109 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवोत्तरशततमः सर्गः

रामरावणयोः समसमरः ॥ १ ॥

 

ततः प्रवृत्तं सुक्रूरं रामरावणयोस्तदा ।

सुमहद्वैरथं युद्धं सर्वलोकभयावहम् ॥ १ ॥

द्वैरथं द्वाभ्यां रथाभ्यां प्रवृत्तं युद्धं प्रवृत्तमिति योजना ॥ १ ॥

 

ततो राक्षससैन्यं च हरीणां च महद्बलम् ।

प्रगृहीतमहरणं निश्रेष्टं समतिष्ठत ॥ २ ॥

निश्चेष्टं समतिष्ठत । युद्धाद्भुतदर्शनकुतूहलादिति भावः ॥ २ ॥

 

संप्रयुद्धौ ततो दृष्ट्वा बलवन्नरराक्षसौ ।

व्याक्षिप्तहृदयाः सर्वे परं विस्मयमागताः ॥ ३ ॥

एतदेव विवृणोति द्वाभ्यां – संप्रयुद्धावित्यादि । संप्रयुद्धौ सम्यग्योद्धुमुपक्रान्तौ । कर्मणि क्तः । बलवत् अत्यन्तं व्याक्षिप्तहृदया: युद्धदर्शनसक्तचित्ताः ॥ ३ ॥

 

नानाप्रहरणैर्व्यग्रैर्भुजैर्विस्मितबुद्धयः ।

सर्पन्तं प्रेक्ष्य संग्रामं नाभिजग्मुः परस्परम् ॥ ४ ॥

भुजैरित्युपलक्षणे तृतीया ॥ ४ ॥

 

रक्षसां रावणं चापि वानराणां च राघवम् ।

पश्यतां विस्मिताक्षाणां सैन्यं चित्रमिवाबभौ ॥ ५ ॥

रावणं पश्यतां विस्मिताक्षाणां विकसितनेत्राणां रक्षसां सैन्यं राघवं पश्यतां विस्मिताक्षाणां वानराणां सैन्यं च चित्रमिवाबभौ ॥ ५ ॥

 

तौ तु तत्र निमित्तानि दृष्ट्वा रावणराघवौ ।

कृतबुद्धी स्थिरामर्षौ युयुधाते ह्यभीतवत् ॥ ६ ॥

निमित्तानि दुर्निमित्तानि शुभनिमित्तानिचेत्यर्थः कृतबुद्धी निश्चितबुद्धी ॥ ६ ॥

 

जेतव्यमिति काकुत्स्थो मर्तव्यमिति रावणः ।

धृतौ स्ववीर्यसर्वस्वं युद्धेऽदर्शयतां तदा ॥ ७ ॥

ततः क्रोधाद्दशग्रीवः शरान्संधाय वीर्यवान् ।

मुमोच ध्वजमुद्दिश्य राघवस्य रथे स्थितम् ॥ ८ ॥

निश्चयमेवाह -जेतव्यमिति ॥ जयोवश्यंभावीति । मर्तव्यमिति । मरणमवश्यंभावीति । आवश्यकत्वार्थे तव्यः । धृतौ धैर्यवन्तौ ॥ ७-८ ॥

 

ते शरास्तमनासाद्य पुरन्दररथध्वजम् ।

रथशक्तिं परामृश्य निपेतुर्धरणीतले ॥ ९ ॥

रथशक्तिं रथबलं । परामृश्य । प्राप्य । रथशक्तिप्रघातेन ध्वजमनासाद्य निपेतुरित्यर्थः ॥ ९ ॥

 

ततो रामोऽभिसंक्रुद्धश्चापमायम्य वीर्यवान् ।

कृतप्रतिकृतं कर्तुं मनसा संप्रचक्रमे ॥ १० ॥

संप्रचक्रमे उद्युक्तवान् । संकल्पितवानित्यर्थः ॥ १० ॥

 

रावणध्वजमुद्दिश्य मुमोच निशितं शरम् ।

महासर्पमिवासह्यं ज्वलन्तं स्वेन तेजसा ॥ ११ ॥

असह्यं दुर्दर्शमित्यर्थः ॥ ११ ॥

 

[ रामश्चिक्षेप तेजस्वी केतुमुद्दिश्य सायकम् ॥ ]

जगाम स महीं छित्वा दशग्रीवध्वजं शरः ।।

स निकृत्तोपतद्भूमौ रावणस्य रथध्वजः ॥ १२ ॥

सः शरः ध्वजं छित्त्वा जगाम न तु केवलं जगाम ।। १२ ।।

 

ध्वजस्योन्मथनं दृष्ट्वा रावणः सुमहाबलः ।

[ क्रोधजेनाग्रिना सङ्ख्ये प्रदीप्त इव पावकः ॥ ]

संप्रदीप्तोऽभवत्क्रोधादमर्षात्प्रदहन्निव ॥ १३ ॥

क्रोधादमर्षाच्च प्रदहन्निव प्रदहन्नग्निरिव संप्रदीप्तः ज्वलितः अभवत् ॥ १३ ॥

 

स रोषवशमापन्नः शरवर्षं महद्वमन् ।

रामस्य तुरगान्दीप्तैः शरैर्विव्याध रावणः ॥ १४ ॥

शरवर्षं वमन् वमन्निवेत्यर्थः ॥ १४ ॥

 

ते विद्धा हरयस्तत्र नास्खलन्नापि बभ्रमुः ।

बभूवुः स्वस्थहृदयाः पद्मनालैरिवाहताः ॥ १५ ॥

तेषामसंभ्रमं दृष्ट्वा वाजिनां रावणस्तदा ।

भूय एव सुसंक्रुद्धः शरवर्षं मुमोच ह ॥ १६ ॥

हरयः हरितवर्णाः । इन्द्राश्वत्वादिति भावः ॥ १५ -१६ ॥

 

गदाच परिघाश्चैव चक्राणि मुसलानि च ।

गिरिशृङ्गाणि वृक्षांश्च तथा शूलपरश्वधान् ॥ १७ ॥

गदाश्चेति । मुमोचेत्यनुषज्यते ॥ १७ ॥

 

मायाविहितमेतत्तु शस्त्रवर्षमपातयत् ।

तुमुलं त्रासजननं भीमं भीमप्रतिस्वनम् ॥ १८ ॥

धनुषा कथं गदादिमोचनमित्यत्राह – मायेति ॥ शस्त्रवर्षं गदादिवर्षं । मायाविहितं आश्चर्यकरशक्तिकृतं । तुमुलं नानाविधमित्यर्थः ॥ १८ ॥

 

तद्वर्षमभवद्युद्धे नैकशस्त्रमयं महत् ।

विमुच्य राघवरथं समन्ताद्वानरे बले ॥ १९ ॥

नैकशस्त्रमयं अनेकशस्त्रप्रचुरं तद्वर्षं क्रोधातिशयेन प्रयुक्तै रामशरैर्निवारणाल्लक्ष्यभूतं राघवरथं विमुच्य वानरबले अभवत् । तत्रापतदित्यर्थः ॥ १९ ॥

 

सायकैरन्तरिक्षं च चकाराशु निरन्तरम् ।

सहस्रशस्ततो बाणानश्रान्तहृदयोद्यमः ।

मुमोच च दशग्रीवो निःसङ्गेनान्तरात्मना ॥ २० ॥

सायकैरित्यादि सार्धश्लोक एकान्वयः ॥ ततः दशग्रीवः अश्रान्तहृदयोद्यमः अविच्छिन्नोत्साहः सन् निःसङ्गेन अव्यासक्तेन अन्तरात्मना मनसा उपलक्षितः सहस्रशो बाणान् मुमोच । सायकैरन्तरिक्षं च निरन्तरं चकार ॥ २० ॥

 

व्यायच्छमानं तं दृष्ट्वा तत्परं रावणं रणे ।

प्रहसन्निव काकुत्स्थ: संदधे सायकाञ्शितान् ॥ २१ ॥

स मुमोच ततो बाणान्रणे शतसहस्रशः ।

तान्दृष्ट्वा रावणश्चक्रे स्वशरैः खं निरन्तरम् ॥ २२ ॥

व्यायच्छमानं व्यायच्छन्तं । यत्नं कुर्वन्तं रणे तत्परं सक्तं । प्रहसन्निव संदधे अनायासेन संदधे ॥ २१ – २२ ॥

 

ततस्ताभ्यां प्रमुक्तेन शरवर्षेण भास्वता ।

शरबद्धमिवाभाति द्वितीयं भास्वदम्बरम् ।

[ चक्राते तो शरौघाभ्यां निरुच्छ्रासमिवांबरम् ] ॥ २३ ॥

शरवर्षेण भास्वत् अम्बरं शरबद्धं द्वितीयमम्बरमिवाभाति स्म ॥ २३ ॥

 

नानिमित्तोऽभवद्बाणो नातिभेत्ता न निष्फलः ॥ २४ ॥

नानिमित्त इत्यर्धं । अनिमित्तः लक्ष्यविशेषोद्देशरहितः । अतिभेत्ता अपेक्षितप्रमाणा -धिकभेत्ता । निष्फल: लक्ष्ये पतितोपि प्रयोजनाकारी ॥ २४ ॥

 

अन्योन्यमभिसंहत्य निपेतुर्धरणीतले ।

तथा विसृजतोर्वाणान्रामरावणयोर्मृधे ॥ २५ ॥

तथा विसृजतोः उक्तप्रकारेण विसृजतोः । अत्र बाणा इत्यध्याहार्यं ॥ २५ ॥

 

प्रायुध्यतामविच्छिन्नमस्यन्तौ सव्यदक्षिणम् ।

चक्रतुश्च शरौघैस्तो निरुच्छ्वासमिवाम्बरम् ॥ २६ ॥

[ नान्तरं ददृशे किंचित्पश्यद्भिरनिमेषणम् ।

भूमिष्ठैः कपिरक्षोभिः स्वस्थैर्वा देवदानवैः] ॥ २७ ॥

अस्यन्तौ शरान् क्षिपन्तौ । इवशब्दो वाक्यालंकारे । निरुच्छ्रासं उच्छ्रासावकाशरहितं ॥ २६-२७ ॥

 

रावणस्य हयान्रामो हयान्रामस्य रावणः ।

जघ्नुतुस्तौ तथाऽन्योन्यं कृतानुकृतकारिणौ ॥ २८ ॥

एवं तौ तु सुसंक्रुद्धौ चक्रतुर्युद्धमद्भुतम् ।

मुहूर्तमभवद्युद्धं तुमुलं रोमहर्षणम् ॥ २९ ॥

रावणस्येति । अत्र जघानेति वचनविपरिणामेनानुषज्यते । तौ अन्योन्यं कृतानुकृतकारिणौ कृतप्रतिक्रियाकारिणौ सन्तौ । तथा जघ्नतुः । हय इवान्यत्रापि सारथ्यादौ जघ्नतुरित्यर्थः ॥२८-२९ ॥

 

प्रयुध्यमानौ समरे महाबलौ शितैः शरै रावणलक्ष्मणाग्रजौ ।

ध्वजावपातेन स राक्षसाधिपो भृशं प्रचुक्रोध तदा रघूत्तमे ॥ ३० ॥

प्रयुध्यमानाविति । यदा बभूवतुरित्युपस्कार्यं ॥ ३० ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे नवोत्तरशततमः सर्गः ॥ १०९ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने नवोत्तरशततमः सर्गः ॥ १०९ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.