99 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनशततमः सर्गः

अङ्गदेनमहापार्श्वभङ्गः ॥ १ ॥

 

महोदरे तु निहते महापार्श्वो महाबलः ।

सुग्रीवेण समीक्ष्याथ क्रोधात्संरक्तलोचनः ।

अङ्गदस्य चमूं भीमां क्षोभयामास सायकैः ॥ १ ॥

स वानराणां मुख्यानामुत्तमाङ्गानि सर्वशः ।

पातयामास कायेभ्यः फलं वृन्तादिवानिलः ॥ २ ॥

केषांचिदिषुर्भिर्बाहून्स्कन्धांश्चिच्छेद राक्षसः ।

वानराणां सुसंक्रुद्धः पार्श्वं केषां व्यदारयत् ॥ ३ ॥

तेऽर्दिता बाणवर्षेण महापार्श्वेन वानराः ।

विषादविमुखाः सर्वे बभूवुर्गतचेतसः ॥ ४ ॥

निरीक्ष्य बलमुद्विमङ्गदो राक्षसार्दितम् ।

वेगं चक्रे महाबाहुः समुद्र इव पर्वणि ॥ ५ ॥

आयसं परिघं गृह्य सूर्यरश्मिसमप्रभम् ।

समरे वानरश्रेष्ठो महापार्श्वे न्यपातयत् ॥ ६ ॥

स तु तेन प्रहारेण महापार्श्वो विचेतनः ।

ससूतः स्यन्दनात्तस्माद्विसंज्ञः प्रापतद्भुवि ॥ ७ ॥

अथ महापार्श्ववधः-महोदरेत्वित्यादि ॥ महोदरे सुग्रीवेण निहत इत्यन्वयः ॥ १-७ ॥

 

सर्क्षराजस्तु तेजस्वी नीलाञ्जनचयोपमः ।

निष्पत्य सुमहावीर्यः स्वाद्युहान्मेघसं निभात् ॥ ८ ॥

प्रगृह्य गिरिशृङ्गाभां क्रुद्धः सुविपुलां शिलाम् ।

अश्वाञ्जघान तरसा स्यन्दनं च बभञ्ज तम् ॥ ९ ॥

मुहूर्ताल्लब्धसंज्ञस्तु महापार्श्वो महाबलः ।

अङ्गदं बहुभिर्वाणैर्भूयस्तं प्रत्यविध्यत ॥ १० ॥

सर्क्षराजस्त्वित्यादिश्लोकद्वयमेकान्वयं ॥ ऋक्षराज: जाम्बवान् तेन सहितः सर्क्षराजः गवाक्षः । जाम्बवन्तं गवाक्षं चेत्युत्तर वक्ष्यमाणत्वात् ॥ ८-१० ॥

 

जाम्बवन्तं त्रिभिर्बाणैराजघान स्तनान्तरे ।

ऋक्षराजं गवाक्षं च जघान बहुभिः शरैः ॥ ११ ॥

जाम्बवन्तं गवाक्षं च स दृष्ट्वा शरपीडितौ ।

जग्राह परिघं घोरमङ्गदः क्रोधमूर्च्छितः ॥ १२ ॥

ऋक्षराजं जाम्बवन्तं त्रिभिर्बाणैराजघान । गवाक्षं च बहुभि: शरैर्जघानेत्यन्वयः ॥ ११ -१२ ।।

 

तस्याङ्गदः प्रकुपितो राक्षसस्य तमायसम् ।

दूरस्थितस्य परिघं रविरश्मिसमप्रभम् ॥ १३ ॥

द्वाभ्यां भुजाभ्यां संगृह्य भ्रामयित्वा च वेगवान् ।

महापार्श्वस्य चिक्षेप वधार्थं वालिनः सुतः ॥१४॥

स तु क्षिप्तो बलवता परिघस्तस्य रक्षसः ।

धनुश्च सशरं हस्ताच्छिरस्त्रं चाप्यपातयत् ॥ १५ ॥

तं समासाद्य वेगेन वालिपुत्रः प्रतापवान् ।

तलेनाभ्यहनत्क्रुद्धः कर्णमूले सकुण्डले ॥ १६ ॥

स तु क्रुद्धो महावेगो महापार्श्वो महाद्युतिः ।

करेणैकेन जग्राह सुमहान्तं परश्वधम् ॥ १७ ॥

तस्याङ्गद इत्यादिश्लोकद्वयमेकान्वयं ॥ दूरस्थितस्य तस्य वधार्थमित्यन्वयः ॥ १३-१७ ॥

 

तं तैलधौतं विमलं शैलसारमयं दृढम् ।

राक्षसः परमक्रुद्धो वालिपुत्रे न्यपातयत् ॥ १८ ॥

तेन वामांसफलके भृशं प्रत्यवपादितम् ।

अङ्गदो मोक्षयामास सरोषः स परश्वधम् ॥ १९ ॥

तैलधौतं प्रतिदिनं तैलसेचनान्निष्कल्मषं । शैलसारमयं तद्वत्कठिनमित्यर्थः । दृढं अशिथिलं ॥ १८-१९ ।।

 

स वीरो बज्रसंकाशमङ्गदो मुष्टिमात्मनः ।

संवर्तयत्सुसंक्रुद्धः पितुस्तुल्यपराक्रमः ॥ २० ॥

राक्षसस्य स्तनाभ्याशे मर्मज्ञो हृदयंप्रति ।

इन्द्राशनिसमस्पर्शं स मुष्टिं विन्यपातयत् ॥ २१ ॥

तेन तस्य निपातेन राक्षसस्य महामृधे ।

पफाल हृदयं चाशु स पपात हतो भुवि ॥ २२ ॥

तस्मिन्निपतिते भूमौ तत्सैन्यं संप्रचुक्षुभे ।

अभवच्च महान्क्रोधः समरे रावणस्य तु ॥ २३ ॥

आत्मन इत्यस्य । पितुस्तुल्यपराक्रम इत्यनेन संबन्ध: । संवर्तयत् समवर्तयत् । भ्रामयामासेत्यर्थः ॥ २०-२३ ॥

 

वानराणां च हृष्टानां सिंहनादश्च पुष्कलः ।

स्फोटयन्निव शब्देन लङ्कां साट्टालगोपुराम् ।

महेन्द्रेणेव देवानां नादः समभवन्महान् ॥ २४ ॥

अथेन्द्रशत्रुस्त्रिदिवालयानां वनौकसां चैव महाप्रणादम् ।

श्रुत्वा सरोषं युधि राक्षसेन्द्रः पुनश्च युद्धाभिमुखोऽवतस्थे ॥ २५ ॥

स्फोटयन् दलयन् । वानराणां च सिंहनादः समभवत् । महेन्द्रेण सह देवानां नाद इव वानराणां च देवानां च नादः समभवदित्यर्थः । एतच्चानन्तरश्लोके स्फुटीभविष्यति ॥ २४-२५ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोनशततमः सर्गः ॥ ९९ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोनशततमः सर्गः ॥ ९९ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.