आदिपर्वम् अध्यायः 122-144

श्रीमहाभारतम्

|| आदिपर्वम् ||

122-अध्यायः

वैशम्पायन उवाच||

अर्जुनस्तु परं यत्नमातस्थे गुरुपूजने |

अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् ||१||

द्रोणेन तु तदाहूय रहस्युक्तोऽन्नसाधकः |

अन्धकारेऽर्जुनायान्नं न देयं ते कथञ्चन ||२||

ततः कदाचिद्भुञ्जाने प्रववौ वायुरर्जुने |

तेन तत्र प्रदीपः स दीप्यमानो निवापितः ||३||

भुङ्क्त एवार्जुनो भक्तं न चास्यास्याद्व्यमुह्यत |

हस्तस्तेजस्विनो नित्यमन्नग्रहणकारणात् ||४||

तदभ्यासकृतं मत्वा रात्रावभ्यस्त पाण्डवः ||४||

तस्य ज्यातलनिर्घोषं द्रोणः शुश्राव भारत |

उपेत्य चैनमुत्थाय परिष्वज्येदमब्रवीत् ||५||

प्रयतिष्ये तथा कर्तुं यथा नान्यो धनुर्धरः |

त्वत्समो भविता लोके सत्यमेतद्ब्रवीमि ते ||६||

ततो द्रोणोऽर्जुनं भूयो रथेषु च गजेषु च |

अश्वेषु भूमावपि च रणशिक्षामशिक्षयत् ||७||

गदायुद्धेऽसिचर्यायां तोमरप्रासशक्तिषु |

द्रोणः सङ्कीर्णयुद्धेषु शिक्षयामास पाण्डवम् ||८||

तस्य तत्कौशलं दृष्ट्वा धनुर्वेदजिघृक्षवः |

राजानो राजपुत्राश्च समाजग्मुः सहस्रशः ||९||

ततो निषादराजस्य हिरण्यधनुषः सुतः |

एकलव्यो महाराज द्रोणमभ्याजगाम ह ||१०||

न स तं प्रतिजग्राह नैषादिरिति चिन्तयन् |

शिष्यं धनुषि धर्मज्ञस्तेषामेवान्ववेक्षया ||११||

स तु द्रोणस्य शिरसा पादौ गृह्य परन्तपः |

अरण्यमनुसम्प्राप्तः कृत्वा द्रोणं महीमयम् ||१२||

तस्मिन्नाचार्यवृत्तिं च परमामास्थितस्तदा |

इष्वस्त्रे योगमातस्थे परं नियममास्थितः ||१३||

परया श्रद्धया युक्तो योगेन परमेण च |

विमोक्षादानसन्धाने लघुत्वं परमाप सः ||१४||

अथ द्रोणाभ्यनुज्ञाताः कदाचित्कुरुपाण्डवाः |

रथैर्विनिर्ययुः सर्वे मृगयामरिमर्दनाः ||१५||

तत्रोपकरणं गृह्य नरः कश्चिद्यदृच्छया |

राजन्ननुजगामैकः श्वानमादाय पाण्डवान् ||१६||

तेषां विचरतां तत्र तत्तत्कर्म चिकीर्षताम् |

श्वा चरन्स वने मूढो नैषादिं प्रति जग्मिवान् ||१७||

स कृष्णं मलदिग्धाङ्गं कृष्णाजिनधरं वने |

नैषादिं श्वा समालक्ष्य भषंस्तस्थौ तदन्तिके ||१८||

तदा तस्याथ भषतः शुनः सप्त शरान्मुखे |

लाघवं दर्शयन्नस्त्रे मुमोच युगपद्यथा ||१९||

स तु श्वा शरपूर्णास्यः पाण्डवानाजगाम ह |

तं दृष्ट्वा पाण्डवा वीरा विस्मयं परमं ययुः ||२०||

लाघवं शब्दवेधित्वं दृष्ट्वा तत्परमं तदा |

प्रेक्ष्य तं व्रीडिताश्चासन्प्रशशंसुश्च सर्वशः ||२१||

तं ततोऽन्वेषमाणास्ते वने वननिवासिनम् |

ददृशुः पाण्डवा राजन्नस्यन्तमनिशं शरान् ||२२||

न चैनमभ्यजानंस्ते तदा विकृतदर्शनम् |

अथैनं परिपप्रच्छुः को भवान्कस्य वेत्युत ||२३||

एकलव्य उवाच||

निषादाधिपतेर्वीरा हिरण्यधनुषः सुतम् |

द्रोणशिष्यं च मां वित्त धनुर्वेदकृतश्रमम् ||२४||

वैशम्पायन उवाच||

ते तमाज्ञाय तत्त्वेन पुनरागम्य पाण्डवाः |

यथावृत्तं च ते सर्वं द्रोणायाचख्युरद्भुतम् ||२५||

कौन्तेयस्त्वर्जुनो राजन्नेकलव्यमनुस्मरन् |

रहो द्रोणं समागम्य प्रणयादिदमब्रवीत् ||२६||

नन्वहं परिरभ्यैकः प्रीतिपूर्वमिदं वचः |

भवतोक्तो न मे शिष्यस्त्वद्विशिष्टो भविष्यति ||२७||

अथ कस्मान्मद्विशिष्टो लोकादपि च वीर्यवान् |

अस्त्यन्यो भवतः शिष्यो निषादाधिपतेः सुतः ||२८||

मुहूर्तमिव तं द्रोणश्चिन्तयित्वा विनिश्चयम् |

सव्यसाचिनमादाय नैषादिं प्रति जग्मिवान् ||२९||

ददर्श मलदिग्धाङ्गं जटिलं चीरवाससम् |

एकलव्यं धनुष्पाणिमस्यन्तमनिशं शरान् ||३०||

एकलव्यस्तु तं दृष्ट्वा द्रोणमायान्तमन्तिकात् |

अभिगम्योपसङ्गृह्य जगाम शिरसा महीम् ||३१||

पूजयित्वा ततो द्रोणं विधिवत्स निषादजः |

निवेद्य शिष्यमात्मानं तस्थौ प्राञ्जलिरग्रतः ||३२||

ततो द्रोणोऽब्रवीद्राजन्नेकलव्यमिदं वचः |

यदि शिष्योऽसि मे तूर्णं वेतनं सम्प्रदीयताम् ||३३||

एकलव्यस्तु तच्छ्रुत्वा प्रीयमाणोऽब्रवीदिदम् |

किं प्रयच्छामि भगवन्नाज्ञापयतु मां गुरुः ||३४||

न हि किञ्चिददेयं मे गुरवे ब्रह्मवित्तम |

तमब्रवीत्त्वयाङ्गुष्ठो दक्षिणो दीयतां मम ||३५||

एकलव्यस्तु तच्छ्रुत्वा वचो द्रोणस्य दारुणम् |

प्रतिज्ञामात्मनो रक्षन्सत्ये च निरतः सदा ||३६||

तथैव हृष्टवदनस्तथैवादीनमानसः |

छित्त्वाविचार्य तं प्रादाद्द्रोणायाङ्गुष्ठमात्मनः ||३७||

ततः परं तु नैषादिरङ्गुलीभिर्व्यकर्षत |

न तथा स तु शीघ्रोऽभूद्यथा पूर्वं नराधिप ||३८||

ततोऽर्जुनः प्रीतमना बभूव विगतज्वरः |

द्रोणश्च सत्यवागासीन्नान्योऽभ्यभवदर्जुनम् ||३९||

द्रोणस्य तु तदा शिष्यौ गदायोग्यां विशेषतः |

दुर्योधनश्च भीमश्च कुरूणामभ्यगच्छताम् ||४०||

अश्वत्थामा रहस्येषु सर्वेष्वभ्यधिकोऽभवत् |

तथाति पुरुषानन्यान्त्सारुकौ यमजावुभौ ||४१||

युधिष्ठिरो रथश्रेष्ठः सर्वत्र तु धनञ्जयः ||४१||

प्रथितः सागरान्तायां रथयूथपयूथपः |

बुद्धियोगबलोत्साहैः सर्वास्त्रेषु च पाण्डवः ||४२||

अस्त्रे गुर्वनुरागे च विशिष्टोऽभवदर्जुनः |

तुल्येष्वस्त्रोपदेशेषु सौष्ठवेन च वीर्यवान् ||४३||

एकः सर्वकुमाराणां बभूवातिरथोऽर्जुनः ||४३||

प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् |

धार्तराष्ट्रा दुरात्मानो नामृष्यन्त नराधिप ||४४||

तांस्तु सर्वान्समानीय सर्वविद्यासु निष्ठितान् |

द्रोणः प्रहरणज्ञाने जिज्ञासुः पुरुषर्षभ ||४५||

कृत्रिमं भासमारोप्य वृक्षाग्रे शिल्पिभिः कृतम् |

अविज्ञातं कुमाराणां लक्ष्यभूतमुपादिशत् ||४६||

द्रोण उवाच||

शीघ्रं भवन्तः सर्वे वै धनूंष्यादाय सत्वराः |

भासमेतं समुद्दिश्य तिष्ठन्तां संहितेषवः ||४७||

मद्वाक्यसमकालं च शिरोऽस्य विनिपात्यताम् |

एकैकशो नियोक्ष्यामि तथा कुरुत पुत्रकाः ||४८||

वैशम्पायन उवाच||

ततो युधिष्ठिरं पूर्वमुवाचाङ्गिरसां वरः |

सन्धत्स्व बाणं दुर्धर्ष मद्वाक्यान्ते विमुञ्च च ||४९||

ततो युधिष्ठिरः पूर्वं धनुर्गृह्य महारवम् |

तस्थौ भासं समुद्दिश्य गुरुवाक्यप्रचोदितः ||५०||

ततो विततधन्वानं द्रोणस्तं कुरुनन्दनम् |

स मुहूर्तादुवाचेदं वचनं भरतर्षभ ||५१||

पश्यस्येनं द्रुमाग्रस्थं भासं नरवरात्मज |

पश्यामीत्येवमाचार्यं प्रत्युवाच युधिष्ठिरः ||५२||

स मुहूर्तादिव पुनर्द्रोणस्तं प्रत्यभाषत |

अथ वृक्षमिमं मां वा भ्रातृन्वापि प्रपश्यसि ||५३||

तमुवाच स कौन्तेयः पश्याम्येनं वनस्पतिम् |

भवन्तं च तथा भ्रातृन्भासं चेति पुनः पुनः ||५४||

तमुवाचापसर्पेति द्रोणोऽप्रीतमना इव |

नैतच्छक्यं त्वया वेद्धुं लक्ष्यमित्येव कुत्सयन् ||५५||

ततो दुर्योधनादींस्तान्धार्तराष्ट्रान्महायशाः |

तेनैव क्रमयोगेन जिज्ञासुः पर्यपृच्छत ||५६||

अन्यांश्च शिष्यान्भीमादीन्राज्ञश्चैवान्यदेशजान् |

तथा च सर्वे सर्वं तत्पश्याम इति कुत्सिताः ||५७||

ततो धनञ्जयं द्रोणः स्मयमानोऽभ्यभाषत |

त्वयेदानीं प्रहर्तव्यमेतल्लक्ष्यं निशम्यताम् ||५८||

मद्वाक्यसमकालं ते मोक्तव्योऽत्र भवेच्छरः |

वितत्य कार्मुकं पुत्र तिष्ठ तावन्मुहूर्तकम् ||५९||

एवमुक्तः सव्यसाची मण्डलीकृतकार्मुकः |

तस्थौ लक्ष्यं समुद्दिश्य गुरुवाक्यप्रचोदितः ||६०||

मुहूर्तादिव तं द्रोणस्तथैव समभाषत |

पश्यस्येनं स्थितं भासं द्रुमं मामपि वेत्युत ||६१||

पश्याम्येनं भासमिति द्रोणं पार्थोऽभ्यभाषत |

न तु वृक्षं भवन्तं वा पश्यामीति च भारत ||६२||

ततः प्रीतमना द्रोणो मुहूर्तादिव तं पुनः |

प्रत्यभाषत दुर्धर्षः पाण्डवानां रथर्षभम् ||६३||

भासं पश्यसि यद्येनं तथा ब्रूहि पुनर्वचः |

शिरः पश्यामि भासस्य न गात्रमिति सोऽब्रवीत् ||६४||

अर्जुनेनैवमुक्तस्तु द्रोणो हृष्टतनूरुहः |

मुञ्चस्वेत्यब्रवीत्पार्थं स मुमोचाविचारयन् ||६५||

ततस्तस्य नगस्थस्य क्षुरेण निशितेन ह |

शिर उत्कृत्य तरसा पातयामास पाण्डवः ||६६||

तस्मिन्कर्मणि संसिद्धे पर्यश्वजत फल्गुनम् |

मेने च द्रुपदं सङ्ख्ये सानुबन्धं पराजितम् ||६७||

कस्यचित्त्वथ कालस्य सशिष्योऽङ्गिरसां वरः |

जगाम गङ्गामभितो मज्जितुं भरतर्षभ ||६८||

अवगाढमथो द्रोणं सलिले सलिलेचरः |

ग्राहो जग्राह बलवाञ्जङ्घान्ते कालचोदितः ||६९||

स समर्थोऽपि मोक्षाय शिष्यान्सर्वानचोदयत् |

ग्राहं हत्वा मोक्षयध्वं मामिति त्वरयन्निव ||७०||

तद्वाक्यसमकालं तु बीभत्सुर्निशितैः शरैः |

आवापैः पञ्चभिर्ग्राहं मग्नमम्भस्यताडयत् ||७१||

इतरे तु विसंमूढास्तत्र तत्र प्रपेदिरे ||७१||

तं च दृष्ट्वा क्रियोपेतं द्रोणोऽमन्यत पाण्डवम् |

विशिष्टं सर्वशिष्येभ्यः प्रीतिमांश्चाभवत्तदा ||७२||

स पार्थबाणैर्बहुधा खण्डशः परिकल्पितः |

ग्राहः पञ्चत्वमापेदे जङ्घां त्यक्त्वा महात्मनः ||७३||

अथाब्रवीन्महात्मानं भारद्वाजो महारथम् |

गृहाणेदं महाबाहो विशिष्टमतिदुर्धरम् ||७४||

अस्त्रं ब्रह्मशिरो नाम सप्रयोगनिवर्तनम् ||७४||

न च ते मानुषेष्वेतत्प्रयोक्तव्यं कथञ्चन |

जगद्विनिर्दहेदेतदल्पतेजसि पातितम् ||७५||

असामान्यमिदं तात लोकेष्वस्त्रं निगद्यते |

तद्धारयेथाः प्रयतः शृणु चेदं वचो मम ||७६||

बाधेतामानुषः शत्रुर्यदा त्वां वीर कश्चन |

तद्वधाय प्रयुञ्जीथास्तदास्त्रमिदमाहवे ||७७||

तथेति तत्प्रतिश्रुत्य बीभत्सुः स कृताञ्जलिः |

जग्राह परमास्त्रं तदाह चैनं पुनर्गुरुः ||७८||

भविता त्वत्समो नान्यः पुमाँल्लोके धनुर्धरः ||७८||

श्रीमहाभारतम्

|| आदिपर्वम् ||

123-अध्यायः-जतुगृहदाहपर्व

वैशम्पायन उवाच||

कृतास्त्रान्धार्तराष्ट्रांश्च पाण्डुपुत्रांश्च भारत |

दृष्ट्वा द्रोणोऽब्रवीद्राजन्धृतराष्ट्रं जनेश्वरम् ||१||

कृपस्य सोमदत्तस्य बाह्लीकस्य च धीमतः |

गाङ्गेयस्य च सांनिध्ये व्यासस्य विदुरस्य च ||२||

राजन्सम्प्राप्तविद्यास्ते कुमराः कुरुसत्तम |

ते दर्शयेयुः स्वां शिक्षां राजन्ननुमते तव ||३||

ततोऽब्रवीन्महाराजः प्रहृष्टेनान्तरात्मना |

भारद्वाज महत्कर्म कृतं ते द्विजसत्तम ||४||

यदा तु मन्यसे कालं यस्मिन्देशे यथा यथा |

तथा तथा विधानाय स्वयमाज्ञापयस्व माम् ||५||

स्पृहयाम्यद्य निर्वेदात्पुरुषाणां सचक्षुषाम् |

अस्त्रहेतोः पराक्रान्तान्ये मे द्रक्ष्यन्ति पुत्रकान् ||६||

क्षत्तर्यद्गुरुराचार्यो ब्रवीति कुरु तत्तथा |

न हीदृशं प्रियं मन्ये भविता धर्मवत्सल ||७||

ततो राजानमामन्त्र्य विदुरानुगतो बहिः |

भारद्वाजो महाप्राज्ञो मापयामास मेदिनीम् ||८||

समामवृक्षां निर्गुल्मामुदक्प्रवणसंस्थिताम् ||८||

तस्यां भूमौ बलिं चक्रे तिथौ नक्षत्रपूजिते |

अवघुष्टं पुरे चापि तदर्थं वदतां वर ||९||

रङ्गभूमौ सुविपुलं शास्त्रदृष्टं यथाविधि |

प्रेक्षागारं सुविहितं चक्रुस्तत्र च शिल्पिनः ||१०||

राज्ञः सर्वायुधोपेतं स्त्रीणां चैव नरर्षभ ||१०||

मञ्चांश्च कारयामासुस्तत्र जानपदा जनाः |

विपुलानुच्छ्रयोपेताञ्शिबिकाश्च महाधनाः ||११||

तस्मिंस्ततोऽहनि प्राप्ते राजा ससचिवस्तदा |

भीष्मं प्रमुखतः कृत्वा कृपं चाचार्यसत्तमम् ||१२||

मुक्ताजालपरिक्षिप्तं वैडूर्यमणिभूषितम् |

शातकुम्भमयं दिव्यं प्रेक्षागारमुपागमत् ||१३||

गान्धारी च महाभागा कुन्ती च जयतां वर |

स्त्रियश्च सर्वा या राज्ञः सप्रेष्याः सपरिच्छदाः ||१४||

हर्षादारुरुहुर्मञ्चान्मेरुं देवस्त्रियो यथा ||१४||

ब्राह्मणक्षत्रियाद्यं च चातुर्वर्ण्यं पुराद्द्रुतम् |

दर्शनेप्सु समभ्यागात्कुमाराणां कृतास्त्रताम् ||१५||

प्रवादितैश्च वादित्रैर्जनकौतूहलेन च |

महार्णव इव क्षुब्धः समाजः सोऽभवत्तदा ||१६||

ततः शुक्लाम्बरधरः शुक्लयज्ञोपवीतवान् |

शुक्लकेशः सितश्मश्रुः शुक्लमाल्यानुलेपनः ||१७||

रङ्गमध्यं तदाचार्यः सपुत्रः प्रविवेश ह |

नभो जलधरैर्हीनं साङ्गारक इवांशुमान् ||१८||

स यथासमयं चक्रे बलिं बलवतां वरः |

ब्राह्मणांश्चात्र मन्त्रज्ञान्वाचयामास मङ्गलम् ||१९||

अथ पुण्याहघोषस्य पुण्यस्य तदनन्तरम् |

विविशुर्विविधं गृह्य शस्त्रोपकरणं नराः ||२०||

ततो बद्धतनुत्राणा बद्धकक्ष्या महाबलाः |

बद्धतूणाः सधनुषो विविशुर्भरतर्षभाः ||२१||

अनुज्येष्ठं च ते तत्र युधिष्ठिरपुरोगमाः |

चक्रुरस्त्रं महावीर्याः कुमाराः परमाद्भुतम् ||२२||

केचिच्छराक्षेपभयाच्छिरांस्यवननामिरे |

मनुजा धृष्टमपरे वीक्षां चक्रुः सविस्मयाः ||२३||

ते स्म लक्ष्याणि विविधुर्बाणैर्नामाङ्कशोभितैः |

विविधैर्लाघवोत्सृष्टैरुह्यन्तो वाजिभिर्द्रुतम् ||२४||

तत्कुमारबलं तत्र गृहीतशरकार्मुकम् |

गन्धर्वनगराकारं प्रेक्ष्य ते विस्मिताभवन् ||२५||

सहसा चुक्रुशुस्तत्र नराः शतसहस्रशः |

विस्मयोत्फुल्लनयनाः साधु साध्विति भारत ||२६||

कृत्वा धनुषि ते मार्गान्रथचर्यासु चासकृत् |

गजपृष्ठेऽश्वपृष्ठे च नियुद्धे च महाबलाः ||२७||

गृहीतखड्गचर्माणस्ततो भूयः प्रहारिणः |

त्सरुमार्गान्यथोद्दिष्टांश्चेरुः सर्वासु भूमिषु ||२८||

लाघवं सौष्ठवं शोभां स्थिरत्वं दृढमुष्टिताम् |

ददृशुस्तत्र सर्वेषां प्रयोगे खड्गचर्मणाम् ||२९||

अथ तौ नित्यसंहृष्टौ सुयोधनवृकोदरौ |

अवतीर्णौ गदाहस्तावेकशृङ्गाविवाचलौ ||३०||

बद्धकक्ष्यौ महाबाहू पौरुषे पर्यवस्थितौ |

बृंहन्तौ वाशिताहेतोः समदाविव कुञ्जरौ ||३१||

तौ प्रदक्षिणसव्यानि मण्डलानि महाबलौ |

चेरतुर्निर्मलगदौ समदाविव गोवृषौ ||३२||

विदुरो धृतराष्ट्राय गान्धार्यै पाण्डवारणिः |

न्यवेदयेतां तत्सर्वं कुमाराणां विचेष्टितम् ||३३||

श्रीमहाभारतम्

|| आदिपर्वम् ||

124-अध्यायः

वैशम्पायन उवाच||

कुरुराजे च रङ्गस्थे भीमे च बलिनां वरे |

पक्षपातकृतस्नेहः स द्विधेवाभवज्जनः ||१||

हा वीर कुरुराजेति हा भीमेति च नर्दताम् |

पुरुषाणां सुविपुलाः प्रणादाः सहसोत्थिताः ||२||

ततः क्षुब्धार्णवनिभं रङ्गमालोक्य बुद्धिमान् |

भारद्वाजः प्रियं पुत्रमश्वत्थामानमब्रवीत् ||३||

वारयैतौ महावीर्यौ कृतयोग्यावुभावपि |

मा भूद्रङ्गप्रकोपोऽयं भीमदुर्योधनोद्भवः ||४||

ततस्तावुद्यतगदौ गुरुपुत्रेण वारितौ |

युगान्तानिलसङ्क्षुब्धौ महावेगाविवार्णवौ ||५||

ततो रङ्गाङ्गणगतो द्रोणो वचनमब्रवीत् |

निवार्य वादित्रगणं महामेघनिभस्वनम् ||६||

यो मे पुत्रात्प्रियतरः सर्वास्त्रविदुषां वरः |

ऐन्द्रिरिन्द्रानुजसमः स पार्थो दृश्यतामिति ||७||

आचार्यवचनेनाथ कृतस्वस्त्ययनो युवा |

बद्धगोधाङ्गुलित्राणः पूर्णतूणः सकार्मुकः ||८||

काञ्चनं कवचं बिभ्रत्प्रत्यदृश्यत फल्गुनः |

सार्कः सेन्द्रायुधतडित्ससन्ध्य इव तोयदः ||९||

ततः सर्वस्य रङ्गस्य समुत्पिञ्जोऽभवन्महान् |

प्रावाद्यन्त च वाद्यानि सशङ्खानि समन्ततः ||१०||

एष कुन्तीसुतः श्रीमानेष पाण्डवमध्यमः |

एष पुत्रो महेन्द्रस्य कुरूणामेष रक्षिता ||११||

एषोऽस्त्रविदुषां श्रेष्ठ एष धर्मभृतां वरः |

एष शीलवतां चापि शीलज्ञाननिधिः परः ||१२||

इत्येवमतुला वाचः शृण्वन्त्याः प्रेक्षकेरिताः |

कुन्त्याः प्रस्नवसंमिश्रैरस्रैः क्लिन्नमुरोऽभवत् ||१३||

तेन शब्देन महता पूर्णश्रुतिरथाब्रवीत् |

धृतराष्ट्रो नरश्रेष्ठो विदुरं हृष्टमानसः ||१४||

क्षत्तः क्षुब्धार्णवनिभः किमेष सुमहास्वनः |

सहसैवोत्थितो रङ्गे भिन्दन्निव नभस्तलम् ||१५||

विदुर उवाच||

एष पार्थो महाराज फल्गुनः पाण्डुनन्दनः |

अवतीर्णः सकवचस्तत्रैष सुमहास्वनः ||१६||

धृतराष्ट्र उवाच||

धन्योऽस्म्यनुगृहीतोऽस्मि रक्षितोऽस्मि महामते |

पृथारणिसमुद्भूतैस्त्रिभिः पाण्डववह्निभिः ||१७||

वैशम्पायन उवाच||

तस्मिन्समुदिते रङ्गे कथञ्चित्पर्यवस्थिते |

दर्शयामास बीभत्सुराचार्यादस्त्रलाघवम् ||१८||

आग्नेयेनासृजद्वह्निं वारुणेनासृजत्पयः |

वायव्येनासृजद्वायुं पार्जन्येनासृजद्घनान् ||१९||

भौमेन प्राविशद्भूमिं पार्वतेनासृजद्गिरीन् |

अन्तर्धानेन चास्त्रेण पुनरन्तर्हितोऽभवत् ||२०||

क्षणात्प्रांशुः क्षणाद्ध्रस्वः क्षणाच्च रथधूर्गतः |

क्षणेन रथमध्यस्थः क्षणेनावापतन्महीम् ||२१||

सुकुमारं च सूक्ष्मं च गुरुं चापि गुरुप्रियः |

सौष्ठवेनाभिसंयुक्तः सोऽविध्यद्विविधैः शरैः ||२२||

भ्रमतश्च वराहस्य लोहस्य प्रमुखे समम् |

पञ्च बाणानसंसक्तान्स मुमोचैकबाणवत् ||२३||

गव्ये विषाणकोशे च चले रज्ज्ववलम्बिते |

निचखान महावीर्यः सायकानेकविंशतिम् ||२४||

इत्येवमादि सुमहत्खड्गे धनुषि चाभवत् |

गदायां शस्त्रकुशलो दर्शनानि व्यदर्शयत् ||२५||

ततः समाप्तभूयिष्ठे तस्मिन्कर्मणि भारत |

मन्दीभूते समाजे च वादित्रस्य च निस्वने ||२६||

द्वारदेशात्समुद्भूतो माहात्म्य बलसूचकः |

वज्रनिष्पेषसदृशः शुश्रुवे भुजनिस्वनः ||२७||

दीर्यन्ते किं नु गिरयः किं स्विद्भूमिर्विदीर्यते |

किं स्विदापूर्यते व्योम जलभारघनैर्घनैः ||२८||

रङ्गस्यैवं मतिरभूत्क्षणेन वसुधाधिप |

द्वारं चाभिमुखाः सर्वे बभूवुः प्रेक्षकास्तदा ||२९||

पञ्चभिर्भ्रातृभिः पार्थैर्द्रोणः परिवृतो बभौ |

पञ्चतारेण संयुक्तः सावित्रेणेव चन्द्रमाः ||३०||

अश्वत्थाम्ना च सहितं भ्रातृणां शतमूर्जितम् |

दुर्योधनममित्रघ्नमुत्थितं पर्यवारयत् ||३१||

स तैस्तदा भ्रातृभिरुद्यतायुधै; र्वृतो गदापाणिरवस्थितैः स्थितः |

बभौ यथा दानवसङ्क्षये पुरा; पुरंदरो देवगणैः समावृतः ||३२||

श्रीमहाभारतम्

|| आदिपर्वम् ||

125-अध्यायः

वैशम्पायन उवाच||

दत्तेऽवकाशे पुरुषैर्विस्मयोत्फुल्ललोचनैः |

विवेश रङ्गं विस्तीर्णं कर्णः परपुरञ्जयः ||१||

सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः |

सधनुर्बद्धनिस्त्रिंशः पादचारीव पर्वतः ||२||

कन्यागर्भः पृथुयशाः पृथायाः पृथुलोचनः |

तीक्ष्णांशोर्भास्करस्यांशः कर्णोऽरिगणसूदनः ||३||

सिंहर्षभगजेन्द्राणां तुल्यवीर्यपराक्रमः |

दीप्तिकान्तिद्युतिगुणैः सूर्येन्दुज्वलनोपमः ||४||

प्रांशुः कनकतालाभः सिंहसंहननो युवा |

असङ्ख्येयगुणः श्रीमान्भास्करस्यात्मसम्भवः ||५||

स निरीक्ष्य महाबाहुः सर्वतो रङ्गमण्डलम् |

प्रणामं द्रोणकृपयोर्नात्यादृतमिवाकरोत् ||६||

स सामाजजनः सर्वो निश्चलः स्थिरलोचनः |

कोऽयमित्यागतक्षोभः कौतूहलपरोऽभवत् ||७||

सोऽब्रवीन्मेघधीरेण स्वरेण वदतां वरः |

भ्राता भ्रातरमज्ञातं सावित्रः पाकशासनिम् ||८||

पार्थ यत्ते कृतं कर्म विशेषवदहं ततः |

करिष्ये पश्यतां नृणां मात्मना विस्मयं गमः ||९||

असमाप्ते ततस्तस्य वचने वदतां वर |

यन्त्रोत्क्षिप्त इव क्षिप्रमुत्तस्थौ सर्वतो जनः ||१०||

प्रीतिश्च पुरुषव्याघ्र दुर्योधनमथास्पृशत् |

ह्रीश्च क्रोधश्च बीभत्सुं क्षणेनान्वविशच्च ह ||११||

ततो द्रोणाभ्यनुज्ञातः कर्णः प्रियरणः सदा |

यत्कृतं तत्र पार्थेन तच्चकार महाबलः ||१२||

अथ दुर्योधनस्तत्र भ्रातृभिः सह भारत |

कर्णं परिष्वज्य मुदा ततो वचनमब्रवीत् ||१३||

स्वागतं ते महाबाहो दिष्ट्या प्राप्तोऽसि मानद |

अहं च कुरुराज्यं च यथेष्टमुपभुज्यताम् ||१४||

कर्ण उवाच||

कृतं सर्वेण मेऽन्येन सखित्वं च त्वया वृणे |

द्वन्द्वयुद्धं च पार्थेन कर्तुमिच्छामि भारत ||१५||

दुर्योधन उवाच||

भुङ्क्ष्व भोगान्मया सार्धं बन्धूनां प्रियकृद्भव |

दुर्हृदां कुरु सर्वेषां मूर्ध्नि पादमरिंदम ||१६||

वैशम्पायन उवाच||

ततः क्षिप्तमिवात्मानं मत्वा पार्थोऽभ्यभाषत |

कर्णं भ्रातृसमूहस्य मध्येऽचलमिव स्थितम् ||१७||

अनाहूतोपसृप्तानामनाहूतोपजल्पिनाम् |

ये लोकास्तान्हतः कर्ण मया त्वं प्रतिपत्स्यसे ||१८||

कर्ण उवाच||

रङ्गोऽयं सर्वसामान्यः किमत्र तव फल्गुन |

वीर्यश्रेष्ठाश्च राजन्या बलं धर्मोऽनुवर्तते ||१९||

किं क्षेपैर्दुर्बलाश्वासैः शरैः कथय भारत |

गुरोः समक्षं यावत्ते हराम्यद्य शिरः शरैः ||२०||

वैशम्पायन उवाच||

ततो द्रोणाभ्यनुज्ञातः पार्थः परपुरञ्जयः |

भ्रातृभिस्त्वरयाश्लिष्टो रणायोपजगाम तम् ||२१||

ततो दुर्योधनेनापि सभ्रात्रा समरोद्यतः |

परिष्वक्तः स्थितः कर्णः प्रगृह्य सशरं धनुः ||२२||

ततः सविद्युत्स्तनितैः सेन्द्रायुधपुरोजवैः |

आवृतं गगनं मेघैर्बलाकापङ्क्तिहासिभिः ||२३||

ततः स्नेहाद्धरिहयं दृष्ट्वा रङ्गावलोकिनम् |

भास्करोऽप्यनयन्नाशं समीपोपगतान्घनान् ||२४||

मेघच्छायोपगूढस्तु ततोऽदृश्यत पाण्डवः |

सूर्यातपपरिक्षिप्तः कर्णोऽपि समदृश्यत ||२५||

धार्तराष्ट्रा यतः कर्णस्तस्मिन्देशे व्यवस्थिताः |

भारद्वाजः कृपो भीष्मो यतः पार्थस्ततोऽभवन् ||२६||

द्विधा रङ्गः समभवत्स्त्रीणां द्वैधमजायत |

कुन्तिभोजसुता मोहं विज्ञातार्था जगाम ह ||२७||

तां तथा मोहसम्पन्नां विदुरः सर्वधर्मवित् |

कुन्तीमाश्वासयामास प्रोक्ष्याद्भिश्चन्दनोक्षितैः ||२८||

ततः प्रत्यागतप्राणा तावुभावपि दंशितौ |

पुत्रौ दृष्ट्वा सुसन्तप्ता नान्वपद्यत किञ्चन ||२९||

तावुद्यतमहाचापौ कृपः शारद्वतोऽब्रवीत् |

द्वन्द्वयुद्धसमाचारे कुशलः सर्वधर्मवित् ||३०||

अयं पृथायास्तनयः कनीयान्पाण्डुनन्दनः |

कौरवो भवता सार्धं द्वन्द्वयुद्धं करिष्यति ||३१||

त्वमप्येवं महाबाहो मातरं पितरं कुलम् |

कथयस्व नरेन्द्राणां येषां त्वं कुलवर्धनः ||३२||

ततो विदित्वा पार्थस्त्वां प्रतियोत्स्यति वा न वा ||३२||

एवमुक्तस्य कर्णस्य व्रीडावनतमाननम् |

बभौ वर्षाम्बुभिः क्लिन्नं पद्ममागलितं यथा ||३३||

दुर्योधन उवाच||

आचार्य त्रिविधा योनी राज्ञां शास्त्रविनिश्चये |

तत्कुलीनश्च शूरश्च सेनां यश्च प्रकर्षति ||३४||

यद्ययं फल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति |

तस्मादेषोऽङ्गविषये मया राज्येऽभिषिच्यते ||३५||

वैशम्पायन उवाच||

ततस्तस्मिन्क्षणे कर्णः सलाजकुसुमैर्घटैः |

काञ्चनैः काञ्चने पीठे मन्त्रविद्भिर्महारथः ||३६||

अभिषिक्तोऽङ्गराज्ये स श्रिया युक्तो महाबलः ||३६||

सच्छत्रवालव्यजनो जयशब्दान्तरेण च |

उवाच कौरवं राजा राजानं तं वृषस्तदा ||३७||

अस्य राज्यप्रदानस्य सदृशं किं ददानि ते |

प्रब्रूहि राजशार्दूल कर्ता ह्यस्मि तथा नृप ||३८||

अत्यन्तं सख्यमिच्छामीत्याह तं स सुयोधनः ||३८||

एवमुक्तस्ततः कर्णस्तथेति प्रत्यभाषत |

हर्षाच्चोभौ समाश्लिष्य परां मुदमवापतुः ||३९||

श्रीमहाभारतम्

|| आदिपर्वम् ||

126-अध्यायः

वैशम्पायन उवाच||

ततः स्रस्तोत्तरपटः सप्रस्वेदः सवेपथुः |

विवेशाधिरथो रङ्गं यष्टिप्राणो ह्वयन्निव ||१||

तमालोक्य धनुस्त्यक्त्वा पितृगौरवयन्त्रितः |

कर्णोऽभिषेकार्द्रशिराः शिरसा समवन्दत ||२||

ततः पादाववच्छाद्य पटान्तेन ससम्भ्रमः |

पुत्रेति परिपूर्णार्थमब्रवीद्रथसारथिः ||३||

परिष्वज्य च तस्याथ मूर्धानं स्नेहविक्लवः |

अङ्गराज्याभिषेकार्द्रमश्रुभिः सिषिचे पुनः ||४||

तं दृष्ट्वा सूतपुत्रोऽयमिति निश्चित्य पाण्डवः |

भीमसेनस्तदा वाक्यमब्रवीत्प्रहसन्निव ||५||

न त्वमर्हसि पार्थेन सूतपुत्र रणे वधम् |

कुलस्य सदृशस्तूर्णं प्रतोदो गृह्यतां त्वया ||६||

अङ्गराज्यं च नार्हस्त्वमुपभोक्तुं नराधम |

श्वा हुताशसमीपस्थं पुरोडाशमिवाध्वरे ||७||

एवमुक्तस्ततः कर्णः किञ्चित्प्रस्फुरिताधरः |

गगनस्थं विनिःश्वस्य दिवाकरमुदैक्षत ||८||

ततो दुर्योधनः कोपादुत्पपात महाबलः |

भ्रातृपद्मवनात्तस्मान्मदोत्कट इव द्विपः ||९||

सोऽब्रवीद्भीमकर्माणं भीमसेनमवस्थितम् |

वृकोदर न युक्तं ते वचनं वक्तुमीदृशम् ||१०||

क्षत्रियाणां बलं ज्येष्ठं योद्धव्यं क्षत्रबन्धुना |

शूराणां च नदीनां च प्रभवा दुर्विदाः किल ||११||

सलिलादुत्थितो वह्निर्येन व्याप्तं चराचरम् |

दधीचस्यास्थितो वज्रं कृतं दानवसूदनम् ||१२||

आग्नेयः कृत्तिकापुत्रो रौद्रो गाङ्गेय इत्यपि |

श्रूयते भगवान्देवः सर्वगुह्यमयो गुहः ||१३||

क्षत्रियाभ्यश्च ये जाता ब्राह्मणास्ते च विश्रुताः |

आचार्यः कलशाज्जातः शरस्तम्बाद्गुरुः कृपः ||१४||

भवतां च यथा जन्म तदप्यागमितं नृपैः ||१४||

सकुण्डलं सकवचं दिव्यलक्षणलक्षितम् |

कथमादित्यसङ्काशं मृगी व्याघ्रं जनिष्यति ||१५||

पृथिवीराज्यमर्होऽयं नाङ्गराज्यं नरेश्वरः |

अनेन बाहुवीर्येण मया चाज्ञानुवर्तिना ||१६||

यस्य वा मनुजस्येदं न क्षान्तं मद्विचेष्टितम् |

रथमारुह्य पद्भ्यां वा विनामयतु कार्मुकम् ||१७||

ततः सर्वस्य रङ्गस्य हाहाकारो महानभूत् |

साधुवादानुसम्बद्धः सूर्यश्चास्तमुपागमत् ||१८||

ततो दुर्योधनः कर्णमालम्ब्याथ करे नृप |

दीपिकाग्निकृतालोकस्तस्माद्रङ्गाद्विनिर्ययौ ||१९||

पाण्डवाश्च सहद्रोणाः सकृपाश्च विशां पते |

भीष्मेण सहिताः सर्वे ययुः स्वं स्वं निवेशनम् ||२०||

अर्जुनेति जनः कश्चित्कश्चित्कर्णेति भारत |

कश्चिद्दुर्योधनेत्येवं ब्रुवन्तः प्रस्थितास्तदा ||२१||

कुन्त्याश्च प्रत्यभिज्ञाय दिव्यलक्षणसूचितम् |

पुत्रमङ्गेश्वरं स्नेहाच्छन्ना प्रीतिरवर्धत ||२२||

दुर्योधनस्यापि तदा कर्णमासाद्य पार्थिव |

भयमर्जुनसाञ्जातं क्षिप्रमन्तरधीयत ||२३||

स चापि वीरः कृतशस्त्रनिश्रमः; परेण साम्नाभ्यवदत्सुयोधनम् |

युधिष्ठिरस्याप्यभवत्तदा मति; र्न कर्णतुल्योऽस्ति धनुर्धरः क्षितौ ||२४||

श्रीमहाभारतम्

|| आदिपर्वम् ||

127-अध्यायः

वैशम्पायन उवाच||

ततः शिष्यान्समानीय आचार्यार्थमचोदयत् |

द्रोणः सर्वानशेषेण दक्षिणार्थं महीपते ||१||

पाञ्चालराजं द्रुपदं गृहीत्वा रणमूर्धनि |

पर्यानयत भद्रं वः सा स्यात्परमदक्षिणा ||२||

तथेत्युक्त्वा तु ते सर्वे रथैस्तूर्णं प्रहारिणः |

आचार्यधनदानार्थं द्रोणेन सहिता ययुः ||३||

ततोऽभिजग्मुः पाञ्चालान्निघ्नन्तस्ते नरर्षभाः |

ममृदुस्तस्य नगरं द्रुपदस्य महौजसः ||४||

ते यज्ञसेनं द्रुपदं गृहीत्वा रणमूर्धनि |

उपाजह्रुः सहामात्यं द्रोणाय भरतर्षभाः ||५||

भग्नदर्पं हृतधनं तथा च वशमागतम् |

स वैरं मनसा ध्यात्वा द्रोणो द्रुपदमब्रवीत् ||६||

प्रमृद्य तरसा राष्ट्रं पुरं ते मृदितं मया |

प्राप्य जीवन्रिपुवशं सखिपूर्वं किमिष्यते ||७||

एवमुक्त्वा प्रहस्यैनं निश्चित्य पुनरब्रवीत् |

मा भैः प्राणभयाद्राजन्क्षमिणो ब्राह्मणा वयम् ||८||

आश्रमे क्रीडितं यत्तु त्वया बाल्ये मया सह |

तेन संवर्धितः स्नेहस्त्वया मे क्षत्रियर्षभ ||९||

प्रार्थयेयं त्वया सख्यं पुनरेव नरर्षभ |

वरं ददामि ते राजन्राज्यस्यार्धमवाप्नुहि ||१०||

अराजा किल नो राज्ञां सखा भवितुमर्हति |

अतः प्रयतितं राज्ये यज्ञसेन मया तव ||११||

राजासि दक्षिणे कूले भागीरथ्याहमुत्तरे |

सखायं मां विजानीहि पाञ्चाल यदि मन्यसे ||१२||

द्रुपद उवाच||

अनाश्चर्यमिदं ब्रह्मन्विक्रान्तेषु महात्मसु |

प्रीये त्वयाहं त्वत्तश्च प्रीतिमिच्छामि शाश्वतीम् ||१३||

वैशम्पायन उवाच||

एवमुक्तस्तु तं द्रोणो मोक्षयामास भारत |

सत्कृत्य चैनं प्रीतात्मा राज्यार्धं प्रत्यपादयत् ||१४||

माकन्दीमथ गङ्गायास्तीरे जनपदायुताम् |

सोऽध्यावसद्दीनमनाः काम्पिल्यं च पुरोत्तमम् ||१५||

दक्षिणांश्चैव पाञ्चालान्यावच्चर्मण्वती नदी ||१५||

द्रोणेन वैरं द्रुपदः संस्मरन्न शशाम ह |

क्षात्रेण च बलेनास्य नापश्यत्स पराजयम् ||१६||

हीनं विदित्वा चात्मानं ब्राह्मणेन बलेन च |

पुत्रजन्म परीप्सन्वै स राजा तदधारयत् ||१७||

अहिच्छत्रं च विषयं द्रोणः समभिपद्यत ||१७||

एवं राजन्नहिच्छत्रा पुरी जनपदायुता |

युधि निर्जित्य पार्थेन द्रोणाय प्रतिपादिता ||१८||

श्रीमहाभारतम्

|| आदिपर्वम् ||

128-अध्यायः

वैशम्पायन उवाच||

प्राणाधिकं भीमसेनं कृतविद्यं धनञ्जयम् |

दुर्योधनो लक्षयित्व पर्यतप्यत दुर्मतिः ||१||

ततो वैकर्तनः कर्णः शकुनिश्चापि सौबलः |

अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ||२||

पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः |

उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ||३||

गुणैः समुदितान्दृष्ट्वा पौराः पाण्डुसुतांस्तदा |

कथयन्ति स्म सम्भूय चत्वरेषु सभासु च ||४||

प्रज्ञाचक्षुरचक्षुष्ट्वाद्धृतराष्ट्रो जनेश्वरः |

राज्यमप्राप्तवान्पूर्वं स कथं नृपतिर्भवेत् ||५||

तथा भीष्मः शान्तनवः सत्यसन्धो महाव्रतः |

प्रत्याख्याय पुरा राज्यं नाद्य जातु ग्रहीष्यति ||६||

ते वयं पाण्डवं ज्येष्ठं तरुणं वृद्धशीलिनम् |

अभिषिञ्चाम साध्वद्य सत्यं करुणवेदिनम् ||७||

स हि भीष्मं शान्तनवं धृतराष्ट्रं च धर्मवित् |

सपुत्रं विविधैर्भोगैर्योजयिष्यति पूजयन् ||८||

तेषां दुर्योधनः श्रुत्वा तानि वाक्यानि भाषताम् |

युधिष्ठिरानुरक्तानां पर्यतप्यत दुर्मतिः ||९||

स तप्यमानो दुष्टात्मा तेषां वाचो न चक्षमे |

ईर्ष्यया चाभिसन्तप्तो धृतराष्ट्रमुपागमत् ||१०||

ततो विरहितं दृष्ट्वा पितरं प्रतिपूज्य सः |

पौरानुरागसन्तप्तः पश्चादिदमभाषत ||११||

श्रुता मे जल्पतां तात पौराणामशिवा गिरः |

त्वामनादृत्य भीष्मं च पतिमिच्छन्ति पाण्डवम् ||१२||

मतमेतच्च भीष्मस्य न स राज्यं बुभूषति |

अस्माकं तु परां पीडां चिकीर्षन्ति पुरे जनाः ||१३||

पितृतः प्राप्तवान्राज्यं पाण्डुरात्मगुणैः पुरा |

त्वमप्यगुणसंयोगात्प्राप्तं राज्यं न लब्धवान् ||१४||

स एष पाण्डोर्दायाद्यं यदि प्राप्नोति पाण्डवः |

तस्य पुत्रो ध्रुवं प्राप्तस्तस्य तस्येति चापरः ||१५||

ते वयं राजवंशेन हीनाः सह सुतैरपि |

अवज्ञाता भविष्यामो लोकस्य जगतीपते ||१६||

सततं निरयं प्राप्ताः परपिण्डोपजीविनः |

न भवेम यथा राजंस्तथा शीघ्रं विधीयताम् ||१७||

अभविष्यः स्थिरो राज्ये यदि हि त्वं पुरा नृप |

ध्रुवं प्राप्स्याम च वयं राज्यमप्यवशे जने ||१८||

श्रीमहाभारतम्

|| आदिपर्वम् ||

129-अध्यायः

वैशम्पायन उवाच||

धृतराष्ट्रस्तु पुत्रस्य श्रुत्वा वचनमीदृशम् |

मुहूर्तमिव सञ्चिन्त्य दुर्योधनमथाब्रवीत् ||१||

धर्मनित्यः सदा पाण्डुर्ममासीत्प्रियकृद्धितः |

सर्वेषु ज्ञातिषु तथा मयि त्वासीद्विशेषतः ||२||

नास्य किञ्चिन्न जानामि भोजनादि चिकीर्षितम् |

निवेदयति नित्यं हि मम राज्यं धृतव्रतः ||३||

तस्य पुत्रो यथा पाण्डुस्तथा धर्मपरायणः |

गुणवाँल्लोकविख्यातः पौराणां च सुसंमतः ||४||

स कथं शक्यमस्माभिरपक्रष्टुं बलादितः |

पितृपैतामहाद्राज्यात्ससहायो विशेषतः ||५||

भृता हि पाण्डुनामात्या बलं च सततं भृतम् |

भृताः पुत्राश्च पौत्राश्च तेषामपि विशेषतः ||६||

ते पुरा सत्कृतास्तात पाण्डुना पौरवा जनाः |

कथं युधिष्ठिरस्यार्थे न नो हन्युः सबान्धवान् ||७||

दुर्योधन उवाच||

एवमेतन्मया तात भावितं दोषमात्मनि |

दृष्ट्वा प्रकृतयः सर्वा अर्थमानेन योजिताः ||८||

ध्रुवमस्मत्सहायास्ते भविष्यन्ति प्रधानतः |

अर्थवर्गः सहामात्यो मत्संस्थोऽद्य महीपते ||९||

स भवान्पाण्डवानाशु विवासयितुमर्हति |

मृदुनैवाभ्युपायेन नगरं वारणावतम् ||१०||

यदा प्रतिष्ठितं राज्यं मयि राजन्भविष्यति |

तदा कुन्ती सहापत्या पुनरेष्यति भारत ||११||

धृतराष्ट्र उवाच||

दुर्योधन ममाप्येतद्धृदि सम्परिवर्तते |

अभिप्रायस्य पापत्वान्नैतत्तु विवृणोम्यहम् ||१२||

न च भीष्मो न च द्रोणो न क्षत्ता न च गौतमः |

विवास्यमानान्कौन्तेयाननुमंस्यन्ति कर्हिचित् ||१३||

समा हि कौरवेयाणां वयमेते च पुत्रक |

नैते विषममिच्छेयुर्धर्मयुक्ता मनस्विनः ||१४||

ते वयं कौरवेयाणामेतेषां च महात्मनाम् |

कथं न वध्यतां तात गच्छेम जगतस्तथा ||१५||

दुर्योधन उवाच||

मध्यस्थः सततं भीष्मो द्रोणपुत्रो मयि स्थितः |

यतः पुत्रस्ततो द्रोणो भविता नात्र सांशयः ||१६||

कृपः शारद्वतश्चैव यत एते त्रयस्ततः |

द्रोणं च भागिनेयं च न स त्यक्ष्यति कर्हिचित् ||१७||

क्षत्तार्थबद्धस्त्वस्माकं प्रच्छन्नं तु यतः परे |

न चैकः स समर्थोऽस्मान्पाण्डवार्थे प्रबाधितुम् ||१८||

स विश्रब्धः पाण्डुपुत्रान्सह मात्रा विवासय |

वारणावतमद्यैव नात्र दोषो भविष्यति ||१९||

विनिद्रकरणं घोरं हृदि शल्यमिवार्पितम् |

शोकपावकमुद्भूतं कर्मणैतेन नाशय ||२०||

श्रीमहाभारतम्

|| आदिपर्वम् ||

130-अध्यायः

वैशम्पायन उवाच||

ततो दुर्योधनो राजा सर्वास्ताः प्रकृतीः शनैः |

अर्थमानप्रदानाभ्यां सञ्जहार सहानुजः ||१||

धृतराष्ट्रप्रयुक्तास्तु केचित्कुशलमन्त्रिणः |

कथयां चक्रिरे रम्यं नगरं वारणावतम् ||२||

अयं समाजः सुमहान्रमणीयतमो भुवि |

उपस्थितः पशुपतेर्नगरे वारणावते ||३||

सर्वरत्नसमाकीर्णे पुंसां देशे मनोरमे |

इत्येवं धृतराष्ट्रस्य वचनाच्चक्रिरे कथाः ||४||

कथ्यमाने तथा रम्ये नगरे वारणावते |

गमने पाण्डुपुत्राणां जज्ञे तत्र मतिर्नृप ||५||

यदा त्वमन्यत नृपो जातकौतूहला इति |

उवाचैनानथ तदा पाण्डवानम्बिकासुतः ||६||

ममेमे पुरुषा नित्यं कथयन्ति पुनः पुनः |

रमणीयतरं लोके नगरं वारणावतम् ||७||

ते तात यदि मन्यध्वमुत्सवं वारणावते |

सगणाः सानुयात्राश्च विहरध्वं यथामराः ||८||

ब्राह्मणेभ्यश्च रत्नानि गायनेभ्यश्च सर्वशः |

प्रयच्छध्वं यथाकामं देवा इव सुवर्चसः ||९||

कञ्चित्कालं विहृत्यैवमनुभूय परां मुदम् |

इदं वै हास्तिनपुरं सुखिनः पुनरेष्यथ ||१०||

धृतराष्ट्रस्य तं काममनुबुद्ध्वा युधिष्ठिरः |

आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम् ||११||

ततो भीष्मं महाप्राज्ञं विदुरं च महामतिम् |

द्रोणं च बाह्लिकं चैव सोमदत्तं च कौरवम् ||१२||

कृपमाचार्यपुत्रं च गान्धारीं च यशस्विनीम् |

युधिष्ठिरः शनैर्दीनमुवाचेदं वचस्तदा ||१३||

रमणीये जनाकीर्णे नगरे वारणावते |

सगणास्तात वत्स्यामो धृतराष्ट्रस्य शासनात् ||१४||

प्रसन्नमनसः सर्वे पुण्या वाचो विमुञ्चत |

आशीर्भिर्वर्धितानस्मान्न पापं प्रसहिष्यति ||१५||

एवमुक्तास्तु ते सर्वे पाण्डुपुत्रेण कौरवाः |

प्रसन्नवदना भूत्वा तेऽभ्यवर्तन्त पाण्डवान् ||१६||

स्वस्त्यस्तु वः पथि सदा भूतेभ्यश्चैव सर्वशः |

मा च वोऽस्त्वशुभं किञ्चित्सर्वतः पाण्डुनन्दनाः ||१७||

ततः कृतस्वस्त्ययना राज्यलाभाय पाण्डवाः |

कृत्वा सर्वाणि कार्याणि प्रययुर्वारणावतम् ||१८||

श्रीमहाभारतम्

|| आदिपर्वम् ||

131-अध्यायः

वैशम्पायन उवाच||

एवमुक्तेषु राज्ञा तु पाण्डवेषु महात्मसु |

दुर्योधनः परं हर्षमाजगाम दुरात्मवान् ||१||

स पुरोचनमेकान्तमानीय भरतर्षभ |

गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत् ||२||

ममेयं वसुसम्पूर्णा पुरोचन वसुन्धरा |

यथेयं मम तद्वत्ते स तां रक्षितुमर्हसि ||३||

न हि मे कश्चिदन्योऽस्ति वैश्वासिकतरस्त्वया |

सहायो येन सन्धाय मन्त्रयेयं यथा त्वया ||४||

संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर |

निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु ||५||

पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम् |

उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् ||६||

स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना |

वारणावतमद्यैव यथा यासि तथा कुरु ||७||

तत्र गत्वा चतुःशालं गृहं परमसंवृतम् |

आयुधागारमाश्रित्य कारयेथा महाधनम् ||८||

शणसर्जरसादीनि यानि द्रव्याणि कानिचित् |

आग्नेयान्युत सन्तीह तानि सर्वाणि दापय ||९||

सर्पिषा च सतैलेन लाक्षया चाप्यनल्पया |

मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापयेः ||१०||

शणान्वंशं घृतं दारु यन्त्राणि विविधानि च |

तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः ||११||

यथा च त्वां न शङ्केरन्परीक्षन्तोऽपि पाण्डवाः |

आग्नेयमिति तत्कार्यमिति चान्ये च मानवाः ||१२||

वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान् |

वासयेः पाण्डवेयांश्च कुन्तीं च ससुहृज्जनाम् ||१३||

तत्रासनानि मुख्यानि यानानि शयनानि च |

विधातव्यानि पाण्डूनां यथा तुष्येत मे पिता ||१४||

यथा रमेरन्विश्रब्धा नगरे वारणावते |

तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः ||१५||

ज्ञात्वा तु तान्सुविश्वस्ताञ्शयानानकुतोभयान् |

अग्निस्ततस्त्वया देयो द्वारतस्तस्य वेश्मनः ||१६||

दग्धानेवं स्वके गेहे दग्धा इति ततो जनाः |

ज्ञातयो वा वदिष्यन्ति पाण्डवार्थाय कर्हिचित् ||१७||

तत्तथेति प्रतिज्ञाय कौरवाय पुरोचनः |

प्रायाद्रासभयुक्तेन नगरं वारणावतम् ||१८||

स गत्वा त्वरितो राजन्दुर्योधनमते स्थितः |

यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः ||१९||

श्रीमहाभारतम्

|| आदिपर्वम् ||

132-अध्यायः

वैशम्पायन उवाच||

पाण्डवास्तु रथान्युक्त्वा सदश्वैरनिलोपमैः |

आरोहमाणा भीष्मस्य पादौ जगृहुरार्तवत् ||१||

राज्ञश्च धृतराष्ट्रस्य द्रोणस्य च महात्मनः |

अन्येषां चैव वृद्धानां विदुरस्य कृपस्य च ||२||

एवं सर्वान्कुरून्वृद्धानभिवाद्य यतव्रताः |

समालिङ्ग्य समानांश्च बालैश्चाप्यभिवादिताः ||३||

सर्वा मातृस्तथापृष्ट्वा कृत्वा चैव प्रदक्षिणम् |

सर्वाः प्रकृतयश्चैव प्रययुर्वारणावतम् ||४||

विदुरश्च महाप्राज्ञस्तथान्ये कुरुपुङ्गवाः |

पौराश्च पुरुषव्याघ्रानन्वयुः शोककर्शिताः ||५||

तत्र केच्चिद्ब्रुवन्ति स्म ब्राह्मणा निर्भयास्तदा |

शोचमानाः पाण्डुपुत्रानतीव भरतर्षभ ||६||

विषमं पश्यते राजा सर्वथा तमसावृतः |

धृतराष्ट्रः सुदुर्बुद्धिर्न च धर्मं प्रपश्यति ||७||

न हि पापमपापात्मा रोचयिष्यति पाण्डवः |

भीमो वा बलिनां श्रेष्ठः कौन्तेयो वा धनञ्जयः ||८||

कुत एव महाप्राज्ञौ माद्रीपुत्रौ करिष्यतः ||८||

तद्राज्यं पितृतः प्राप्तं धृतराष्ट्रो न मृष्यते |

अधर्ममखिलं किं नु भीष्मोऽयमनुमन्यते ||९||

विवास्यमानानस्थाने कौन्तेयान्भरतर्षभान् ||९||

पितेव हि नृपोऽस्माकमभूच्छान्तनवः पुरा |

विचित्रवीर्यो राजर्षिः पाण्डुश्च कुरुनन्दनः ||१०||

स तस्मिन्पुरुषव्याघ्रे दिष्टभावं गते सति |

राजपुत्रानिमान्बालान्धृतराष्ट्रो न मृष्यते ||११||

वयमेतदमृष्यन्तः सर्व एव पुरोत्तमात् |

गृहान्विहाय गच्छामो यत्र याति युधिष्ठिरः ||१२||

तांस्तथावादिनः पौरान्दुःखितान्दुःखकर्शितः |

उवाच परमप्रीतो धर्मराजो युधिष्ठिरः ||१३||

पिता मान्यो गुरुः श्रेष्ठो यदाह पृथिवीपतिः |

अशङ्कमानैस्तत्कार्यमस्माभिरिति नो व्रतम् ||१४||

भवन्तः सुहृदोऽस्माकमस्मान्कृत्वा प्रदक्षिणम् |

आशीर्भिरभिनन्द्यास्मान्निवर्तध्वं यथागृहम् ||१५||

यदा तु कार्यमस्माकं भवद्भिरुपपत्स्यते |

तदा करिष्यथ मम प्रियाणि च हितानि च ||१६||

ते तथेति प्रतिज्ञाय कृत्वा चैतान्प्रदक्षिणम् |

आशीर्भिरभिनन्द्यैनाञ्जग्मुर्नगरमेव हि ||१७||

पौरेषु तु निवृत्तेषु विदुरः सर्वधर्मवित् |

बोधयन्पाण्डवश्रेष्ठमिदं वचनमब्रवीत् ||१८||

प्राज्ञः प्राज्ञं प्रलापज्ञः सम्यग्धर्मार्थदर्शिवान् ||१८||

विज्ञायेदं तथा कुर्यादापदं निस्तरेद्यथा |

अलोहं निशितं शस्त्रं शरीरपरिकर्तनम् ||१९||

यो वेत्ति न तमाघ्नन्ति प्रतिघातविदं द्विषः ||१९||

कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः |

न दहेदिति चात्मानं यो रक्षति स जीवति ||२०||

नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः |

नाधृतिर्भूतिमाप्नोति बुध्यस्वैवं प्रबोधितः ||२१||

अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम् |

श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात् ||२२||

चरन्मार्गान्विजानाति नक्षत्रैर्विन्दते दिशः |

आत्मना चात्मनः पञ्च पीडयन्नानुपीड्यते ||२३||

अनुशिष्ट्वानुगत्वा च कृत्वा चैनान्प्रदक्षिणम् |

पाण्डवानभ्यनुज्ञाय विदुरः प्रययौ गृहान् ||२४||

निवृत्ते विदुरे चैव भीष्मे पौरजने तथा |

अजातशत्रुमामन्त्र्य कुन्ती वचनमब्रवीत् ||२५||

क्षत्ता यदब्रवीद्वाक्यं जनमध्येऽब्रुवन्निव |

त्वया च तत्तथेत्युक्तो जानीमो न च तद्वयम् ||२६||

यदि तच्छक्यमस्माभिः श्रोतुं न च सदोषवत् |

श्रोतुमिच्छामि तत्सर्वं संवादं तव तस्य च ||२७||

युधिष्ठिर उवाच||

विषादग्नेश्च बोद्धव्यमिति मां विदुरोऽब्रवीत् |

पन्थाश्च वो नाविदितः कश्चित्स्यादिति चाब्रवीत् ||२८||

जितेन्द्रियश्च वसुधां प्राप्स्यसीति च माब्रवीत् |

विज्ञातमिति तत्सर्वमित्युक्तो विदुरो मया ||२९||

वैशम्पायन उवाच||

अष्टमेऽहनि रोहिण्यां प्रयाताः फल्गुनस्य ते |

वारणावतमासाद्य ददृशुर्नागरं जनम् ||३०||

श्रीमहाभारतम्

|| आदिपर्वम् ||

133-अध्यायः

वैशम्पायन उवाच||

ततः सर्वाः प्रकृतयो नगराद्वारणावतात् |

सर्वमङ्गलसंयुक्ता यथाशास्त्रमतन्द्रिताः ||१||

श्रुत्वागतान्पाण्डुपुत्रान्नानायानैः सहस्रशः |

अभिजग्मुर्नरश्रेष्ठाञ्श्रुत्वैव परया मुदा ||२||

ते समासाद्य कौन्तेयान्वारणावतका जनाः |

कृत्वा जयाशिषः सर्वे परिवार्योपतस्थिरे ||३||

तैर्वृतः पुरुषव्याघ्रो धर्मराजो युधिष्ठिरः |

विबभौ देवसङ्काशो वज्रपाणिरिवामरैः ||४||

सत्कृतास्ते तु पौरैश्च पौरान्सत्कृत्य चानघाः |

अलङ्कृतं जनाकीर्णं विविशुर्वारणावतम् ||५||

ते प्रविश्य पुरं वीरास्तूर्णं जग्मुरथो गृहान् |

ब्राह्मणानां महीपाल रतानां स्वेषु कर्मसु ||६||

नगराधिकृतानां च गृहाणि रथिनां तथा |

उपतस्थुर्नरश्रेष्ठा वैश्यशूद्रगृहानपि ||७||

अर्चिताश्च नरैः पौरैः पाण्डवा भरतर्षभाः |

जग्मुरावसथं पश्चात्पुरोचनपुरस्कृताः ||८||

तेभ्यो भक्ष्यान्नपानानि शयनानि शुभानि च |

आसनानि च मुख्यानि प्रददौ स पुरोचनः ||९||

तत्र ते सत्कृतास्तेन सुमहार्हपरिच्छदाः |

उपास्यमानाः पुरुषैरूषुः पुरनिवासिभिः ||१०||

दशरात्रोषितानां तु तत्र तेषां पुरोचनः |

निवेदयामास गृहं शिवाख्यमशिवं तदा ||११||

तत्र ते पुरुषव्याघ्रा विविशुः सपरिच्छदाः |

पुरोचनस्य वचनात्कैलासमिव गुह्यकाः ||१२||

तत्त्वगारमभिप्रेक्ष्य सर्वधर्मविशारदः |

उवाचाग्नेयमित्येवं भीमसेनं युधिष्ठिरः ||१३||

जिघ्रन्सोम्य वसागन्धं सर्पिर्जतुविमिश्रितम् ||१३||

कृतं हि व्यक्तमाग्नेयमिदं वेश्म परन्तप |

शणसर्जरसं व्यक्तमानीतं गृहकर्मणि ||१४||

मुञ्जबल्वजवंशादि द्रव्यं सर्वं घृतोक्षितम् ||१४||

शिल्पिभिः सुकृतं ह्याप्तैर्विनीतैर्वेश्मकर्मणि |

विश्वस्तं मामयं पापो दग्धुकामः पुरोचनः ||१५||

इमां तु तां महाबुद्धिर्विदुरो दृष्टवांस्तदा |

आपदं तेन मां पार्थ स सम्बोधितवान्पुरा ||१६||

ते वयं बोधितास्तेन बुद्धवन्तोऽशिवं गृहम् |

आचार्यैः सुकृतं गूढैर्दुर्योधनवशानुगैः ||१७||

भीम उवाच||

यदिदं गृहमाग्नेयं विहितं मन्यते भवान् |

तत्रैव साधु गच्छामो यत्र पूर्वोषिता वयम् ||१८||

युधिष्ठिर उवाच||

इह यत्तैर्निराकारैर्वस्तव्यमिति रोचये |

नष्टैरिव विचिन्वद्भिर्गतिमिष्टां ध्रुवामितः ||१९||

यदि विन्देत चाकारमस्माकं हि पुरोचनः |

शीघ्रकारी ततो भूत्वा प्रसह्यापि दहेत नः ||२०||

नायं बिभेत्युपक्रोशादधर्माद्वा पुरोचनः |

तथा हि वर्तते मन्दः सुयोधनमते स्थितः ||२१||

अपि चेह प्रदग्धेषु भीष्मोऽस्मासु पितामहः |

कोपं कुर्यात्किमर्थं वा कौरवान्कोपयेत सः ||२२||

धर्म इत्येव कुप्येत तथान्ये कुरुपुङ्गवाः ||२२||

वयं तु यदि दाहस्य बिभ्यतः प्रद्रवेम हि |

स्पशैर्नो घातयेत्सार्वान्राज्यलुब्धः सुयोधनः ||२३||

अपदस्थान्पदे तिष्ठन्नपक्षान्पक्षसंस्थितः |

हीनकोशान्महाकोशः प्रयोगैर्घातयेद्ध्रुवम् ||२४||

तदस्माभिरिमं पापं तं च पापं सुयोधनम् |

वञ्चयद्भिर्निवस्तव्यं छन्नवासं क्वचित्क्वचित् ||२५||

ते वयं मृगयाशीलाश्चराम वसुधामिमाम् |

तथा नो विदिता मार्गा भविष्यन्ति पलायताम् ||२६||

भौमं च बिलमद्यैव करवाम सुसंवृतम् |

गूढोच्छ्वसान्न नस्तत्र हुताशः सम्प्रधक्ष्यति ||२७||

वसतोऽत्र यथा चास्मान्न बुध्येत पुरोचनः |

पौरो वापि जनः कश्चित्तथा कार्यमतन्द्रितैः ||२८||

श्रीमहाभारतम्

|| आदिपर्वम् ||

134-अध्यायः

वैशम्पायन उवाच||

विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित् |

विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत् ||१||

प्रहितो विदुरेणास्मि खनकः कुशलो भृशम् |

पाण्डवानां प्रियं कार्यमिति किं करवाणि वः ||२||

प्रच्छन्नं विदुरेणोक्तः श्रेयस्त्वमिह पाण्डवान् |

प्रतिपादय विश्वासादिति किं करवाणि वः ||३||

कृष्णपक्षे चतुर्दश्यां रात्रावस्य पुरोचनः |

भवनस्य तव द्वारि प्रदास्यति हुताशनम् ||४||

मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः |

इति व्यवसितं पार्थ धार्तराष्ट्रस्य मे श्रुतम् ||५||

किञ्चिच्च विदुरेणोक्तो म्लेच्छवाचासि पाण्डव |

त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम् ||६||

उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः |

अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै ||७||

शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम् |

न विद्यते कवेः किञ्चिदभिज्ञानप्रयोजनम् ||८||

यथा नः स तथा नस्त्वं निर्विशेषा वयं त्वयि |

भवतः स्म यथा तस्य पालयास्मान्यथा कविः ||९||

इदं शरणमाग्नेयं मदर्थमिति मे मतिः |

पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात् ||१०||

स पापः कोशवांश्चैव ससहायश्च दुर्मतिः |

अस्मानपि च दुष्टात्मा नित्यकालं प्रबाधते ||११||

स भवान्मोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात् |

अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः ||१२||

समृद्धमायुधागारमिदं तस्य दुरात्मनः |

वप्रान्ते निष्प्रतीकारमाश्लिष्येदं कृतं महत् ||१३||

इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम् |

प्रागेव विदुरो वेद तेनास्मानन्वबोधयत् ||१४||

सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा |

पुरोचनस्याविदितानस्मांस्त्वं विप्रमोचय ||१५||

स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः |

परिखामुत्किरन्नाम चकार सुमहद्बिलम् ||१६||

चक्रे च वेश्मनस्तस्य मध्ये नातिमहन्मुखम् |

कपाटयुक्तमज्ञातं समं भूम्या च भारत ||१७||

पुरोचनभयाच्चैव व्यदधात्संवृतं मुखम् |

स तत्र च गृहद्वारि वसत्यशुभधीः सदा ||१८||

तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप |

दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम् ||१९||

विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम् |

अतुष्टास्तुष्टवद्राजन्नूषुः परमदुःखिताः ||२०||

न चैनानन्वबुध्यन्त नरा नगरवासिनः |

अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात् ||२१||

श्रीमहाभारतम्

|| आदिपर्वम् ||

135-अध्यायः

वैशम्पायन उवाच||

तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् |

विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः ||१||

पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः |

भीमसेनार्जुनौ चैव यमौ चोवाच धर्मवित् ||२||

अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः |

वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने ||३||

आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम् |

षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः ||४||

अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम् |

चक्रे निशि महद्राजन्नाजग्मुस्तत्र योषितः ||५||

ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत |

जग्मुर्निशि गृहानेव समनुज्ञाप्य माधवीम् ||६||

निषादी पञ्चपुत्रा तु तस्मिन्भोज्ये यदृच्छया |

अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता ||७||

सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला |

सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने ||८||

सुष्वाप विगतज्ञाना मृतकल्पा नराधिप ||८||

अथ प्रवाते तुमुले निशि सुप्ते जने विभो |

तदुपादीपयद्भीमः शेते यत्र पुरोचनः ||९||

ततः प्रतापः सुमहाञ्शब्दश्चैव विभावसोः |

प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः ||१०||

पौरा ऊचुः||

दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना |

गृहमात्मविनाशाय कारितं दाहितं च यत् ||११||

अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसी |

यः शुचीन्पाण्डवान्बालान्दाहयामास मन्त्रिणा ||१२||

दिष्ट्या त्विदानीं पापात्मा दग्धोऽयमतिदुर्मतिः |

अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान् ||१३||

वैशम्पायन उवाच||

एवं ते विलपन्ति स्म वारणावतका जनाः |

परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः ||१४||

पाण्डवाश्चापि ते राजन्मात्रा सह सुदुःखिताः |

बिलेन तेन निर्गत्य जग्मुर्गूढमलक्षिताः ||१५||

तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः |

न शेकुः सहसा गन्तुं सह मात्रा परन्तपाः ||१६||

भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः |

जगाम भ्रातृनादाय सर्वान्मातरमेव च ||१७||

स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान् |

पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलौ ||१८||

तरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन् |

स जगामाशु तेजस्वी वातरंहा वृकोदरः ||१९||

श्रीमहाभारतम्

|| आदिपर्वम् ||

136-अध्यायः

वैशम्पायन उवाच||

अथ रात्र्यां व्यतीतायामशेषो नागरो जनः |

तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान् ||१||

निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः |

जातुषं तद्गृहं दग्धममात्यं च पुरोचनम् ||२||

नूनं दुर्योधनेनेदं विहितं पापकर्मणा |

पाण्डवानां विनाशाय इत्येवं चुक्रुषुर्जनाः ||३||

विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः |

दग्धवान्पाण्डुदायादान्न ह्येनं प्रतिषिद्धवान् ||४||

नूनं शान्तनवो भीष्मो न धर्ममनुवर्तते |

द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः ||५||

ते वयं धृतराष्ट्रस्य प्रेषयामो दुरात्मनः |

संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि ||६||

ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम् |

निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम् ||७||

खनकेन तु तेनैव वेश्म शोधयता बिलम् |

पांसुभिः प्रत्यपिहितं पुरुषैस्तैरलक्षितम् ||८||

ततस्ते प्रेषयामासुर्धृतराष्ट्रस्य नागराः |

पाण्डवानग्निना दग्धानमात्यं च पुरोचनम् ||९||

श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम् |

विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः ||१०||

अद्य पाण्डुर्मृतो राजा भ्राता मम सुदुर्लभः |

तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः ||११||

गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम् |

सत्कारयन्तु तान्वीरान्कुन्तिराजसुतां च ताम् ||१२||

कारयन्तु च कुल्यानि शुभ्राणि च महान्ति च |

ये च तत्र मृतास्तेषां सुहृदोऽर्चन्तु तानपि ||१३||

एवङ्गते मया शक्यं यद्यत्कारयितुं हितम् |

पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः ||१४||

एवमुक्त्वा ततश्चक्रे ज्ञातिभिः परिवारितः |

उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः ||१५||

चुक्रुशुः कौरवाः सर्वे भृशं शोकपरायणाः |

विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः ||१६||

पाण्डवाश्चापि निर्गत्य नगराद्वारणावतात् |

जवेन प्रययू राजन्दक्षिणां दिशमाश्रिताः ||१७||

विज्ञाय निशि पन्थानं नक्षत्रैर्दक्षिणामुखाः |

यतमाना वनं राजन्गहनं प्रतिपेदिरे ||१८||

ततः श्रान्ताः पिपासार्ता निद्रान्धाः पाण्डुनन्दनाः |

पुनरूचुर्महावीर्यं भीमसेनमिदं वचः ||१९||

इतः कष्टतरं किं नु यद्वयं गहने वने |

दिशश्च न प्रजानीमो गन्तुं चैव न शक्नुमः ||२०||

तं च पापं न जानीमो यदि दग्धः पुरोचनः |

कथं नु विप्रमुच्येम भयादस्मादलक्षिताः ||२१||

पुनरस्मानुपादाय तथैव व्रज भारत |

त्वं हि नो बलवानेको यथा सततगस्तथा ||२२||

इत्युक्तो धर्मराजेन भीमसेनो महाबलः |

आदाय कुन्तीं भ्रातृंश्च जगामाशु महाबलः ||२३||

श्रीमहाभारतम्

|| आदिपर्वम् ||

137-अध्यायः

वैशम्पायन उवाच||

तेन विक्रमता तूर्णमूरुवेगसमीरितम् |

प्रववावनिलो राजञ्शुचिशुक्रागमे यथा ||१||

स मृद्नन्पुष्पितांश्चैव फलितांश्च वनस्पतीन् |

आरुजन्दारुगुल्मांश्च पथस्तस्य समीपजान् ||२||

तथा वृक्षान्भञ्जमानो जगामामितविक्रमः |

तस्य वेगेन पाण्डूनां मूर्च्छेव समजायत ||३||

असकृच्चापि सन्तीर्य दूरपारं भुजप्लवैः |

पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा ||४||

कृच्छ्रेण मातरं त्वेकां सुकुमारीं यशस्विनीम् |

अवहत्तत्र पृष्ठेन रोधःसु विषमेषु च ||५||

आगमंस्ते वनोद्देशमल्पमूलफलोदकम् |

क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभाः ||६||

घोरा समभवत्सन्ध्या दारुणा मृगपक्षिणः |

अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः ||७||

ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः |

नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया ||८||

ततो भीमो वनं घोरं प्रविश्य विजनं महत् |

न्यग्रोधं विपुलच्छायं रमणीयमुपाद्रवत् ||९||

तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः |

पानीयं मृगयामीह विश्रमध्वमिति प्रभो ||१०||

एते रुवन्ति मधुरं सारसा जलचारिणः |

ध्रुवमत्र जलस्थायो महानिति मतिर्मम ||११||

अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत |

जगाम तत्र यत्र स्म रुवन्ति जलचारिणः ||१२||

स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ |

उत्तरीयेण पानीयमाजहार तदा नृप ||१३||

गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति |

स सुप्तां मातरं दृष्ट्वा भ्रातृंश्च वसुधातले ||१४||

भृशं दुःखपरीतात्मा विललाप वृकोदरः ||१४||

शयनेषु परार्ध्येषु ये पुरा वारणावते |

नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले ||१५||

स्वसारं वसुदेवस्य शत्रुसङ्घावमर्दिनः |

कुन्तिभोजसुतां कुन्तीं सर्वलक्षणपूजिताम् ||१६||

स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः |

प्रासादशयनां नित्यं पुण्डरीकान्तरप्रभाम् ||१७||

सुकुमारतरां स्त्रीणां महार्हशयनोचिताम् |

शयानां पश्यताद्येह पृथिव्यामतथोचिताम् ||१८||

धर्मादिन्द्राच्च वायोश्च सुषुवे या सुतानिमान् |

सेयं भूमौ परिश्रान्ता शेते ह्यद्यातथोचिता ||१९||

किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम् |

योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले ||२०||

त्रिषु लोकेषु यद्राज्यं धर्मविद्योऽर्हते नृपः |

सोऽयं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम् ||२१||

अयं नीलाम्बुदश्यामो नरेष्वप्रतिमो भुवि |

शेते प्राकृतवद्भूमावतो दुःखतरं नु किम् ||२२||

अश्विनाविव देवानां याविमौ रूपसम्पदा |

तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले ||२३||

ज्ञातयो यस्य नैव स्युर्विषमाः कुलपांसनाः |

स जीवेत्सुसुखं लोके ग्रामे द्रुम इवैकजः ||२४||

एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः |

चैत्यो भवति निर्ज्ञातिरर्चनीयः सुपूजितः ||२५||

येषां च बहवः शूरा ज्ञातयो धर्मसंश्रिताः |

ते जीवन्ति सुखं लोके भवन्ति च निरामयाः ||२६||

बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः |

जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव ||२७||

वयं तु धृतराष्ट्रेण सपुत्रेण दुरात्मना |

विवासिता न दग्धाश्च कथञ्चित्तस्य शासनात् ||२८||

तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः |

कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम् ||२९||

नातिदूरे च नगरं वनादस्माद्धि लक्षये |

जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहं स्वयम् ||३०||

पास्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः |

इति भीमो व्यवस्यैव जजागार स्वयं तदा ||३१||

श्रीमहाभारतम्

|| आदिपर्वम् ||

138-अध्यायः-हिडिम्बवधपर्व

वैशम्पायन उवाच||

तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः |

अविदूरे वनात्तस्माच्छालवृक्षमुपाश्रितः ||१||

क्रूरो मानुषमांसादो महावीर्यो महाबलः |

विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः ||२||

पिशितेप्सुः क्षुधार्तस्तानपश्यत यदृच्छया ||२||

ऊर्ध्वाङ्गुलिः स कण्डूयन्धुन्वन्रूक्षाञ्शिरोरुहान् |

जृम्भमाणो महावक्त्रः पुनः पुनरवेक्ष्य च ||३||

दुष्टो मानुषमांसादो महाकायो महाबलः |

आघ्राय मानुषं गन्धं भगिनीमिदमब्रवीत् ||४||

उपपन्नश्चिरस्याद्य भक्षो मम मनःप्रियः |

स्नेहस्रवान्प्रस्रवति जिह्वा पर्येति मे मुखम् ||५||

अष्टौ दंष्ट्राः सुतीक्ष्णाग्राश्चिरस्यापातदुःसहाः |

देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च ||६||

आक्रम्य मानुषं कण्ठमाच्छिद्य धमनीमपि |

उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु ||७||

गच्छ जानीहि के त्वेते शेरते वनमाश्रिताः |

मानुषो बलवान्गन्धो घ्राणं तर्पयतीव मे ||८||

हत्वैतान्मानुषान्सर्वानानयस्व ममान्तिकम् |

अस्मद्विषयसुप्तेभ्यो नैतेभ्यो भयमस्ति ते ||९||

एषां मांसानि संस्कृत्य मानुषाणां यथेष्टतः |

भक्षयिष्याव सहितौ कुरु तूर्णं वचो मम ||१०||

भ्रातुर्वचनमाज्ञाय त्वरमाणेव राक्षसी |

जगाम तत्र यत्र स्म पाण्डवा भरतर्षभ ||११||

ददर्श तत्र गत्वा सा पाण्डवान्पृथया सह |

शयानान्भीमसेनं च जाग्रतं त्वपराजितम् ||१२||

दृष्ट्वैव भीमसेनं सा शालस्कन्धमिवोद्गतम् |

राक्षसी कामयामास रूपेणाप्रतिमं भुवि ||१३||

अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः |

कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो भवेन्मम ||१४||

नाहं भ्रातृवचो जातु कुर्यां क्रूरोपसंहितम् |

पतिस्नेहोऽतिबलवान्न तथा भ्रातृसौहृदम् ||१५||

मुहूर्तमिव तृप्तिश्च भवेद्भ्रातुर्ममैव च |

हतैरेतैरहत्वा तु मोदिष्ये शाश्वतिः समाः ||१६||

सा कामरूपिणी रूपं कृत्वा मानुषमुत्तमम् |

उपतस्थे महाबाहुं भीमसेनं शनैः शनैः ||१७||

विलज्जमानेव लता दिव्याभरणभूषिता |

स्मितपूर्वमिदं वाक्यं भीमसेनमथाब्रवीत् ||१८||

कुतस्त्वमसि सम्प्राप्तः कश्चासि पुरुषर्षभ |

क इमे शेरते चेह पुरुषा देवरूपिणः ||१९||

केयं च बृहती श्यामा सुकुमारी तवानघ |

शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा ||२०||

नेदं जानाति गहनं वनं राक्षससेवितम् |

वसति ह्यत्र पापात्मा हिडिम्बो नाम राक्षसः ||२१||

तेनाहं प्रेषिता भ्रात्रा दुष्टभावेन रक्षसा |

बिभक्षयिषता मांसं युष्माकममरोपम ||२२||

साहं त्वामभिसम्प्रेक्ष्य देवगर्भसमप्रभम् |

नान्यं भर्तारमिच्छामि सत्यमेतद्ब्रवीमि ते ||२३||

एतद्विज्ञाय धर्मज्ञ युक्तं मयि समाचर |

कामोपहतचित्ताङ्गीं भजमानां भजस्व माम् ||२४||

त्रास्येऽहं त्वां महाबाहो राक्षसात्पुरुषादकात् |

वत्स्यावो गिरिदुर्गेषु भर्ता भव ममानघ ||२५||

अन्तरिक्षचरा ह्यस्मि कामतो विचरामि च |

अतुलामाप्नुहि प्रीतिं तत्र तत्र मया सह ||२६||

भीम उवाच||

मातरं भ्रातरं ज्येष्ठं कनिष्ठानपरानिमान् |

परित्यजेत को न्वद्य प्रभवन्निव राक्षसि ||२७||

को हि सुप्तानिमान्भ्रातृन्दत्त्वा राक्षसभोजनम् |

मातरं च नरो गच्छेत्कामार्त इव मद्विधः ||२८||

राक्षस्युवाच||

यत्ते प्रियं तत्करिष्ये सर्वानेतान्प्रबोधय |

मोक्षयिष्यामि वः कामं राक्षसात्पुरुषादकात् ||२९||

भीम उवाच||

सुखसुप्तान्वने भ्रातृन्मातरं चैव राक्षसि |

न भयाद्बोधयिष्यामि भ्रातुस्तव दुरात्मनः ||३०||

न हि मे राक्षसा भीरु सोढुं शक्ताः पराक्रमम् |

न मनुष्या न गन्धर्वा न यक्षाश्चारुलोचने ||३१||

गच्छ वा तिष्ठ वा भद्रे यद्वापीच्छसि तत्कुरु |

तं वा प्रेषय तन्वङ्गि भ्रातरं पुरुषादकम् ||३२||

श्रीमहाभारतम्

|| आदिपर्वम् ||

139-अध्यायः

वैशम्पायन उवाच||

तां विदित्वा चिरगतां हिडिम्बो राक्षसेश्वरः |

अवतीर्य द्रुमात्तस्मादाजगामाथ पाण्डवान् ||१||

लोहिताक्षो महाबाहुरूर्ध्वकेशो महाबलः |

मेघसङ्घातवर्ष्मा च तीक्ष्णदंष्ट्रोज्ज्वलाननः ||२||

तमापतन्तं दृष्ट्वैव तथा विकृतदर्शनम् |

हिडिम्बोवाच वित्रस्ता भीमसेनमिदं वचः ||३||

आपतत्येष दुष्टात्मा सङ्क्रुद्धः पुरुषादकः |

त्वामहं भ्रातृभिः सार्धं यद्ब्रवीमि तथा कुरु ||४||

अहं कामगमा वीर रक्षोबलसमन्विता |

आरुहेमां मम श्रोणीं नेष्यामि त्वां विहायसा ||५||

प्रबोधयैनान्संसुप्तान्मातरं च परन्तप |

सर्वानेव गमिष्यामि गृहीत्वा वो विहायसा ||६||

भीम उवाच||

मा भैस्त्वं विपुलश्रोणि नैष कश्चिन्मयि स्थिते |

अहमेनं हनिष्यामि प्रेक्षन्त्यास्ते सुमध्यमे ||७||

नायं प्रतिबलो भीरु राक्षसापसदो मम |

सोढुं युधि परिस्पन्दमथवा सर्वराक्षसाः ||८||

पश्य बाहू सुवृत्तौ मे हस्तिहस्तनिभाविमौ |

ऊरू परिघसङ्काशौ संहतं चाप्युरो मम ||९||

विक्रमं मे यथेन्द्रस्य साद्य द्रक्ष्यसि शोभने |

मावमंस्थाः पृथुश्रोणि मत्वा मामिह मानुषम् ||१०||

हिडिम्बोवाच||

नावमन्ये नरव्याघ्र त्वामहं देवरूपिणम् |

दृष्टापदानस्तु मया मानुषेष्वेव राक्षसः ||११||

वैशम्पायन उवाच||

तथा सञ्जल्पतस्तस्य भीमसेनस्य भारत |

वाचः शुश्राव ताः क्रुद्धो राक्षसः पुरुषादकः ||१२||

अवेक्षमाणस्तस्याश्च हिडिम्बो मानुषं वपुः |

स्रग्दामपूरितशिखं समग्रेन्दुनिभाननम् ||१३||

सुभ्रूनासाक्षिकेशान्तं सुकुमारनखत्वचम् |

सर्वाभरणसंयुक्तं सुसूक्ष्माम्बरवाससम् ||१४||

तां तथा मानुषं रूपं बिभ्रतीं सुमनोहरम् |

पुंस्कामां शङ्कमानश्च चुक्रोध पुरुषादकः ||१५||

सङ्क्रुद्धो राक्षसस्तस्या भगिन्याः कुरुसत्तम |

उत्फाल्य विपुले नेत्रे ततस्तामिदमब्रवीत् ||१६||

को हि मे भोक्तुकामस्य विघ्नं चरति दुर्मतिः |

न बिभेषि हिडिम्बे किं मत्कोपाद्विप्रमोहिता ||१७||

धिक्त्वामसति पुंस्कामे मम विप्रियकारिणि |

पूर्वेषां राक्षसेन्द्राणां सर्वेषामयशस्करि ||१८||

यानिमानाश्रिताकार्षीरप्रियं सुमहन्मम |

एष तानद्य वै सर्वान्हनिष्यामि त्वया सह ||१९||

एवमुक्त्वा हिडिम्बां स हिडिम्बो लोहितेक्षणः |

वधायाभिपपातैनां दन्तैर्दन्तानुपस्पृशन् ||२०||

तमापतन्तं सम्प्रेक्ष्य भीमः प्रहरतां वरः |

भर्त्सयामास तेजस्वी तिष्ठ तिष्ठेति चाब्रवीत् ||२१||

श्रीमहाभारतम्

|| आदिपर्वम् ||

140-अध्यायः

वैशम्पायन उवाच||

भीमसेनस्तु तं दृष्ट्वा राक्षसं प्रहसन्निव |

भगिनीं प्रति सङ्क्रुद्धमिदं वचनमब्रवीत् ||१||

किं ते हिडिम्ब एतैर्वा सुखसुप्तैः प्रबोधितैः |

मामासादय दुर्बुद्धे तरसा त्वं नराशन ||२||

मय्येव प्रहरैहि त्वं न स्त्रियं हन्तुमर्हसि |

विशेषतोऽनपकृते परेणापकृते सति ||३||

न हीयं स्ववशा बाला कामयत्यद्य मामिह |

चोदितैषा ह्यनङ्गेन शरीरान्तरचारिणा ||४||

भगिनी तव दुर्बुद्धे राक्षसानां यशोहर ||४||

त्वन्नियोगेन चैवेयं रूपं मम समीक्ष्य च |

कामयत्यद्य मां भीरुर्नैषा दूषयते कुलम् ||५||

अनङ्गेन कृते दोषे नेमां त्वमिह राक्षस |

मयि तिष्ठति दुष्टात्मन्न स्त्रियं हन्तुमर्हसि ||६||

समागच्छ मया सार्धमेकेनैको नराशन |

अहमेव नयिष्यामि त्वामद्य यमसादनम् ||७||

अद्य ते तलनिष्पिष्टं शिरो राक्षस दीर्यताम् |

कुञ्जरस्येव पादेन विनिष्पिष्टं बलीयसः ||८||

अद्य गात्राणि क्रव्यादाः श्येना गोमायवश्च ते |

कर्षन्तु भुवि संहृष्टा निहतस्य मया मृधे ||९||

क्षणेनाद्य करिष्येऽहमिदं वनमकण्टकम् |

पुरस्ताद्दूषितं नित्यं त्वया भक्षयता नरान् ||१०||

अद्य त्वां भगिनी पाप कृष्यमाणं मया भुवि |

द्रक्षत्यद्रिप्रतीकाशं सिंहेनेव महाद्विपम् ||११||

निराबाधास्त्वयि हते मया राक्षसपांसन |

वनमेतच्चरिष्यन्ति पुरुषा वनचारिणः ||१२||

हिडिम्ब उवाच||

गर्जितेन वृथा किं ते कत्थितेन च मानुष |

कृत्वैतत्कर्मणा सर्वं कत्थेथा मा चिरं कृथाः ||१३||

बलिनं मन्यसे यच्च आत्मानमपराक्रमम् |

ज्ञास्यस्यद्य समागम्य मयात्मानं बलाधिकम् ||१४||

न तावदेतान्हिंसिष्ये स्वपन्त्वेते यथासुखम् |

एष त्वामेव दुर्बुद्धे निहन्म्यद्याप्रियंवदम् ||१५||

पीत्वा तवासृग्गात्रेभ्यस्ततः पश्चादिमानपि |

हनिष्यामि ततः पश्चादिमां विप्रियकारिणीम् ||१६||

वैशम्पायन उवाच||

एवमुक्त्वा ततो बाहुं प्रगृह्य पुरुषादकः |

अभ्यधावत सङ्क्रुद्धो भीमसेनमरिंदमम् ||१७||

तस्याभिपततस्तूर्णं भीमो भीमपराक्रमः |

वेगेन प्रहृतं बाहुं निजग्राह हसन्निव ||१८||

निगृह्य तं बलाद्भीमो विस्फुरन्तं चकर्ष ह |

तस्माद्देशाद्धनूंष्यष्टौ सिंहः क्षुद्रमृगं यथा ||१९||

ततः स राक्षसः क्रुद्धः पाण्डवेन बलाद्धृतः |

भीमसेनं समालिङ्ग्य व्यनदद्भैरवं रवम् ||२०||

पुनर्भीमो बलादेनं विचकर्ष महाबलः |

मा शब्दः सुखसुप्तानां भ्रातृणां मे भवेदिति ||२१||

अन्योन्यं तौ समासाद्य विचकर्षतुरोजसा |

राक्षसो भीमसेनश्च विक्रमं चक्रतुः परम् ||२२||

बभञ्जतुर्महावृक्षाँल्लताश्चाकर्षतुस्ततः |

मत्ताविव सुसंरब्धौ वारणौ षष्टिहायनौ ||२३||

तयोः शब्देन महता विबुद्धास्ते नरर्षभाः |

सह मात्रा तु ददृशुर्हिडिम्बामग्रतः स्थिताम् ||२४||

श्रीमहाभारतम्

|| आदिपर्वम् ||

141-अध्यायः

वैशम्पायन उवाच||

प्रबुद्धास्ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम् |

विस्मिताः पुरुषव्याघ्रा बभूवुः पृथया सह ||१||

ततः कुन्ती समीक्ष्यैनां विस्मिता रूपसम्पदा |

उवाच मधुरं वाक्यं सान्त्वपूर्वमिदं शनैः ||२||

कस्य त्वं सुरगर्भाभे का चासि वरवर्णिनि |

केन कार्येण सुश्रोणि कुतश्चागमनं तव ||३||

यदि वास्य वनस्यासि देवता यदि वाप्सराः |

आचक्ष्व मम तत्सर्वं किमर्थं चेह तिष्ठसि ||४||

हिडिम्बोवाच||

यदेतत्पश्यसि वनं नीलमेघनिभं महत् |

निवासो राक्षसस्यैतद्धिडिम्बस्य ममैव च ||५||

तस्य मां राक्षसेन्द्रस्य भगिनीं विद्धि भामिनि |

भ्रात्रा सम्प्रेषितामार्ये त्वां सपुत्रां जिघांसता ||६||

क्रूरबुद्धेरहं तस्य वचनादागता इह |

अद्राक्षं हेमवर्णाभं तव पुत्रं महौजसम् ||७||

ततोऽहं सर्वभूतानां भावे विचरता शुभे |

चोदिता तव पुत्रस्य मन्मथेन वशानुगा ||८||

ततो वृतो मया भर्ता तव पुत्रो महाबलः |

अपनेतुं च यतितो न चैव शकितो मया ||९||

चिरायमाणां मां ज्ञात्वा ततः स पुरुषादकः |

स्वयमेवागतो हन्तुमिमान्सर्वांस्तवात्मजान् ||१०||

स तेन मम कान्तेन तव पुत्रेण धीमता |

बलादितो विनिष्पिष्य व्यपकृष्टो महात्मना ||११||

विकर्षन्तौ महावेगौ गर्जमानौ परस्परम् |

पश्यध्वं युधि विक्रान्तावेतौ तौ नरराक्षसौ ||१२||

वैशम्पायन उवाच||

तस्याः श्रुत्वैव वचनमुत्पपात युधिष्ठिरः |

अर्जुनो नकुलश्चैव सहदेवश्च वीर्यवान् ||१३||

तौ ते ददृशुरासक्तौ विकर्षन्तौ परस्परम् |

काङ्क्षमाणौ जयं चैव सिंहाविव रणोत्कटौ ||१४||

तावन्योन्यं समाश्लिष्य विकर्षन्तौ परस्परम् |

दावाग्निधूमसदृशं चक्रतुः पार्थिवं रजः ||१५||

वसुधारेणुसंवीतौ वसुधाधरसंनिभौ |

विभ्राजेतां यथा शैलौ नीहारेणाभिसंवृतौ ||१६||

राक्षसेन तथा भीमं क्लिश्यमानं निरीक्ष्य तु |

उवाचेदं वचः पार्थः प्रहसञ्शनकैरिव ||१७||

भीम मा भैर्महाबाहो न त्वां बुध्यामहे वयम् |

समेतं भीमरूपेण प्रसुप्ताः श्रमकर्शिताः ||१८||

साहाय्येऽस्मि स्थितः पार्थ योधयिष्यामि राक्षसम् |

नकुलः सहदेवश्च मातरं गोपयिष्यतः ||१९||

भीम उवाच||

उदासीनो निरीक्षस्व न कार्यः सम्भ्रमस्त्वया |

न जात्वयं पुनर्जीवेन्मद्बाह्वन्तरमागतः ||२०||

अर्जुन उवाच||

किमनेन चिरं भीम जीवता पापरक्षसा |

गन्तव्यं न चिरं स्थातुमिह शक्यमरिंदम ||२१||

पुरा संरज्यते प्राची पुरा सन्ध्या प्रवर्तते |

रौद्रे मुहूर्ते रक्षांसि प्रबलानि भवन्ति च ||२२||

त्वरस्व भीम मा क्रीड जहि रक्षो विभीषणम् |

पुरा विकुरुते मायां भुजयोः सारमर्पय ||२३||

वैशम्पायन उवाच||

अर्जुनेनैवमुक्तस्तु भीमो भीमस्य रक्षसः |

उत्क्षिप्याभ्रामयद्देहं तूर्णं गुणशताधिकम् ||२४||

भीम उवाच||

वृथामांसैर्वृथा पुष्टो वृथा वृद्धो वृथामतिः |

वृथामरणमर्हस्त्वं वृथाद्य न भविष्यसि ||२५||

अर्जुन उवाच||

अथ वा मन्यसे भारं त्वमिमं राक्षसं युधि |

करोमि तव साहाय्यं शीघ्रमेव निहन्यताम् ||२६||

अथ वाप्यहमेवैनं हनिष्यामि वृकोदर |

कृतकर्मा परिश्रान्तः साधु तावदुपारम ||२७||

वैशम्पायन उवाच||

तस्य तद्वचनं श्रुत्वा भीमसेनोऽत्यमर्षणः |

निष्पिष्यैनं बलाद्भूमौ पशुमारममारयत् ||२८||

स मार्यमाणो भीमेन ननाद विपुलं स्वनम् |

पूरयंस्तद्वनं सर्वं जलार्द्र इव दुन्दुभिः ||२९||

भुजाभ्यां योक्त्रयित्वा तं बलवान्पाण्डुनन्दनः |

मध्ये भङ्क्त्वा स बलवान्हर्षयामास पाण्डवान् ||३०||

हिडिम्बं निहतं दृष्ट्वा संहृष्टास्ते तरस्विनः |

अपूजयन्नरव्याघ्रं भीमसेनमरिंदमम् ||३१||

अभिपूज्य महात्मानं भीमं भीमपराक्रमम् |

पुनरेवार्जुनो वाक्यमुवाचेदं वृकोदरम् ||३२||

नदूरे नगरं मन्ये वनादस्मादहं प्रभो |

शीघ्रं गच्छाम भद्रं ते न नो विद्यात्सुयोधनः ||३३||

ततः सर्वे तथेत्युक्त्वा सह मात्रा परन्तपाः |

प्रययुः पुरुषव्याघ्रा हिडिम्बा चैव राक्षसी ||३४||

श्रीमहाभारतम्

|| आदिपर्वम् ||

142-अध्यायः-बकवधपर्व

भीम उवाच||

स्मरन्ति वैरं रक्षांसि मायामाश्रित्य मोहिनीम् |

हिडिम्बे व्रज पन्थानं त्वं वै भ्रातृनिषेवितम् ||१||

युधिष्ठिर उवाच||

क्रुद्धोऽपि पुरुषव्याघ्र भीम मा स्म स्त्रियं वधीः |

शरीरगुप्त्याभ्यधिकं धर्मं गोपय पाण्डव ||२||

वधाभिप्रायमायान्तमवधीस्त्वं महाबलम् |

रक्षसस्तस्य भगिनी किं नः क्रुद्धा करिष्यति ||३||

वैशम्पायन उवाच||

हिडिम्बा तु ततः कुन्तीमभिवाद्य कृताञ्जलिः |

युधिष्ठिरं च कौन्तेयमिदं वचनमब्रवीत् ||४||

आर्ये जानासि यद्दुःखमिह स्त्रीणामनङ्गजम् |

तदिदं मामनुप्राप्तं भीमसेनकृतं शुभे ||५||

सोढं तत्परमं दुःखं मया कालप्रतीक्षया |

सोऽयमभ्यागतः कालो भविता मे सुखाय वै ||६||

मया ह्युत्सृज्य सुहृदः स्वधर्मं स्वजनं तथा |

वृतोऽयं पुरुषव्याघ्रस्तव पुत्रः पतिः शुभे ||७||

वरेणापि तथानेन त्वया चापि यशस्विनि |

तथा ब्रुवन्ती हि तदा प्रत्याख्याता क्रियां प्रति ||८||

त्वं मां मूढेति वा मत्वा भक्ता वानुगतेति वा |

भर्त्रानेन महाभागे संयोजय सुतेन ते ||९||

तमुपादाय गच्छेयं यथेष्टं देवरूपिणम् |

पुनश्चैवागमिष्यामि विश्रम्भं कुरु मे शुभे ||१०||

अहं हि मनसा ध्याता सर्वान्नेष्यामि वः सदा |

वृजिने तारयिष्यामि दुर्गेषु च नरर्षभान् ||११||

पृष्ठेन वो वहिष्यामि शीघ्रां गतिमभीप्सतः |

यूयं प्रसादं कुरुत भीमसेनो भजेत माम् ||१२||

आपदस्तरणे प्राणान्धारयेद्येन येन हि |

सर्वमादृत्य कर्तव्यं तद्धर्ममनुवर्तता ||१३||

आपत्सु यो धारयति ध्रमं धर्मविदुत्तमः |

व्यसनं ह्येव धर्मस्य धर्मिणामापदुच्यते ||१४||

पुण्यं प्राणान्धारयति पुण्यं प्राणदमुच्यते |

येन येनाचरेद्धर्मं तस्मिन्गर्हा न विद्यते ||१५||

युधिष्ठिर उवाच||

एवमेतद्यथात्थ त्वं हिडिम्बे नात्र संशयः |

स्थातव्यं तु त्वया धर्मे यथा ब्रूयां सुमध्यमे ||१६||

स्नातं कृताह्निकं भद्रे कृतकौतुकमङ्गलम् |

भीमसेनं भजेथास्त्वं प्रागस्तगमनाद्रवेः ||१७||

अहःसु विहरानेन यथाकामं मनोजवा |

अयं त्वानयितव्यस्ते भीमसेनः सदा निशि ||१८||

वैशम्पायन उवाच||

तथेति तत्प्रतिज्ञाय हिडिम्बा राक्षसी तदा |

भीमसेनमुपादाय ऊर्ध्वमाचक्रमे ततः ||१९||

शैलशृङ्गेषु रम्येषु देवतायतनेषु च |

मृगपक्षिविघुष्टेषु रमणीयेषु सर्वदा ||२०||

कृत्वा च परमं रूपं सर्वाभरणभूषिता |

सञ्जल्पन्ती सुमधुरं रमयामास पाण्डवम् ||२१||

तथैव वनदुर्गेषु पुष्पितद्रुमसानुषु |

सरःसु रमणीयेषु पद्मोत्पलयुतेषु च ||२२||

नदीद्वीपप्रदेशेषु वैडूर्यसिकतासु च |

सुतीर्थवनतोयासु तथा गिरिनदीषु च ||२३||

सगरस्य प्रदेशेषु मणिहेमचितेषु च |

पत्तनेषु च रम्येषु महाशालवनेषु च ||२४||

देवारण्येषु पुण्येषु तथा पर्वतसानुषु |

गुह्यकानां निवासेषु तापसायतनेषु च ||२५||

सर्वर्तुफलपुष्पेषु मानसेषु सरःसु च |

बिभ्रती परमं रूपं रमयामास पाण्डवम् ||२६||

रमयन्ती तथा भीमं तत्र तत्र मनोजवा |

प्रजज्ञे राक्षसी पुत्रं भीमसेनान्महाबलम् ||२७||

विरूपाक्षं महावक्त्रं शङ्कुकर्णं विभीषणम् |

भीमरूपं सुताम्रोष्ठं तीक्ष्णदंष्ट्रं महाबलम् ||२८||

महेष्वासं महावीर्यं महासत्त्वं महाभुजम् |

महाजवं महाकायं महामायमरिंदमम् ||२९||

अमानुषं मानुषजं भीमवेगं महाबलम् |

यः पिशाचानतीवान्यान्बभूवाति स मानुषान् ||३०||

बालोऽपि यौवनं प्राप्तो मानुषेषु विशां पते |

सर्वास्त्रेषु परं वीरः प्रकर्षमगमद्बली ||३१||

सद्यो हि गर्भं राक्षस्यो लभन्ते प्रसवन्ति च |

कामरूपधराश्चैव भवन्ति बहुरूपिणः ||३२||

प्रणम्य विकचः पादावगृह्णात्स पितुस्तदा |

मातुश्च परमेष्वासस्तौ च नामास्य चक्रतुः ||३३||

घटभासोत्कच इति मातरं सोऽभ्यभाषत |

अभवत्तेन नामास्य घटोत्कच इति स्म ह ||३४||

अनुरक्तश्च तानासीत्पाण्डवान्स घटोत्कचः |

तेषां च दयितो नित्यमात्मभूतो बभूव सः ||३५||

संवाससमयो जीर्ण इत्यभाषत तं ततः |

हिडिम्बा समयं कृत्वा स्वां गतिं प्रत्यपद्यत ||३६||

कृत्यकाल उपस्थास्ये पितृनिति घटोत्कचः |

आमन्त्र्य राक्षसश्रेष्ठः प्रतस्थे चोत्तरां दिशम् ||३७||

स हि सृष्टो मघवता शक्तिहेतोर्महात्मना |

कर्णस्याप्रतिवीर्यस्य विनाशाय महात्मनः ||३८||

श्रीमहाभारतम्

|| आदिपर्वम् ||

143-अध्यायः

वैशम्पायन उवाच||

ते वनेन वनं वीरा घ्नन्तो मृगगणान्बहून् |

अपक्रम्य ययू राजंस्त्वरमाणा महारथाः ||१||

मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च |

रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च ||२||

जटाः कृत्वात्मनः सर्वे वल्कलाजिनवाससः |

सह कुन्त्या महात्मानो बिभ्रतस्तापसं वपुः ||३||

क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः |

क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः ||४||

ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः |

नीतिशास्त्रं च धर्मज्ञा ददृशुस्ते पितामहम् ||५||

तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा |

तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः ||६||

व्यास उवाच||

मयेदं मनसा पूर्वं विदितं भरतर्षभाः |

यथा स्थितैरधर्मेण धार्तराष्ट्रैर्विवासिताः ||७||

तद्विदित्वास्मि सम्प्राप्तश्चिकीर्षुः परमं हितम् |

न विषादोऽत्र कर्तव्यः सर्वमेतत्सुखाय वः ||८||

समास्ते चैव मे सर्वे यूयं चैव न संशयः |

दीनतो बालतश्चैव स्नेहं कुर्वन्ति बान्धवाः ||९||

तस्मादभ्यधिकः स्नेहो युष्मासु मम साम्प्रतम् |

स्नेहपूर्वं चिकीर्षामि हितं वस्तन्निबोधत ||१०||

इदं नगरमभ्याशे रमणीयं निरामयम् |

वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः ||११||

वैशम्पायन उवाच||

एवं स तान्समाश्वास्य व्यासः पार्थानरिंदमान् |

एकचक्रामभिगतः कुन्तीमाश्वासयत्प्रभुः ||१२||

जीवपुत्रि सुतस्तेऽयं धर्मपुत्रो युधिष्ठिरः |

पृथिव्यां पार्थिवान्सर्वान्प्रशासिष्यति धर्मराट् ||१३||

धर्मेण जित्वा पृथिवीमखिलां धर्मविद्वशी |

भीमसेनार्जुनबलाद्भोक्ष्यत्ययमसंशयः ||१४||

पुत्रास्तव च माद्र्याश्च सर्व एव महारथाः |

स्वराष्ट्रे विहरिष्यन्ति सुखं सुमनसस्तदा ||१५||

यक्ष्यन्ति च नरव्याघ्रा विजित्य पृथिवीमिमाम् |

राजसूयाश्वमेधाद्यैः क्रतुभिर्भूरिदक्षिणैः ||१६||

अनुगृह्य सुहृद्वर्गं धनेन च सुखेन च |

पितृपैतामहं राज्यमिह भोक्ष्यन्ति ते सुताः ||१७||

एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने |

अब्रवीत्पार्थिवश्रेष्ठमृषिर्द्वैपायनस्तदा ||१८||

इह मां सम्प्रतीक्षध्वमागमिष्याम्यहं पुनः |

देशकालौ विदित्वैव वेत्स्यध्वं परमां मुदम् ||१९||

स तैः प्राञ्जलिभिः सर्वैस्तथेत्युक्तो नराधिप |

जगाम भगवान्व्यासो यथाकाममृषिः प्रभुः ||२०||

श्रीमहाभारतम्

|| आदिपर्वम् ||

144-अध्यायः

जनमेजय उवाच||

एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः |

अतः परं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः ||१||

वैशम्पायन उवाच||

एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः |

ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने ||२||

रमणीयानि पश्यन्तो वनानि विविधानि च |

पार्थिवानपि चोद्देशान्सरितश्च सरांसि च ||३||

चेरुर्भैक्षं तदा ते तु सर्व एव विशां पते |

बभूवुर्नागराणां च स्वैर्गुणैः प्रियदर्शनाः ||४||

निवेदयन्ति स्म च ते भैक्षं कुन्त्याः सदा निशि |

तया विभक्तान्भागांस्ते भुञ्जते स्म पृथक्पृथक् ||५||

अर्धं ते भुञ्जते वीराः सह मात्रा परन्तपाः |

अर्धं भैक्षस्य सर्वस्य भीमो भुङ्क्ते महाबलः ||६||

तथा तु तेषां वसतां तत्र राजन्महात्मनाम् |

अतिचक्राम सुमहान्कालोऽथ भरतर्षभ ||७||

ततः कदाचिद्भैक्षाय गतास्ते भरतर्षभाः |

सङ्गत्या भीमसेनस्तु तत्रास्ते पृथया सह ||८||

अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने |

भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत ||९||

रोरूयमाणांस्तान्सर्वान्परिदेवयतश्च सा |

कारुण्यात्साधुभावाच्च देवी राजन्न चक्षमे ||१०||

मथ्यमानेव दुःखेन हृदयेन पृथा ततः |

उवाच भीमं कल्याणी कृपान्वितमिदं वचः ||११||

वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने |

अज्ञाता धार्तराष्ट्राणां सत्कृता वीतमन्यवः ||१२||

सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम् |

प्रियं कुर्यामिति गृहे यत्कुर्युरुषिताः सुखम् ||१३||

एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति |

यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः ||१४||

तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम् |

तत्रास्य यदि साहाय्यं कुर्याम सुकृतं भवेत् ||१५||

भीम उवाच||

ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम् |

विदिते व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम् ||१६||

वैशम्पायन उवाच||

तथा हि कथयन्तौ तौ भूयः शुश्रुवतुः स्वनम् |

आर्तिजं तस्य विप्रस्य सभार्यस्य विशां पते ||१७||

अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः |

विवेश कुन्ती त्वरिता बद्धवत्सेव सौरभी ||१८||

ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च |

दुहित्रा चैव सहितं ददर्श विकृताननम् ||१९||

ब्राह्मण उवाच||

धिगिदं जीवितं लोकेऽनलसारमनर्थकम् |

दुःखमूलं पराधीनं भृशमप्रियभागि च ||२०||

जीविते परमं दुःखं जीविते परमो ज्वरः |

जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः ||२१||

एकात्मापि हि धर्मार्थौ कामं च न निषेवते |

एतैश्च विप्रयोगोऽपि दुःखं परमकं मतम् ||२२||

आहुः केचित्परं मोक्षं स च नास्ति कथञ्चन |

अर्थप्राप्तौ च नरकः कृत्स्न एवोपपद्यते ||२३||

अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम् |

जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम् ||२४||

न हि योगं प्रपश्यामि येन मुच्येयमापदः |

पुत्रदारेण वा सार्धं प्राद्रवेयामनामयम् ||२५||

यतितं वै मया पूर्वं यथा त्वं वेत्थ ब्राह्मणि |

यतः क्षेमं ततो गन्तुं त्वया तु मम न श्रुतम् ||२६||

इह जाता विवृद्धास्मि पिता चेह ममेति च |

उक्तवत्यसि दुर्मेधे याच्यमाना मयासकृत् ||२७||

स्वर्गतो हि पिता वृद्धस्तथा माता चिरं तव |

बान्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः ||२८||

सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम |

बन्धुप्रणाशः सम्प्राप्तो भृशं दुःखकरो मम ||२९||

अथवा मद्विनाशोऽयं न हि शक्ष्यामि कञ्चन |

परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत् ||३०||

सहधर्मचरीं दान्तां नित्यं मातृसमां मम |

सखायं विहितां देवैर्नित्यं परमिकां गतिम् ||३१||

मात्रा पित्रा च विहितां सदा गार्हस्थ्यभागिनीम् |

वरयित्वा यथान्यायं मन्त्रवत्परिणीय च ||३२||

कुलीनां शीलसम्पन्नामपत्यजननीं मम |

त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम् ||३३||

परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम् ||३३||

कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम् |

बालामप्राप्तवयसमजातव्यञ्जनाकृतिम् ||३४||

भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना |

यस्यां दौहित्रजाँल्लोकानाशंसे पितृभिः सह ||३५||

स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे ||३५||

मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः |

कन्यायां नैव तु पुनर्मम तुल्यावुभौ मतौ ||३६||

यस्मिँल्लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम् |

अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे ||३७||

आत्मानमपि चोत्सृज्य तप्स्ये प्रेतवशं गतः |

त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम् ||३८||

एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः |

आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना ||३९||

स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम् |

अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः ||४०||

सर्वैः सह मृतं श्रेयो न तु मे जीवितं क्षमम् ||४०||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.