श्रीभाष्यम् 04-02-09 रश्म्यनुसाराधिकरणम्

श्रीशारीरकमीमांसाभाष्ये रश्म्यनुसाराधिकरणम् ॥९॥

(अधिकरणार्थः – विदुषाणां जीवानां सूर्यरश्म्यनुसारेणैव ब्रह्मप्राप्तिः)

५०५. रश्म्यनुसारी १७

(विचारणीयविषयोपस्थापनम्)

विदुषो हृदयात् शताधिकया मूर्धन्यनाड्या निर्गतस्यादित्यरश्मीननुसृत्यादित्यमण्डलगति: श्रूयते –  अथ यत्रैतदस्माच्छरीरदुत्क्रामत्यथैतैरेव रश्मिभिरूर्ध्वमाक्रमते (छा.८.६.५) इति।

(विचारार्थः संशयः)

तत्र रश्म्यनुसारेणैवेत्ययं गतिनियमस्सम्भवति, नेति चिन्तायां –

(पूर्वपक्षः युक्त्या)

निशि मृतस्य विदुषो रश्म्यनुसारासम्भवादनियम: । वचनन्तु पक्षप्राप्तविषयम् –

(सिद्धान्तार्थः सूत्रतः)

इति प्राप्ते उच्यते – रश्म्यनुसारी – इति। रश्म्यनुसार्येव विद्वानूर्ध्वं गच्छति; कुत:?  अथैतैरेव रश्मिभि: (छां.८.६.५) इत्यवधारणात्; पाक्षिकत्वे ह्येवकारोऽनर्थकस्स्यात् ।

(पूर्वपक्षयुक्तेर्निरासः)

यदुक्तं निशि मृतस्य रश्म्यसम्भवाद्रश्मीननुसृत्य गमनं नोपपद्यत इति; तन्न, निश्यपि सूर्यरश्म्यनुसारस्सम्भवति; लक्ष्यते हि निश्यपि निदाघसमये ऊष्मोपलब्ध्या रश्मिसद्भाव:; हेमन्तादौ तु हिमाभिभवाद्दुर्दिन इवोष्मानुपलम्भ:; श्रूयते च नाडीरश्मीनां सर्वदाऽन्योन्यान्वय: – तद्यथा महापथ आतत उभौ ग्रामौ गच्छतीमं चामुं च, एवमेवैत आदित्यस्य रश्मय उभौ लोकौ गच्छन्तीमं चामुं च । अमुष्मादादित्यात्प्रतायन्ते ता: आसु नाडीषु सृप्ता: आभ्यो नाडीभ्य: प्रतायन्ते तेऽमुष्मिन्नादित्ये सृप्ता: इति । तस्मान्निश्यपि रश्मिसम्भवान्निशि मृतानामपि विदुषां रश्म्यनुसारेणैव ब्रह्मप्राप्तिरस्त्येव॥१७॥

इति श्रीशारीरकमीमांसाभाष्ये रश्म्यनुसाराधिकरणम्॥९॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.