78 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टसप्ततितमः सर्गः

रावणप्रेरणया समरायनिस्सरतिमकराक्षे राक्षसैस्तत्समयसमुद्भूतदुर्निमित्तनिरीक्षणेपि तदलक्षीकरणेनरणाय तदनुसरणम् ॥ १ ॥

 

निकुम्भं च हतं श्रुत्वा कुम्भं च विनिपातितम् ।

रावणः परमामर्षी प्रजज्वालानलो यथा ॥ १ ॥

अथ मकराक्षनिर्गमोष्टसप्ततितमे, प्रथमपक्षे अयं दशम्यां प्रातः, द्वितीयपक्षे तु दशम्यां प्रातरारभ्य कम्पनवधप्रहस्तवधरावणमुकुटभङ्गकुम्भकर्णप्रबोधतद्वधाः, अथापराह्ने ब्रह्मास्त्र -बन्धः रात्रौ तन्मोक्षलङ्कादहनकुम्भनिकुम्भयूपाक्षशोणिताक्षप्रजङ्घ कम्पनमकराक्षवधा:- निकुम्भं चेत्यादि ॥ १ ॥

 

नैऋतः क्रोधशोकाभ्यां द्वाभ्यां तु परिमूर्छितः ।

खरपुत्रं विशालाक्षं मकराक्षमचोदयत् ॥ २ ॥

गच्छ पुत्र मयाऽऽज्ञप्तो बलेनाभिसमन्वितः ।

राघवं लक्ष्मणं चैव जहि तांश्च वनौकसः ॥ ३ ॥

रावणस्य वचः श्रुत्वा शूरमानी खरात्मजः ।

बाढमित्यत्रवीद्धृष्टो मकराक्षो निशाचरः ॥ ४ ॥

सोभिवाद्य दशग्रीवं कृत्वा चापि प्रदक्षिणम् ।

निर्जगाम गृहाच्छुभ्राद्रावणस्याज्ञया बली ॥ ५ ॥

परिमूर्च्छितः व्याप्तः ॥ २-५ ॥

 

समीपस्थं बलाध्यक्षं खरपुत्रोऽब्रवीदिदम् ।

रथश्चानीयतां शीघ्रं सैन्यं चाहूयतां त्वरात् ॥ ६ ॥

त्वरातूत्वरया ॥ ६ ॥

 

तस्य तद्वचनं श्रुत्वा बलाध्यक्षो निशाचरः ।

स्यन्दनं च बलं चैव समीपं प्रत्यपादयत् ॥ ७ ॥

प्रत्यपादयत् प्रापयत् ॥ ७ ॥

 

प्रदक्षिणं रथं कृत्वा आरुरोह निशाचरः ।

सूतं संचोदयामास शीघ्रं मे रथमावह ॥ ८ ॥

आवह चोदय । अत्रेतिकरणं द्रष्टव्यं ॥ ८ ॥

 

अथ तान्राक्षसान्सर्वान्मकराक्षोऽब्रवीदिदम् ।

यूयं सर्वे प्रयुध्यध्वं पुरस्तान्मम राक्षसाः ॥ ९ ॥

अहं राक्षसराजेन रावणेन महात्मना ।

आज्ञप्तः समरे हन्तुं तावुभौ रामलक्ष्मणौ ॥ १० ॥

अद्य रामं वधिष्यामि लक्ष्मणं च निशाचराः ।

शाखामृगं च सुग्रीवं वानरांश्च शरोत्तमैः ॥ ११ ॥

अद्य शूलनिपातैश्च वानराणां महाचमूम् ।

प्रदहिष्यामि संप्राप्तः शुष्केन्धनमिवानलः ॥ १२ ॥

अथतानित्यादिचतुःश्लोक्येकान्वया ॥ ९ – १२ ।।

 

मकराक्षस्य तच्छ्रुत्वा वचनं ते निशाचराः ।

सर्वे नानायुधोपेता बलवन्तः समागताः ॥ १३ ॥

समागताः समाजग्मुः ।। १३ ।।

 

ते कामरूपिणः सर्वे दंष्ट्रिणः पिङ्गलेक्षणाः ।

मातङ्गा इव नर्दन्तो ध्वस्तकेशा भयानकाः ॥ १४ ॥

परिवार्य महाकाया महाकायं खरात्मजम् ।

अभिजग्मुस्ततो हृष्टाश्चालयन्तो वसुन्धराम् ॥ १५ ॥

शङ्खभेरीसहस्राणामाहतानां समन्ततः ।

क्ष्वेलितास्फोटितानां च ततः शब्दो महानभूत् ॥ १६ ॥

ते कामरूपिण इत्यादिश्लोकद्वयमेकान्वयं ॥ १४–१६ ॥

 

प्रभ्रष्टोथ करात्तस्य प्रतोदः सारथेस्तदा ।

पपात सहसा चैव ध्वजस्तस्य च रक्षसः ॥ १७ ॥

करात्तस्य आत्तकरस्य वशीकृतकरस्य । लघुहस्तस्येति यावत् ।। १७ ।।

 

तस्य ते रथयुक्ताश्च हया विक्रमवर्जिताः ।

चरणैराकुलैर्गत्वा दीनाः सास्रमुखा ययुः ॥ १८ ॥

विक्रमवर्जिताः विविधपदन्यासविरहिताः । प्रथममाकुलैश्चरणैर्गत्वा पश्चाद्ययुरित्यर्थः ॥ १८ ॥

 

प्रवाति पवनस्तस्मिन्सपासः खरदारुणः ।

निर्याणे तस्य रौद्रस्य मकराक्षस्य दुर्मतेः ॥ १९ ॥

सपांसुः अतएव खरदारुणः खरः परुषः दारुणो भयंकरश्च ॥ १९ ॥

 

तानि दृष्ट्वा निमित्तानि राक्षसा वीर्यवत्तमाः ।

अचिन्त्य निर्गताः सर्वे यत्र तौ रामलक्ष्मणौ ॥ २० ॥

घनगजमहिषाङ्गतुल्यवर्णाः समरमुखेष्वसकृद्गदासिभिन्नाः ।

अहमहमिति युद्धकौशलास्ते रजनिचराः परितः समुन्नदन्तः ॥ २१ ॥

तानीत्यादिश्लोकद्वयमेकान्वयं । असकृद्गदासिभिन्ना इत्यनेन शौर्यातिशय: सूचितः । युद्धकौशलाः युद्धकुशलाः । स्वार्थेण् । अहमहमिति वदन्तः । अचिन्त्य निर्गता इति पूर्वेण संबन्धः ॥ २० – २१ ॥

 

इत्यार्ष श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे अष्टसप्ततितमः सर्गः ॥ ७८ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने अष्टसप्ततितमः सर्गः ॥ ७८ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.