62 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विषष्टितमः सर्गः

कुंभकर्णेन रावणगृहमेत्यतच्चरणप्रणामपूर्वकं सपरिष्वङ्गतद्दत्तवरासने समुपवेशनम् ॥ १ ॥ रावणेनतंप्रति प्रकृतनिस्त्रिलवृत्तान्तनिवेदनपूर्वकं रामादिविजयेननिजरक्षणप्रार्थना ॥ २ ॥

 

स तु राक्षसशार्दूलो निद्रामदसमाकुलः ।

राजमार्गं श्रिया जुष्टं ययौ विपुलविक्रमः ॥ १ ॥

राक्षसानां सहस्रैश्च वृतः परमदुर्जयः ।

गृहेभ्यः पुष्पवर्षेण कीर्यमाणस्तदा ययौ ॥ २ ॥

अथ कुम्भकर्णं प्रति रावणस्य सान्त्ववचनं द्विषष्टितमे – स त्वित्यादि  निद्रामदसमाकुल: निद्रया अकालोत्थितत्वेनानुवर्तमानया मदेन मद्यपानकृतेन च समाकुलः । गृहेभ्यः । निर्गतेनेति शेषः ॥ १ – २ ।।

 

स हेमजालविततं भानुभास्वरदर्शनम् ।

ददर्श विपुलं रम्यं राक्षसेन्द्रनिवेशनम् ॥ ३ ॥

हेमजालविततं स्वर्णमयगवाक्षविततं । भानुभास्वरदर्शनं दृश्यत इति दर्शनं रूपं । भानुवत्प्रकाशमानमित्यर्थः ।। ३ ।।

 

स तत्तदा सूर्य इवाभ्रजालं प्रविश्य रक्षोऽधिपतेर्निवेशम् ।

ददर्श दूरेग्रजमासनस्थं स्वयंभुवं शक्र इवासनस्थम् ॥ ४ ॥

भ्रातुः स भवनं गच्छन्रक्षोगणसमन्वितम् ।

कुंभकर्णः पदन्यासैरकम्पयत मेदिनीम् ॥ ५ ॥

सोभिगम्य गृहं भ्रातुः कक्ष्यामभिविगाह्य च ।

ददर्शोद्विग्नमासीनं विमाने पुष्पके गुरुम् ॥ ६ ॥

दूरे कक्ष्यान्तरप्रदेशे । ददर्श । उन्नतपुष्पकवत्त्वादितिभावः ॥ ४-६ ॥

 

अथ दृष्ट्वा दशग्रीवः कुंभकर्णमुपस्थितम् ।

तूर्णमुत्थाय संहृष्टः सन्निकर्षमुपानयत् ।। ७ ।।

सन्निकर्ष समीपं ॥ ७ ॥

 

अथासीनस्य पर्यङ्के कुंभकर्णो महाबलः ।

भ्रातुर्ववन्दे चरणौ किं कृत्यमिति चाब्रवीत् ॥ ८ ॥

उत्पत्य चैनं मुदितो रावणः परिषस्वजे ।

स भ्रात्रा संपरिष्वक्तो यथावच्चाभिनन्दितः ॥ ९ ॥

कुंभकर्णः शुभं दिव्यं प्रतिपेदे वरासनम् ।

स तदासनमाश्रित्य कुंभकर्णो महाबलः ॥

संरक्तनयनः कोपाद्रावणं वाक्यमब्रवीत् ॥ १० ॥

कृत्यं मया कर्तव्यं ॥ ८-१० ॥

 

किमर्थमहमादृत्य त्वया राजन्विबोधितः ।

शंस कस्माद्भयं तेऽस्ति कोऽद्य प्रेतो भविष्यति ॥ ११ ॥

आदृत्य स्थितेनेति शेषः । शंसेति । तमिति शेषः । प्रेतो भविष्यति मृतो भविष्यति ॥ ११ ॥

 

भ्रातरं रावणः क्रुद्धं कुंभकर्णमवस्थितम् ।

ईषत्तु परिवृत्ताभ्यां नेत्राभ्यां वाक्यमब्रवीत् ॥ १२ ॥

ईषत्परिवृत्ताभ्यामित्यनेन ईषत्कोपो लक्ष्यते ॥ १२ ॥

 

अद्य ते सुमहान्कालः शयानस्य महाबल ।

सुखितस्त्वं न जानीषे मम रामकृतं भयम् ॥ १३ ॥

ईषत्त्वमेव विवृणोति – अद्येत्यादिना ।। सुमहान्काल: नवदिनपरिमितः । गत इति शेषः ॥ १३ ॥

 

एष दाशरथी रामः सुग्रीवसहितो बली ।

समुद्रं सबलस्तीर्त्वा मूलं नः परिकृन्तति ॥ १४ ॥

मूलं मूलबलं । परिकृन्तति बाधतइत्यर्थः ॥ १४ ॥

 

हन्त पश्यस्व लङ्कायां वनान्युपवनानि च ।

सेतुना सुखैमागम्य वानरैकार्णवीकृतम् ॥ १५ ॥

ये रक्षसां मुख्यतमा हतास्ते वानरैर्युधि ।

वानराणां क्षयं युद्धे न पश्यामि कदाचन ॥ १६ ॥

न चापि वानरा युद्धे जितपूर्वाः कदाचन ॥ १७ ॥

मूलकृन्तनमुपपादयति-हन्तेति ।। लङ्कायां वनान्युपवनानि च सर्वं । सेतुना सुखमागम्य स्वनिर्मितसेतुमात्रेण सुखमागम्य । रामेण । वानरैकार्णवीकृतं वानररूपैकार्णवीकृतं । पश्यस्व । आत्मनेपदमार्ष । यद्वा स्वलङ्कायामिति च्छेदः आत्मीयलङ्काद्वीपइत्यर्थः ॥ १५-१७ ।।

 

तदेतद्भयमुत्पन्नं त्रायस्वेमां महाबल ।

नाशय त्वमिमानद्य तदर्थं बोधितो भवान् ॥ १८ ॥

तदेतत् एतादृशं । भयमुत्पन्नं । अस्माद्भयादिमां पुरीं त्रायस्व । इमान् वानरान् नाशय । तदर्थं नाशनार्थं ॥ १८ ॥

 

सर्वक्षपितकोशं च स त्वमभ्यवपद्य माम् ।

त्रायस्वेमां पुरीं लङ्कां बालवृद्धावशेषिताम् ॥ १९ ॥

सर्वक्षपितकोशं क्षपितसर्वैश्वर्य । कोशोस्त्री कुङ्भले खड्गपिधानेर्थौघदिव्ययोः इत्यमरः । अभ्यवपद्य जानीहीत्यर्थ: । बालवृद्धावशेषितामित्यतिशयोक्तिः । मूलबलाद्युत्सादनस्य वक्ष्यमाणत्वात् ॥ १९ ॥

 

भ्रातुरर्थे महाबाहो कुरु कर्म सुदुष्करम् ।

मयैवं नोक्तपूर्वो हि कच्चिद्भातः परंतप ॥ २० ॥

कच्चिदिति प्रश्ने । कदाचिदपि नोक्तपूर्वोसीत्यर्थः । कश्चिदिति पाठे त्वदन्यः कश्चिदपि नैवमुक्तपूर्वइत्यर्थः ॥ २० ॥

 

त्वय्यस्ति तु मम स्नेहः परा संभावना च मे ।

दैवासुरेषु युद्धेषु बहुशो राक्षसर्षभ ।

त्वया देवाः प्रतिव्यूह्य निर्जितास्चासुरा युधि ॥ २१ ॥

दिति संभावना आदरः । दैवासुरेषु देवासुरसंबन्धिषु । प्रतिव्यूह्य विभज्य ।  असुराः असुराअपीत्यर्थः ॥ २१ ॥

 

तदेतत्सर्वमातिष्ठ वीर्यं भीमपराक्रम ।

न हि ते सर्वभूतेषु दृश्यते सदृशो बली ॥ २२ ॥

आतिष्ठ अवलम्बस्व ॥ २२ ॥

 

कुरुष्व मे प्रियहितमेतदुत्तमं यथाप्रियं प्रियरण बान्धवप्रिय ।

स्वतेजसा विधम सपत्नवाहिनीं शरद्धनं पवन इवोद्यतो महान् ॥ २३ ॥

यथाप्रियं यथास्नेहं । आवयोः प्रीत्यनुरूपमित्यर्थः ॥ २३ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्विषष्टितमः सर्गः ॥ ६२ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्विषष्टितमः सर्गः  ।। ६२ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.