53 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिपञ्चाशः सर्गः

रावणाज्ञया ससैन्येनवज्रदंष्ट्रेण रणायाङ्गदाधिष्ठितदक्षिणद्वारगमनम् ॥ १ ॥ अङ्गदवज्रदंष्ट्रयो राक्षसवानरसेनाभ्यां सैन्ययोः परस्परंच युद्धम् ॥ २ ॥

 

धूम्राक्षं निहतं श्रुत्वा रावणो राक्षसेश्वरः ।

क्रोधेन महताऽऽविष्टो निश्वसन्नुरगो यथा ॥ १ ॥

दीर्घसृष्णं विनिश्वस्य क्रोधेन कलुषीकृतः ।

अब्रवीद्राक्षसं शूरं वज्रदंष्ट्रं महाबलम् ॥ २ ॥

अथ वज्रदंष्ट्रयुद्धं त्रिपञ्चाशे – धूम्राक्षमित्यादि ।। आविष्टः अभूदिति शेषः ।। १-२ ।।

 

गच्छ त्वं वीर निर्याहि राक्षसैः परिवारितः ।

जहि दाशरथिं रामं सुग्रीवं वानरैः सह ॥ ३ ॥

गच्छ त्वं वीर निर्याहीति ॥ इतो गच्छ पुरान्निर्याहीत्यर्थः ॥ ३ ।।

 

तथेत्युक्त्वा द्रुततरं मायावी राक्षसेश्वरः ।

निर्जगाम बलैः सार्धं बहुभिः परिवारितः ॥ ४ ॥

बहुभिः बलाध्यक्षैरिति शेषः ।। ४ ।।

 

नागैरश्वैः खरैरुष्ट्रैः संयुक्तः सुसमाहितः ।

पताकाध्वजचित्रैश्च रथैश्च समलङ्कृतः ॥ ५ ॥

ततो विचित्रकेयूरमुकुटैश्च विभूषितः ।

तनुत्राणि च संरुध्य सधनुर्निर्ययौ द्रुतम् ॥ ६ ॥

पताकालङ्कृतं दीप्तं तप्तकाञ्चनभूषणम् ।

रथं प्रदक्षिणं कृत्वा समारोहच्चभूपतिः ॥

रथैरित्यस्य संयुक्त इत्यनेनान्वयः । समलंकृत: चन्दनकुसुमादिभिरलङ्कृतः । तनुत्राणि कवचतलत्रकण्ठत्रशिरस्त्राणानि । संरुध्य संबध्य धृत्वेत्यर्थः ॥ ५- ७ ॥

 

यष्टिभिस्तोमरैश्चित्रैः शूलैश्च मुसलैरपि ।

भिन्दिपालैश्च पाशैश्च शक्तिभिः पट्टिशैरपि ॥ ८ ॥

खङ्गैश्चक्रैर्गदाभिश्च निशितैश्च परश्वधैः ।

पदातयश्च निर्यान्ति विविधाः शस्त्रपाणयः ॥

विचित्रवाससः सर्वे दीप्ता राक्षसपुङ्गवाः ॥ ९ ॥

यष्टिभिरित्यादिसार्धश्लोकद्वयं ।। ८–९ ॥

 

गजा मदोत्कटाः शूराश्चलन्त इव प्वताः ।

ते युद्धकुशलै रूढास्तोमराङ्कुशपाणिभिः ॥ १० ॥

गजा इति । अत्र निर्यान्तीत्यनुषज्यते । गजानेव विशिनष्टि-ते युद्धेत्यादिना । तोमराङ्कुशपाणिमिः यन्तृभिः । रूढाः आरूढा इत्यर्थः ।। १० ।।

 

अन्ये लक्षणसंयुक्ताः शूरा रूढा महावलाः ।

[ अश्वाः परिपतन्तिस्स राक्षसैथ प्रचोदिताः ॥११॥]

तद्राक्षसबलं घोरं विप्रस्थितमशोभत ।

प्रावृट्काले यथा मेघा नर्दमानाः सविद्युतः ॥ १२ ॥

निःसृता दक्षिणद्वारादङ्गदो यत्र यूथपः ।

तेषां निष्क्रममाणानामशुभं समजायत ॥ १३ ॥

अन्ये लक्षणसंयुक्ता इति ॥ अत्रापि गजा निर्यान्तीत्यनुषङ्गः ॥ ११-१३ ।।

 

आकाशाद्विधनात्तीव्रा उल्काश्चाभ्यपतंस्तदा ।

वमन्त्यः पावकज्वालाः शिवा घोरं ववाशिरे ॥ १४ ॥

व्याहरन्ति मृगा घोरा रक्षसां निधनं तदा ।

समापतन्तो योधास्तु प्रास्खलन्भयमोहिताः ॥ १५ ॥

विधनात् घनशून्यात् ॥ १४-१५ ।।

 

एतानौत्पातिकान्दृष्ट्वा वज्रदंष्ट्रो महाबलः ।

धैर्यमालम्ब्य तेजस्वी निर्जगाम रणोत्सुकः ।। १६ ।।

औत्पातिकान् अशुभसूचकान् ॥ १६ ॥

 

तांस्तु निष्क्रमतो दृष्ट्वा वानरा जितकाशिनः ।

प्रणेदुः सुमहानादान्पूरयंश्च दिशो दश ॥ १७ ॥

पूरयन् अपूरयंश्चेत्यर्थः । केचित्तु पूरयन् पूरयन्त इत्यर्थः, वचनव्यत्यय आर्ष इत्याहुः ।। १७ ।।

 

ततः प्रवृत्तं तुमुलं हरीणां राक्षसैः सह ।

घोराणां भीमरूपाणामन्योन्यवधकाङ्क्षिणाम् ॥ १८ ॥

निष्पतन्तो महोत्साहा भिन्नदेहशिरोधराः ।

रुधिरोक्षितसर्वाङ्गा न्यपतञ्जगतीतले ॥ १९ ॥

केचिदन्योन्यमासाद्य शूराः परिघपाणयः ।

चिक्षिपुर्विविधं शस्त्रं समरेष्वनिवर्तिनः ॥ २० ॥

द्रुमाणां च शिलानां च शस्त्राणां चापि निस्वनः ।

श्रूयते सुमहांस्तत्र घोरो हृदयभेदनः ॥ २१ ॥

रथनेमिस्वनस्तंत्र धनुषश्चापि निस्स्वनः ।

शङ्खमेरी मृदङ्गानां बभूव तुमुलः स्वनः ॥ २२ ॥

तुमुलं रणसङ्कुलं । तुमुलं रणसङ्कुले इत्यमरः ।। १८-२२ ॥

 

केचिदस्त्राणि संसृज्य बाहुयुद्धमकुर्वत ॥ २३ ॥

तलैश्च चरणैश्चापि मुष्टिभिश्च द्रुमैरपि ।

जानुभिश्च हताः केचिद्भिन्नदेहाश्च राक्षसाः।

शिलाभिश्चूर्णिताः केचिद्वानरैर्युद्धदुर्मदैः ॥ २४ ॥

वज्रदंष्ट्रो भृशं बाणै रणे वित्रासयन्हरीन् ।

चचार लोकसंहारे पाशहस्त इवान्तकः ॥ २५ ॥

अस्त्राणि संसृज्य सर्वाण्यस्त्राणि प्रयुज्य । तदनन्तरमस्त्राभावात् बाहुयुद्धमकुर्वतेत्यर्थः ॥ २३ – २५ ॥

 

बलवन्तोस्त्रविदुषो नानामहरणा रणे ।

जघ्नुर्वानरसैन्यानि राक्षसाः क्रोधमूर्च्छिताः ॥ २६ ॥

अस्त्रविदुषः अस्त्रविद्वांसः । प्रथमार्थे द्वितीया ॥ २६ ॥

 

निघ्नतो राक्षसान्दृष्ट्वा सर्वान्वालिसुतो रणे ।

क्रोधेन द्विगुणाविष्टः संवर्तक इवानलः ॥ २७ ॥

तान्राक्षसगणान्सर्वान्वृक्षमुद्यम्य वीर्यवान् ।

अङ्गदः क्रोधताम्राक्षः सिंह: क्षुद्रमृगानिव ॥

चकार कदनं घोरं शक्रतुल्यपराक्रमः ॥ २८ ॥

अङ्गदाभिहतास्तत्र राक्षसा भीमविक्रमाः ।

विभिन्नशिरस: पेतुर्विकृत्ता इव पादपाः ॥ २९ ॥

रथैरश्वैर्ध्वजैश्चित्रैः शरीरैर्हरिरक्षसाम् ।

रुधिरेण च संछन्ना भूमिर्भयकरी तदा ॥ ३० ॥

निघ्नत इत्यादिश्लोकद्वयमेकान्वयं ॥ संवर्तके प्रलयकाले । तान्राक्षसगणानित्यत्र निजघानेति विपरिणामः ॥ २७-३० ॥

 

हारकेयूरवस्त्रैश्च शेस्त्रैश्च समलङ्कृता ।

भूमिर्भाति रणे तत्र शारदीव यथा निशा ॥ ३१ ॥

अङ्गदस्य च वेगेन तद्राक्षसबलं महत् ।

प्राकम्पत तदा तत्र पवनेनाम्बुदो यथा ॥ ३२ ॥

शारदीव यथा निशेत्यत्र इव शब्दयथाशब्दावेकार्थकौ अपिचेतिवत् । इवशब्द: पादपूरण इत्येके ॥ ३१ – ३२ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे त्रिपञ्चाशः सर्गः ॥ ५३ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने त्रिपञ्चाशः सर्गः ॥ ५३ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.