82 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्व्यशीतितमः ॥ ८२ ॥

इन्द्रजिता मायासीताच्छेदनानन्तरं हनुमतावानरान्प्रति सीतानिधनाद्युद्धस्यवैफल्यो -क्त्त्या प्रतिनिवर्तनपूर्वकं तैस्सह रामसमीपगमनम् ॥ १ ॥ अत्रान्तरेलब्धावकाशेनेन्द्रजिता निकुंभिलामेत्ययागारंभः ॥ २ ॥

 

श्रुत्वा तु भीमनिर्ह्रादं शक्राशनिसमवनम् ।

वीक्षमाणा दिशः सर्वा दुद्रुवुर्वानरर्षभाः ॥ १ ॥

तानुवाच ततः सर्वान्हनुमान्मारुतात्मजः ।

विषण्णवदनान्दीनांस्त्रस्तान्विद्रवतः पृथक् ॥ २ ॥

अथेन्द्रजितो निकुम्भिलायां होमारम्भः – श्रुत्वेत्यादि । शक्राशनिसमस्वनं शक्राशनिस्वनसममित्यर्थः ॥ १-२ ॥

 

कस्माद्विषण्णवदना विद्रवध्वे प्लवङ्गमाः ।

त्यक्तयुद्धसमुत्साहाः शूरत्वं क्वनु वो गतम् ॥ ३ ॥

विद्रवध्वे विद्रवथ । आत्मनेपदमार्षं ॥ ३ ॥

 

पृष्ठतोऽनुव्रजध्वं मामग्रतो यान्तमाहवे ।

शरैरभिजनोपेतैरयुक्तं हि निवर्तितुम् ॥ ४ ॥

एवमुक्ताः सुसंहृष्टा वायुपुत्रेण वानराः ।

शैलशृङ्गाण्यगांश्चैव जगृहुर्हृष्टमानसाः ॥ ५ ॥

अभिपेतुश्च गर्जन्तो राक्षसान्वानरर्षभाः ।

परिवार्य हनूमन्तमन्वयुश्च महाहवे ॥ ६ ॥

स तैर्वानरमुख्यैश्च हनुमान्सर्वतो वृतः ।

हुताशन इवार्चिष्मानदहच्छत्रुवाहिनीम् ॥ ७ ॥

स राक्षसानां कदनं चकार सुमहाकपिः ।

वृतो वानरसैन्येन कालान्तकयमोपमः ॥ ८ ॥

स तु कोपेन चाविष्टः शोकेन च महाकपिः ।

हनुमात्रावणिरथेऽपातयन्महतीं शिलाम् ॥ ९ ॥

तामापतन्तीं दृष्ट्वैव रथः सारथिना तदा ।

विधेयाश्वसमायुक्तः सुपूरमपवाहितः ।। १० ।।

अनुव्रजध्वं अनुव्रजत । पदव्यत्ययआर्षः ॥ ४-१० ।।

 

तमिन्द्रजितमप्राप्य रथस्थं सहसारथिम् ।

विवेश धरणीं भित्वा सा शिला व्यर्थमुद्यता ॥ ११ ॥

पातितायां शिलायां तु रक्षसां व्यथिता चमूः ।

निपतन्त्या च शिलया राक्षसा मथिता भृशम् ॥ १२ ॥

तमभ्यधावञ्छतशो नदन्तः काननौकसः ॥ १३ ॥

व्यर्थमुद्यता व्यर्थं प्रयुक्ता ।। ११-१३ ॥

 

ते द्रुमांश्च महावीर्या गिरिशृङ्गाणि चोद्यताः ।

क्षिपन्तीन्द्रजितः संख्ये वानरा भीमविक्रमाः ॥ १४ ॥

वृक्षशैलमहावर्षं विसृजन्तः प्लवङ्गमाः ।

शत्रूणां कदनं चक्रुर्नेदुश्च विविधैः स्वरैः ॥ १५ ॥

वानरैस्तैर्महावीर्यैर्घोररूपा निशाचराः ।

वीर्यादभिहता वृक्षैर्व्यवेष्टन्त रणाजिरे ॥ १६ ॥

स्वसैन्यमभिवीक्ष्याथ वानरार्दितमिन्द्रजित् ।

प्रगृहीतायुधः क्रुद्धः परानभिमुखो ययौ ॥ १७ ॥

स शरौघानवसृजन्स्वसैन्येनाभिसंवृतः ।

जघान कपिशार्दूलान्स बहून्दृष्टविक्रमः ॥ १८ ॥

इन्द्रजितः इन्द्रजितं प्रति ॥ १४-१८ ॥

 

शूलैरशनिभिः खङ्गैः पट्टिशैः कूटमुद्गरैः ।

ते चाप्यनुचरास्तस्य वानराञ्जघ्नुरोजसा ॥ १९ ॥

सस्कन्धविटपैः सालैः शिलाभिश्च महाबलः ।

हनुमान्कदनं चक्रे रक्षसां भीमकर्मणाम् ॥ २० ॥

शूलैरशनिभिरिति अशनेरायुधत्वं शक्तिविशेषात् ॥ १९-२० ॥

 

स निवार्य परानीकमब्रवीत्तान्वनौकसः ।

हनुमान्सन्निवर्तध्वं न नः साध्यमिदं बलम् ॥ २१ ॥

त्यक्त्वा प्राणान्विवेष्टन्तो रामप्रियचिकीर्षवः ।

यन्निमित्तं हि युध्यामो हता सा जनकात्मजा ॥ २२ ॥

इममर्थं हि विज्ञाप्य रामं सुग्रीवमेव च ।

तौ यत्प्रतिविधास्येते तत्करिष्यामहे वयम् ॥ २३ ॥

इत्युक्त्वा वानरश्रेष्ठो वारयन्सर्ववानरान् ।

शनैः शनैरसंत्रस्तः सबलः सन्न्यवर्तत ॥ २४ ॥

न साध्यं साधयितुमयोग्यं । प्रयोजनाभावादितिभावः । तदेवाह—त्यक्त्वेति ॥ २१-२४ ॥

 

ततः प्रेक्ष्य हनूमन्तं व्रजन्तं यत्र रौघवः ।

स होतुकामो दुष्टात्मा गतश्चैत्यनिकुम्भिलाम् ॥ २५ ॥

चैत्यनिकुम्भिलां चैत्ये विद्यमानं निकुम्भिलाख्यदेवतायतनमित्यर्थः ॥ २५ ॥

 

निकुम्भिलामधिष्ठाय पावकं जुह्वेन्द्रजित् ॥ २६ ॥

यज्ञभूम्यां तु विधिवत्पावकस्तेन रक्षसा ।

हूयमानः प्रजज्वाल मांसशोणितभुक्तदा ॥ २७ ॥

निकुम्भिलामित्यर्धं । जुहव जुहाव ॥ २६-२७ ॥

 

सोर्चिः पिनदो ददृशे होमशोणिततर्पितः ।

सन्ध्यागत इवादित्यः सुतीव्रोऽग्निः समुत्थितः ।। २८ ।।

होमशोणितं शोणितहोमः ॥ २८ ॥

 

अथेन्द्रजिद्राक्षसभूतये तु जुहाव हव्यं विधिना विधानवित् ।

दृष्ट्वा व्यतिष्ठन्त च राक्षसास्ते महासमूहेषु नयानयज्ञाः ॥ २९ ॥

नयानयज्ञाः शास्त्रीयाशास्त्रीयविदः ।। २९ ।।

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे द्व्यशीतितमः ॥ ८२ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने द्व्यशीतितमः सर्गः ॥ ८२ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.