89 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोननवतितमः सर्गः

लक्ष्मणेन्द्रजितोर्महायुद्धम् ॥ १ ॥

 

ततः शरं दाशरथिः संधायामित्रकर्शनः ।

ससर्ज राक्षसेन्द्राय क्रुद्धः सर्प इव श्वसन् ॥ १ ॥

तस्य ज्यातलनिर्घोषं सं श्रुत्वा रावणात्मजः ।

विवर्णवदनो भूत्वा लक्ष्मणं समुदैक्षत ॥ २ ॥

अथ लक्ष्मणेन्द्रजितोः सुमहान्संप्रहारः – ततः शरमित्यादि ॥ १-२ ॥

 

तं विवर्णमुखं दृष्ट्वा राक्षसं रावणात्मजम् ।

सौमित्रिं युद्धंसंयुक्तं प्रत्युवाच विभीषणः ॥ ३ ॥

सौमित्रिं प्रति उद्दिश्य ।। ३ ।।

 

निमित्तान्यनुपश्यामि यान्यस्मिन्रावणात्मजे ।

त्वर तेन महाबाहो भग्न एष न संशयः ॥ ४ ॥

ततः संधाय सौमित्रिर्बाणानग्निशिखोपमान् ।

मुमोच निशितांस्तस्मिन्सर्पानिव महाविषान् ॥ ५ ॥

अस्मिन् यानि मुखवैवर्ण्यस्तब्धत्वादीनि निमित्तानि अनुपश्यामि तैरयं भन्न इति जाने । तेन कारणेन त्वर त्वरस्व ॥ ४-५ ॥

 

शक्राशनिसमस्पर्शैर्लक्ष्मणेनाहतः शरैः ।

मुहूर्तमभवन्मूढः सर्वसंक्षुभितेन्द्रियः ।। ६ ।।

उपलभ्य मुहूर्तेन संज्ञां प्रत्यागतेन्द्रियः ।

ददर्शावस्थितं वीरं वीरो दशरथात्मजम् ॥ ७ ॥

सोभिचक्राम सौमित्रिं रोषात्संरक्तलोचनः ।

अब्रवीच्चैनमासाद्य पुनः स परुषं वचः ॥ ८ ॥

सर्वसंक्षुभितेन्द्रियः संक्षुभितसर्वेन्द्रियः ॥ ६-८ ॥

 

किं न स्मरसि तद्युद्धे प्रथमे मत्पराक्रमम् ।

निबद्धस्त्वं सह भ्रात्रा यदा भुवि विवेष्टसे ॥ ९ ॥

त्वं भ्रात्रा सह निबद्ध इति यत् प्रथमे तद्युद्धे तस्मिन्युद्धे । मत्पराक्रमं त्वन्निबन्धनरूपं । न स्मरसि किं । यदा यत्र युद्धकाले । विवेष्टसे विवेष्टितवानसि ॥ ९ ॥

 

युवां खलु महायुद्धे शक्राशनिसमैः शरैः ।

शायितौ प्रथमं भूमौ विसंज्ञौ स पुरस्सरौ ॥ १० ॥

तमेव पराक्रमं विशिष्टि – युवामिति ॥ १० ॥

 

स्मृतिर्वा नास्ति ते मन्ये व्यक्तं वा यमसादनम् ।

गन्तुमिच्छसि यस्मात्वं मां धर्षयितुमिच्छसि ॥ ११ ॥

यदि ते प्रथमे युद्धे न दृष्टो मत्पराक्रमः ।

अद्य ते दर्शयिष्यामि तिष्ठेदानीं व्यवस्थितः ।। १२ ।।

इत्युक्त्वा सप्तभिर्बाणैरभिविव्याध लक्ष्मणम् ।

दशभिस्तु हनूमन्तं तीक्ष्णधारैः शरोत्तमैः ।। १३ ।।

व्यक्तं नूनमित्यर्थः ॥ ११ – १३ ॥

 

ततः शरशतेनैव सुप्रयुक्तेन वीर्यवान् ।
क्रोधाद्विगुणसंब्धो निर्बिभेद विभीषणम् ॥ १४ ॥

क्रोधाद्विगुणसंरब्ध इति । लक्ष्मणादिविषयरोषापेक्षया विभीषणविषये द्विगुणं कुपित इत्यर्थः ॥ १४ ॥

 

तद्दृष्ट्वेन्द्रजिता कर्म कृतं रामानुजस्तदा ।

अचिन्तयित्वा प्रहसन्नैतत्किंचिदिति ब्रुवन्

मुमोच स शरान्घोरान्संगृह्य नरपुङ्गवः ॥ १५ ॥

तद्दृष्ट्वेत्यादिसार्धश्लोक एकान्वयः  नैतत्किचिदिति ब्रुवन् एतदकिंचित्करमिति ब्रुवन्नित्यर्थः ॥ १५ ॥

 

अभीतवदनः क्रुद्धो रावणिं लक्ष्मणो युधि ।

नैवं रणगताः शूराः प्रहरन्ते निशाचर ॥ १६ ॥

लघवश्चाल्पवीर्याश्च सुखा हीमे शरास्तव ।

नैवं शूरास्तु युध्यन्ते समरे जयकाङ्क्षिणः ॥

इत्येवं तं ब्रुवाणस्तु शरवर्षैरवाकिरत् ॥ १७ ॥

तस्य बाणैः सुविध्वस्तं कवचं हेमभूषितम् ।

व्यशीर्यत रथोपस्थे ताराजालमिवाम्बरात् ॥ १८ ॥

अभीतवदन इत्यादिसार्धश्लोकद्वयमेकान्वयं ॥ अकिंचित्करत्वमेवाह – नैवमिति ॥ १६-१८ ।।

 

विधूतवर्मा नाराचैर्बभूव स कृतत्रणः ।

इन्द्रजित्समरे वीर: प्ररूढ इव सानुमान् ॥ १९ ॥

ततः शरसहस्रेण संक्रुद्धो रावणात्मजः ।

बिभेद समरे वीरं लक्ष्मणं भीमविक्रमः ॥ २० ॥

प्ररूढः प्ररूढवृक्षः ॥ १९-२० ।।

 

व्यशीर्यत महादिव्यं कवचं लक्ष्मणस्य च ।

कृतप्रतिकृतान्योन्यं बभूवतुरभिद्रुतौ ॥ २१ ॥

कृते प्रतिकृतं अन्योन्यं यस्मिन् कर्मणि तत्तथोक्तं ॥ २१ ॥

 

अभीक्ष्णं निश्श्वसन्तौ तौ युध्येतां तुमुलं युधि ।

शरसंकृत्तसर्वाङ्गौ सर्वतो रुधिरोक्षितौ ॥ २२ ॥

युध्येतां अयुध्येतां ॥ २२ ॥

 

सुदीर्घकालं तौ वीरावन्योन्यं निशितैः शरैः ।

ततक्षतुर्महात्मानौ रणकर्मविशारदौ ॥ २३ ॥

ततक्षतु: अन्योन्यं बभञ्जतुः ॥ २३ ॥

 

बभूवतुश्चात्मजये यत्तौ भीमपराक्रमौ ।

तौ शरौघैस्तदा कीर्णौ निवृत्तकवचध्वजौ ॥

स्रवन्तौ रुधिरं चोष्णं जलं प्रस्रवणाविव ॥ २४ ॥

यत्तौ यत्नवन्तौ ॥ २४ ॥

 

शरवर्षं ततो घोरं मुञ्चतोर्भीमनिस्स्वनम् ।

सासारयोरिवाकाशे नीलयोः कालमेघयोः ॥ २५ ॥

तयोरथ महान्कालो व्यत्ययाद्युध्यमानयोः ।

न च तौ युद्धवैमुख्यं श्रमं वाऽप्युपजग्मतुः ॥ २६ ॥

अस्त्राण्यस्त्रविदां श्रेष्ठौ दर्शयन्तौ पुनः पुनः ।

शरानुच्चावचाकारानन्तरिक्षे बबन्धतुः ॥ २७ ॥

शरवर्षमित्यादिश्लोकद्वयमेकान्वयं ॥ सासारयोः सधारापातयोः । धारासंपात आसार: इत्यमरः ॥ २५–२७ ॥

 

व्यपेतदोषमस्यन्तौ लघु चित्रं च सुष्टु च ।

उभौ तौ तुमुलं घोरं चक्रतुर्नरराक्षसौ ॥ २८ ॥

तयोः पृथक्पृथक्भीमः शुश्रुवे तलनिस्वनः ।

प्रकम्पयञ्जनं घोरो निर्घात इव दारुणः ॥ २९ ॥

स तयोर्भ्राजते शब्दस्तदा समरसक्तयोः ।

सुघोरयोर्निष्टनतोर्गगने मेघयोर्यथा ॥ ३० ॥

व्यपेतदोषं व्यपगतमोहत्वदोषं । अस्यन्तौ वाणान्क्षिपन्तौ ॥ २८-३० ।।

 

सुवर्णपुङ्खैर्नाराचैर्बलवन्तौ कृतव्रणौ ।

प्रसुस्रुवाते रुधिरं कीर्तिमन्तौ जये धृतौ ॥ ३१ ॥

ते गात्रयोर्निपतिता रुक्मपुङ्खाः शरा युधि ।

असृङ्गद्धा विनिष्पत्य विविशुर्धरणीतलम् ॥ ३२ ॥

धृतौ अवहितौ ॥ ३१-३२ ॥

 

अन्ये सुनिशितैः शस्त्रैराकाशे संजघट्टिरे ।

बभञ्जुश्चिच्छिदुश्वान्ये तयोर्बाणाः सहस्रशः ॥ ३३ ॥

तयोः अन्ये केचन बाणा: आकाशे सुनिशितैः शस्त्रैः संजघट्टिरे संघट्टिताः । अन्ये बाणा: बाणान् सहस्रशः बभञ्जुः । चिच्छिदुश्चेति संबन्धः ॥ ३३ ॥

 

स बभूव रणो घोरस्तयोर्बाणमयश्चयः ।

अग्निभ्यामिव दीप्ताभ्यां सत्रे कुशमयश्चयः ॥ ३४ ॥

तयोः कृतव्रणौ देहौ शुशुभाते महात्मनोः ।

सपुष्पाविव निष्पत्रौ वने शाल्मलिकिंशुकौ ॥ ३५ ॥

रणः घोरो बभूव । यस्मिन् तयोर्बाणमयश्चयः सत्रे दीप्ताभ्यामग्निभ्यां सहितः कुशमयश्चय इवासीत् । अग्नी गार्हपत्याहवनीयौ ॥ ३४-३५ ॥

 

चक्रतुस्तुमुलं घोरं सन्निपातं मुहुर्मुहुः ।

इन्द्रजिलक्ष्मणश्चैव परस्परवधैषिणौ ॥ ३६ ॥

सन्निपातं युद्धं ॥ २६ ॥

 

लक्ष्मणो रावणिं युद्धे रावणिश्चापि लक्ष्मणम् ।

अन्योन्यं तावभिघ्नन्तौ न श्रमं प्रत्यपद्यताम् ॥ ३७ ॥

बाणजालैः शरीरस्थैरवगाढैस्तरस्विनौ ।

शुशुभाते महावीर्यौ प्ररूढाविव पर्वतौ ॥ ३८ ॥

प्रत्यपद्यतां प्रपद्येतां ॥ ३७-३८ ।।

 

तयो रुधिरसिक्तानि संवृतानि शरैर्भृशम् ।

बभ्राजुः सर्वगात्राणि ज्वलन्त इव पावकाः ॥ ३९ ॥

तयोरथ महान्कालो व्यत्ययाद्युध्यमानयोः ।

न च तौ युद्धवैमुख्यं श्रमं वाऽप्युपजग्मतुः ॥ ४० ॥

अथ समरपरिश्रमं निहन्तुं समरमुखेष्वजितस्य लक्ष्मणस्य ।

प्रियहितमुपपादयन्महौजाः समरमुपेत्य विभीषणोऽवतस्थे ॥ ४१ ॥

बभ्राजुः । आर्षं परस्मैपदं ।। ३९-४१ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे एकोननवतितमः सर्गः ॥ ८९ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने एकोननवतितमः सर्गः ॥ ८९ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.