श्रीभाष्यम् 04-02-03 अध्यक्षाधिकरणम्

श्रीशारीरकमीमांसाभाष्ये अध्यक्षाधिकरणम्॥३॥

(अधिकरणार्थः – वागादिमनोन्तयुक्तस्य प्राणस्य जीवे सम्पत्तिः)

४९२. सोऽध्यक्षे तदुपगमादिभ्य:

(सयुक्तिकः पूर्वः पक्षः)

यथा  वाङ्मनसि सम्पद्यते मन: प्राणे (छा.६.८.६) इति वचनानुरोधेन मन: प्राणयोरेव वाङ्मनसयोस्सम्पत्ति:; तथा  प्राणस्तेजसि (छा.६.६.६) इति वचनात्तेजस्येव प्राणस्सम्पद्यते –

(सूत्रतः सिद्धान्तार्थः)

इति प्राप्त उच्यते – सोऽध्यक्षे – इति। स: – प्राण:, अध्यक्षे – करणाधिपे जीवे सम्पद्यते। कुत:? तदुपगमादिभ्य: – प्राणस्य जीवोपगमस्तावच्छूयते  एवमेवेममात्मानमन्तकाले सर्वे प्राणा अभिसमायन्ति (बृ.६.३.३८) इति; तथा जीवेन सह प्राणस्योत्क्रान्ति: श्रूयते  तमुत्क्रामन्तं प्राणोऽनूत्क्रामति (बृह.६.४.२) इति; प्रतिष्ठा च जीवेन सह श्रूयते  कस्मिन्नुत्क्रान्त उत्क्रान्तो भविष्यामि कस्मिन्वा प्रतिष्ठिते प्रतिष्ठास्यामि (प्र.६.३) इति। एवं जीवेन संयुज्य तेन सह तेजस्सम्पत्तिरिह  प्राणस्तेजसि (छा.६.८.६) इत्युच्यते; यथा यमुनाया: गङ्गया संयुज्य सागरगमनेऽपि  यमुना सागरं गच्छति इति वचो न विरुध्यते, तद्वत् ॥४॥

इति श्रीशारीरकमीमांसाभाष्ये अध्यक्षाधिकरणम्॥३॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.