श्रीभाष्यम् 04-02-02 मनोऽधिकरणम्

श्रीशारीरकमीमांसाभाष्ये मनोऽधिकरणम्॥२॥

(अधिकरणार्थः – सर्वेन्द्रिययुक्तस्य मनसः संयोगरूपा प्राणे सम्पत्तिः)

४९१. तन्मन: प्राण उत्तरात्

(सूत्रविवृत्या सिद्धान्तार्थवर्णनम्)

तत् – सर्वेन्द्रियसंयुक्तं मन: प्राणे सम्पद्यते – प्राणेन संयुज्यते; न मनोवृत्तिमात्रम्। कुत:? उत्तरात् –  मन: प्राणे (छा.६.८.६) इति वाक्यात्।

(अधिकरणौपयिकी अधिकाशङ्का)

अधिकाशङ्का तु  अन्नमयं हि सोम्य मन: (छा.६.६.५) इति वचनान्मनसोऽन्नप्रकृतित्वमवगम्यते; अन्नस्य च  ता अन्नमसृजन्त (छा.६-२-४) इत्यम्मयत्वं  सिद्धम्,  आपोमय: प्राण: (छां.६.६.५) इति चाप्प्रकृतित्वं प्राणस्यावगम्यते, अतो मन: प्राणे सम्पद्यत इत्यत्र प्राणशब्देन प्राणप्रकृतिभूता आपो निर्दिश्य तासु मनस्सम्पत्तिप्रतिपादने परम्परया स्वकारणे लय इति सम्पत्तिवचनमुपपन्नं भवति – इति ॥

(अधिकरणतः सिद्धः तत्परिहारः)

परिहारस्तु  अन्नमयं हि सोम्य मन:, आपोमय: प्राण: (छां.६.६.५) इति मन: प्राणयोरन्नेनाद्भिश्चाप्यायनमुच्यते; न तत्प्रकृतित्वम्, आहङ्कारिकत्वान्मनस:, आकाशविकारत्वाच्च प्राणस्य । प्राणशब्देनापां लक्षणा च स्यात् – इति॥ ३॥

इति श्रीशारीरकमीमांसाभाष्ये मनोऽधिकरणम्॥२॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.