श्रीभाष्यम् 04-02-06 परसम्पत्त्यधिकरणम्

श्रीशारीरकमीमांसाभाष्ये परसम्पत्त्यधिकरणम् ॥६॥

(अधिकरणार्थः – विदुषि जीवे परिष्वक्तानि भूतसूक्ष्माणि परमात्मन्येव सम्पद्यन्ते)

५०२. तानि परे तथाह्याह १४

(अवान्तरसङ्गतिः)

सकरणग्राम: सप्राण: करणाध्यक्ष: प्रत्यगात्मा उत्क्रान्तिवेलायां तेज: प्रभृतिभूतसूक्ष्मेषु सम्पद्यत इत्युक्तम्; सैषा सम्पत्तिर्विदुषो न विद्यत इत्याशङ्क्य परिहृतम्  ॥

(विचारौपयिकः संशयः)

तानि पुनर्जीवपरिष्वक्तानि भूतसूक्ष्माणि किं यथाकर्म यथाविद्यं च स्वकार्याय गच्छन्ति, उत परमात्मनि सम्पद्यन्त इति विशये –

(पूर्वः पक्षः)

मध्ये परमात्मसम्पत्तौ सुखदु:खोपभोगरूपकार्यदर्शनात्, तदुपभोगानुगुण्येन यथाकर्म यथाविद्यं च गच्छन्ति ।

(सूत्रतः सिद्धान्तः)

इति प्राप्ते उच्यते – तानि परे – इति । तानि परस्मिन्नात्मनि सम्पद्यन्ते; कुत:? तथाह्याह श्रुति: – तेज: परस्यां देवतायाम् (छा.६-८-६) इति । यथाह – श्रुतिस्तदनुगुणं कार्यं कल्प्यमित्यर्थ: । सुषुप्तिप्रलययोर्यथा परमात्मसम्पत्त्या सुखदु:खोपभोगायासविश्रम:; तद्वदिहापि॥१४॥

इति श्रीशारीरकमीमांसाभाष्ये परसम्पत्त्यधिकरणम्॥६॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.