आदिपर्वम् अध्यायः 05-30

श्रीमहाभारतम्

|| आदिपर्वम् ||

005-अध्यायः

शौनक उवाच||

पुराणमखिलं तात पिता तेऽधीतवान्पुरा |

कच्चित्त्वमपि तत्सर्वमधीषे लोमहर्षणे ||१||

पुराणे हि कथा दिव्या आदिवंशाश्च धीमताम् |

कथ्यन्ते ताः पुरास्माभिः श्रुताः पूर्वं पितुस्तव ||२||

तत्र वंशमहं पूर्वं श्रोतुमिच्छामि भार्गवम् |

कथयस्व कथामेतां कल्याः स्म श्रवणे तव ||३||

सूत उवाच||

यदधीतं पुरा सम्यग्द्विजश्रेष्ठ महात्मभिः |

वैशम्पायनविप्राद्यैस्तैश्चापि कथितं पुरा ||४||

यदधीतं च पित्रा मे सम्यक्चैव ततो मया |

तत्तावच्छृणु यो देवैः सेन्द्रैः साग्निमरुद्गणैः ||५||

पूजितः प्रवरो वंशो भृगूणां भृगुनन्दन ||५||

इमं वंशमहं ब्रह्मन्भार्गवं ते महामुने |

निगदामि कथायुक्तं पुराणाश्रयसंयुतम् ||६||

भृगोः सुदयितः पुत्रश्च्यवनो नाम भार्गवः |

च्यवनस्यापि दायादः प्रमतिर्नाम धार्मिकः ||७||

प्रमतेरप्यभूत्पुत्रो घृताच्यां रुरुरित्युत ||७||

रुरोरपि सुतो जज्ञे शुनको वेदपारगः |

प्रमद्वरायां धर्मात्मा तव पूर्वपितामहात् ||८||

तपस्वी च यशस्वी च श्रुतवान्ब्रह्मवित्तमः |

धर्मिष्ठः सत्यवादी च नियतो नियतेन्द्रियः ||९||

शौनक उवाच||

सूतपुत्र यथा तस्य भार्गवस्य महात्मनः |

च्यवनत्वं परिख्यातं तन्ममाचक्ष्व पृच्छतः ||१०||

सूत उवाच||

भृगोः सुदयिता भार्या पुलोमेत्यभिविश्रुता |

तस्यां गर्भः समभवद्भृगोर्वीर्यसमुद्भवः ||११||

तस्मिन्गर्भे सम्भृतेऽथ पुलोमायां भृगूद्वह |

समये समशीलिन्यां धर्मपत्न्यां यशस्विनः ||१२||

अभिषेकाय निष्क्रान्ते भृगौ धर्मभृतां वरे |

आश्रमं तस्य रक्षोऽथ पुलोमाभ्याजगाम ह ||१३||

तं प्रविश्याश्रमं दृष्ट्वा भृगोर्भार्यामनिन्दिताम् |

हृच्छयेन समाविष्टो विचेताः समपद्यत ||१४||

अभ्यागतं तु तद्रक्षः पुलोमा चारुदर्शना |

न्यमन्त्रयत वन्येन फलमूलादिना तदा ||१५||

तां तु रक्षस्ततो ब्रह्मन्हृच्छयेनाभिपीडितम् |

दृष्ट्वा हृष्टमभूत्तत्र जिहीर्षुस्तामनिन्दिताम् ||१६||

अथाग्निशरणेऽपश्यज्ज्वलितं जातवेदसम् |

तमपृच्छत्ततो रक्षः पावकं ज्वलितं तदा ||१७||

शंस मे कस्य भार्येयमग्ने पृष्ट ऋतेन वै |

सत्यस्त्वमसि सत्यं मे वद पावक पृच्छते ||१८||

मया हीयं पूर्ववृता भार्यार्थे वरवर्णिनी |

पश्चात्त्विमां पिता प्रादाद्भृगवेऽनृतकारिणे ||१९||

सेयं यदि वरारोहा भृगोर्भार्या रहोगता |

तथा सत्यं समाख्याहि जिहीर्षाम्याश्रमादिमाम् ||२०||

मन्युर्हि हृदयं मेऽद्य प्रदहन्निव तिष्ठति |

मत्पुर्वभार्यां यदिमां भृगुः प्राप सुमध्यमाम् ||२१||

तद्रक्ष एवमामन्त्र्य ज्वलितं जातवेदसम् |

शङ्कमानो भृगोर्भार्यां पुनः पुनरपृच्छत ||२२||

त्वमग्ने सर्वभूतानामन्तश्चरसि नित्यदा |

साक्षिवत्पुण्यपापेषु सत्यं ब्रूहि कवे वचः ||२३||

मत्पूर्वभार्यापहृता भृगुणानृतकारिणा |

सेयं यदि तथा मे त्वं सत्यमाख्यातुमर्हसि ||२४||

श्रुत्वा त्वत्तो भृगोर्भार्यां हरिष्याम्यहमाश्रमात् |

जातवेदः पश्यतस्ते वद सत्यां गिरं मम ||२५||

तस्य तद्वचनं श्रुत्वा सप्तार्चिर्दुःखितो भृशम् |

भीतोऽनृताच्च शापाच्च भृगोरित्यब्रवीच्छनैः ||२६||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

006-अध्यायः

सूत उवाच||

अग्नेरथ वचः श्रुत्वा तद्रक्षः प्रजहार ताम् |

ब्रह्मन्वराहरूपेण मनोमारुतरंहसा ||१||

ततः स गर्भो निवसन्कुक्षौ भृगुकुलोद्वह |

रोषान्मातुश्च्युतः कुक्षेश्च्यवनस्तेन सोऽभवत् ||२||

तं दृष्ट्वा मातुरुदराच्च्युतमादित्यवर्चसम् |

तद्रक्षो भस्मसाद्भूतं पपात परिमुच्य ताम् ||३||

सा तमादाय सुश्रोणी ससार भृगुनन्दनम् |

च्यवनं भार्गवं ब्रह्मन्पुलोमा दुःखमूर्च्छिता ||४||

तां ददर्श स्वयं ब्रह्मा सर्वलोकपितामहः |

रुदतीं बाष्पपूर्णाक्षीं भृगोर्भार्यामनिन्दिताम् ||५||

सान्त्वयामास भगवान्वधूं ब्रह्मा पितामहः ||५||

अश्रुबिन्दूद्भवा तस्याः प्रावर्तत महानदी |

अनुवर्तती सृतिं तस्या भृगोः पत्न्या यशस्विनः ||६||

तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा |

नाम तस्यास्तदा नद्याश्चक्रे लोकपितामहः ||७||

वधूसरेति भगवांश्च्यवनस्याश्रमं प्रति ||७||

स एवं च्यवनो जज्ञे भृगोः पुत्रः प्रतापवान् |

तं ददर्श पिता तत्र च्यवनं तां च भामिनीम् ||८||

स पुलोमां ततो भार्यां पप्रच्छ कुपितो भृगुः |

केनासि रक्षसे तस्मै कथितेह जिहीर्षवे ||९||

न हि त्वां वेद तद्रक्षो मद्भार्यां चारुहासिनीम् ||९||

तत्त्वमाख्याहि तं ह्यद्य शप्तुमिच्छाम्यहं रुषा |

बिभेति को न शापान्मे कस्य चायं व्यतिक्रमः ||१०||

पुलोमोवाच||

अग्निना भगवंस्तस्मै रक्षसेऽहं निवेदिता |

ततो मामनयद्रक्षः क्रोशन्तीं कुररीमिव ||११||

साहं तव सुतस्यास्य तेजसा परिमोक्षिता |

भस्मीभूतं च तद्रक्षो मामुत्सृज्य पपात वै ||१२||

सूत उवाच||

इति श्रुत्वा पुलोमाया भृगुः परममन्युमान् |

शशापाग्निमभिक्रुद्धः सर्वभक्षो भविष्यसि ||१३||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

007-अध्यायः

सूत उवाच||

शप्तस्तु भृगुणा वह्निः क्रुद्धो वाक्यमथाब्रवीत् |

किमिदं साहसं ब्रह्मन्कृतवानसि साम्प्रतम् ||१||

धर्मे प्रयतमानस्य सत्यं च वदतः समम् |

पृष्टो यदब्रुवं सत्यं व्यभिचारोऽत्र को मम ||२||

पृष्टो हि साक्षी यः साक्ष्यं जानमानोऽन्यथा वदेत् |

स पूर्वानात्मनः सप्त कुले हन्यात्तथा परान् ||३||

यश्च कार्यार्थतत्त्वज्ञो जानमानो न भाषते |

सोऽपि तेनैव पापेन लिप्यते नात्र संशयः ||४||

शक्तोऽहमपि शप्तुं त्वां मान्यास्तु ब्राह्मणा मम |

जानतोऽपि च ते व्यक्तं कथयिष्ये निबोध तत् ||५||

योगेन बहुधात्मानं कृत्वा तिष्ठामि मूर्तिषु |

अग्निहोत्रेषु सत्रेषु क्रियास्वथ मखेषु च ||६||

वेदोक्तेन विधानेन मयि यद्धूयते हविः |

देवताः पितरश्चैव तेन तृप्ता भवन्ति वै ||७||

आपो देवगणाः सर्वे आपः पितृगणास्तथा |

दर्शश्च पौर्णमासश्च देवानां पितृभिः सह ||८||

देवताः पितरस्तस्मात्पितरश्चापि देवताः |

एकीभूताश्च पूज्यन्ते पृथक्त्वेन च पर्वसु ||९||

देवताः पितरश्चैव जुह्वते मयि यत्सदा |

त्रिदशानां पितृणां च मुखमेवमहं स्मृतः ||१०||

अमावास्यां च पितरः पौर्णमास्यां च देवताः |

मन्मुखेनैव हूयन्ते भुञ्जते च हुतं हविः ||११||

सर्वभक्षः कथं तेषां भविष्यामि मुखं त्वहम् ||११||

चिन्तयित्वा ततो वह्निश्चक्रे संहारमात्मनः |

द्विजानामग्निहोत्रेषु यज्ञसत्रक्रियासु च ||१२||

निरोङ्कारवषट्काराः स्वधास्वाहाविवर्जिताः |

विनाग्निना प्रजाः सर्वास्तत आसन्सुदुःखिताः ||१३||

अथर्षयः समुद्विग्ना देवान्गत्वाब्रुवन्वचः |

अग्निनाशात्क्रियाभ्रंशाद्भ्रान्ता लोकास्त्रयोऽनघाः ||१४||

विधध्वमत्र यत्कार्यं न स्यात्कालात्ययो यथा ||१४||

अथर्षयश्च देवाश्च ब्रह्माणमुपगम्य तु |

अग्नेरावेदयञ्शापं क्रियासंहारमेव च ||१५||

भृगुणा वै महाभाग शप्तोऽग्निः कारणान्तरे |

कथं देवमुखो भूत्वा यज्ञभागाग्रभुक्तथा ||१६||

हुतभुक्सर्वलोकेषु सर्वभक्षत्वमेष्यति ||१६||

श्रुत्वा तु तद्वचस्तेषामग्निमाहूय लोककृत् |

उवाच वचनं श्लक्ष्णं भूतभावनमव्ययम् ||१७||

लोकानामिह सर्वेषां त्वं कर्ता चान्त एव च |

त्वं धारयसि लोकांस्त्रीन्क्रियाणां च प्रवर्तकः ||१८||

स तथा कुरु लोकेश नोच्छिद्येरन्क्रिया यथा ||१८||

कस्मादेवं विमूढस्त्वमीश्वरः सन्हुताशनः |

त्वं पवित्रं यदा लोके सर्वभूतगतश्च ह ||१९||

न त्वं सर्वशरीरेण सर्वभक्षत्वमेष्यसि |

उपादानेऽर्चिषो यास्ते सर्वं धक्ष्यन्ति ताः शिखिन् ||२०||

यथा सूर्यांशुभिः स्पृष्टं सर्वं शुचि विभाव्यते |

तथा त्वदर्चिर्निर्दग्धं सर्वं शुचि भविष्यति ||२१||

तदग्ने त्वं महत्तेजः स्वप्रभावाद्विनिर्गतम् |

स्वतेजसैव तं शापं कुरु सत्यमृषेर्विभो ||२२||

देवानां चात्मनो भागं गृहाण त्वं मुखे हुतम् ||२२||

एवमस्त्विति तं वह्निः प्रत्युवाच पितामहम् |

जगाम शासनं कर्तुं देवस्य परमेष्ठिनः ||२३||

देवर्षयश्च मुदितास्ततो जग्मुर्यथागतम् |

ऋषयश्च यथापूर्वं क्रियाः सर्वाः प्रचक्रिरे ||२४||

दिवि देवा मुमुदिरे भूतसङ्घाश्च लौकिकाः |

अग्निश्च परमां प्रीतिमवाप हतकल्मषः ||२५||

एवमेष पुरावृत्त इतिहासोऽग्निशापजः |

पुलोमस्य विनाशश्च च्यवनस्य च सम्भवः ||२६||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

008-अध्यायः

सूत उवाच||

स चापि च्यवनो ब्रह्मन्भार्गवोऽजनयत्सुतम् |

सुकन्यायां महात्मानं प्रमतिं दीप्ततेजसम् ||१||

प्रमतिस्तु रुरुं नाम घृताच्यां समजीजनत् |

रुरुः प्रमद्वरायां तु शुनकं समजीजनत् ||२||

तस्य ब्रह्मन्रुरोः सर्वं चरितं भूरितेजसः |

विस्तरेण प्रवक्ष्यामि तच्छृणु त्वमशेषतः ||३||

ऋषिरासीन्महान्पूर्वं तपोविद्यासमन्वितः |

स्थूलकेश इति ख्यातः सर्वभूतहिते रतः ||४||

एतस्मिन्नेव काले तु मेनकायां प्रजज्ञिवान् |

गन्धर्वराजो विप्रर्षे विश्वावसुरिति श्रुतः ||५||

अथाप्सरा मेनका सा तं गर्भं भृगुनन्दन |

उत्ससर्ज यथाकालं स्थूलकेशाश्रमं प्रति ||६||

उत्सृज्य चैव तं गर्भं नद्यास्तीरे जगाम ह |

कन्याममरगर्भाभां ज्वलन्तीमिव च श्रिया ||७||

तां ददर्श समुत्सृष्टां नदीतीरे महानृषिः |

स्थूलकेशः स तेजस्वी विजने बन्धुवर्जिताम् ||८||

स तां दृष्ट्वा तदा कन्यां स्थूलकेशो द्विजोत्तमः |

जग्राहाथ मुनिश्रेष्ठः कृपाविष्टः पुपोष च ||९||

ववृधे सा वरारोहा तस्याश्रमपदे शुभा ||९||

प्रमदाभ्यो वरा सा तु सर्वरूपगुणान्विता |

ततः प्रमद्वरेत्यस्या नाम चक्रे महानृषिः ||१०||

तामाश्रमपदे तस्य रुरुर्दृष्ट्वा प्रमद्वराम् |

बभूव किल धर्मात्मा मदनानुगतात्मवान् ||११||

पितरं सखिभिः सोऽथ वाचयामास भार्गवः |

प्रमतिश्चाभ्ययाच्छ्रुत्वा स्थूलकेशं यशस्विनम् ||१२||

ततः प्रादात्पिता कन्यां रुरवे तां प्रमद्वराम् |

विवाहं स्थापयित्वाग्रे नक्षत्रे भगदैवते ||१३||

ततः कतिपयाहस्य विवाहे समुपस्थिते |

सखीभिः क्रीडती सार्धं सा कन्या वरवर्णिनी ||१४||

नापश्यत प्रसुप्तं वै भुजगं तिर्यगायतम् |

पदा चैनं समाक्रामन्मुमूर्षुः कालचोदिता ||१५||

स तस्याः सम्प्रमत्तायाश्चोदितः कालधर्मणा |

विषोपलिप्तान्दशनान्भृशमङ्गे न्यपातयत् ||१६||

सा दष्टा सहसा भूमौ पतिता गतचेतना |

व्यसुरप्रेक्षणीयापि प्रेक्षणीयतमाकृतिः ||१७||

प्रसुप्तेवाभवच्चापि भुवि सर्पविषार्दिता |

भूयो मनोहरतरा बभूव तनुमध्यमा ||१८||

ददर्श तां पिता चैव ते चैवान्ये तपस्विनः |

विचेष्टमानां पतितां भूतले पद्मवर्चसम् ||१९||

ततः सर्वे द्विजवराः समाजग्मुः कृपान्विताः |

स्वस्त्यात्रेयो महाजानुः कुशिकः शङ्खमेखलः ||२०||

भारद्वाजः कौणकुत्स आर्ष्टिषेणोऽथ गौतमः |

प्रमतिः सह पुत्रेण तथान्ये वनवासिनः ||२१||

तां ते कन्यां व्यसुं दृष्ट्वा भुजगस्य विषार्दिताम् |

रुरुदुः कृपयाविष्टा रुरुस्त्वार्तो बहिर्ययौ ||२२||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

009-अध्यायः

सूत उवाच||

तेषु तत्रोपविष्टेषु ब्राह्मणेषु समन्ततः |

रुरुश्चुक्रोश गहनं वनं गत्वा सुदुःखितः ||१||

शोकेनाभिहतः सोऽथ विलपन्करुणं बहु |

अब्रवीद्वचनं शोचन्प्रियां चिन्त्य प्रमद्वराम् ||२||

शेते सा भुवि तन्वङ्गी मम शोकविवर्धिनी |

बान्धवानां च सर्वेषां किं नु दुःखमतः परम् ||३||

यदि दत्तं तपस्तप्तं गुरवो वा मया यदि |

सम्यगाराधितास्तेन सञ्जीवतु मम प्रिया ||४||

यथा जन्मप्रभृति वै यतात्माहं धृतव्रतः |

प्रमद्वरा तथाद्यैव समुत्तिष्ठतु भामिनी ||५||

देवदूत उवाच||

अभिधत्से ह यद्वाचा रुरो दुःखेन तन्मृषा |

न तु मर्त्यस्य धर्मात्मन्नायुरस्ति गतायुषः ||६||

गतायुरेषा कृपणा गन्धर्वाप्सरसोः सुता |

तस्माच्छोके मनस्तात मा कृथास्त्वं कथञ्चन ||७||

उपायश्चात्र विहितः पूर्वं देवैर्महात्मभिः |

तं यदीच्छसि कर्तुं त्वं प्राप्स्यसीमां प्रमद्वराम् ||८||

रुरुरुवाच||

क उपायः कृतो देवैर्ब्रूहि तत्त्वेन खेचर |

करिष्ये तं तथा श्रुत्वा त्रातुमर्हति मां भवान् ||९||

देवदूत उवाच||

आयुषोऽर्धं प्रयच्छस्व कन्यायै भृगुनन्दन |

एवमुत्थास्यति रुरो तव भार्या प्रमद्वरा ||१०||

रुरुरुवाच||

आयुषोऽर्धं प्रयच्छामि कन्यायै खेचरोत्तम |

शृङ्गाररूपाभरणा उत्तिष्ठतु मम प्रिया ||११||

सूत उवाच||

ततो गन्धर्वराजश्च देवदूतश्च सत्तमौ |

धर्मराजमुपेत्येदं वचनं प्रत्यभाषताम् ||१२||

धर्मराजायुषोऽर्धेन रुरोर्भार्या प्रमद्वरा |

समुत्तिष्ठतु कल्याणी मृतैव यदि मन्यसे ||१३||

धर्मराज उवाच||

प्रमद्वरा रुरोर्भार्या देवदूत यदीच्छसि |

उत्तिष्ठत्वायुषोऽर्धेन रुरोरेव समन्विता ||१४||

सूत उवाच||

एवमुक्ते ततः कन्या सोदतिष्ठत्प्रमद्वरा |

रुरोस्तस्यायुषोऽर्धेन सुप्तेव वरवर्णिनी ||१५||

एतद्दृष्टं भविष्ये हि रुरोरुत्तमतेजसः |

आयुषोऽतिप्रवृद्धस्य भार्यार्थेऽर्धं ह्रसत्विति ||१६||

तत इष्टेऽहनि तयोः पितरौ चक्रतुर्मुदा |

विवाहं तौ च रेमाते परस्परहितैषिणौ ||१७||

स लब्ध्वा दुर्लभां भार्यां पद्मकिञ्जल्कसप्रभाम् |

व्रतं चक्रे विनाशाय जिह्मगानां धृतव्रतः ||१८||

स दृष्ट्वा जिह्मगान्सर्वांस्तीव्रकोपसमन्वितः |

अभिहन्ति यथासन्नं गृह्य प्रहरणं सदा ||१९||

स कदाचिद्वनं विप्रो रुरुरभ्यागमन्महत् |

शयानं तत्र चापश्यड्डुण्डुभं वयसान्वितम् ||२०||

तत उद्यम्य दण्डं स कालदण्डोपमं तदा |

अभ्यघ्नद्रुषितो विप्रस्तमुवाचाथ डुण्डुभः ||२१||

नापराध्यामि ते किञ्चिदहमद्य तपोधन |

संरम्भात्तत्किमर्थं मामभिहंसि रुषान्वितः ||२२||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

010-अध्यायः

रुरुरुवाच||

मम प्राणसमा भार्या दष्टासीद्भुजगेन ह |

तत्र मे समयो घोर आत्मनोरग वै कृतः ||१||

हन्यां सदैव भुजगं यं यं पश्येयमित्युत |

ततोऽहं त्वां जिघांसामि जीवितेन विमोक्ष्यसे ||२||

डुण्डुभ उवाच||

अन्ये ते भुजगा विप्र ये दशन्तीह मानवान् |

डुण्डुभानहिगन्धेन न त्वं हिंसितुमर्हसि ||३||

एकानर्थान्पृथगर्थानेकदुःखान्पृथक्सुखान् |

डुण्डुभान्धर्मविद्भूत्वा न त्वं हिंसितुमर्हसि ||४||

सूत उवाच||

इति श्रुत्वा वचस्तस्य भुजगस्य रुरुस्तदा |

नावधीद्भयसंविग्न ऋषिं मत्वाथ डुण्डुभम् ||५||

उवाच चैनं भगवान्रुरुः संशमयन्निव |

कामया भुजग ब्रूहि कोऽसीमां विक्रियां गतः ||६||

डुण्डुभ उवाच||

अहं पुरा रुरो नाम्ना ऋषिरासं सहस्रपात् |

सोऽहं शापेन विप्रस्य भुजगत्वमुपागतः ||७||

रुरुरुवाच||

किमर्थं शप्तवान्क्रुद्धो द्विजस्त्वां भुजगोत्तम |

कियन्तं चैव कालं ते वपुरेतद्भविष्यति ||८||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

011-अध्यायः

डुण्डुभ उवाच||

सखा बभूव मे पूर्वं खगमो नाम वै द्विजः |

भृशं संशितवाक्तात तपोबलसमन्वितः ||१||

स मया क्रीडता बाल्ये कृत्वा तार्णमथोरगम् |

अग्निहोत्रे प्रसक्तः सन्भीषितः प्रमुमोह वै ||२||

लब्ध्वा च स पुनः सञ्ज्ञां मामुवाच तपोधनः |

निर्दहन्निव कोपेन सत्यवाक्संशितव्रतः ||३||

यथावीर्यस्त्वया सर्पः कृतोऽयं मद्बिभीषया |

तथावीर्यो भुजङ्गस्त्वं मम कोपाद्भविष्यसि ||४||

तस्याहं तपसो वीर्यं जानमानस्तपोधन |

भृशमुद्विग्नहृदयस्तमवोचं वनौकसम् ||५||

प्रयतः सम्भ्रमाच्चैव प्राञ्जलिः प्रणतः स्थितः |

सखेति हसतेदं ते नर्मार्थं वै कृतं मया ||६||

क्षन्तुमर्हसि मे ब्रह्मञ्शापोऽयं विनिवर्त्यताम् |

सोऽथ मामब्रवीद्दृष्ट्वा भृशमुद्विग्नचेतसम् ||७||

मुहुरुष्णं विनिःश्वस्य सुसम्भ्रान्तस्तपोधनः |

नानृतं वै मया प्रोक्तं भवितेदं कथञ्चन ||८||

यत्तु वक्ष्यामि ते वाक्यं शृणु तन्मे धृतव्रत |

श्रुत्वा च हृदि ते वाक्यमिदमस्तु तपोधन ||९||

उत्पत्स्यति रुरुर्नाम प्रमतेरात्मजः शुचिः |

तं दृष्ट्वा शापमोक्षस्ते भविता नचिरादिव ||१०||

स त्वं रुरुरिति ख्यातः प्रमतेरात्मजः शुचिः |

स्वरूपं प्रतिलभ्याहमद्य वक्ष्यामि ते हितम् ||११||

अहिंसा परमो धर्मः सर्वप्राणभृतां स्मृतः |

तस्मात्प्राणभृतः सर्वान्न हिंस्याद्ब्राह्मणः क्वचित् ||१२||

ब्राह्मणः सौम्य एवेह जायतेति परा श्रुतिः |

वेदवेदाङ्गवित्तात सर्वभूताभयप्रदः ||१३||

अहिंसा सत्यवचनं क्षमा चेति विनिश्चितम् |

ब्राह्मणस्य परो धर्मो वेदानां धरणादपि ||१४||

क्षत्रियस्य तु यो धर्मः स नेहेष्यति वै तव |

दण्डधारणमुग्रत्वं प्रजानां परिपालनम् ||१५||

तदिदं क्षत्रियस्यासीत्कर्म वै शृणु मे रुरो |

जनमेजयस्य धर्मात्मन्सर्पाणां हिंसनं पुरा ||१६||

परित्राणं च भीतानां सर्पाणां ब्राह्मणादपि |

तपोवीर्यबलोपेताद्वेदवेदाङ्गपारगात् ||१७||

आस्तीकाद्द्विजमुख्याद्वै सर्पसत्रे द्विजोत्तम ||१७||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

012-अध्यायः

रुरुरुवाच||

कथं हिंसितवान्सर्पान्क्षत्रियो जनमेजयः |

सर्पा वा हिंसितास्तात किमर्थं द्विजसत्तम ||१||

किमर्थं मोक्षिताश्चैव पन्नगास्तेन शंस मे |

आस्तीकेन तदाचक्ष्व श्रोतुमिच्छाम्यशेषतः ||२||

ऋषिरुवाच||

श्रोष्यसि त्वं रुरो सर्वमास्तीकचरितं महत् |

ब्राह्मणानां कथयतामित्युक्त्वान्तरधीयत ||३||

सूत उवाच||

रुरुश्चापि वनं सर्वं पर्यधावत्समन्ततः |

तमृषिं द्रष्टुमन्विच्छन्संश्रान्तो न्यपतद्भुवि ||४||

लब्धसञ्ज्ञो रुरुश्चायात्तच्चाचख्यौ पितुस्तदा |

पिता चास्य तदाख्यानं पृष्टः सर्वं न्यवेदयत् ||५||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

013-अध्यायः-आस्तीकपर्व

शौनक उवाच||

किमर्थं राजशार्दूलः स राजा जनमेजयः |

सर्पसत्रेण सर्पाणां गतोऽन्तं तद्वदस्व मे ||१||

आस्तीकश्च द्विजश्रेष्ठः किमर्थं जपतां वरः |

मोक्षयामास भुजगान्दीप्तात्तस्माद्धुताशनात् ||२||

कस्य पुत्रः स राजासीत्सर्पसत्रं य आहरत् |

स च द्विजातिप्रवरः कस्य पुत्रो वदस्व मे ||३||

सूत उवाच||

महदाख्यानमास्तीकं यत्रैतत्प्रोच्यते द्विज |

सर्वमेतदशेषेण शृणु मे वदतां वर ||४||

शौनक उवाच||

श्रोतुमिच्छाम्यशेषेण कथामेतां मनोरमाम् |

आस्तीकस्य पुराणस्य ब्राह्मणस्य यशस्विनः ||५||

सूत उवाच||

इतिहासमिमं वृद्धाः पुराणं परिचक्षते |

कृष्णद्वैपायनप्रोक्तं नैमिषारण्यवासिनः ||६||

पूर्वं प्रचोदितः सूतः पिता मे लोमहर्षणः |

शिष्यो व्यासस्य मेधावी ब्राह्मणैरिदमुक्तवान् ||७||

तस्मादहमुपश्रुत्य प्रवक्ष्यामि यथातथम् |

इदमास्तीकमाख्यानं तुभ्यं शौनक पृच्छते ||८||

आस्तीकस्य पिता ह्यासीत्प्रजापतिसमः प्रभुः |

ब्रह्मचारी यताहारस्तपस्युग्रे रतः सदा ||९||

जरत्कारुरिति ख्यात ऊर्ध्वरेता महानृषिः |

यायावराणां धर्मज्ञः प्रवरः संशितव्रतः ||१०||

अटमानः कदाचित्स स्वान्ददर्श पितामहान् |

लम्बमानान्महागर्ते पादैरूर्ध्वैरधोमुखान् ||११||

तानब्रवीत्स दृष्ट्वैव जरत्कारुः पितामहान् |

के भवन्तोऽवलम्बन्ते गर्तेऽस्मिन्वा अधोमुखाः ||१२||

वीरणस्तम्बके लग्नाः सर्वतः परिभक्षिते |

मूषकेन निगूढेन गर्तेऽस्मिन्नित्यवासिना ||१३||

पितर ऊचुः||

यायावरा नाम वयमृषयः संशितव्रताः |

सन्तानप्रक्षयाद्ब्रह्मन्नधो गच्छाम मेदिनीम् ||१४||

अस्माकं सन्ततिस्त्वेको जरत्कारुरिति श्रुतः |

मन्दभाग्योऽल्पभाग्यानां तप एव समास्थितः ||१५||

न स पुत्राञ्जनयितुं दारान्मूढश्चिकीर्षति |

तेन लम्बामहे गर्ते सन्तानप्रक्षयादिह ||१६||

अनाथास्तेन नाथेन यथा दुष्कृतिनस्तथा |

कस्त्वं बन्धुरिवास्माकमनुशोचसि सत्तम ||१७||

ज्ञातुमिच्छामहे ब्रह्मन्को भवानिह धिष्ठितः |

किमर्थं चैव नः शोच्याननुकम्पितुमर्हसि ||१८||

जरत्कारुरुवाच||

मम पूर्वे भवन्तो वै पितरः सपितामहाः |

ब्रूत किं करवाण्यद्य जरत्कारुरहं स्वयम् ||१९||

पितर ऊचुः||

यतस्व यत्नवांस्तात सन्तानाय कुलस्य नः |

आत्मनोऽर्थेऽस्मदर्थे च धर्म इत्येव चाभिभो ||२०||

न हि धर्मफलैस्तात न तपोभिः सुसञ्चितैः |

तां गतिं प्राप्नुवन्तीह पुत्रिणो यां व्रजन्ति ह ||२१||

तद्दारग्रहणे यत्नं सन्तत्यां च मनः कुरु |

पुत्रकास्मन्नियोगात्त्वमेतन्नः परमं हितम् ||२२||

जरत्कारुरुवाच||

न दारान्वै करिष्यामि सदा मे भावितं मनः |

भवतां तु हितार्थाय करिष्ये दारसङ्ग्रहम् ||२३||

समयेन च कर्ताहमनेन विधिपूर्वकम् |

तथा यद्युपलप्स्यामि करिष्ये नान्यथा त्वहम् ||२४||

सनाम्नी या भवित्री मे दित्सिता चैव बन्धुभिः |

भैक्षवत्तामहं कन्यामुपयंस्ये विधानतः ||२५||

दरिद्राय हि मे भार्यां को दास्यति विशेषतः |

प्रतिग्रहीष्ये भिक्षां तु यदि कश्चित्प्रदास्यति ||२६||

एवं दारक्रियाहेतोः प्रयतिष्ये पितामहाः |

अनेन विधिना शश्वन्न करिष्येऽहमन्यथा ||२७||

तत्र चोत्पत्स्यते जन्तुर्भवतां तारणाय वै |

शाश्वतं स्थानमासाद्य मोदन्तां पितरो मम ||२८||

सूत उवाच||

ततो निवेशाय तदा स विप्रः संशितव्रतः |

महीं चचार दारार्थी न च दारानविन्दत ||२९||

स कदाचिद्वनं गत्वा विप्रः पितृवचः स्मरन् |

चुक्रोश कन्याभिक्षार्थी तिस्रो वाचः शनैरिव ||३०||

तं वासुकिः प्रत्यगृह्णादुद्यम्य भगिनीं तदा |

न स तां प्रतिजग्राह न सनाम्नीति चिन्तयन् ||३१||

सनाम्नीमुद्यतां भार्यां गृह्णीयामिति तस्य हि |

मनो निविष्टमभवज्जरत्कारोर्महात्मनः ||३२||

तमुवाच महाप्राज्ञो जरत्कारुर्महातपाः |

किंनाम्नी भगिनीयं ते ब्रूहि सत्यं भुजङ्गम ||३३||

वासुकिरुवाच||

जरत्कारो जरत्कारुः स्वसेयमनुजा मम |

त्वदर्थं रक्षिता पूर्वं प्रतीच्छेमां द्विजोत्तम ||३४||

सूत उवाच||

मात्रा हि भुजगाः शप्ताः पूर्वं ब्रह्मविदां वर |

जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः ||३५||

तस्य शापस्य शान्त्यर्थं प्रददौ पन्नगोत्तमः |

स्वसारमृषये तस्मै सुव्रताय तपस्विने ||३६||

स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा |

आस्तीको नाम पुत्रश्च तस्यां जज्ञे महात्मनः ||३७||

तपस्वी च महात्मा च वेदवेदाङ्गपारगः |

समः सर्वस्य लोकस्य पितृमातृभयापहः ||३८||

अथ कालस्य महतः पाण्डवेयो नराधिपः |

आजहार महायज्ञं सर्पसत्रमिति श्रुतिः ||३९||

तस्मिन्प्रवृत्ते सत्रे तु सर्पाणामन्तकाय वै |

मोचयामास तं शापमास्तीकः सुमहायशाः ||४०||

नागांश्च मातुलांश्चैव तथा चान्यान्स बान्धवान् |

पितृंश्च तारयामास सन्तत्या तपसा तथा ||४१||

व्रतैश्च विविधैर्ब्रह्मन्स्वाध्यायैश्चानृणोऽभवत् ||४१||

देवांश्च तर्पयामास यज्ञैर्विविधदक्षिणैः |

ऋषींश्च ब्रह्मचर्येण सन्तत्या च पितामहान् ||४२||

अपहृत्य गुरुं भारं पितृणां संशितव्रतः |

जरत्कारुर्गतः स्वर्गं सहितः स्वैः पितामहैः ||४३||

आस्तीकं च सुतं प्राप्य धर्मं चानुत्तमं मुनिः |

जरत्कारुः सुमहता कालेन स्वर्गमीयिवान् ||४४||

एतदाख्यानमास्तीकं यथावत्कीर्तितं मया |

प्रब्रूहि भृगुशार्दूल किं भूयः कथ्यतामिति ||४५||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

014-अध्यायः

शौनक उवाच||

सौते कथय तामेतां विस्तरेण कथां पुनः |

आस्तीकस्य कवेः साधोः शुश्रूषा परमा हि नः ||१||

मधुरं कथ्यते सौम्य श्लक्ष्णाक्षरपदं त्वया |

प्रीयामहे भृशं तात पितेवेदं प्रभाषसे ||२||

अस्मच्छुश्रूषणे नित्यं पिता हि निरतस्तव |

आचष्टैतद्यथाख्यानं पिता ते त्वं तथा वद ||३||

सूत उवाच||

आयुष्यमिदमाख्यानमास्तीकं कथयामि ते |

यथा श्रुतं कथयतः सकाशाद्वै पितुर्मया ||४||

पुरा देवयुगे ब्रह्मन्प्रजापतिसुते शुभे |

आस्तां भगिन्यौ रूपेण समुपेतेऽद्भुतेऽनघे ||५||

ते भार्ये कश्यपस्यास्तां कद्रूश्च विनता च ह |

प्रादात्ताभ्यां वरं प्रीतः प्रजापतिसमः पतिः ||६||

कश्यपो धर्मपत्नीभ्यां मुदा परमया युतः ||६||

वरातिसर्गं श्रुत्वैव कश्यपादुत्तमं च ते |

हर्षादप्रतिमां प्रीतिं प्रापतुः स्म वरस्त्रियौ ||७||

वव्रे कद्रूः सुतान्नागान्सहस्रं तुल्यतेजसः |

द्वौ पुत्रौ विनता वव्रे कद्रूपुत्राधिकौ बले ||८||

ओजसा तेजसा चैव विक्रमेणाधिकौ सुतौ ||८||

तस्यै भर्ता वरं प्रादादध्यर्धं पुत्रमीप्सितम् |

एवमस्त्विति तं चाह कश्यपं विनता तदा ||९||

कृतकृत्या तु विनता लब्ध्वा वीर्याधिकौ सुतौ |

कद्रूश्च लब्ध्वा पुत्राणां सहस्रं तुल्यतेजसाम् ||१०||

धार्यौ प्रयत्नतो गर्भावित्युक्त्वा स महातपाः |

ते भार्ये वरसंहृष्टे कश्यपो वनमाविशत् ||११||

कालेन महता कद्रूरण्डानां दशतीर्दश |

जनयामास विप्रेन्द्र द्वे अण्डे विनता तदा ||१२||

तयोरण्डानि निदधुः प्रहृष्टाः परिचारिकाः |

सोपस्वेदेषु भाण्डेषु पञ्च वर्षशतानि च ||१३||

ततः पञ्चशते काले कद्रूपुत्रा विनिःसृताः |

अण्डाभ्यां विनतायास्तु मिथुनं न व्यदृश्यत ||१४||

ततः पुत्रार्थिणी देवी व्रीडिता सा तपस्विनी |

अण्डं बिभेद विनता तत्र पुत्रमदृक्षत ||१५||

पूर्वार्धकायसम्पन्नमितरेणाप्रकाशता |

स पुत्रो रोषसम्पन्नः शशापैनामिति श्रुतिः ||१६||

योऽहमेवं कृतो मातस्त्वया लोभपरीतया |

शरीरेणासमग्रोऽद्य तस्माद्दासी भविष्यसि ||१७||

पञ्च वर्षशतान्यस्या यया विस्पर्धसे सह |

एष च त्वां सुतो मातर्दास्यत्वान्मोक्षयिष्यति ||१८||

यद्येनमपि मातस्त्वं मामिवाण्डविभेदनात् |

न करिष्यस्यदेहं वा व्यङ्गं वापि तपस्विनम् ||१९||

प्रतिपालयितव्यस्ते जन्मकालोऽस्य धीरया |

विशिष्टबलमीप्सन्त्या पञ्चवर्षशतात्परः ||२०||

एवं शप्त्वा ततः पुत्रो विनतामन्तरिक्षगः |

अरुणो दृश्यते ब्रह्मन्प्रभातसमये सदा ||२१||

गरुडोऽपि यथाकालं जज्ञे पन्नगसूदनः |

स जातमात्रो विनतां परित्यज्य खमाविशत् ||२२||

आदास्यन्नात्मनो भोज्यमन्नं विहितमस्य यत् |

विधात्रा भृगुशार्दूल क्षुधितस्य बुभुक्षतः ||२३||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

015-अध्यायः

सूत उवाच||

एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन |

अपश्यतां समायान्तमुच्चैःश्रवसमन्तिकात् ||१||

यं तं देवगणाः सर्वे हृष्टरूपा अपूजयन् |

मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम् ||२||

महौघबलमश्वानामुत्तमं जवतां वरम् |

श्रीमन्तमजरं दिव्यं सर्वलक्षणलक्षितम् ||३||

शौनक उवाच||

कथं तदमृतं देवैर्मथितं क्व च शंस मे |

यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः ||४||

सूत उवाच||

ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम् |

आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः ||५||

काञ्चनाभरणं चित्रं देवगन्धर्वसेवितम् |

अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः ||६||

व्यालैराचरितं घोरैर्दिव्यौषधिविदीपितम् |

नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम् ||७||

अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम् |

नानापतगसङ्घैश्च नादितं सुमनोहरैः ||८||

तस्य पृष्ठमुपारुह्य बहुरत्नाचितं शुभम् |

अनन्तकल्पमुद्विद्धं सुराः सर्वे महौजसः ||९||

ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः |

अमृतार्थे समागम्य तपोनियमसंस्थिताः ||१०||

तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत् |

चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः ||११||

देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः |

भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ ||१२||

सर्वौषधीः समावाप्य सर्वरत्नानि चैव हि |

मन्थध्वमुदधिं देवा वेत्स्यध्वममृतं ततः ||१३||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

016-अध्यायः

सूत उवाच||

ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलङ्कृतम् |

मन्दरं पर्वतवरं लताजालसमावृतम् ||१||

नानाविहगसङ्घुष्टं नानादंष्ट्रिसमाकुलम् |

किंनरैरप्सरोभिश्च देवैरपि च सेवितम् ||२||

एकादश सहस्राणि योजनानां समुच्छ्रितम् |

अधो भूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम् ||३||

तमुद्धर्तुं न शक्ता वै सर्वे देवगणास्तदा |

विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन् ||४||

भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम् |

मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः ||५||

तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव |

ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः ||६||

नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान् ||६||

अथ पर्वतराजानं तमनन्तो महाबलः |

उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम् ||७||

ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे |

तमूचुरमृतार्थाय निर्मथिष्यामहे जलम् ||८||

अपाम्पतिरथोवाच ममाप्यंशो भवेत्ततः |

सोढास्मि विपुलं मर्दं मन्दरभ्रमणादिति ||९||

ऊचुश्च कूर्मराजानमकूपारं सुरासुराः |

गिरेरधिष्ठानमस्य भवान्भवितुमर्हति ||१०||

कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम् |

तस्य शैलस्य चाग्रं वै यन्त्रेणेन्द्रोऽभ्यपीडयत् ||११||

मन्थानं मन्दरं कृत्वा तथा नेत्रं च वासुकिम् |

देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम् ||१२||

अमृतार्थिनस्ततो ब्रह्मन्सहिता दैत्यदानवाः ||१२||

एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः |

विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः ||१३||

अनन्तो भगवान्देवो यतो नारायणस्ततः |

शिर उद्यम्य नागस्य पुनः पुनरवाक्षिपत् ||१४||

वासुकेरथ नागस्य सहसाक्षिप्यतः सुरैः |

सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात् ||१५||

ते धूमसङ्घाः सम्भूता मेघसङ्घाः सविद्युतः |

अभ्यवर्षन्सुरगणाञ्श्रमसन्तापकर्शितान् ||१६||

तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः |

सुरासुरगणान्माल्यैः सर्वतः समवाकिरन् ||१७||

बभूवात्र महाघोषो महामेघरवोपमः |

उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः ||१८||

तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा |

विलयं समुपाजग्मुः शतशो लवणाम्भसि ||१९||

वारुणानि च भूतानि विविधानि महीधरः |

पातालतलवासीनि विलयं समुपानयत् ||२०||

तस्मिंश्च भ्राम्यमाणेऽद्रौ सङ्घृष्यन्तः परस्परम् |

न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः ||२१||

तेषां सङ्घर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः |

विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम् ||२२||

ददाह कुञ्जरांश्चैव सिंहांश्चैव विनिःसृतान् |

विगतासूनि सर्वाणि सत्त्वानि विविधानि च ||२३||

तमग्निममरश्रेष्ठः प्रदहन्तं ततस्ततः |

वारिणा मेघजेनेन्द्रः शमयामास सर्वतः ||२४||

ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि |

महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः ||२५||

तेषाममृतवीर्याणां रसानां पयसैव च |

अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात् ||२६||

अथ तस्य समुद्रस्य तज्जातमुदकं पयः |

रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्घृतम् ||२७||

ततो ब्रह्माणमासीनं देवा वरदमब्रुवन् |

श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत् ||२८||

ऋते नारायणं देवं दैत्या नागोत्तमास्तथा |

चिरारब्धमिदं चापि सागरस्यापि मन्थनम् ||२९||

ततो नारायणं देवं ब्रह्मा वचनमब्रवीत् |

विधत्स्वैषां बलं विष्णो भवानत्र परायणम् ||३०||

विष्णुरुवाच||

बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः |

क्षोभ्यतां कलशः सर्वैर्मन्दरः परिवर्त्यताम् ||३१||

सूत उवाच||

नारायणवचः श्रुत्वा बलिनस्ते महोदधेः |

तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम् ||३२||

ततः शतसहस्रांशुः समान इव सागरात् |

प्रसन्नभाः समुत्पन्नः सोमः शीतांशुरुज्ज्वलः ||३३||

श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी |

सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा ||३४||

कौस्तुभश्च मणिर्दिव्य उत्पन्नोऽमृतसम्भवः |

मरीचिविकचः श्रीमान्नारायण उरोगतः ||३५||

श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः |

यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः ||३६||

धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत |

श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति ||३७||

एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः |

अमृतार्थे महान्नादो ममेदमिति जल्पताम् ||३८||

ततो नारायणो मायामास्थितो मोहिनीं प्रभुः |

स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः ||३९||

ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः |

स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः ||४०||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

017-अध्यायः

सूत उवाच||

अथावरणमुख्यानि नानाप्रहरणानि च |

प्रगृह्याभ्यद्रवन्देवान्सहिता दैत्यदानवाः ||१||

ततस्तदमृतं देवो विष्णुरादाय वीर्यवान् |

जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः ||२||

ततो देवगणाः सर्वे पपुस्तदमृतं तदा |

विष्णोः सकाशात्सम्प्राप्य सम्भ्रमे तुमुले सति ||३||

ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम् |

राहुर्विबुधरूपेण दानवः प्रापिबत्तदा ||४||

तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा |

आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया ||५||

ततो भगवता तस्य शिरश्छिन्नमलङ्कृतम् |

चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा ||६||

तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत् |

चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम् ||७||

ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै |

शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ ||८||

विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः |

नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत् ||९||

ततः प्रवृत्तः सङ्ग्रामः समीपे लवणाम्भसः |

सुराणामसुराणां च सर्वघोरतरो महान् ||१०||

प्रासाः सुविपुलास्तीक्ष्णा न्यपतन्त सहस्रशः |

तोमराश्च सुतीक्ष्णाग्राः शस्त्राणि विविधानि च ||११||

ततोऽसुराश्चक्रभिन्ना वमन्तो रुधिरं बहु |

असिशक्तिगदारुग्णा निपेतुर्धरणीतले ||१२||

छिन्नानि पट्टिशैश्चापि शिरांसि युधि दारुणे |

तप्तकाञ्चनजालानि निपेतुरनिशं तदा ||१३||

रुधिरेणावलिप्ताङ्गा निहताश्च महासुराः |

अद्रीणामिव कूटानि धातुरक्तानि शेरते ||१४||

हाहाकारः समभवत्तत्र तत्र सहस्रशः |

अन्योन्यं छिन्दतां शस्त्रैरादित्ये लोहितायति ||१५||

परिघैश्चायसैः पीतैः संनिकर्षे च मुष्टिभिः |

निघ्नतां समरेऽन्योन्यं शब्दो दिवमिवास्पृशत् ||१६||

छिन्धि भिन्धि प्रधावध्वं पातयाभिसरेति च |

व्यश्रूयन्त महाघोराः शब्दास्तत्र समन्ततः ||१७||

एवं सुतुमुले युद्धे वर्तमाने भयावहे |

नरनारायणौ देवौ समाजग्मतुराहवम् ||१८||

तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि |

चिन्तयामास वै चक्रं विष्णुर्दानवसूदनम् ||१९||

ततोऽम्बराच्चिन्तितमात्रमागतं; महाप्रभं चक्रममित्रतापनम् |

विभावसोस्तुल्यमकुण्ठमण्डलं; सुदर्शनं भीममजय्यमुत्तमम् ||२०||

तदागतं ज्वलितहुताशनप्रभं; भयङ्करं करिकरबाहुरच्युतः |

मुमोच वै चपलमुदग्रवेगव; न्महाप्रभं परनगरावदारणम् ||२१||

तदन्तकज्वलनसमानवर्चसं; पुनः पुनर्न्यपतत वेगवत्तदा |

विदारयद्दितिदनुजान्सहस्रशः; करेरितं पुरुषवरेण संयुगे ||२२||

दहत्क्वचिज्ज्वलन इवावलेलिह; त्प्रसह्य तानसुरगणान्न्यकृन्तत |

प्रवेरितं वियति मुहुः क्षितौ तदा; पपौ रणे रुधिरमथो पिशाचवत् ||२३||

अथासुरा गिरिभिरदीनचेतसो; मुहुर्मुहुः सुरगणमर्दयंस्तदा |

महाबला विगलितमेघवर्चसः; सहस्रशो गगनमभिप्रपद्य ह ||२४||

अथाम्बराद्भयजननाः प्रपेदिरे; सपादपा बहुविधमेघरूपिणः |

महाद्रयः प्रविगलिताग्रसानवः; परस्परं द्रुतमभिहत्य सस्वनाः ||२५||

ततो मही प्रविचलिता सकानना; महाद्रिपाताभिहता समन्ततः |

परस्परं भृशमभिगर्जतां मुहू; रणाजिरे भृशमभिसम्प्रवर्तिते ||२६||

नरस्ततो वरकनकाग्रभूषणै; र्महेषुभिर्गगनपथं समावृणोत् |

विदारयन्गिरिशिखराणि पत्रिभि; र्महाभयेऽसुरगणविग्रहे तदा ||२७||

ततो महीं लवणजलं च सागरं; महासुराः प्रविविशुरर्दिताः सुरैः |

वियद्गतं ज्वलितहुताशनप्रभं; सुदर्शनं परिकुपितं निशाम्य च ||२८||

ततः सुरैर्विजयमवाप्य मन्दरः; स्वमेव देशं गमितः सुपूजितः |

विनाद्य खं दिवमपि चैव सर्वश; स्ततो गताः सलिलधरा यथागतम् ||२९||

ततोऽमृतं सुनिहितमेव चक्रिरे; सुराः परां मुदमभिगम्य पुष्कलाम् |

ददौ च तं निधिममृतस्य रक्षितुं; किरीटिने बलभिदथामरैः सह ||३०||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

018-अध्यायः

सूत उवाच||

एतत्ते सर्वमाख्यातममृतं मथितं यथा |

यत्र सोऽश्वः समुत्पन्नः श्रीमानतुलविक्रमः ||१||

यं निशाम्य तदा कद्रूर्विनतामिदमब्रवीत् |

उच्चैःश्रवा नु किंवर्णो भद्रे जानीहि माचिरम् ||२||

विनतोवाच||

श्वेत एवाश्वराजोऽयं किं वा त्वं मन्यसे शुभे |

ब्रूहि वर्णं त्वमप्यस्य ततोऽत्र विपणावहे ||३||

कद्रूरुवाच||

कृष्णवालमहं मन्ये हयमेनं शुचिस्मिते |

एहि सार्धं मया दीव्य दासीभावाय भामिनि ||४||

सूत उवाच||

एवं ते समयं कृत्वा दासीभावाय वै मिथः |

जग्मतुः स्वगृहानेव श्वो द्रक्ष्याव इति स्म ह ||५||

ततः पुत्रसहस्रं तु कद्रूर्जिह्मं चिकीर्षती |

आज्ञापयामास तदा वाला भूत्वाञ्जनप्रभाः ||६||

आविशध्वं हयं क्षिप्रं दासी न स्यामहं यथा |

तद्वाक्यं नान्वपद्यन्त ताञ्शशाप भुजङ्गमान् ||७||

सर्पसत्रे वर्तमाने पावको वः प्रधक्ष्यति |

जनमेजयस्य राजर्षेः पाण्डवेयस्य धीमतः ||८||

शापमेनं तु शुश्राव स्वयमेव पितामहः |

अतिक्रूरं समुद्दिष्टं कद्र्वा दैवादतीव हि ||९||

सार्धं देवगणैः सर्वैर्वाचं तामन्वमोदत |

बहुत्वं प्रेक्ष्य सर्पाणां प्रजानां हितकाम्यया ||१०||

तिग्मवीर्यविषा ह्येते दन्दशूका महाबलाः |

तेषां तीक्ष्णविषत्वाद्धि प्रजानां च हिताय वै ||११||

प्रादाद्विषहणीं विद्यां काश्यपाय महात्मने ||११||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

019-अध्यायः

सूत उवाच||

ततो रजन्यां व्युष्टायां प्रभात उदिते रवौ |

कद्रूश्च विनता चैव भगिन्यौ ते तपोधन ||१||

अमर्षिते सुसंरब्धे दास्ये कृतपणे तदा |

जग्मतुस्तुरगं द्रष्टुमुच्छैःश्रवसमन्तिकात् ||२||

ददृशाते तदा तत्र समुद्रं निधिमम्भसाम् |

तिमिङ्गिलझषाकीर्णं मकरैरावृतं तथा ||३||

सत्त्वैश्च बहुसाहस्रैर्नानारूपैः समावृतम् |

उग्रैर्नित्यमनाधृष्यं कूर्मग्राहसमाकुलम् ||४||

आकरं सर्वरत्नानामालयं वरुणस्य च |

नागानामालयं रम्यमुत्तमं सरितां पतिम् ||५||

पातालज्वलनावासमसुराणां च बन्धनम् |

भयङ्करं च सत्त्वानां पयसां निधिमर्णवम् ||६||

शुभं दिव्यममर्त्यानाममृतस्याकरं परम् |

अप्रमेयमचिन्त्यं च सुपुण्यजलमद्भुतम् ||७||

घोरं जलचरारावरौद्रं भैरवनिस्वनम् |

गम्भीरावर्तकलिलं सर्वभूतभयङ्करम् ||८||

वेलादोलानिलचलं क्षोभोद्वेगसमुत्थितम् |

वीचीहस्तैः प्रचलितैर्नृत्यन्तमिव सर्वशः ||९||

चन्द्रवृद्धिक्षयवशादुद्वृत्तोर्मिदुरासदम् |

पाञ्चजन्यस्य जननं रत्नाकरमनुत्तमम् ||१०||

गां विन्दता भगवता गोविन्देनामितौजसा |

वराहरूपिणा चान्तर्विक्षोभितजलाविलम् ||११||

ब्रह्मर्षिणा च तपता वर्षाणां शतमत्रिणा |

अनासादितगाधं च पातालतलमव्ययम् ||१२||

अध्यात्मयोगनिद्रां च पद्मनाभस्य सेवतः |

युगादिकालशयनं विष्णोरमिततेजसः ||१३||

वडवामुखदीप्ताग्नेस्तोयहव्यप्रदं शुभम् |

अगाधपारं विस्तीर्णमप्रमेयं सरित्पतिम् ||१४||

महानदीभिर्बह्वीभिः स्पर्धयेव सहस्रशः |

अभिसार्यमाणमनिशं ददृशाते महार्णवम् ||१५||

गम्भीरं तिमिमकरोग्रसङ्कुलं तं; गर्जन्तं जलचररावरौद्रनादैः |

विस्तीर्णं ददृशतुरम्बरप्रकाशं; तेऽगाधं निधिमुरुमम्भसामनन्तम् ||१६||

इत्येवं झषमकरोर्मिसङ्कुलं तं; गम्भीरं विकसितमम्बरप्रकाशम् |

पातालज्वलनशिखाविदीपितं तं; पश्यन्त्यौ द्रुतमभिपेततुस्तदानीम् ||१७||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

020-अध्यायः

सूत उवाच||

तं समुद्रमतिक्रम्य कद्रूर्विनतया सह |

न्यपतत्तुरगाभ्याशे नचिरादिव शीघ्रगा ||१||

निशाम्य च बहून्वालान्कृष्णान्पुच्छं समाश्रितान् |

विनतां विषण्णवदनां कद्रूर्दास्ये न्ययोजयत् ||२||

ततः सा विनता तस्मिन्पणितेन पराजिता |

अभवद्दुःखसन्तप्ता दासीभावं समास्थिता ||३||

एतस्मिन्नन्तरे चैव गरुडः काल आगते |

विना मात्रा महातेजा विदार्याण्डमजायत ||४||

अग्निराशिरिवोद्भासन्समिद्धोऽतिभयङ्करः |

प्रवृद्धः सहसा पक्षी महाकायो नभोगतः ||५||

तं दृष्ट्वा शरणं जग्मुः प्रजाः सर्वा विभावसुम् |

प्रणिपत्याब्रुवंश्चैनमासीनं विश्वरूपिणम् ||६||

अग्ने मा त्वं प्रवर्धिष्ठाः कच्चिन्नो न दिधक्षसि |

असौ हि राशिः सुमहान्समिद्धस्तव सर्पति ||७||

अग्निरुवाच||

नैतदेवं यथा यूयं मन्यध्वमसुरार्दनाः |

गरुडो बलवानेष मम तुल्यः स्वतेजसा ||८||

सूत उवाच||

एवमुक्तास्ततो गत्वा गरुडं वाग्भिरस्तुवन् |

अदूरादभ्युपेत्यैनं देवाः सर्षिगणास्तदा ||९||

त्वमृषिस्त्वं महाभागस्त्वं देवः पतगेश्वरः |

त्वं प्रभुस्तपनप्रख्यस्त्वं नस्त्राणमनुत्तमम् ||१०||

बलोर्मिमान्साधुरदीनसत्त्वः; समृद्धिमान्दुष्प्रसहस्त्वमेव |

तपः श्रुतं सर्वमहीनकीर्ते; अनागतं चोपगतं च सर्वम् ||११||

त्वमुत्तमः सर्वमिदं चराचरं; गभस्तिभिर्भानुरिवावभाससे |

समाक्षिपन्भानुमतः प्रभां मुहु; स्त्वमन्तकः सर्वमिदं ध्रुवाध्रुवम् ||१२||

दिवाकरः परिकुपितो यथा दहे; त्प्रजास्तथा दहसि हुताशनप्रभ |

भयङ्करः प्रलय इवाग्निरुत्थितो; विनाशयन्युगपरिवर्तनान्तकृत् ||१३||

खगेश्वरं शरणमुपस्थिता वयं; महौजसं वितिमिरमभ्रगोचरम् |

महाबलं गरुडमुपेत्य खेचरं; परावरं वरदमजय्यविक्रमम् ||१४||

एवं स्तुतः सुपर्णस्तु देवैः सर्षिगणैस्तदा |

तेजसः प्रतिसंहारमात्मनः स चकार ह ||१५||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

021-अध्यायः

सूत उवाच||

ततः कामगमः पक्षी महावीर्यो महाबलः |

मातुरन्तिकमागच्छत्परं तीरं महोदधेः ||१||

यत्र सा विनता तस्मिन्पणितेन पराजिता |

अतीव दुःखसन्तप्ता दासीभावमुपागता ||२||

ततः कदाचिद्विनतां प्रवणां पुत्रसंनिधौ |

काल आहूय वचनं कद्रूरिदमभाषत ||३||

नागानामालयं भद्रे सुरम्यं रमणीयकम् |

समुद्रकुक्षावेकान्ते तत्र मां विनते वह ||४||

ततः सुपर्णमाता तामवहत्सर्पमातरम् |

पन्नगान्गरुडश्चापि मातुर्वचनचोदितः ||५||

स सूर्यस्याभितो याति वैनतेयो विहङ्गमः |

सूर्यरश्मिपरीताश्च मूर्च्छिताः पन्नगाभवन् ||६||

तदवस्थान्सुतान्दृष्ट्वा कद्रूः शक्रमथास्तुवत् ||६||

नमस्ते देवदेवेश नमस्ते बलसूदन |

नमुचिघ्न नमस्तेऽस्तु सहस्राक्ष शचीपते ||७||

सर्पाणां सूर्यतप्तानां वारिणा त्वं प्लवो भव |

त्वमेव परमं त्राणमस्माकममरोत्तम ||८||

ईशो ह्यसि पयः स्रष्टुं त्वमनल्पं पुरंदर |

त्वमेव मेघस्त्वं वायुस्त्वमग्निर्वैद्युतोऽम्बरे ||९||

त्वमभ्रघनविक्षेप्ता त्वामेवाहुः पुनर्घनम् |

त्वं वज्रमतुलं घोरं घोषवांस्त्वं बलाहकः ||१०||

स्रष्टा त्वमेव लोकानां संहर्ता चापराजितः |

त्वं ज्योतिः सर्वभूतानां त्वमादित्यो विभावसुः ||११||

त्वं महद्भूतमाश्चर्यं त्वं राजा त्वं सुरोत्तमः |

त्वं विष्णुस्त्वं सहस्राक्षस्त्वं देवस्त्वं परायणम् ||१२||

त्वं सर्वममृतं देव त्वं सोमः परमार्चितः |

त्वं मुहूर्तस्तिथिश्च त्वं लवस्त्वं वै पुनः क्षणः ||१३||

शुक्लस्त्वं बहुलश्चैव कला काष्ठा त्रुटिस्तथा |

संवत्सरर्तवो मासा रजन्यश्च दिनानि च ||१४||

त्वमुत्तमा सगिरिवना वसुन्धरा; सभास्करं वितिमिरमम्बरं तथा |

महोदधिः सतिमितिमिङ्गिलस्तथा; महोर्मिमान्बहुमकरो झषालयः ||१५||

महद्यशस्त्वमिति सदाभिपूज्यसे; मनीषिभिर्मुदितमना महर्षिभिः |

अभिष्टुतः पिबसि च सोममध्वरे; वषट्कृतान्यपि च हवींषि भूतये ||१६||

त्वं विप्रैः सततमिहेज्यसे फलार्थं; वेदाङ्गेष्वतुलबलौघ गीयसे च |

त्वद्धेतोर्यजनपरायणा द्विजेन्द्रा; वेदाङ्गान्यभिगमयन्ति सर्ववेदैः ||१७||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

022-अध्यायः

सूत उवाच||

एवं स्तुतस्तदा कद्र्वा भगवान्हरिवाहनः |

नीलजीमूतसङ्घातैर्व्योम सर्वं समावृणोत् ||१||

ते मेघा मुमुचुस्तोयं प्रभूतं विद्युदुज्ज्वलाः |

परस्परमिवात्यर्थं गर्जन्तः सततं दिवि ||२||

सङ्घातितमिवाकाशं जलदैः सुमहाद्भुतैः |

सृजद्भिरतुलं तोयमजस्रं सुमहारवैः ||३||

सम्प्रनृत्तमिवाकाशं धारोर्मिभिरनेकशः |

मेघस्तनितनिर्घोषमम्बरं समपद्यत ||४||

नागानामुत्तमो हर्शस्तदा वर्षति वासवे |

आपूर्यत मही चापि सलिलेन समन्ततः ||५||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

023-अध्यायः

सूत उवाच||

सुपर्णेनोह्यमानास्ते जग्मुस्तं देशमाशु वै |

सागराम्बुपरिक्षिप्तं पक्षिसङ्घनिनादितम् ||१||

विचित्रफलपुष्पाभिर्वनराजिभिरावृतम् |

भवनैरावृतं रम्यैस्तथा पद्माकरैरपि ||२||

प्रसन्नसलिलैश्चापि ह्रदैश्चित्रैर्विभूषितम् |

दिव्यगन्धवहैः पुण्यैर्मारुतैरुपवीजितम् ||३||

उपजिघ्रद्भिराकाशं वृक्षैर्मलयजैरपि |

शोभितं पुष्पवर्षाणि मुञ्चद्भिर्मारुतोद्धुतैः ||४||

किरद्भिरिव तत्रस्थान्नागान्पुष्पाम्बुवृष्टिभिः |

मनःसंहर्षणं पुण्यं गन्धर्वाप्सरसां प्रियम् ||५||

नानापक्षिरुतं रम्यं कद्रूपुत्रप्रहर्षणम् ||५||

तत्ते वनं समासाद्य विजह्रुः पन्नगा मुदा |

अब्रुवंश्च महावीर्यं सुपर्णं पतगोत्तमम् ||६||

वहास्मानपरं द्वीपं सुरम्यं विपुलोदकम् |

त्वं हि देशान्बहून्रम्यान्पतन्पश्यसि खेचर ||७||

स विचिन्त्याब्रवीत्पक्षी मातरं विनतां तदा |

किं कारणं मया मातः कर्तव्यं सर्पभाषितम् ||८||

विनतोवाच||

दासीभूतास्म्यनार्याया भगिन्याः पतगोत्तम |

पणं वितथमास्थाय सर्पैरुपधिना कृतम् ||९||

सूत उवाच||

तस्मिंस्तु कथिते मात्रा कारणे गगनेचरः |

उवाच वचनं सर्पांस्तेन दुःखेन दुःखितः ||१०||

किमाहृत्य विदित्वा वा किं वा कृत्वेह पौरुषम् |

दास्याद्वो विप्रमुच्येयं सत्यं शंसत लेलिहाः ||११||

श्रुत्वा तमब्रुवन्सर्पा आहरामृतमोजसा |

ततो दास्याद्विप्रमोक्षो भविता तव खेचर ||१२||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

024-अध्यायः

सूत उवाच||

इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत् |

गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम् ||१||

विनतोवाच||

समुद्रकुक्षावेकान्ते निषादालयमुत्तमम् |

सहस्राणामनेकानां तान्भुक्त्वामृतमानय ||२||

न तु ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथञ्चन |

अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः ||३||

अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः |

भूतानामग्रभुग्विप्रो वर्णश्रेष्ठः पिता गुरुः ||४||

गरुड उवाच||

यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः |

तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि ||५||

विनतोवाच||

यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा |

दहेदङ्गारवत्पुत्र तं विद्याद्बाह्मणर्षभम् ||६||

सूत उवाच||

प्रोवाच चैनं विनता पुत्रहार्दादिदं वचः |

जानन्त्यप्यतुलं वीर्यमाशीर्वादसमन्वितम् ||७||

पक्षौ ते मारुतः पातु चन्द्रः पृष्ठं तु पुत्रक |

शिरस्तु पातु ते वह्निर्भास्करः सर्वमेव तु ||८||

अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा |

अरिष्टं व्रज पन्थानं वत्स कार्यार्थसिद्धये ||९||

ततः स मातुर्वचनं निशम्य; वितत्य पक्षौ नभ उत्पपात |

ततो निषादान्बलवानुपागम; द्बुभुक्षितः काल इवान्तको महान् ||१०||

स तान्निषादानुपसंहरंस्तदा; रजः समुद्धूय नभःस्पृशं महत् |

समुद्रकुक्षौ च विशोषयन्पयः; समीपगान्भूमिधरान्विचालयन् ||११||

ततः स चक्रे महदाननं तदा; निषादमार्गं प्रतिरुध्य पक्षिराट् |

ततो निषादास्त्वरिताः प्रवव्रजु; र्यतो मुखं तस्य भुजङ्गभोजिनः ||१२||

तदाननं विवृतमतिप्रमाणव; त्समभ्ययुर्गगनमिवार्दिताः खगाः |

सहस्रशः पवनरजोभ्रमोहिता; महानिलप्रचलितपादपे वने ||१३||

ततः खगो वदनममित्रतापनः; समाहरत्परिचपलो महाबलः |

निषूदयन्बहुविधमत्स्यभक्षिणो; बुभुक्षितो गगनचरेश्वरस्तदा ||१४||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

025-अध्यायः

सूत उवाच||

तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया |

दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः ||१||

द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात् |

न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा ||२||

ब्रुवाणमेवं गरुडं ब्राह्मणः समभाषत |

निषादी मम भार्येयं निर्गच्छतु मया सह ||३||

गरुड उवाच||

एतामपि निषादीं त्वं परिगृह्याशु निष्पत |

तूर्णं सम्भावयात्मानमजीर्णं मम तेजसा ||४||

सूत उवाच||

ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा |

वर्धयित्वा च गरुडमिष्टं देशं जगाम ह ||५||

सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट् |

वितत्य पक्षावाकाशमुत्पपात मनोजवः ||६||

ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः |

अहं हि सर्पैः प्रहितः सोममाहर्तुमुद्यतः ||७||

मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै ||७||

मात्रा चास्मि समादिष्टो निषादान्भक्षयेति वै |

न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः ||८||

तस्माद्भोक्तव्यमपरं भगवन्प्रदिशस्व मे |

यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो ||९||

कश्यप उवाच||

आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् |

भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः ||१०||

स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः |

विभागं कीर्तयत्येव सुप्रतीकोऽथ नित्यशः ||११||

अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः |

विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यदा ||१२||

ततो विभक्ता अन्योन्यं नाद्रियन्तेऽर्थमोहिताः ||१२||

ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः |

विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः ||१३||

विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ |

भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते ||१४||

तस्माच्चैव विभागार्थं न प्रशंसन्ति पण्डिताः |

गुरुशास्त्रे निबद्धानामन्योन्यमभिशङ्किनाम् ||१५||

नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि |

यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि ||१६||

शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् |

त्वमप्यन्तर्जलचरः कच्छपः सम्भविष्यसि ||१७||

एवमन्योन्यशापात्तौ सुप्रतीकविभावसू |

गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ ||१८||

रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि |

परस्परद्वेषरतौ प्रमाणबलदर्पितौ ||१९||

सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ |

तयोरेकतरः श्रीमान्समुपैति महागजः ||२०||

तस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः |

उत्थितोऽसौ महाकायः कृत्स्नं सङ्क्षोभयन्सरः ||२१||

तं दृष्ट्वावेष्टितकरः पतत्येष गजो जलम् |

दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् ||२२||

तं विक्षोभयमाणं तु सरो बहुझषाकुलम् |

कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् ||२३||

षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः |

कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः ||२४||

तावेतौ युद्धसंमत्तौ परस्परजयैषिणौ |

उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः ||२५||

सूत उवाच||

स तच्छ्रुत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः |

नखेन गजमेकेन कूर्ममेकेन चाक्षिपत् ||२६||

समुत्पपात चाकाशं तत उच्चैर्विहङ्गमः |

सोऽलम्बतीर्थमासाद्य देववृक्षानुपागमत् ||२७||

ते भीताः समकम्पन्त तस्य पक्षानिलाहताः |

न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः ||२८||

प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलाङ्कुरान् |

अन्यानतुलरूपाङ्गानुपचक्राम खेचरः ||२९||

काञ्चनै राजतैश्चैव फलैर्वैडूर्यशाखिनः |

सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान् ||३०||

तमुवाच खगश्रेष्ठं तत्र रोहिणपादपः |

अतिप्रवृद्धः सुमहानापतन्तं मनोजवम् ||३१||

यैषा मम महाशाखा शतयोजनमायता |

एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ ||३२||

ततो द्रुमं पतगसहस्रसेवितं; महीधरप्रतिमवपुः प्रकम्पयन् |

खगोत्तमो द्रुतमभिपत्य वेगवा; न्बभञ्ज तामविरलपत्रसंवृताम् ||३३||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

026-अध्यायः

सूत उवाच||

स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा |

अभज्यत तरोः शाखा भग्नां चैनामधारयत् ||१||

तां भग्नां स महाशाखां स्मयन्समवलोकयन् |

अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान् ||२||

स तद्विनाशसन्त्रासादनुपत्य खगाधिपः |

शाखामास्येन जग्राह तेषामेवान्ववेक्षया ||३||

शनैः पर्यपतत्पक्षी पर्वतान्प्रविशातयन् ||३||

एवं सोऽभ्यपतद्देशान्बहून्सगजकच्छपः |

दयार्थं वालखिल्यानां न च स्थानमविन्दत ||४||

स गत्वा पर्वतश्रेष्ठं गन्धमादनमव्ययम् |

ददर्श कश्यपं तत्र पितरं तपसि स्थितम् ||५||

ददर्श तं पिता चापि दिव्यरूपं विहङ्गमम् |

तेजोवीर्यबलोपेतं मनोमारुतरंहसम् ||६||

शैलशृङ्गप्रतीकाशं ब्रह्मदण्डमिवोद्यतम् |

अचिन्त्यमनभिज्ञेयं सर्वभूतभयङ्करम् ||७||

मायावीर्यधरं साक्षादग्निमिद्धमिवोद्यतम् |

अप्रधृष्यमजेयं च देवदानवराक्षसैः ||८||

भेत्तारं गिरिशृङ्गाणां नदीजलविशोषणम् |

लोकसंलोडनं घोरं कृतान्तसमदर्शनम् ||९||

तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा |

विदित्वा चास्य सङ्कल्पमिदं वचनमब्रवीत् ||१०||

पुत्र मा साहसं कार्षीर्मा सद्यो लप्स्यसे व्यथाम् |

मा त्वा दहेयुः सङ्क्रुद्धा वालखिल्या मरीचिपाः ||११||

प्रसादयामास स तान्कश्यपः पुत्रकारणात् |

वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम् ||१२||

प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः |

चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ ||१३||

एवमुक्ता भगवता मुनयस्ते समभ्ययुः |

मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः ||१४||

ततस्तेष्वपयातेषु पितरं विनतात्मजः |

शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् ||१५||

भगवन्क्व विमुञ्चामि तरुशाखामिमामहम् |

वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम ||१६||

ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम् |

अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः ||१७||

तं पर्वतमहाकुक्षिमाविश्य मनसा खगः |

जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः ||१८||

न तां वध्रः परिणहेच्छतचर्मा महानणुः |

शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः ||१९||

ततः स शतसाहस्रं योजनान्तरमागतः |

कालेन नातिमहता गरुडः पततां वरः ||२०||

स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः |

अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः ||२१||

पक्षानिलहतश्चास्य प्राकम्पत स शैलराट् |

मुमोच पुष्पवर्षं च समागलितपादपः ||२२||

शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः |

मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् ||२३||

शाखिनो बहवश्चापि शाखयाभिहतास्तया |

काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः ||२४||

ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः |

व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः ||२५||

ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः |

भक्षयामास गरुडस्तावुभौ गजकच्छपौ ||२६||

ततः पर्वतकूटाग्रादुत्पपात मनोजवः |

प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः ||२७||

इन्द्रस्य वज्रं दयितं प्रजज्वाल व्यथान्वितम् |

सधूमा चापतत्सार्चिर्दिवोल्का नभसश्च्युता ||२८||

तथा वसूनां रुद्राणामादित्यानां च सर्वशः |

साध्यानां मरुतां चैव ये चान्ये देवतागणाः ||२९||

स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् ||२९||

अभूतपूर्वं सङ्ग्रामे तदा देवासुरेऽपि च |

ववुर्वाताः सनिर्घाताः पेतुरुल्काः समन्ततः ||३०||

निरभ्रमपि चाकाशं प्रजगर्ज महास्वनम् |

देवानामपि यो देवः सोऽप्यवर्षदसृक्तदा ||३१||

मम्लुर्माल्यानि देवानां शेमुस्तेजांसि चैव हि |

उत्पातमेघा रौद्राश्च ववर्षुः शोणितं बहु ||३२||

रजांसि मुकुटान्येषामुत्थितानि व्यधर्षयन् ||३२||

ततस्त्राससमुद्विग्नः सह देवैः शतक्रतुः |

उत्पातान्दारुणान्पश्यन्नित्युवाच बृहस्पतिम् ||३३||

किमर्थं भगवन्घोरा महोत्पाताः समुत्थिताः |

न च शत्रुं प्रपश्यामि युधि यो नः प्रधर्षयेत् ||३४||

बृहस्पतिरुवाच||

तवापराधाद्देवेन्द्र प्रमादाच्च शतक्रतो |

तपसा वालखिल्यानां भूतमुत्पन्नमद्भुतम् ||३५||

कश्यपस्य मुनेः पुत्रो विनतायाश्च खेचरः |

हर्तुं सोममनुप्राप्तो बलवान्कामरूपवान् ||३६||

समर्थो बलिनां श्रेष्ठो हर्तुं सोमं विहङ्गमः |

सर्वं सम्भावयाम्यस्मिन्नसाध्यमपि साधयेत् ||३७||

सूत उवाच||

श्रुत्वैतद्वचनं शक्रः प्रोवाचामृतरक्षिणः |

महावीर्यबलः पक्षी हर्तुं सोममिहोद्यतः ||३८||

युष्मान्सम्बोधयाम्येष यथा स न हरेद्बलात् |

अतुलं हि बलं तस्य बृहस्पतिरुवाच मे ||३९||

तच्छ्रुत्वा विबुधा वाक्यं विस्मिता यत्नमास्थिताः |

परिवार्यामृतं तस्थुर्वज्री चेन्द्रः शतक्रतुः ||४०||

धारयन्तो महार्हाणि कवचानि मनस्विनः |

काञ्चनानि विचित्राणि वैडूर्यविकृतानि च ||४१||

विविधानि च शस्त्राणि घोररूपाण्यनेकशः |

शिततीक्ष्णाग्रधाराणि समुद्यम्य सहस्रशः ||४२||

सविस्फुलिङ्गज्वालानि सधूमानि च सर्वशः |

चक्राणि परिघांश्चैव त्रिशूलानि परश्वधान् ||४३||

शक्तीश्च विविधास्तीक्ष्णाः करवालांश्च निर्मलान् |

स्वदेहरूपाण्यादाय गदाश्चोग्रप्रदर्शनाः ||४४||

तैः शस्त्रैर्भानुमद्भिस्ते दिव्याभरणभूषिताः |

भानुमन्तः सुरगणास्तस्थुर्विगतकल्मषाः ||४५||

अनुपमबलवीर्यतेजसो; धृतमनसः परिरक्षणेऽमृतस्य |

असुरपुरविदारणाः सुरा; ज्वलनसमिद्धवपुःप्रकाशिनः ||४६||

इति समरवरं सुरास्थितं; परिघसहस्रशतैः समाकुलम् |

विगलितमिव चाम्बरान्तरे; तपनमरीचिविभासितं बभौ ||४७||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

027-अध्यायः

शौनक उवाच||

कोऽपराधो महेन्द्रस्य कः प्रमादश्च सूतज |

तपसा वालखिल्यानां सम्भूतो गरुडः कथम् ||१||

कश्यपस्य द्विजातेश्च कथं वै पक्षिराट्सुतः |

अधृष्यः सर्वभूतानामवध्यश्चाभवत्कथम् ||२||

कथं च कामचारी स कामवीर्यश्च खेचरः |

एतदिच्छाम्यहं श्रोतुं पुराणे यदि पठ्यते ||३||

सूत उवाच||

विषयोऽयं पुराणस्य यन्मां त्वं परिपृच्छसि |

शृणु मे वदतः सर्वमेतत्सङ्क्षेपतो द्विज ||४||

यजतः पुत्रकामस्य कश्यपस्य प्रजापतेः |

साहाय्यमृषयो देवा गन्धर्वाश्च ददुः किल ||५||

तत्रेध्मानयने शक्रो नियुक्तः कश्यपेन ह |

मुनयो वालखिल्याश्च ये चान्ये देवतागणाः ||६||

शक्रस्तु वीर्यसदृशमिध्मभारं गिरिप्रभम् |

समुद्यम्यानयामास नातिकृच्छ्रादिव प्रभुः ||७||

अथापश्यदृषीन्ह्रस्वानङ्गुष्ठोदरपर्वणः |

पलाशवृन्तिकामेकां सहितान्वहतः पथि ||८||

प्रलीनान्स्वेष्विवाङ्गेषु निराहारांस्तपोधनान् |

क्लिश्यमानान्मन्दबलान्गोष्पदे सम्प्लुतोदके ||९||

तांश्च सर्वान्स्मयाविष्टो वीर्योन्मत्तः पुरंदरः |

अवहस्यात्यगाच्छीघ्रं लङ्घयित्वावमन्य च ||१०||

तेऽथ रोषसमाविष्टाः सुभृशं जातमन्यवः |

आरेभिरे महत्कर्म तदा शक्रभयङ्करम् ||११||

जुहुवुस्ते सुतपसो विधिवज्जातवेदसम् |

मन्त्रैरुच्चावचैर्विप्रा येन कामेन तच्छृणु ||१२||

कामवीर्यः कामगमो देवराजभयप्रदः |

इन्द्रोऽन्यः सर्वदेवानां भवेदिति यतव्रताः ||१३||

इन्द्राच्छतगुणः शौर्ये वीर्ये चैव मनोजवः |

तपसो नः फलेनाद्य दारुणः सम्भवत्विति ||१४||

तद्बुद्ध्वा भृशसन्तप्तो देवराजः शतक्रतुः |

जगाम शरणं तत्र कश्यपं संशितव्रतम् ||१५||

तच्छ्रुत्वा देवराजस्य कश्यपोऽथ प्रजापतिः |

वालखिल्यानुपागम्य कर्मसिद्धिमपृच्छत ||१६||

एवमस्त्विति तं चापि प्रत्यूचुः सत्यवादिनः |

तान्कश्यप उवाचेदं सान्त्वपूर्वं प्रजापतिः ||१७||

अयमिन्द्रस्त्रिभुवने नियोगाद्ब्रह्मणः कृतः |

इन्द्रार्थं च भवन्तोऽपि यत्नवन्तस्तपोधनाः ||१८||

न मिथ्या ब्रह्मणो वाक्यं कर्तुमर्हथ सत्तमाः |

भवतां च न मिथ्यायं सङ्कल्पो मे चिकीर्षितः ||१९||

भवत्वेष पतत्रीणामिन्द्रोऽतिबलसत्त्ववान् |

प्रसादः क्रियतां चैव देवराजस्य याचतः ||२०||

एवमुक्ताः कश्यपेन वालखिल्यास्तपोधनाः |

प्रत्यूचुरभिसम्पूज्य मुनिश्रेष्ठं प्रजापतिम् ||२१||

इन्द्रार्थोऽयं समारम्भः सर्वेषां नः प्रजापते |

अपत्यार्थं समारम्भो भवतश्चायमीप्सितः ||२२||

तदिदं सफलं कर्म त्वया वै प्रतिगृह्यताम् |

तथा चैव विधत्स्वात्र यथा श्रेयोऽनुपश्यसि ||२३||

एतस्मिन्नेव काले तु देवी दाक्षायणी शुभा |

विनता नाम कल्याणी पुत्रकामा यशस्विनी ||२४||

तपस्तप्त्वा व्रतपरा स्नाता पुंसवने शुचिः |

उपचक्राम भर्तारं तामुवाचाथ कश्यपः ||२५||

आरम्भः सफलो देवि भवितायं तवेप्सितः |

जनयिष्यसि पुत्रौ द्वौ वीरौ त्रिभुवनेश्वरौ ||२६||

तपसा वालखिल्यानां मम सङ्कल्पजौ तथा |

भविष्यतो महाभागौ पुत्रौ ते लोकपूजितौ ||२७||

उवाच चैनां भगवान्मारीचः पुनरेव ह |

धार्यतामप्रमादेन गर्भोऽयं सुमहोदयः ||२८||

एकः सर्वपतत्रीणामिन्द्रत्वं कारयिष्यति |

लोकसम्भावितो वीरः कामवीर्यो विहङ्गमः ||२९||

शतक्रतुमथोवाच प्रीयमाणः प्रजापतिः |

त्वत्सहायौ खगावेतौ भ्रातरौ ते भविष्यतः ||३०||

नैताभ्यां भविता दोषः सकाशात्ते पुरंदर |

व्येतु ते शक्र सन्तापस्त्वमेवेन्द्रो भविष्यसि ||३१||

न चाप्येवं त्वया भूयः क्षेप्तव्या ब्रह्मवादिनः |

न चावमान्या दर्पात्ते वाग्विषा भृशकोपनाः ||३२||

एवमुक्तो जगामेन्द्रो निर्विशङ्कस्त्रिविष्टपम् |

विनता चापि सिद्धार्था बभूव मुदिता तदा ||३३||

जनयामास पुत्रौ द्वावरुणं गरुडं तथा |

अरुणस्तयोस्तु विकल आदित्यस्य पुरःसरः ||३४||

पतत्रीणां तु गरुड इन्द्रत्वेनाभ्यषिच्यत |

तस्यैतत्कर्म सुमहच्छ्रूयतां भृगुनन्दन ||३५||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

028-अध्यायः

सूत उवाच||

ततस्तस्मिन्द्विजश्रेष्ठ समुदीर्णे तथाविधे |

गरुत्मान्पक्षिराट्तूर्णं सम्प्राप्तो विबुधान्प्रति ||१||

तं दृष्ट्वातिबलं चैव प्राकम्पन्त समन्ततः |

परस्परं च प्रत्यघ्नन्सर्वप्रहरणान्यपि ||२||

तत्र चासीदमेयात्मा विद्युदग्निसमप्रभः |

भौवनः सुमहावीर्यः सोमस्य परिरक्षिता ||३||

स तेन पतगेन्द्रेण पक्षतुण्डनखैः क्षतः |

मुहूर्तमतुलं युद्धं कृत्वा विनिहतो युधि ||४||

रजश्चोद्धूय सुमहत्पक्षवातेन खेचरः |

कृत्वा लोकान्निरालोकांस्तेन देवानवाकिरत् ||५||

तेनावकीर्णा रजसा देवा मोहमुपागमन् |

न चैनं ददृशुश्छन्ना रजसामृतरक्षिणः ||६||

एवं संलोडयामास गरुडस्त्रिदिवालयम् |

पक्षतुण्डप्रहारैश्च देवान्स विददार ह ||७||

ततो देवः सहस्राक्षस्तूर्णं वायुमचोदयत् |

विक्षिपेमां रजोवृष्टिं तवैतत्कर्म मारुत ||८||

अथ वायुरपोवाह तद्रजस्तरसा बली |

ततो वितिमिरे जाते देवाः शकुनिमार्दयन् ||९||

ननाद चोच्चैर्बलवान्महामेघरवः खगः |

वध्यमानः सुरगणैः सर्वभूतानि भीषयन् ||१०||

उत्पपात महावीर्यः पक्षिराट्परवीरहा ||१०||

तमुत्पत्यान्तरिक्षस्थं देवानामुपरि स्थितम् |

वर्मिणो विबुधाः सर्वे नानाशस्त्रैरवाकिरन् ||११||

पट्टिशैः परिघैः शूलैर्गदाभिश्च सवासवाः |

क्षुरान्तैर्ज्वलितैश्चापि चक्रैरादित्यरूपिभिः ||१२||

नानाशस्त्रविसर्गैश्च वध्यमानः समन्ततः |

कुर्वन्सुतुमुलं युद्धं पक्षिराण्न व्यकम्पत ||१३||

विनर्दन्निव चाकाशे वैनतेयः प्रतापवान् |

पक्षाभ्यामुरसा चैव समन्ताद्व्याक्षिपत्सुरान् ||१४||

ते विक्षिप्तास्ततो देवाः प्रजग्मुर्गरुडार्दिताः |

नखतुण्डक्षताश्चैव सुस्रुवुः शोणितं बहु ||१५||

साध्याः प्राचीं सगन्धर्वा वसवो दक्षिणां दिशम् |

प्रजग्मुः सहिता रुद्रैः पतगेन्द्रप्रधर्षिताः ||१६||

दिशं प्रतीचीमादित्या नासत्या उत्तरां दिशम् |

मुहुर्मुहुः प्रेक्षमाणा युध्यमाना महौजसम् ||१७||

अश्वक्रन्देन वीरेण रेणुकेन च पक्षिणा |

क्रथनेन च शूरेण तपनेन च खेचरः ||१८||

उलूकश्वसनाभ्यां च निमेषेण च पक्षिणा |

प्ररुजेन च संयुद्धं चकार प्रलिहेन च ||१९||

तान्पक्षनखतुण्डाग्रैरभिनद्विनतासुतः |

युगान्तकाले सङ्क्रुद्धः पिनाकीव महाबलः ||२०||

महावीर्या महोत्साहास्तेन ते बहुधा क्षताः |

रेजुरभ्रघनप्रख्या रुधिरौघप्रवर्षिणः ||२१||

तान्कृत्वा पतगश्रेष्ठः सर्वानुत्क्रान्तजीवितान् |

अतिक्रान्तोऽमृतस्यार्थे सर्वतोऽग्निमपश्यत ||२२||

आवृण्वानं महाज्वालमर्चिर्भिः सर्वतोऽम्बरम् |

दहन्तमिव तीक्ष्णांशुं घोरं वायुसमीरितम् ||२३||

ततो नवत्या नवतीर्मुखानां; कृत्वा तरस्वी गरुडो महात्मा |

नदीः समापीय मुखैस्ततस्तैः; सुशीघ्रमागम्य पुनर्जवेन ||२४||

ज्वलन्तमग्निं तममित्रतापनः; समास्तरत्पत्ररथो नदीभिः |

ततः प्रचक्रे वपुरन्यदल्पं; प्रवेष्टुकामोऽग्निमभिप्रशाम्य ||२५||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

029-अध्यायः

सूत उवाच||

जाम्बूनदमयो भूत्वा मरीचिविकचोज्ज्वलः |

प्रविवेश बलात्पक्षी वारिवेग इवार्णवम् ||१||

स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके |

परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम् ||२||

ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम् |

घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम् ||३||

तस्यान्तरं स दृष्ट्वैव पर्यवर्तत खेचरः |

अरान्तरेणाभ्यपतत्सङ्क्षिप्याङ्गं क्षणेन ह ||४||

अधश्चक्रस्य चैवात्र दीप्तानलसमद्युती |

विद्युज्जिह्वौ महाघोरौ दीप्तास्यौ दीप्तलोचनौ ||५||

चक्षुर्विषौ महावीर्यौ नित्यक्रुद्धौ तरस्विनौ |

रक्षार्थमेवामृतस्य ददर्श भुजगोत्तमौ ||६||

सदा संरब्धनयनौ सदा चानिमिषेक्षणौ |

तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत् ||७||

तयोश्चक्षूंषि रजसा सुपर्णस्तूर्णमावृणोत् |

अदृष्टरूपस्तौ चापि सर्वतः पर्यकालयत् ||८||

तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः |

आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः ||९||

समुत्पाट्यामृतं तत्तु वैनतेयस्ततो बली |

उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान् ||१०||

अपीत्वैवामृतं पक्षी परिगृह्याशु वीर्यवान् |

अगच्छदपरिश्रान्त आवार्यार्कप्रभां खगः ||११||

विष्णुना तु तदाकाशे वैनतेयः समेयिवान् |

तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा ||१२||

तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम् |

स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः ||१३||

उवाच चैनं भूयोऽपि नारायणमिदं वचः |

अजरश्चामरश्च स्याममृतेन विनाप्यहम् ||१४||

प्रतिगृह्य वरौ तौ च गरुडो विष्णुमब्रवीत् |

भवतेऽपि वरं दद्मि वृणीतां भगवानपि ||१५||

तं वव्रे वाहनं कृष्णो गरुत्मन्तं महाबलम् |

ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम् ||१६||

अनुपत्य खगं त्विन्द्रो वज्रेणाङ्गेऽभ्यताडयत् |

विहङ्गमं सुरामित्रं हरन्तममृतं बलात् ||१७||

तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः |

प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः ||१८||

ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसम्भवम् |

वज्रस्य च करिष्यामि तव चैव शतक्रतो ||१९||

एष पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे |

न हि वज्रनिपातेन रुजा मेऽस्ति कदाचन ||२०||

तत्र तं सर्वभूतानि विस्मितान्यब्रुवंस्तदा |

सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति ||२१||

दृष्ट्वा तदद्भुतं चापि सहस्राक्षः पुरंदरः |

खगो महदिदं भूतमिति मत्वाभ्यभाषत ||२२||

बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम् |

सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम ||२३||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

030-अध्यायः

गरुड उवाच||

सख्यं मेऽस्तु त्वया देव यथेच्छसि पुरंदर |

बलं तु मम जानीहि महच्चासह्यमेव च ||१||

कामं नैतत्प्रशंसन्ति सन्तः स्वबलसंस्तवम् |

गुणसङ्कीर्तनं चापि स्वयमेव शतक्रतो ||२||

सखेति कृत्वा तु सखे पृष्टो वक्ष्याम्यहं त्वया |

न ह्यात्मस्तवसंयुक्तं वक्तव्यमनिमित्ततः ||३||

सपर्वतवनामुर्वीं ससागरवनामिमाम् |

पक्षनाड्यैकया शक्र त्वां चैवात्रावलम्बिनम् ||४||

सर्वान्सम्पिण्डितान्वापि लोकान्सस्थाणुजङ्गमान् |

वहेयमपरिश्रान्तो विद्धीदं मे महद्बलम् ||५||

सूत उवाच||

इत्युक्तवचनं वीरं किरीटी श्रीमतां वरः |

आह शौनक देवेन्द्रः सर्वभूतहितः प्रभुः ||६||

प्रतिगृह्यतामिदानीं मे सख्यमानन्त्यमुत्तमम् |

न कार्यं तव सोमेन मम सोमः प्रदीयताम् ||७||

अस्मांस्ते हि प्रबाधेयुर्येभ्यो दद्याद्भवानिमम् ||७||

गरुड उवाच||

किञ्चित्कारणमुद्दिश्य सोमोऽयं नीयते मया |

न दास्यामि समादातुं सोमं कस्मैचिदप्यहम् ||८||

यत्रेमं तु सहस्राक्ष निक्षिपेयमहं स्वयम् |

त्वमादाय ततस्तूर्णं हरेथास्त्रिदशेश्वर ||९||

शक्र उवाच||

वाक्येनानेन तुष्टोऽहं यत्त्वयोक्तमिहाण्डज |

यदिच्छसि वरं मत्तस्तद्गृहाण खगोत्तम ||१०||

सूत उवाच||

इत्युक्तः प्रत्युवाचेदं कद्रूपुत्राननुस्मरन् |

स्मृत्वा चैवोपधिकृतं मातुर्दास्यनिमित्ततः ||११||

ईशोऽहमपि सर्वस्य करिष्यामि तु तेऽर्थिताम् |

भवेयुर्भुजगाः शक्र मम भक्ष्या महाबलाः ||१२||

तथेत्युक्त्वान्वगच्छत्तं ततो दानवसूदनः |

हरिष्यामि विनिक्षिप्तं सोममित्यनुभाष्य तम् ||१३||

आजगाम ततस्तूर्णं सुपर्णो मातुरन्तिकम् |

अथ सर्पानुवाचेदं सर्वान्परमहृष्टवत् ||१४||

इदमानीतममृतं निक्षेप्स्यामि कुशेषु वः |

स्नाता मङ्गलसंयुक्तास्ततः प्राश्नीत पन्नगाः ||१५||

अदासी चैव मातेयमद्यप्रभृति चास्तु मे |

यथोक्तं भवतामेतद्वचो मे प्रतिपादितम् ||१६||

ततः स्नातुं गताः सर्पाः प्रत्युक्त्वा तं तथेत्युत |

शक्रोऽप्यमृतमाक्षिप्य जगाम त्रिदिवं पुनः ||१७||

अथागतास्तमुद्देशं सर्पाः सोमार्थिनस्तदा |

स्नाताश्च कृतजप्याश्च प्रहृष्टाः कृतमङ्गलाः ||१८||

तद्विज्ञाय हृतं सर्पाः प्रतिमायाकृतं च तत् |

सोमस्थानमिदं चेति दर्भांस्ते लिलिहुस्तदा ||१९||

ततो द्वैधीकृता जिह्वा सर्पाणां तेन कर्मणा |

अभवंश्चामृतस्पर्शाद्दर्भास्तेऽथ पवित्रिणः ||२०||

ततः सुपर्णः परमप्रहृष्टवा; न्विहृत्य मात्रा सह तत्र कानने |

भुजङ्गभक्षः परमार्चितः खगै; रहीनकीर्तिर्विनतामनन्दयत् ||२१||

इमां कथां यः शृणुयान्नरः सदा; पठेत वा द्विजजनमुख्यसंसदि |

असंशयं त्रिदिवमियात्स पुण्यभा; ङ्महात्मनः पतगपतेः प्रकीर्तनात् ||२२||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.