06 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षष्ठः सर्गः

रावणेन मन्त्रिणः प्रति हनुमत्कृतलकादहनादिदुष्करकर्मानुवाद पूर्वकं सैन्यैस्सहरा -मागमन -संभावनया तत्प्रतीकाराय मन्त्रिनियोजनम् ॥ १ ॥

लङ्कायां तु कृतं कर्म घोरं दृष्ट्वा भवावहम्
राक्षसेन्द्रो हनुमता शक्रेणेव महात्मना

अब्रवीद्राक्षसान्सर्वान्ह्रिया किं चिदवाङ्मुखः
।। ।।

एवं रामवृत्तान्तमुक्त्वा हनुमन्निर्गमकालानन्तरकालिकं रावणवृत्तान्तं वक्तुमुपक्रमते-लङ्कायामिति ॥ घोरं दुर्दर्शम् । शक्रेणेव शक्रतुल्येन । इवेन सह नित्यसमासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम् इति विभक्त्येरलोपः ॥ १ ॥

धर्षिता च प्रविष्टा च लङ्का दुष्प्रसहा पुरी
तेन वानरमात्रेण दृष्टा सीता च जानकी
।। ।।

वानरमात्रेण वानरजातीयेन । वानरेष्वल्पेनेति यावत् ॥ २ ॥

 

प्रसादो धर्षितश्चैत्यः प्रवरा राक्षसा हताः
आविला च पुरी लङ्का सर्वा हनुमता कृता
।। ।।

चैत्यः प्रासादः नगरप्रधानभूतः प्रासादः । आविला दाहेन आकुला ॥ ३ ॥

 

किं करिष्यामि भद्रं वः किं वा युक्तमनन्तरम्
उच्यतां नः समर्थं यत्कृतं च सुकृतं भवेत्
।। ।।

अनन्तरं किं वा युक्तं यन्नः समर्थं हितं । समर्थस्त्रिपु शक्तिस्थे संबन्धार्थे हितेपि च इत्यमरः । यत्कृतं अनुष्ठितं । सुकृतं स्वनुष्ठितं । भवेत् फलवद्भवेत् । तादृशं किं उच्यतां करिष्यामि । वो भद्रमस्त्वित्यन्वयः ॥ ४ ॥

 

मन्त्रमूलं हि विजयं प्राहुरार्या मनस्विनः
तस्माद्वै रोचये मन्त्रं रामं प्रति महाबलाः
।। ।।

बलवतस्तव किं मन्त्रेणेत्याशंक्य सर्वेषामपि विजयस्य मन्त्रमूलत्वान्मयापि मन्त्रः करणीय इत्याह -मन्त्रमूलमिति ॥ ५ ॥

 

त्रिविधाः पुरुषा लोके उत्तमाधममध्यमाः
तेषां तु समवेतानां गुणदोषं वदाम्यहम्
।। ।।

मन्त्रस्य करणीयत्वेपि स्वयमेव संमन्त्र्यतां किं बहुभिरित्यांक्शय बहुभिः सह मन्त्रयितुरेवोत्तमत्वं वक्तुं प्रतिज्ञापूर्वकं क्रमेण मन्त्रयितृभेदानाह – त्रिविधा इत्यादिना ॥ समवेतानां संकीर्णस्वरूपाणां । लक्षणज्ञानं विना विवेक्तुमशक्यानामित्यर्थ: । गुणदोषौ उत्तमलक्षणं गुणं अधमलक्षणं दोषं । मध्यमलक्षणं मिश्रणं ॥ ६ ॥

 

मन्त्रिभिर्हितसंयुक्तैः समर्थैर्मन्त्रनिर्णये
मित्रैर्वापि समानार्थैर्बान्धवैरपि वा हितैः
।। ।।

सहितो मन्त्रयित्वा यः कर्मारम्भान्प्रवर्तयेत्
दैवे च कुरुते यत्नं तमाहुः पुरुषोत्तमम्
।। ।।

हितसंयुक्तैः हितपरैः । समानार्थैः समानसुखदुःखैः । कर्मारम्भान् आरम्भणीयकर्माणि । दैवे दैवसमाश्रयणे । कुरुते ॥ ७–८ ॥

 

एकोऽर्थं विमृशेदेको धर्मे प्रकुरुते मनः
एकः कार्याणि कुरुते तमाहुर्मध्यमं नरम्
।। ।।

धर्मे पूर्वोक्तदैवसमाश्रयणे । मनः मनःपूर्वं यत्नं ॥ ९ ॥

 

गुणदोषावनिश्चित्य त्यक्त्वा धर्मव्यपाश्रयम्
करिष्यामीति यः कार्यमुपेक्षेत्स नराधमः
।। १० ।।

यथेमे पुरुषा नित्यमुत्तमाधममध्यमाः
एवं म
न्त्रा हि विज्ञेया उत्तमाधममध्यमाः ।। ११ ।।

गुणदोषौ हिताहिते । अनिश्चित्य दैवव्यपाश्रयं त्यक्त्वा करिष्यामीत्युपक्रम्ययः कार्यमुपेक्षेत् उपेक्षेतन समाप्नुयात् ॥ १० – ११ ॥

 

ऐकमत्यमुपागम्य शास्त्रदृष्टेन चक्षुषा
मन्त्रिणो यत्र निरस्तास्तमाहुर्मन्त्रमुत्तमम्
।। १२ ।।

उक्तत्रैविध्यं मन्त्रेप्यतिदिशति – ऐकमत्यमिति ॥ ऐकमत्यं एकां मतिं उपागम्य । शास्त्रदृष्टेन स्वभ्यस्तशास्त्रेण । राजदन्तादित्वात्परनिपातः । तद्रूपेण चक्षुषा उपलक्षिताः मन्त्रिणः यत्रमन्त्रे निरताः तं उत्तममन्त्रमाहुः ॥ १२ ॥

 

बह्व्योऽपि मतयो भूत्वा मन्त्रिणामर्थनिर्णये
पुनर्यत्रैकतां प्रा
प्ताः स मन्त्रो मध्यमः स्मृतः ।। १३ ।।

यत्र मन्त्रे । मन्त्रिणां मतयः बह्वयः बहुधा भूत्वापि । अर्थनिर्णये अर्थनिर्णयरूपफलविषये । एकतां प्राप्ता भवन्ति स मन्त्रो मध्यमः स्मृतः । नीतिज्ञैरितिशेषः ॥ १३ ॥

 

अन्योन्यं मतिमास्थाय यत्र सम्प्रतिभाष्यते
न चैकमत्ये श्रेयोऽस्ति मन्त्रः सोऽधम उच्यते
।। १४ ।।

यत्र मन्त्रे । मन्त्रिभिः अन्योन्यं मतिं स्वां स्वां बुद्धिं । आस्थाय प्रधानीकृत्य । संप्रतिभाष्यते व्यवह्रियते । अनेनोत्तममन्त्रव्यावृत्तिरुक्ता । मध्यममन्त्रव्यावृत्त्यर्थमाह – न चेति । ऐकमत्ये तेषां मन्त्रिणां श्रेयश्च प्रीतिश्च नास्ति स मन्त्रोधम उच्यते ॥ १४ ॥

 

तस्मात्सुमन्त्रितं साधु भवन्तो मतिमत्तमाः
कार्यं सम्प्रतिपद्यन्तामेतत्कृ
त्यं मतं मम ।। १५ ।।

सुमन्त्रितं सुनिश्चितं । साधु समीचीनं । कार्य संप्रतिपद्यन्तां ऐकमत्येन जानन्तु । एतत् ऐकमत्येन सुनिश्चितं कार्यं । मम कृत्यं अतिशयेन कर्तव्यं ।। १५ ।।

 

वानराणां हि वीराणां सहस्रैः परिवारितः
रामोऽभ्येति पुरीं लङ्कामस्माकमुपरोधकः
।। १६ ।।

गतं तु गतमेव किं मन्त्रकरणे इतः किं नश्छिन्नमित्यत आह -वानराणामिति ॥ अभ्येति अभ्येष्यति । वर्तमानसामीप्ये वर्तमानवद्वा इति वर्तमाननिर्देश: । उपरोधकः उपरोद्धुं । क्रियार्थायां क्रियायां ण्वुल् ।। १६ ।।

 

तरिष्यति च सुव्यक्तं राघवः सागरं सुखम्
तरसा युक्तरूपेण सानुजः सबलानुगः

समुद्रमुच्छोषयति वीर्येणान्यत्करोति वा ।। १७ ।।

[खरो येन हतः संख्ये तस्य वीर्येण लक्ष्यते] ।। १८ ।।

सागरे विद्यमाने कथमस्मानुपरोत्स्यति तत्राह – तरिष्यतीति सार्ध- श्लोकः ॥ उच्छोषयति उच्छोषयिष्यति । अन्यत्सेतु- बन्धादिकं वा । करोति करिष्यति ॥ १७-१८ ॥

 

अस्मिन्नेवङ्गते कार्ये विरुद्धे वानरैः सह
हितं पुरे च सैन्ये च सर्वं संमन्त्र्यतां मम
।। १९ ।।

अस्मिन् लङ्कानिरोधनरूपे कार्ये । एवंगते उक्तरीत्या प्रवृत्ते । वानरैः सह विरुद्धे विरोधे च प्राप्ते । भावे निष्ठा । पुरादिषु हितं यत्तत्सर्वं संमन्त्र्यतामित्यर्थः ॥ १९ ॥

त्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे षष्ठः सर्गः ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने षष्ठः सर्गः ॥ ६ ॥

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.