54 Sarga युद्धकाण्डः

श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुःपञ्चाशः सर्गः

अङ्गदेनवज्रदंष्ट्रवधः ॥ १ ॥

 

बलस्य च निघातेन अङ्गदस्य जयेन च ।

राक्षसः क्रोधमाविष्टो वज्रदंष्ट्रो महाबलः ॥ १ ॥

स विस्फार्य धनुर्घोरं शक्राशनिसमस्वनम् ।

वानराणामनीकानि प्राकिरच्छरवृष्टिभिः ॥ २ ॥

राक्षसाश्चापि मुख्यास्ते रथेषु समवस्थिताः ।

नानाप्रहरणाः शूराः प्रायुध्यन्त तदा रणे ॥ ३ ॥

अथ वज्रदंष्ट्रवधश्चतुःपञ्चाशे – बलस्य चेत्यादिलोकद्वयमेकान्वयं ॥ १-३ ॥

 

बानराणां तु शूरा ये सर्वे ते प्लवगर्षभाः ।

आयुध्यन्त शिलाहस्ताः समवेताः समन्ततः ॥ ४ ॥

वानराणामिति । निर्धारणे षष्ठी ॥ ४ ॥

तत्रायुधसहस्राणि तस्मिन्नायोधने भृशम् ।

राक्षसाः कपिमुख्येषु पातयांचक्रिरे तदा ॥ ५ ॥

वानराश्चापि रक्षस्सु गिरीन्वृक्षान्महाशिलाः ।

प्रवीराः पातयामासुर्मत्तवारणसन्निभाः ॥ ६ ॥

तत्र कपिमुख्येष्वित्यन्वयः । आयोधने युद्धे ॥ ५-६ ॥

 

शूराणां युध्यमानानां समरेष्वनिवर्तिनाम् ।

तद्राक्षसगणानां च सुयुद्धं समवर्तत ॥ ७ ॥

तद्राक्षसगणानां चेति । ते च राक्षसगणाश्च तद्राक्षसगणाः तेषां । तच्छब्देन वानरा उच्यन्ते । युध्यमानानां सुयुद्धं समवर्ततेत्यनेन उत्तरोत्तरयुद्धाधिक्यमुच्यते ॥ ७ ॥

 

प्रभिन्नशिरसः केचिद्भिन्नैः पादैश्च बाहुभिः ।

शस्त्रैरर्पितदेहास्तु रुधिरेण समुक्षिताः ॥ ८ ॥

हरयो राक्षसाश्चैव शेरते गां समाश्रिताः ।

कङ्कध्रबलैराढ्या गोमायुगणसंकुलाः ॥ ९ ॥

पादैश्च बाहुभिरित्युपलक्षणे तृतीया । अर्पितदेहा: आरोपितदेहाः । गां भूमिं । कङ्कः अवटः स च श्येनविशेषः । गृध्रः दूरदर्शी । बलः श्येनविशेषः काकञ्च तैराढ्याः व्याप्ताः ॥ ८-९ ।।

 

कबन्धानि समुत्पेतुर्भीरूणां भीषणानि वै ॥ १० ॥

कबन्धानीत्य ॥ १० ॥

 

भुजपाणिशिरश्छिन्नाश्छिन्नकायाश्च भूतले ।

वानरा राक्षसाचापि निपेतुस्तत्र वै रणे ॥ ११ ॥

पुनः केषांचित्पतनमाह – भुजेति ॥ भुजपाणिशिरस्सु छिन्ना: छिन्नकाया: छिन्नमध्यकायाः ॥ ११ ॥

 

ततो वानरसैन्येन हन्यमानं निशाचरम् ।

प्राभज्यत बलं सर्वे वज्रदंष्ट्रस्य पश्यतः ॥ १२ ॥

निशाचरं निशाचरसंबन्धि । अण्वृद्ध्यभाव आर्ष: । यद्वा निशायां चरतीति योगमात्रविवक्षा ॥ १२ ॥

 

राक्षसान्भयवित्रस्तान्हन्यमानान्प्लवङ्गमैः ।

दृष्ट्वा स रोषताम्राक्षो वज्रदंष्ट्रः प्रतापवान् ॥ १३ ॥

प्रविवेश धनुष्पाणिस्त्रासयन्हरिवाहिनीम् ।

शरैर्विदारयामास कङ्कपत्रैरजिह्मगैः ॥ १४ ॥

भयवित्रस्तान भयहेतुभ्यो वित्रस्तान् ॥ १३–१४ ॥

 

बिभेद वानरांस्तत्र सप्ताष्टौ नव पञ्च च ।

विव्याध परमक्रुद्धो वज्रदंष्ट्रः प्रतापवान् ॥ १५ ॥

त्रस्ताः सर्वे हरिगणाः शरैः संकृत्तकन्धराः ।

अङ्गदं संप्रधावन्ति प्रजापतिमिव प्रजाः ॥ १६ ॥

सप्ताष्ठौ नव पञ्च चेति एकैकप्रयोगेणेति शेषः ॥ १५–१६ ॥

 

ततो हरिगणान्भग्नान्दृष्ट्वा वालिसुतस्तदा ।

क्रोधेन वज्रदंष्ट्रं तमुदीक्षन्तमुदैक्षत ।। १७ ।।

वज्रदंष्ट्रोङ्गदश्चोभौ संगतौ हरिराक्षसौ ।

चेरतुः परमक्रुद्धौ हरिमत्तगजाविव ॥ १८ ॥

ततः शरसहस्रेण वालिपुत्रं महाबलः ।

जघान मर्मदेशेषु मातङ्गमिव तोमरैः ॥ १९ ॥

रुधिरोक्षितसर्वाङ्गो वालिसुनुर्महाबलः ।

चिक्षेप वज्रदंष्ट्राय वृक्षं भीमपराक्रमः ॥ २० ॥

दृष्ट्वा पतन्तं तं वृक्षमसंभ्रान्तश्च राक्षसः ।

चिच्छेद बहुधा सोपि निकृत्तः पतितो भुवि ॥ २१ ॥

तं दृष्ट्वा वज्रदंष्ट्रस्य विक्रमं प्लवगर्षभः ।

प्रगृह्य विपुलं शैलं चिक्षेप च ननाद च ॥ २२ ॥

समापतन्तं तं दृष्ट्वा रथादाप्लुत्य वीर्यवान् ।

गदापाणिरसंभ्रान्तः पृथिव्यां समतिष्ठत ॥ २३ ॥

हरिमत्तगजौ सिंहमत्तगजौ ॥ १८-२३ ॥

 

साङ्गदेन गैंदाऽऽक्षिप्ता गत्वा तु रणमूर्धनि ।

स चक्रकूबरं साश्वं प्रममाथ रथं तदा ॥ २४ ॥

ततोऽन्यं गिरिमाक्षिप्य विपुलं द्रुमभूषितम् ।

वज्रदंष्ट्रस्य शिरसि पातयामास सोङ्गदः ॥ २५ ॥

सो वज्रदंष्ट्रधृता गदा । आक्षिप्ता अपहृता सः अङ्गदक्षिप्तशैलः ॥ २४-२५ ॥

 

अभवच्छोणितोद्गारी वज्रदंष्ट्रः स मूर्च्छितः ।

मुहूर्तमभवन्मूढो गदामालिङ्ग्य निश्वसन् ॥ २६ ॥

स लब्धसंज्ञो गदया वालिपुत्रमवस्थितम् ।

जघान परमक्रुद्धो वक्षोदेशे निशाचरः ॥ २७ ॥

शोणितोद्गारी रक्तोद्गारी । गदां अन्यां । यद्वा जघान परमक्रुद्धो वक्षोदेशे निशाचर इत्यस्यानन्तरं, साङ्गदेन गदाक्षिप्ता गत्वा तु रणमूर्धनीत्यर्धं योज्यं ॥ २६–२७ ॥

 

गदां त्यक्त्वा ततस्तत्र मुष्टियुद्धमवर्तत ।

अन्योन्यं जघ्नतुस्तत्र तावुभौ हरिराक्षसौ ॥ २८ ॥

रुधिरोद्गारिणौ तौ तु प्रहारैर्जनितश्रमौ ।

बभूवतुः सुविक्रान्तावङ्गारकबुधाविव ॥ २९ ॥

अवर्तत अवर्तयत् ॥ २८-२९ ॥

 

ततः परमतेजस्वी अङ्गदः कैपिकुञ्जरः ।

उत्पाट्य वृक्षं स्थितवान्बहुपुष्पफलाञ्चितम् ॥ ३० ॥

जग्राह चार्षभं चर्म खड्गं च विपुलं शुभम् ।

किङ्किणीजालसंछन्नं चर्मणा च परिष्कृतम् ॥

[ वज्रदंष्ट्रोथ जग्राह सोङ्गदोप्यसिचर्मणी ॥ ३१ ॥ ]

ततः परमतेजस्वीत्यादिश्लोकद्वयमेकान्वयं ॥ वृक्षोत्पाटनार्षभचर्मखण्डग्रहणा -दिकमङ्गदस्योच्य- मानमितरस्याप्युपलक्षणं । विचित्रांश्चेरतुर्मार्गानित वक्ष्यमाणयुद्धस्य उभयोरविशेषेण वर्णनात् । अङ्गदेन वृक्षे गृहीते राक्षसोपि वृक्षं जग्राह । अङ्गदेन खड्गादौगृहीतेराक्षसोपि खङ्गादिकं जग्राहेति भावः । आर्षभं चर्म ऋषभचर्मपिनद्धं फलकं । चर्मणा खङ्गकोशेन ॥ ३० – ३१ ॥

 

विचित्रांश्चेरतुर्मार्गान्रुषितौ कपिराक्षसौ ।

जघ्नतुश्च तदाऽन्योन्यं निर्दयं जयकाङ्क्षिणौ ॥ ३२ ॥

मार्गान् पूर्वोक्तमण्डलादिमार्गान् । निर्दयं जन्नतुरित्यन्वयः ॥ ३२ ॥

 

व्रणैः सास्त्रैरशोभेतां पुष्पिताविव किंशुकौ ।

युध्यमानौ परिश्रान्तौ जानुभ्यामवनीं गतौ ॥ ३३ ॥

सास्त्रैः सरुधिरैः । अस्रमश्रुणि शोणिते इत्यमरः । अवनीं गतौ अभूतामिति शेषः ॥ ३३ ॥

 

निमेषान्तरमात्रेण अङ्गदः कपिकुञ्जरः ।

उदतिष्ठत दीप्ताक्षो दण्डाहत इवोरगः ॥ ३४ ॥

निमेषान्तरमात्रेण निमेषावकाशमात्रेण ॥ ३४ ॥

 

निर्मलेन सुधौतेन खङ्गेनास्य महच्छिरः ।

जधान वज्रदंष्ट्रस्य वालिसूनुर्महाबलः ॥ ३५ ॥

रुधिरोक्षितगात्रस्य बभूव पतितं द्विधा ।

स रोषपरिवृत्ताक्षं शुभं खड्गहतं शिरः ॥ ३६ ॥

सुधौतेन शाणोल्लिखितेन । अतएव निर्मलेन । अस्य वज्रदंष्ट्रस्येत्यन्वयः । केचित्तु स जग्राहार्षभं चर्मेति पठित्वा सः वज्रदंष्ट्रः खड्गं जग्राह अङ्गदो वृक्षं जग्राहेति व्याख्याय, खङ्गेनास्य महच्छिर इत्यत्र वृक्षे प्रतिहतेङ्गदोपि चर्मासी जग्राहेति अनेनावगम्यत इत्यपि वर्णयन्ति  ।। ३५-३६ ।।

 

वज्रदंष्ट्रं हतं दृष्ट्वा राक्षसा भयमोहिताः ।

त्रस्ताः प्रत्यपतँलङ्कां वध्यमानाः प्लवङ्गमैः ।

विषण्णवदना दीना ह्रिया किंचिदवाङ्मुखाः ॥ ३७ ॥

निहत्य तं वैज्रधरप्रभावः स वालिसूनुः करिसैन्यमध्ये ।

जगाम हर्षं महितो महाबलः सहस्रनेत्रस्त्रिदशैरिवावृतः ॥ ३८ ॥

विषण्णवदना: शुष्कवदनाः  तृतीयायां वज्रदंष्ट्रवधः ।। ३७-३८ ॥

 

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये युद्धकाण्डे चतुःपञ्चाशः सर्गः ॥ ५४ ॥

इति श्रीगोविन्दराजविरचिते श्रीमद्रामायणभूषणे रत्नकिरीटाख्याने युद्धकाण्डव्याख्याने चतुःपञ्चाशःसर्गः ।। ५४ ।।

Languages

Related Parts

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.