प्रक्षिप्तसर्गः युद्धकाण्डः

प्रक्षिप्तसर्गः ॥ १ ॥

प्रहस्तवधश्रवणविषण्णेनरायणेनस्वस्यैवरणायनिर्याणनिर्धारणम् ॥ १ ॥ तच्छ्रावणेन -मन्दोदर्या सभामेत्यरावणंप्रतिश्रीरा मप्रभावप्रशंसनपूर्वकं तेनसहसंधिकरणप्रार्थना ॥ २ ॥

 

[ प्रहस्तस्य वधं श्रुत्वा रावणो भ्रान्तमानसः ।

राक्षसानादिदेशाथ राक्षसेन्द्रो महाबलः ॥ १ ॥

कार्या शत्रुषु नावज्ञा यैरिन्द्रबलसूदनः ।

सूदितः सैन्यपालो मे सानुयात्रः सकुञ्जरः ॥ २ ॥

सोहं रिपुविनाशाय विजयस्याभिवृद्धये ।

स्वयमेवाभियास्यामि रणशीर्षमभित्वरन् ॥ ३ ॥

अद्य तद्वानरानीकं सरामं सहलक्ष्मणम् ।

प्रधक्ष्याम्येव बाणौघैः शुष्केन्धनमिवानलः ॥ ४ ॥

अद्य संतर्पयिष्यामि पृथिवीं कपिशोणितैः ।

रामं च लक्ष्मणं चैव प्रेषयिष्ये यमक्षयम् ॥ ५ ॥

एवमुक्त्वा महातेजा रावणो लोकरावणः ।

आगच्छत्सहसा क्रुद्धः सर्वसैन्येन संवृतः ।। ६ ।।

संग्राममभिकाङ्क्षन्तं रावणं श्रुत्य भामिनी ।

तदोत्थाय ययौ देवी नाम्ना मन्दोदरीति सा ॥ ७ ॥

माल्यवन्तं करे धृत्वा यूपाक्षसहिता तु सा ।

मन्त्रिभिर्मन्त्रतत्वज्ञैस्तथान्यैर्मन्त्रिसत्तमैः ॥ ८ ॥

राक्षसैरावृता सर्वैर्वेत्रजर्झरपाणिभिः ।

योषिद्भिश्चैव वृद्धाभिस्तथा कन्याभिरावृता ॥ ९ ॥

आयुधव्यग्रहस्तैश्च राक्षसैश्च समन्ततः ।

सभां तु प्रस्थिता देवी यत्रास्ते राक्षसाधिपः ।। १० ।।

छत्रेण ध्रियमाणेन अतिकायपुरस्सरा ।

चामरैर्वररामाभिर्वीज्यमाना स्वलङ्कृता ॥ ११ ॥

शतार्धमार्गं विपुलं ध्वजमालोपशोभितम् ।

उत्सारणं प्रकुर्वद्भिर्वेत्रजर्झरपाणिभिः ॥ १२ ॥

प्रविवेश सभां दिव्यां प्रभया द्योतमानया ।

द्रष्टुं वै रावणं सा तु मयस्य दुहिता तु सा ॥ १३ ॥

प्राप्तां देवीं तदा राजा प्रियां मन्दोदरीं तदा ।

दृष्ट्वा स संभ्रमात्तूर्णं परिष्वज्य दशाननः ॥ १४ ॥

मन्त्रिणां तु ततस्तेषामासनान्यादिदेश ह ।

सौवर्णसुविचित्राणि सोपधानानि सर्वशः ॥ १५ ॥

तष्वासनोपविष्टेषु सुखासीनेषु मन्त्रिषु ।

पर्यङ्के चोपविष्टा तु देवी मन्दोदरी सुखम् ॥ १६ ॥

अतिकायो महाबाहुः पितरं चाभिवाद्य तम् ।

मातरं चाभिवाद्याथ तदाऽऽसनगतोऽभवत् ।। १७ ।।

प्रहस्तवधसंतप्तो महाकायवधार्दितः ।

लङ्कायाश्चाभिमर्देन कषायीकृतलोचनः ॥ १८ ॥

संग्राममभिकाङ्क्षन्स आकुलेनान्तरात्मना ।

अब्रवीद्वचनं सोथ महागंभीरनिस्वनम् ॥ १९ ॥

किमागमनकार्यं ते देवि शीघ्रं तदुच्यताम् ।

तूर्णं मम समीपं वै किमर्थं त्वमिहाऽऽगता ।

मन्त्रिभिः सहिता चैव ब्रूहि सर्वं यथातथम् ॥ २० ॥

एवमुक्ते तु वचने देवी रावणमब्रवीत् ।

विज्ञाप्यं शृणु राजेन्द्र याचे यत्त्वां कृताञ्जलिः ॥ २१ ॥

न हि रोषश्च कर्तव्यो बदन्त्या मम मानद ।

शृणुष्वैकमना मह्यं वचनं वाक्यकोविद ॥ २२ ॥

श्रुता मे नगरी रुद्धा श्रुता मे राक्षसा हताः ।

धूम्राक्षप्रमुखा वीराः प्रहस्तेन सहैव तु ॥ २३ ॥

भवन्तं युद्धकामं च गमने कृतनिश्रयम् ।

इति संचिन्त्य राजेन्द्र ममागमनकारणम् ॥ २४ ॥

न युक्तं प्रमुखे स्थातुं युद्धे तस्य महात्मनः ।

रामस्य च महेन्द्रेण यस्य भार्या त्वया हृता ।

लक्ष्मणस्य च राजेन्द्र यस्य नास्ति समो युधि ॥ २५ ॥

न च मानुषमात्रोसौ रामो दशरथात्मजः ।

एकेन येन वै पूर्वं बहवो राक्षसा हताः ।।

चतुर्दशसहस्राणि जनस्थाननिवासिनाम् ॥ २६ ॥

खरश्च निहतः सङ्ख्ये दूषणश्च महाबलः ।

त्रिशिराश्च महाबाहुर्हतो राक्षसपुङ्गवः ॥ २७ ॥

कबन्धश्च महातेजा विराघो दण्डके तथा ।

शरेणैकेन वाली च वानरेन्द्रो निपातितः ॥

शङ्के चैवं महाराज मारीचस्य वधादहम् ॥ २८ ॥

पितुश्च बचनाद्रामो दण्डकारण्यमाश्रितः ।

ब्रह्मचर्यव्रते युक्तः सह भ्रात्रा वनेचरः ॥ २९ ॥

तस्य भार्या जनस्थानात्वयाऽऽनीताऽविजानता ।

अकारणं कृतं तत्ते दोषाय समुपस्थितम् ॥ ३० ॥

पतिव्रतावरोधस्तु दोषमावहते सदा ।

न मह्यं रोचते बुद्ध्या एतेषां मन्त्रिणां तथा ॥ ३१ ॥

रामभार्या सती सा तु रामाय प्रतिदीयताम् ।

विभीषणेन चैवोक्तं पूर्वमेव महात्मना ॥ ३२ ॥

स गतस्तत्र वै राजन्नस्मत्कार्यं करिष्यति ।

वस्त्राणि चैव रत्नानि प्रेषयाद्य रघूत्तमे ॥ ३३ ॥

सीतां चैव महाराज सुवर्ण वाहनानि च ।

मणिमुक्ताप्रवालं च तथा रजतमेव च ॥ ३४ ॥

माल्यवान्गृह्य संयात यूपाक्षश्च तथैवच ।

अतिकायस्तथा चायं कार्याकार्यविशारदः ॥ ३५ ॥

विभीषणो गतः पूर्वमेभिस्तत्र गतैर्ध्रुवम् ।

संधिं करिष्यति व्यक्तं राघवं प्रणिपत्य ह ।

संमान्य मैथिलीं चास्मै प्रदास्यति विभीषणः ॥ ३६॥

माल्यवांश्च महामायो राक्षसानां हिते रतः ।

राघवं याच्य शिरसा संधिं कुर्वन्तु रावण ॥ ३७ ।।

सान्त्वं भेदं तथा दानं राज्ञामेतत्त्रयं शुभम् ।

अशुभं तु स वै युद्धं तस्माद्युद्धं विसर्जयेत् ।।

त्रिभिर्नयैर्जितं मन्ये सहितं विक्रमेण तु ॥ ३८ ॥

स्वजनस्य वधं कृत्वा पुत्रभ्रातृवधं तथा ।

संशयं चात्मनः कृत्वा किं जयेन करिष्यसि ॥ ३९ ॥

चञ्चला युद्धसिद्धिस्तु हन्यते तेजसापि वा ।

तस्माद्युद्धं न रोचेत संधिं कुरु दशानन ॥ ४० ॥

प्रणिपत्य महाबाहो राघवं प्रतिनन्दनम् ।

दीयतामद्य सा सीता संधिस्ते तेन रोचताम् ।।-४१ ।।

सांप्रतं संशयो राजन्पुरस्य सह बान्धवैः ।

आत्मनो राक्षसश्रेष्ठ वर्तते नात्र संशयः ॥ ४२ ॥

तस्माद्राजन्ब्रवीम्येवं पुरस्याथ कुलस्य च ।

रक्षणीयस्तवात्मा च सर्वमात्मन्यधिष्टितम् ॥ १३ ॥

क्षमाशीलस्तथा रामः सत्यवादी च राघवः ।

धर्मनित्यो महाराजः शरणागतवत्सलः ॥ ४४ ॥

कुरु तेनादितः सन्धिं रामे दशरथात्मजे ।

लक्ष्मणश्च महाबाहो नित्यं भ्रातृहिते रतः ॥ ४५ ॥

प्रहस्तेन कृतं किं नु युध्यता रक्षसा बले ।

धूम्राक्षेण च राजेन्द्रे नित्यं समरगृद्धिना ॥ ४६ ॥

महाकायेन च तथा महामायेन रक्षसा ।

अकंपनेन वीरेण युध्यता राक्षसेश्वर ॥ ४७ ॥

तथान्यैर्युध्यमानैश्च किं कृतं राक्षसे बले ।

न हतो यूथपः कश्चिद्बलोद्देशोपि रावण ॥ ४८ ॥

तेषां वीर्याद्धिभेतीन्द्रः कुबेरवरुणावपि ।

यमो वैवस्वतो येषां तथाऽन्ये देवदानवाः ॥ ४९ ॥

येषां नास्ति समो वीर्ये ते हता वानरैर्युधि ।

न चापि वानराः शक्या हन्तुं पादपयोधिनः ॥ ५०॥

रक्ष्यमाणास्तु रामेण सुग्रीवेण च पालिताः ।

तत्र ते रोचतां सन्धिः सह रामेण रावण ॥ ५१ ॥

योग्यश्च राघवो मित्रं कार्तवीर्यार्जुनो यथा ।

मा कृथा मोघमानित्वं मा कृथाः कुलसंक्षयम् ॥५२॥

मा कृथाः पुरनाशं तु मा कृथाः पुत्रसंक्षयम् ।

हितं सर्व ब्रवीम्येषां कुरुष्व वचनं मम ॥ ५३ ॥

 

इत्यार्षे श्रीमद्रामायणे बाल्मीकीये आदिकाव्ये युद्धकाण्डे प्रक्षिप्तः सर्गः प्रथमः ॥ १ ॥

अथ प्रक्षिप्तसर्गः ॥ २ ॥

रावणेनमन्दोदरींप्रति स्वपराक्रमप्रशंसनपूर्वकं रामादिवधप्रतिज्ञानेनस परिश्वङ्गंतस्या अन्तः पुरंप्रतिप्रेषणम् ॥ १ ॥ तथाभटाम्प्रतियुद्धायरथादिसज्जीकरणचोदना ॥ २ ॥

 

तस्यास्तद्वचनं श्रुत्वा प्रियाया राक्षसेश्वरः ।

उष्णं दीर्घं विनिश्वस्य निरीक्ष्य च सभासदः ।

हस्ते मन्दोदरीं गृह्य वाक्यमेतदुवाच ह ॥ १ ॥

त्वया न युद्धकाङ्क्षिण्या वचो यद्बहु भाषितम् ।

न तन्मनसि मे देवि प्रविवेशाप्रियं प्रिये ॥ २ ॥

देवाञ्जित्वा रणे पूर्वं ससुरासुरमानुषान् ।

प्रणमे मानुषं रामं वानराम्यः समाश्रितः ॥ ३ ॥

प्रणम्य रामं काकुत्स्थं किं वक्ष्ये सर्वदेवताः ।

कीदृशं वा भवेन्मह्यं जीवितं हततेजसः ॥ ४ ॥

हत्वा तस्य पुरा भार्यां मानं कृत्वा सुदारुणम् ।

राक्षसान्मारयित्वा तु लङ्कां संपीड्य सर्वतः ॥

राघवं प्रणमे कस्माद्धीनवीर्य इवापरः ।। ५ ।।

राघवं प्रणिपत्याहं कथं जीवितुमुत्सहे ।

एष मे सहजो भावो नित्यं मनसि वर्तते ॥ ६ ॥

अविभज्य तदा देवि न नमेयं तु कस्यचित् ।

त्रैलोक्ये स पुमान्नास्ति यो मया न जितो रणे ॥७॥

देवतानां बलं हत्वा देवराजो मया जितः ।

राघवं प्रणमे कस्मान्मूर्ध्नि स्थित्वा च देहिनाम् ८

मा कृथा हृदि संतापं शमयिष्ये शुचिस्मिते ।

हनिष्ये राघवं चैव लक्ष्मणं वानरांश्च तान् ॥ ९ ॥

सुग्रीवं च हनिष्यामि हनूमन्तं च वानरम् ।

न तु संधिं करिष्यामि राघवेण सहैव तु ।। १० ।।

वैदेहीं नार्पयिष्यामि राघवस्य भयादहम् ।

सांप्रतं न च संधि तु करिष्यति स राघवः ॥ ११ ॥

सागरं सुमहद्बध्वा लङ्कामेत्य सकाननाम् ।

राक्षसप्रवरान्हत्वा संधिं कुर्यात्कथं प्रिये ॥ १२ ॥

न त्वहं संघिमिच्छामि कदाचिदपि भामिनि ।

गच्छ त्वं भव विस्रब्धा सर्वमेतत्सुखोदयम् ।।१३।।

मा कृथा हृदि संतापमहं यास्ये रणाजिरम् ।

अद्य सर्वान्वधिष्यामि शत्रून्समरमूर्धनि ॥ १४ ॥

पुत्राश्च ते महावीर्या मेघनादपुरस्सराः ।

न तेषां मुच्यते कश्चिदपि मृत्युर्वरानने ॥ १५ ॥

अन्तःपुराय गच्छ त्वं सुखिनी भव सस्नुषा ।

एवमुक्त्वा परिष्वज्य भार्यां प्रियमना इव ।। १६ ।

प्रविवेश तदा देवी स्वयं च भवनं शुभम् ।

चिन्तयामास तं घोरं विग्रहं समुपस्थितम् ।। १७ ।।

रावणस्तु तदा वाक्यं राक्षसानिदमत्रवीत् ॥ १८ ॥

कल्प्यतां मे रथः शीघ्रं क्षिप्रमानीयतां धनुः ।

अद्य क्रोधं विमोक्ष्यामि गूढं सुहृदयेशयम् ॥ १९ ॥

देवाहवे यथा पूर्वं रुद्रेण निहतोऽन्धकः ।

चिरकालेप्सितं ह्येतद्युद्धं मे राघवेण ह ।। २० ।।

अद्य तूणीशया बाणा विमुक्ता इव पन्नगाः ।

रामं समभिधावन्तु विषाग्निप्रतिमाः शिताः ॥ २१ ॥

सुतेजसै रुक्मपुङ्खैर्जलधौतैर्हिरण्मयैः ।

शरैरादीपयाम्येनमुल्काभिरिव कुञ्जरम् ॥ २२ ॥

वानरान्सुबहून्गृह्य राघवात्संप्रचोदितान् ।

यमं नयामि विक्रान्तान्मम पार्श्वमुपागतान् ॥ २३ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे प्रक्षिप्तः सर्गो द्वितीयः ॥ २ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.