105 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चोत्तरशततमः सर्गः

रामेणरावणंप्रति सीताहरणरूपकुकर्मानुव्याहरणेनगर्हणपूर्वकं बाणगणाभिवर्षणम् ॥ १ ॥ रामबाणगणाभिघातनिर्विण्णतया कर्तव्यमूढेसतिरावणे तत्सारथिना रणाङ्गणादन्यतोरथाप -वाहनम् ॥ २ ॥

 

स तेन तु तथा क्रोधात्काकुत्स्थेनार्दितो रणे ।

रावणः समरश्लाघी महाक्रोधमुपागमत् ॥ १ ॥

स दीप्तनयनो रोषाच्चापमायम्य वीर्यवान् ।

अभ्यर्दयत्सुसंक्रुद्धो राघवं परमाहवे ॥ २ ॥

अथ श्रान्तस्य रावणस्य सूतेन रथापवाहनं पञ्चशततमे – स तु तेनेत्यादि ॥ १-२ ॥

 

बाणधारासहस्रैस्तैः सतोयद इवाम्बरात् ।

राघवं रावणो बाणैस्तटाकमिव पूरयत् ॥ ३ ॥

पूरितः शरजालेन धनुर्मुक्तेन संयुगे ।

महागिरिरिवाकम्प्यः काकुत्स्थो न प्रकम्पते ॥ ४ ॥

स शरैः शरजालानि वारयन्समरे स्थितः ।

गभस्तीनिव सूर्यस्य प्रतिजग्राह वीर्यवान् ॥ ५ ॥

ततः शरसहस्राणि क्षिप्रहस्तो निशाचरः ।

निजघानोरसि क्रुद्धो राघवस्य महात्मनः ॥ ६ ॥

स शोणितसमादिग्धः समरे लक्ष्मणाग्रजः ।

दृष्टः फुल्ल इवारण्ये सुमहान्किंशुकद्रुमः ॥ ७ ॥

शराभिघातसंरब्धः सोपि जग्राह सायकान् ।

काकुत्स्थः सुमहातेजा युगान्तादित्यतेजसः ॥ ८ ।।

बाणधारासहस्त्रैः हेतुभिः तोयद इव रावणः तैः धाराभूतैः बाणैः तटाकमिव रामं पूरयत् अपूरयत् ।। ३ – ८ ॥

 

ततोऽन्योन्यं सुसंरब्धावुभौ तौ रामरावणौ ।

शरान्धकारे समरे नोपालक्षयतां तदा ॥ ९ ॥

ततः क्रोधसमाविष्टो रामो दशरथात्मजः ।

उवाच रावणं वीरः प्रहस्य परुषं वचः ॥ १० ॥

अन्योन्यं नोपालक्षयतामित्यन्वयः ।। ९-१० ।।

 

मम भार्या जनस्थानादज्ञानाद्राक्षसाधम ।

हृता ते विवशा यस्मात्तस्मात्त्वं नासि वीर्यवान् ॥ ११ ॥

मया विरहितां दीनां वर्तमानां महावने ।

वैदेहीं प्रसभं हृत्वा शूरोऽहमिति मन्यसे ।। १२ ।।

मम अज्ञानात् ममादर्शनात् त्वदविवेकादिति वा । ते त्वया ॥ ११-१२ ॥

 

स्त्रीषु शूर विनाथासु परदाराभिमर्शक ।

कृत्वा कापुरुषं कर्म शूरोहमिति मन्यसे ।। १३ ।।

भिन्नमर्याद निर्लज्ज चारित्रेष्वनवस्थित ।

दर्पान्मृत्युमुपादाय शूरोऽहमिति मन्यसे ॥ १४ ॥

कापुरुष कापुरुषसंबन्धि ॥ १३–१४ ॥

 

शूरेण धनदभ्रात्रा बलैः समुदितेन च ।

श्लाघनीयं यशस्यं च कृतं कर्म महत्वया ॥ १५ ॥

शूरेणेत्यादि सोपहासोक्तिः ॥ १५ ॥

 

उत्सेकेनाभिपन्नस्य गर्हितस्याहितस्य च ।

कर्मणः प्राप्नुहीदानीं तस्याद्य सुमहत्फलम् ॥ १६ ॥

शूरोऽहमिति चात्मानमवगच्छसि दुर्मते ।

नैव लज्जाऽस्ति ते सीतां चोरवद्व्यपकर्षतः ॥ १७ ॥

यदि मत्सन्निधौ सीता धर्षिता स्यात्त्वया बलात् ।

भ्रातरं तु खरं पश्येस्तदा मत्सायकैर्हतः ॥ १८ ॥

दिष्ट्याऽसि मम दुष्टात्मंश्चक्षुर्विषयमागतः ।

अद्य त्वां सायकैस्तीक्ष्णैर्नयामि यमसादनम् ॥ १९ ॥

उत्सेकेन गर्वेण ।। १६–१९ ।।

 

अद्य ते मच्छरैश्छिन्नं शिरो ज्वलितकुण्डलम् ।

क्रव्यादा व्यपकर्षन्तु विकीर्णं रणपांसुषु ॥ २० ॥

शिरो ज्वलितकुण्डलमित्यनेन तदानीमन्तकाले रावण एकशिरस्क स्थित इति गम्यते ॥ २० ॥

 

निपत्योरसि गृध्रास्ते क्षितौ क्षिप्तस्य रावण ।

पिबन्तु रुधिरं तर्षाच्छरशल्यान्तरोत्थितम् ॥ २१ ॥

अद्य मद्बाणभिन्नस्य गतासोः पतितस्य ते ।

कर्षन्त्वन्त्राणि पतगा गरुत्मन्त इवोरगान् ॥ २२ ॥

[ दुष्टोसि महतः कालाद्दिष्ट्या दृष्टिपथं गतः ।

अद्य क्रोधं विमोक्ष्यामि सीताहरणसंभवम् ] ॥ २३ ॥

इत्येवं संवदन्वीरो रामः शत्रुनिबर्हणः ।

राक्षसेन्द्रं समीपस्थं शरवर्षैरवाकिरत् ॥ २४ ॥

बभूव द्विगुणं वीर्यं बलं हर्षश्च संयुगे ।

रामस्यास्रवलं चैव शत्रोर्निधनकाङ्क्षिणः ॥ २५ ॥

प्रादुर्बभूवरखाणि सर्वाणि विदितात्मनः ।

प्रहर्षाच्च महातेजाः शीघ्रहस्ततरोऽभवत् ॥ २६ ॥

शुभान्येतानि चिह्नानि विज्ञायात्मगतानि सः ।

भूय एवार्दयद्रामो रावणं राक्षसान्तकृत् ॥ २७ ॥

तर्षः पिपासा । शरशल्यान्तरोत्थितं शरशल्यक्षतविवरादुत्थितमित्यर्थः ।। २१ – २७ ॥

 

हरीणां चाश्मनिकरैः शरवर्षैश्च राघवात् ।

हन्यमानो दशग्रीवो विघूर्णहृदयोऽभवत् ॥ २८ ॥

राघवात् राघवस्य । विभक्तिव्यत्यय आर्षः । विघूर्णहृदयः भ्रान्तहृदयः ॥ २८ ॥

 

यदा च शस्त्रं नारेभे न व्यकर्षच्छरासनम् ।

नास्य प्रत्यकरोद्वीर्यं विक्लबेनान्तरात्मना ॥ २९ ॥

क्षिप्ताश्चापि शरास्तेन शस्त्राणि विविधानि च ।

न रणार्थाय वर्तन्ते मृत्युकालेऽभिवर्ततः ॥ ३० ॥

सूतस्तु रथनेताऽस्य तदवस्थं समीक्ष्य तम् ।

शनैर्युद्धादसंभ्रान्तो रथं तस्यापवाहयत् ॥ ३१ ॥

[ रामबाणविभिन्नाङ्गो रावणो राक्षसेश्वरः ।

निरस्तविक्रमस्सङ्ख्ये रणे श्रान्तः पपात सः ॥ ३२ ॥

सुतस्तु व्यथितं बाणैः स्यन्दनस्थं निरीक्ष्य तम् ।

तस्माद्रणादथोवाह रावणं हतपौरुषम् ॥ ३३ ॥

रथं च तस्याथ जवेन सारथिर्निवार्य भीमं जलदस्वनं तदा ।

जगाम भीत्या समरान्महीपतिं निरस्तवीर्यं पतितं समीक्ष्य ॥ ३४ ॥ ]

यदा चेत्यादिश्लोकत्रयमेकान्वयं । यदा शस्त्रं नारेभे शस्त्रं न प्रयुक्तवान् । शरासनं च न व्यकर्षत् । यदा च विक्लबेन विवशेन । अन्तरात्मना मनसा हेतुना । अस्य रामस्य वीर्यं स्ववीर्यं च न प्रत्यकरोत् न प्रतिजघान । तेन रावणेन क्षिप्ताः शरा अपि विविधानि शस्त्राणि च न रणार्थाय वर्तन्ते । छेदनभेदनादिरणप्रयोजनं कर्तुं यदा नाशक्नुवन् । तदा मृत्युकाले अभिवर्ततः अभिवर्तमानस्य अस्य रावणस्य । रथनेता सूतः असंभ्रान्तः सत् तदवस्थं पूर्वोक्तावस्थं रावणं समीक्ष्य तस्य रथं युद्धान् युद्धस्थलात् शनैः । अपवाहयत् अपावाहयत् । अन्यत्रानयदिति योजना ॥ २९ – ३४ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे पञ्चोत्तरशततमः सर्गः ॥ १०५ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने पभ्वोत्तरशततमः सर्गः ॥ १०५ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.