ।

समुद्गरं तेन जधान बाहुं स कृतबाहुस्तुमुलं ननाद ॥ १५८ ।।

स तस्य बाहुगिरिशृङ्गकल्पः समुद्गरो राघवबाणकृत्तः ।

पपात तस्मिन्हरिराजसैन्ये जधान तां वानरवाहिनीं च ॥ १५९ ॥

विव्याध अचालयत् ॥ १५७–१५९ ॥

 

ते वानरा भग्रहतावशेषाः पर्यन्तमाश्रित्य तदा विषण्णाः ।

प्रवेषिताङ्गं ददृशुः सुघोरं नरेन्द्ररक्षोधिपसन्निपातम् । १६० ।।

स कुम्भकर्णोस्रनिकृत्तबाहुर्महानिकृत्ताग्र इवाचलेन्द्रः ।

उत्पाटयामास करेण वृक्षं ततोऽभिदुद्राव रणे नरेन्द्रम् ।। १६१ ।।

सन्निपातं द्वन्द्वयुद्धं ॥ १६०-१६१ ॥

 

से तस्य बाहुं सहसालवृक्षं समुद्यतं पन्नगभोगकल्पम् ।

ऐन्द्रास्त्रयुक्तेन जधान रामो बाणेन जाम्बूनदचित्रितेन ॥ १६२ ॥

ऐन्द्रास्त्रयुक्तेन ऐन्द्रास्त्रमन्त्राभिमन्त्रितेन ॥ १६२ ॥

 

स कुम्भकर्णस्य भुजो निकृत्तः पपात भूमौ गिरिसन्निकाशः ।

विवेष्टमानोऽभिजघान वृक्षाशैलान्शिला वानरराक्षसांश्च ॥ १६३ ॥

विवेष्टमानः विवर्तमानः ।। १६३ ॥

 

तं छिन्नबाहुं समवेक्ष्य रामः समापतन्तं सहसा नदन्तम् ।

द्वावर्धचन्द्रौ निशितौ प्रगृह्य चिच्छेद पादौ युधि राक्षसस्य ।। १६४ ।।

प्रगृह्य युगपत्संधाय ॥ १६४ ॥

 

तौ तस्य पादौ प्रदिशो दिशश्च गिरीन्गुहाश्चैव महार्णवं च ।

लङ्कां च सेनां कपिराक्षसानां विनादयन्तौ विनिषेततुश्च ॥ १६५ ॥

विनाशयन्तौ दिगादीन् प्रतिध्वनयन्तौ ॥ १६५ ॥

 

निकृत्तबाहुर्बिनिकृत्तपादो विदार्य वक्त्रं बडबामुखाभम् ।

दुद्राव रामं सहसाऽभिगर्जन्राहुर्यथा चन्द्रमिवान्तरिक्षे ।। १६६ ।।

अपूरयत्तस्य मुखं शिताग्रै रामः शरैर्हेमपिनद्धपुङ्खैः ।

स पूर्णवक्रो न शशाक वक्तुं चुकूज कृच्छ्रेग मुमोह चापि ॥ १६७ ॥

दुद्राव राममिति । ऊरुशेषाभ्यामिदं । अन्यथेदं गमनं वक्ष्यमाणं पतनं च न संभवतः । राहुर्यथेति । चन्द्रमिव स्थितं रामं राहुर्यथा तथा कुम्भकर्ण इत्यर्थः ।। १६६ – १६७ ॥

 

अथाददे सूर्यमरीचिकल्पं स ब्रह्मदण्डान्तककालकल्पम् ।

अरिष्टमैन्द्रं निशितं सुपुङ्खं रामः शरं मारुततुल्यवेगम् ।। १६८ ।।

तं वज्रजाम्बूनदचारुपुङ्खं प्रदीप्तसूर्यज्वलनप्रकाशम् ।

महेन्द्रवज्राशनितुल्यवेगं रामः प्रचिक्षेप निशाचराय ॥ १६९ ॥

अरिष्टं रिपूणामशुभप्रदं । अरिष्टे तु शुभाशुभे इत्यमरः ।। १६८-१६९ ॥

 

स सायको राघवबाहुचोदितो दिशः स्सभासा दश संप्रकाशयन् ।

सधूमवैश्वानरदीप्तदर्शनो जगाम शक्राशनिवीर्यविक्रमः ॥ १७० ॥

स तन्महापर्वतकूटसन्निभं विवृत्तदंष्ट्रं चलचारुक्कुण्डलम् ।

चकर्त रक्षोधिपतेः शिरस्तथा यथैव वृत्रस्य पुरा पुरंदरः ।। १७१ ।।

वैश्वानरः अग्निः ।। १७०-१७१ ॥

 

कुम्भकर्णशिरो भाति कुण्डलालङ्कृतं महत् ।

आदित्येऽभ्युदिते रात्रौ मध्यस्थ इव चन्द्रमाः ॥ १७२ ॥

कुंभकर्णेति । कर्तनवेगादुद्गतं गगने स्थितं । रात्रौ आदित्ये अदितिदेवताके पुनर्वसुनक्षत्रे तारकाद्वयात्मके । अभ्युदिते तन्मध्यगतश्चन्द्रमा इव बभावित्यर्थः ॥ १७२ ।।

 

तद्रामबाणाभिहतं पपात रक्षःशिरः पर्वतसन्निकाशम् ।

बभज्ज चर्यागृहगोपुराणि प्राकारमुच्चं तमपातयच्च ॥ १७३ ॥

चर्याः प्राकारोपान्तकृप्तभटसंचारार्हप्रदेशाः ॥ १७३ ॥

 

न्यपतत्कुम्भकर्णोथ स्वकायेन निपातयन् ।

लवङ्गमानां कोट्यञ्च परितः संप्रधावताम् ॥ १७४ ॥

कोट्यः कोटीः ॥ १७४ ॥

 

तच्चातिकायं हिमवत्प्रकाशं रक्षस्ततस्तोयनिधौ पपात ।

ग्राहान्वरान्मीनवरान्भुजङ्गान्ममर्द भूमिं च तदा विवेश ॥ १७५ ॥

तस्मिन्हते ब्राह्मणदेवशत्रौ महाबले संयति कुम्भकर्णे ।

चचाल भूर्भूमिधराश्च सर्वे हर्षाच्च देवास्तुमुलं प्रणेदुः ॥ १७६ ॥

ततस्तु देवर्षिमहर्षिपन्नगाः सुराश्च भूतानि सुपर्णगुह्यकाः ।

सयक्षगन्धर्वगणा नभोगताः प्रहर्षिता रामपराक्रमेण ॥ १७७ ॥

ततस्तु ते तस्य वधेन भूरिणा मनस्विनो नैर्ऋतराजबान्धवाः ।

विनेदुरुच्चैर्व्यथिता रघूत्तमं हरिं समीक्ष्यैव यथा सुरार्दिताः ॥ १७८ ॥

रक्षः कबन्धरूपं । भूमिं तदा विवेश । भूमिमस्पृशदित्यर्थः ॥ १७५–१७८ ॥

 

स देवलोकस्य तमो निहत्य सूर्यो यथा राहुमुखाद्विमुक्तः ।

तथा व्यभासीद्भुवि वानरौघे निहत्य रामो युधि कुम्भकर्णम् ।। १७९ ॥

वानरौघे वानरौघमध्ये ॥ १७९ ॥

 

प्रहर्षमीयुर्बहवस्तु वानराः प्रबुद्धपद्मप्रतिमैरिवाननैः ।

अपूजयन्राघवमिष्टभागिनं हते रिपौ भीमबले दुरासदे ॥ १८० ॥

प्रबुद्धपद्मप्रतिमैरिति । प्रतिमाशब्दोत्र रूपवचनः नतु सदृशवचनः इवशब्दप्रयोगात् । इष्टभागिनं जयरूपेष्टभाजं ॥ १८० ॥

 

स कुम्भकर्णं सुरसङ्घमर्दनं महत्सु युद्धेषु पराजितश्रमम् ।

ननन्द हत्वा भरताग्रजो रणे महासुरं वृत्रमिवामराधिपः ॥ १८१ ॥

पराजितश्रमं व्यक्तश्रमं । अत्र सर्गे अधिकाः केचन श्लोकाः क्वापि क्वापि दृश्यन्ते ते न व्याख्याताः । अस्मिन्सर्गे सार्धषट्षष्ट्युत्तरशतश्लोकाः ॥ १८१ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्तषष्टितमः सर्गः ॥ ६७ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्तषष्टितमः सर्गः ॥ ६७ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.