123 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोविंशत्युत्तरशततमः सर्गः

इन्द्रेण रामप्रार्थनातंप्रति मृतविकलाङ्गवानरगणानांपुनर्जीवनावैकल्यस्वालय -वर्तिसरित्तरु सार्वकालिकसलिलफलसमृद्धिसंभवरूपवरदानपूर्वकं सुरगणैः सहस्वर्गगमनम् ॥ १ ॥ रामेण सुरपतिसमुज्जीविताविकलवानरनिकरैः सह हर्षाधिगमः ॥ २ ॥

 

प्रतियाते तु काकुत्स्थे महेन्द्रः पाकशासनः ।

अब्रवीत्परमप्रीतो राघवं प्राञ्जलिं स्थितम् ॥ १ ॥

अथेन्द्रानुशासनं – प्रतिप्रयात इत्यादि । काकुतस्थे दशरथे । महेन्द्र लब्धमहेन्द्रभावः ॥ १ ॥

 

अमोघं दर्शनं राम तवास्माकं परन्तप ।

प्रीतियुक्ताः स्म तेन त्वं ब्रूहि यन्मनसेच्छसि ॥ २ ॥

एवमुक्तस्तु काकुत्स्थः प्रत्युवाच कृताञ्जलिः ।

लक्ष्मणेन सह भ्रात्रा सीतया सह भार्यया ॥ ३ ॥

यदि प्रीतिः समुत्पन्ना मयि सर्वसुरेश्वर ।

वक्ष्यामि कुरु ते सत्यं वचनं वदतां वर ॥ ४ ॥

मम हेतोः पराक्रान्ता ये गता यमसादनम् ।

ते सर्वे जीवितं प्राप्य समुत्तिष्ठन्तु वानराः ॥ ५ ॥

तवास्माकं दर्शनं । अस्मत्कर्तृकं दर्शनं दशरथपुत्रकामेष्टिकालिकं । अमोघं रावणवधपर्यन्तं जातमित्यर्थः । तेन प्रीतियुक्तत्वेन यत् प्रत्युपकाररूपं कार्यमिच्छसि तद्ब्रूहि । केचित्तुत्वत्कर्तृकमस्मद्विषयं दर्शनमित्यर्थ इत्याहुः ॥ २-५ ॥

 

मत्कृते विप्रयुक्ता ये पुत्रैर्दारश्च वानराः ।

मत्प्रियेष्वभियुक्ताश्च न मृत्युं गणयन्ति च ॥

त्वत्प्रसादात्समेयुस्ते वरमेतदहं वृणे ॥ ६ ॥

मत्कृत इत्यादिसार्धश्लोकमेकं वाक्यं ॥ मत्प्रियेषु अभियुक्ता निरताः । समेयुरित्यत्र पुत्रैर्दारैश्चेत्यावर्तनीयं ॥ ६ ॥

 

नीरुजो निर्व्रणांश्चैव संपन्नबलपौरुषान् ।

गोलाङ्गूलांस्तथैवर्क्षान्द्रष्टुमिच्छामि मानद ॥ ७ ॥

नीरुजः निष्पीडान् ।। ७ ।।

 

अकाले चापि मुख्यानि मूलानि च फलानि च ।

नद्यश्च विमलास्तत्र तिष्ठेयुर्यत्र वानराः ॥ ८ ॥

विमला: विमलोदकाः ॥ ८ ॥

 

श्रुत्वा तु वचनं तस्य राघवस्य महात्मनः ।

महेन्द्रः प्रत्युवाचेदं वचनं प्रीतिलक्षणम् ॥ ९ ॥

प्रीतिलक्ष्यतेनेनेति प्रीतिलक्षणं प्रीतिव्यञ्जकं ॥ ९ ॥

 

महानयं वरस्तात त्वयोक्तो रघुनन्दन ।

द्विर्मया नोक्तपूर्वं हि तस्मादेतद्भविष्यति ॥ १० ॥

समुत्थास्यन्ति हरयो ये हता युधि राक्षसैः ।

ऋक्षाश्च सहगोपुच्छा निकृत्ताननबाहवः ॥ ११ ॥

नीरुजो निर्वणाश्चैव संपन्नवलपौरुषाः ।

समुत्थास्यन्ति हरयः सुप्ता निद्राक्षये यथा ॥ १२ ॥

सुहृद्भिर्बान्धवैश्चैव ज्ञातिभिः स्वजनैरपि ।

सर्व एव समेष्यन्ति संयुक्ताः परया मुदा ॥ १३ ॥

महानयं वर इति वरस्य महत्त्वं इतस्ततो विप्रकीर्णकरचरण पुच्छादिस्वस्व संस्थानसंधानलोकान्तरगतानयनादिरूपाघटितार्थ घटितत्वं । द्विर्मयानोक्तपूर्वमिति । उक्तवचनस्य विपरीतं वचनान्तरं नोक्तपूर्वमित्यर्थः ॥ १०- १३ ॥

 

अकाले पुष्पशबलाः फलवन्तश्च पादपाः ।

भविष्यन्ति महेष्वास नद्यश्च सलिलायुताः ॥ १४ ॥

पुष्पशबलाः पुष्पैर्नानावर्णाः । सलिलायुताः सलिलैर्व्याप्ताः ॥ १४ ॥

 

सव्रणैः प्रथमं गात्रैः संवृत्तैर्निर्व्रणैः पुनः ॥ १५ ॥

ये निहताः सव्रणास्तेषां निर्व्रणत्वमनुगृह्णाति-सव्रणैरिति ॥ प्रथमं वरदानात्पूर्वं सव्रणैः अथ निर्वणैः संवृत्तैः निर्वणीभूतैः गात्रैरुपलक्षिताः । वानरा भविष्यन्तीत्यनुकृष्य योजना ॥ १५ ॥

 

ततः समुत्थिताः सर्वे सुप्त्वेव हरिपुङ्गवाः ।

बभूवुर्वानराः सर्वे किमेतदिति विस्मिताः ॥ १६ ॥

ते सर्वे वानरास्तस्मै राघवायाभ्यवादयन् ॥ १७ ॥

काकुत्स्थं परिपूर्णार्थं दृष्ट्वा सर्वे सुरोत्तमाः ।

ऊचुस्ते प्रथमं स्तुत्वा स्तवार्हं सहलक्ष्मणम् ॥ १८ ॥

तत इति । अत्र क्रियाभेदात्सर्वशब्दद्वयं । किमेतदिति । युद्धे मृतस्य कथमेवं जीवनमित्यर्थः ॥ १६-१८ ॥

 

गच्छायोध्यामितो वीर विसर्जय च वानरान् ।

मैथिलीं सान्त्वयस्वैनामनुरक्तां तपस्विनीम् ॥ १९ ॥

शत्रुमं च महात्मानं मातृः सर्वाः परन्तप ।। १९ ।।

भ्रातरं पश्य भरतं त्वच्छोकाद्व्रतधारिणम् ।

अभिषेचय चात्मानं पौरान्गत्वा प्रहर्षय ॥ २० ॥

एवमुक्त्वा तमामय रामं सौमित्रिणा सह ।

विमानैः सूर्यसंकाशैर्हृष्टा जग्मुः सुरा दिवम् ॥ २१ ॥

गच्छायोध्यामित्यादिसार्धश्लोकद्वयमेकान्वयं ॥ त्वच्छोकात् त्वद्वियोगशोकात् ॥ १९-२१ ॥

 

अभिवाद्य च काकुत्स्थः सर्वांस्तांस्त्रिदशोत्तमान् ।

लक्ष्मणेन सह भ्रात्रा वासमाज्ञापयत्तदा ।। २२ ।।

बासमाज्ञापयत् वानराणामिति शेषः ॥ २२ ॥

 

ततस्तु सा लक्ष्मणरामपालिता महाचमूर्हृष्टजना यशस्विनी ॥

श्रिया ज्वलन्ती विरराज सर्वतो निशाप्रणीतेव हि शीतरश्मिना ॥ २३ ॥

प्रणीता प्रकाशिता ॥ २३ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रयोविंशत्युत्तरशततमः सर्गः ॥ १२३ ॥

इति श्री गोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने प्रयोविंशत्युतरशततमः सर्गः ।। १२३ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.