87 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्ताशीतितमः सर्गः

विभीषणेनलक्ष्मणंप्रतिनिकुंभिलायांन्यग्रोधतरुप्रदर्शनपूर्वकंतत्रहोमसमाप्ताविन्द्रजितोदुर्जयत्वोक्त्यान्यग्रोधतलप्रवेशात्प्रागेवतद्वधचोदना ॥ १ ॥ लक्ष्मणेनरणायसमाहूतेनेन्द्रजिता -तत्पार्श्वस्थंविभीषणप्रतिभ्रातृपक्षपरित्यागेनपरपक्षसमाश्रयणादिदोषोत्कीर्तनपूर्वकं गर्हणम् ॥ २ ॥ विभीषणेनतंप्रतिरावणदोषोद्घाटनपूर्वकं तत्त्यागस्यन्याय्यत्वोक्त्यातद्गर्हणम् ॥ ३ ॥

 

एवमुक्त्वा तु सौमित्रिं जातहर्षो विभीषणः ।

धनुष्पाणिनमादाय त्वरमाणो जगाम ह ॥ १ ॥

अथेन्द्रजिद्विभीषणसंवादः – एवमुक्त्वेत्यादि ॥ धनुष्पाणिनमिति नकारान्तत्वमार्षम् ॥ १ ॥

 

अविदूरं ततो गत्वा प्रविश्य च महद्वनम् ।

दर्शयामास तत्कर्म लक्ष्मणाय विभीषणः ॥ २ ॥

नीलजीमूतसंकाशं न्यग्रोधं भीमदर्शनम् ।

तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् ॥ ३ ॥

अविदूरमिति ॥ तत्कर्म होमकर्मस्थानम् ॥ २–३ ॥

 

इहोपहारं भूतानां बलवान्रावणात्मजः ।

उपहृत्य ततः पश्चात्सङ्ग्राममभिवर्तते ॥ ४ ॥

अदृश्यः सर्वभूतानां ततो भवति राक्षसः ।

निहन्ति समरे शत्रून्बध्नाति च शरोत्तमैः ॥ ५ ॥

उपहारं बलिं । उपहृत्य कृत्वा । ओदनपाकं पचतीतिवत् । ततः तस्माद्देशात् ॥ ४-५ ॥

 

तमप्रविष्टन्यग्रोधं बलिनं रावणात्मजम् ।

विध्वंसय शेरैस्तीक्ष्णैः सरथं साश्वसारथिम् ॥ ६ ॥

तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः ।

बभूवावस्थितस्तत्र चित्रं विस्फारयन्धनुः ॥ ७ ॥

स रथेनाग्निवर्णेन बलवान्रावणात्मजः ।

इन्द्रजित्कवची धन्वी सध्वजः प्रत्यदृश्यत ॥ ८ ॥

अप्रविष्टन्यग्रोधं रावणात्मजं विध्वंसय । पुनः प्रवेशात्पूर्वमेव विध्वंसयेत्यर्थः ॥ ६-८ ॥

 

तमुवाच महातेजाः पौलस्त्यमपराजितम् ।

समाह्वये त्वां समरे सम्यग्युद्धं प्रयच्छ मे ॥ ९ ॥

महातेजा इति लक्ष्मणो विशेष्य: । सम्यग्युद्धं अमायायुद्धं ॥ ९ ॥

 

एवमुक्तो महातेजा मनस्वी रावणात्मजः ।

अब्रवीत्परुषं वाक्यं तत्र दृष्ट्वा विभीषणम् ॥ १० ॥

मनस्वी दृढमनस्क: ॥ १० ॥

 

इह त्वं जातसंवृद्धः साक्षाभ्राता पितुर्मम ।

कथं द्रुह्यसि पुत्रस्य पितृव्यो मम राक्षस ॥ ११ ॥

इह लङ्कायां । जातसंवृद्धः । पूर्वकाल – इत्यादिना पूर्वकालार्थवाचिनो जातशब्दस्य उत्तरकालार्थवाचिना संवृद्धशब्देन सह समासः । पुत्रस्य पुत्राय । क्रुधद्रुह — इत्यादिना चतुर्थीनियमात् । राक्षसेत्यनेन साजात्यमपि न दृष्ट वानसीति व्यज्यते ॥ ११ ॥

 

न ज्ञातित्वं न सौहार्दं न जातिस्तव दुर्मते ।

प्रमाणं न च सौंदर्यं न धर्मो धर्मदूषण ॥ १२ ॥

प्रमाणं मर्यादानियामकं ॥ १२ ॥

 

शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः ।

यस्त्वं स्वजनमुत्सृज्य परभृत्यत्वमागतः ॥ १३ ॥

शोच्यत्वादौ हेतुमाह – यस्त्वमिति ।। १३ ।।

 

नैतच्छिथिलया बुद्ध्या त्वं वेत्सि महदन्तरम् ।

क च स्वजनसंवासः क च नीचपराश्रयः ॥ १४ ॥

शिथिलया कोमलया, तुच्छया वा । अन्तरं तारतम्यं ॥ १४ ॥

 

गुणवान्वा परजनः स्वजनो निर्गुणोपि वा ।

निर्गुणः स्वजनः श्रेयान्यः परः पर एव सः ॥ १५ ॥

ननु परस्य नीचत्वाभावान्न भवदुक्तदोष इत्यत्राह – गुणवानिति ॥ १५ ॥

 

यः स्वपक्षं परित्यज्य परपक्षं निषेवते ।

स स्वपक्षे क्षयं प्राप्ते पश्चात्तैरेव हन्यते ॥ १६ ॥

[ तंस्माच्छृणुष्व दुर्बुद्धे राक्षसानां कुलाधम ।

त्वां गृह्य बन्धुरूपेण रामो बुद्धिमतांवरः ।

ज्ञात्वोपायं त्वया पूर्व जेतुमस्मान्स राघवः ॥ १७ ॥

जित्वाऽस्मान्युधि शक्तश्चेत्पश्चात्त्वां च वधिष्यति ।

शत्रुस्त्वमसि रामस्य रावणस्यानुजोसि यत् ॥ १८ ॥]

तदेव वैषम्यं स्वरूपतो दर्शयति ——य इति ।। १६ – १८ ॥

 

निरनुक्रोशता चेयं यादृशी ते निशाचर ।

स्वजनेन त्वया शक्यं परुषं रावणानुज ॥ १९ ॥

इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः ॥ २० ॥

इयं होमविघातपूर्वकं लक्ष्मणस्य न्यग्रोधप्रवेशकरणरूपा । निरनुक्रोशता निर्दयता, यादृशी यथा घोरा तादृशं परुषं निर्दयत्वं । स्वजनेन बन्धुभूतेन त्वयैव कर्तुं शक्यं नान्येनेत्यर्थः । यद्वा स्वजने विषये त्वया न शक्यं न कर्तव्यं । अनुचितं कृतमिति भावः ।। १९–२० ॥

 

अजानन्निव मच्छीलं किं राक्षस विकत्थसे ।

राक्षसेन्द्रसुतासाधो पारुष्यं त्यज गौरवात् ॥ २१ ॥

गौरवात् । गुरोर्भावो गौरवं । पितृव्यत्वादित्यर्थः ॥ २१ ॥

 

कुले यद्यप्यहं जातो रक्षसां क्रूरकर्मणाम् ।

गुणोयं प्रथमो नॄणां तन्मे शीलमराक्षसम् ॥ २२ ॥

रक्षसां कुले यद्यप्यहं जातः । तत् तथापि । मे शीलं अराक्षसं अक्रूरं । अयं मे शीलाख्यो गुणः नृणां सत्पुरुषाणां । प्रथमः मुख्यः ॥ २२ ॥

 

न रमे दारुणेनाहं न चाधर्मेण वै रमे ।

भ्रात्रा विषमशीलेन कथं भ्राता निरस्यते ॥ २३ ॥

तन्मे शीलमराक्षसमित्युक्तमेव दर्शयति न रम इति ॥ दारुणेन कर्मणा न रमे । अधर्मेण परपीडाकरेण च कर्मणा न रमे । न केवलं मय्येव दोषः रावणेपीत्याह – भ्रात्रेति । निरस्यते । त्वां तु धिक्कुलपांसनं इति वचनेनेत्यर्थः ॥ २३ ॥

 

धर्मात्प्रच्युतशीलं हि पुरुषं पापनिश्चयम् ।

त्यक्त्वा सुखमवाप्नोति हस्तादाशीविषं यथा ॥ २४ ॥

इन्द्रजिदुक्तस्वदोषपरिहाराय परित्यागहेतून् रावणदोषानाह– धर्मादित्यादिना ॥ २४ ॥

 

हिंसापरस्वहरणे परदाराभिमर्शनम् ।

त्याज्यमाहुर्दुराचारं वेश्म प्रज्वलितं यथा ॥ २५ ॥

हिंसा च परस्वहरणं च ते हिंसापरस्वहरणे हिंसादिरूपं दुराचाररूपं कर्म त्याज्यमाहुः । तद्युक्तस्त्याज्य इत्यर्थः ।। २५ ।।

 

परस्वानां च हरणं परदाराभिमर्शनम् ।

सुहृदामतिशङ्का च त्रयो दोषाः क्षयावहाः ॥ २६ ॥

सुहृदामतिशङ्का सुहृत्स्वविश्वासः ॥ २६ ॥

 

महर्षीणां वधो घोरः सर्वदेवैश्च विग्रहः ।

अभिमानश्च कोपश्च वैरित्वं प्रतिकूलता ॥ २७ ॥

एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशनाः ।

गुणान्प्रच्छादयामासुः पर्वतानिव तोयदाः ॥ २८ ॥

दोषवत्तया यदि त्याज्यत्वं, तर्ह्यभिजनविद्यादिगुणवत्तया किमिति न ग्राह्यत्वमित्यत आह – महर्षीणामिति सार्धश्लोकद्वयमेकान्वयं  अभिमानः गर्वः । वैरित्वं बद्धवैरत्वं । प्रतिकूलता परश्रेयोद्वेषित्वं । तथा चाभि जनविद्यादिगुणवत्त्वेपि परस्त्रीहरणादिदोषदूषिततया विषसंपृक्तमधुवन्न ग्राह्योयमिति भावः ।। २७-२८ ।।

 

दोषैरेतैः परित्यक्तो मया भ्राता पिता तव ।

नेयमस्ति पुरी लङ्का न च त्वं न च ते पिता ॥ २९ ॥

अतिमानी च बालश्च दुर्विनीतश्च राक्षस ।

बद्धस्त्वं कालपाशेन ब्रूहि मां यद्यदिच्छसि ॥ ३० ॥

अद्य ते व्यसनं प्राप्तं किं मां त्वमिह वक्ष्यसि ।

प्रवेष्टुं न त्वया शक्यो न्यग्रोधो राक्षसाधम ॥ ३१ ॥

नेयमस्तीत्यादि । उत्तरक्षणे अवश्यं न शिष्यतीत्यर्थ: ।। २९-३१ ।।

 

धर्षयित्वा च काकुत्स्थौ न शक्यं जीवितुं त्वया ।

युध्यस्व नरदेवेन लक्ष्मणेन रणे सह ।

हतस्त्वं देवताकार्यं करिष्यसि यमक्षये ॥ ३२ ॥

निदर्शय स्वात्मवलं समुद्यतं कुरुष्व सर्वायुधसायकव्ययम् ।

न लक्ष्मणस्यैत्य हि बाणगोचरं त्वमद्य जीवन्सबलो गमिष्यसि ॥ ३३ ॥

देवताकार्यं यमदूतरूपदेवताकार्यं । नरकयातनानुभवं वा ॥ ३२-३३ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे सप्ताशीतितमः सर्गः ॥ ८७ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने सप्ताशीतितमः सर्गः ॥ ८७ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.