आदिपर्वम् अध्यायः 69-86

श्रीमहाभारतम्

|| आदिपर्वम् ||

069-अध्यायः

शकुन्तलोवाच||

राजन्सर्षपमात्राणि परच्छिद्राणि पश्यसि |

आत्मनो बिल्वमात्राणि पश्यन्नपि न पश्यसि ||१||

मेनका त्रिदशेष्वेव त्रिदशाश्चानु मेनकाम् |

ममैवोद्रिच्यते जन्म दुःषन्त तव जन्मतः ||२||

क्षितावटसि राजंस्त्वमन्तरिक्षे चराम्यहम् |

आवयोरन्तरं पश्य मेरुसर्षपयोरिव ||३||

महेन्द्रस्य कुबेरस्य यमस्य वरुणस्य च |

भवनान्यनुसंयामि प्रभावं पश्य मे नृप ||४||

सत्यश्चापि प्रवादोऽयं यं प्रवक्ष्यामि तेऽनघ |

निदर्शनार्थं न द्वेषात्तच्छ्रुत्वा क्षन्तुमर्हसि ||५||

विरूपो यावदादर्शे नात्मनः पश्यते मुखम् |

मन्यते तावदात्मानमन्येभ्यो रूपवत्तरम् ||६||

यदा तु मुखमादर्शे विकृतं सोऽभिवीक्षते |

तदेतरं विजानाति आत्मानं नेतरं जनम् ||७||

अतीव रूपसम्पन्नो न किञ्चिदवमन्यते |

अतीव जल्पन्दुर्वाचो भवतीह विहेठकः ||८||

मूर्खो हि जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः |

अशुभं वाक्यमादत्ते पुरीषमिव सूकरः ||९||

प्राज्ञस्तु जल्पतां पुंसां श्रुत्वा वाचः शुभाशुभाः |

गुणवद्वाक्यमादत्ते हंसः क्षीरमिवाम्भसः ||१०||

अन्यान्परिवदन्साधुर्यथा हि परितप्यते |

तथा परिवदन्नन्यांस्तुष्टो भवति दुर्जनः ||११||

अभिवाद्य यथा वृद्धान्सन्तो गच्छन्ति निर्वृतिम् |

एवं सज्जनमाक्रुश्य मूर्खो भवति निर्वृतः ||१२||

सुखं जीवन्त्यदोषज्ञा मूर्खा दोषानुदर्शिनः |

यत्र वाच्याः परैः सन्तः परानाहुस्तथाविधान् ||१३||

अतो हास्यतरं लोके किञ्चिदन्यन्न विद्यते |

यत्र दुर्जन इत्याह दुर्जनः सज्जनं स्वयम् ||१४||

सत्यधर्मच्युतात्पुंसः क्रुद्धादाशीविषादिव |

अनास्तिकोऽप्युद्विजते जनः किं पुनरास्तिकः ||१५||

स्वयमुत्पाद्य वै पुत्रं सदृशं योऽवमन्यते |

तस्य देवाः श्रियं घ्नन्ति न च लोकानुपाश्नुते ||१६||

कुलवंशप्रतिष्ठां हि पितरः पुत्रमब्रुवन् |

उत्तमं सर्वधर्माणां तस्मात्पुत्रं न सन्त्यजेत् ||१७||

स्वपत्नीप्रभवान्पञ्च लब्धान्क्रीतान्विवर्धितान् |

कृतानन्यासु चोत्पन्नान्पुत्रान्वै मनुरब्रवीत् ||१८||

धर्मकीर्त्यावहा नृणां मनसः प्रीतिवर्धनाः |

त्रायन्ते नरकाज्जाताः पुत्रा धर्मप्लवाः पितृन् ||१९||

स त्वं नृपतिशार्दूल न पुत्रं त्यक्तुमर्हसि |

आत्मानं सत्यधर्मौ च पालयानो महीपते ||२०||

नरेन्द्रसिंह कपटं न वोढुं त्वमिहार्हसि ||२०||

वरं कूपशताद्वापी वरं वापीशतात्क्रतुः |

वरं क्रतुशतात्पुत्रः सत्यं पुत्रशताद्वरम् ||२१||

अश्वमेधसहस्रं च सत्यं च तुलया धृतम् |

अश्वमेधसहस्राद्धि सत्यमेव विशिष्यते ||२२||

सर्ववेदाधिगमनं सर्वतीर्थावगाहनम् |

सत्यं च वदतो राजन्समं वा स्यान्न वा समम् ||२३||

नास्ति सत्यात्परो धर्मो न सत्याद्विद्यते परम् |

न हि तीव्रतरं किञ्चिदनृतादिह विद्यते ||२४||

राजन्सत्यं परं ब्रह्म सत्यं च समयः परः |

मा त्याक्षीः समयं राजन्सत्यं सङ्गतमस्तु ते ||२५||

अनृते चेत्प्रसङ्गस्ते श्रद्दधासि न चेत्स्वयम् |

आत्मनो हन्त गच्छामि त्वादृशे नास्ति सङ्गतम् ||२६||

ऋतेऽपि त्वयि दुःषन्त शैलराजावतंसकाम् |

चतुरन्तामिमामुर्वीं पुत्रो मे पालयिष्यति ||२७||

वैशम्पायन उवाच||

एतावदुक्त्वा वचनं प्रातिष्ठत शकुन्तला |

अथान्तरिक्षे दुःषन्तं वागुवाचाशरीरिणी ||२८||

ऋत्विक्पुरोहिताचार्यैर्मन्त्रिभिश्चावृतं तदा ||२८||

भस्त्रा माता पितुः पुत्रो येन जातः स एव सः |

भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ||२९||

रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् |

त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ||३०||

जाया जनयते पुत्रमात्मनोऽङ्गं द्विधा कृतम् |

तस्माद्भरस्व दुःषन्त पुत्रं शाकुन्तलं नृप ||३१||

अभूतिरेषा कस्त्यज्याज्जीवञ्जीवन्तमात्मजम् |

शाकुन्तलं महात्मानं दौःषन्तिं भर पौरव ||३२||

भर्तव्योऽयं त्वया यस्मादस्माकं वचनादपि |

तस्माद्भवत्वयं नाम्ना भरतो नाम ते सुतः ||३३||

तच्छ्रुत्वा पौरवो राजा व्याहृतं वै दिवौकसाम् |

पुरोहितममात्यांश्च सम्प्रहृष्टोऽब्रवीदिदम् ||३४||

शृण्वन्त्वेतद्भवन्तोऽस्य देवदूतस्य भाषितम् |

अहमप्येवमेवैनं जानामि स्वयमात्मजम् ||३५||

यद्यहं वचनादेव गृह्णीयामिममात्मजम् |

भवेद्धि शङ्का लोकस्य नैवं शुद्धो भवेदयम् ||३६||

तं विशोध्य तदा राजा देवदूतेन भारत |

हृष्टः प्रमुदितश्चापि प्रतिजग्राह तं सुतम् ||३७||

मूर्ध्नि चैनमुपाघ्राय सस्नेहं परिषस्वजे |

सभाज्यमानो विप्रैश्च स्तूयमानश्च बन्दिभिः ||३८||

स मुदं परमां लेभे पुत्रसंस्पर्शजां नृपः ||३८||

तां चैव भार्यां धर्मज्ञः पूजयामास धर्मतः |

अब्रवीच्चैव तां राजा सान्त्वपूर्वमिदं वचः ||३९||

कृतो लोकपरोक्षोऽयं सम्बन्धो वै त्वया सह |

तस्मादेतन्मया देवि त्वच्छुद्ध्यर्थं विचारितम् ||४०||

मन्यते चैव लोकस्ते स्त्रीभावान्मयि सङ्गतम् |

पुत्रश्चायं वृतो राज्ये मया तस्माद्विचारितम् ||४१||

यच्च कोपितयात्यर्थं त्वयोक्तोऽस्म्यप्रियं प्रिये |

प्रणयिन्या विशालाक्षि तत्क्षान्तं ते मया शुभे ||४२||

तामेवमुक्त्वा राजर्षिर्दुःषन्तो महिषीं प्रियाम् |

वासोभिरन्नपानैश्च पूजयामास भारत ||४३||

दुःषन्तश्च ततो राजा पुत्रं शाकुन्तलं तदा |

भरतं नामतः कृत्वा यौवराज्येऽभ्यषेचयत् ||४४||

तस्य तत्प्रथितं चक्रं प्रावर्तत महात्मनः |

भास्वरं दिव्यमजितं लोकसंनादनं महत् ||४५||

स विजित्य महीपालांश्चकार वशवर्तिनः |

चचार च सतां धर्मं प्राप चानुत्तमं यशः ||४६||

स राजा चक्रवर्त्यासीत्सार्वभौमः प्रतापवान् |

ईजे च बहुभिर्यज्ञैर्यथा शक्रो मरुत्पतिः ||४७||

याजयामास तं कण्वो दक्षवद्भूरिदक्षिणम् |

श्रीमान्गोविततं नाम वाजिमेधमवाप सः ||४८||

यस्मिन्सहस्रं पद्मानां कण्वाय भरतो ददौ ||४८||

भरताद्भारती कीर्तिर्येनेदं भारतं कुलम् |

अपरे ये च पूर्वे च भारता इति विश्रुताः ||४९||

भरतस्यान्ववाये हि देवकल्पा महौजसः |

बभूवुर्ब्रह्मकल्पाश्च बहवो राजसत्तमाः ||५०||

येषामपरिमेयानि नामधेयानि सर्वशः |

तेषां तु ते यथामुख्यं कीर्तयिष्यामि भारत ||५१||

महाभागान्देवकल्पान्सत्यार्जवपरायणान् ||५१||

श्रीमहाभारतम्

|| आदिपर्वम् ||

070-अध्यायः

ययात्युपाख्यानम्

वैशम्पायन उवाच||

प्रजापतेस्तु दक्षस्य मनोर्वैवस्वतस्य च |

भरतस्य कुरोः पूरोरजमीढस्य चान्वये ||१||

यादवानामिमं वंशं पौरवाणां च सर्वशः |

तथैव भारतानां च पुण्यं स्वस्त्ययनं महत् ||२||

धन्यं यशस्यमायुष्यं कीर्तयिष्यामि तेऽनघ ||२||

तेजोभिरुदिताः सर्वे महर्षिसमतेजसः |

दश प्रचेतसः पुत्राः सन्तः पूर्वजनाः स्मृताः ||३||

मेघजेनाग्निना ये ते पूर्वं दग्धा महौजसः ||३||

तेभ्यः प्राचेतसो जज्ञे दक्षो दक्षादिमाः प्रजाः |

सम्भूताः पुरुषव्याघ्र स हि लोकपितामहः ||४||

वीरिण्या सह सङ्गम्य दक्षः प्राचेतसो मुनिः |

आत्मतुल्यानजनयत्सहस्रं संशितव्रतान् ||५||

सहस्रसङ्ख्यान्समितान्सुतान्दक्षस्य नारदः |

मोक्षमध्यापयामास साङ्ख्यज्ञानमनुत्तमम् ||६||

ततः पञ्चाशतं कन्याः पुत्रिका अभिसंदधे |

प्रजापतिः प्रजा दक्षः सिसृक्षुर्जनमेजय ||७||

ददौ स दश धर्माय कश्यपाय त्रयोदश |

कालस्य नयने युक्ताः सप्तविंशतिमिन्दवे ||८||

त्रयोदशानां पत्नीनां या तु दाक्षायणी वरा |

मारीचः कश्यपस्तस्यामादित्यान्समजीजनत् ||९||

इन्द्रादीन्वीर्यसम्पन्नान्विवस्वन्तमथापि च ||९||

विवस्वतः सुतो जज्ञे यमो वैवस्वतः प्रभुः |

मार्तण्डश्च यमस्यापि पुत्रो राजन्नजायत ||१०||

मार्तण्डस्य मनुर्धीमानजायत सुतः प्रभुः |

मनोर्वंशो मानवानां ततोऽयं प्रथितोऽभवत् ||११||

ब्रह्मक्षत्रादयस्तस्मान्मनोर्जातास्तु मानवाः ||११||

तत्राभवत्तदा राजन्ब्रह्म क्षत्रेण सङ्गतम् |

ब्राह्मणा मानवास्तेषां साङ्गं वेदमदीधरन् ||१२||

वेनं धृष्णुं नरिष्यन्तं नाभागेक्ष्वाकुमेव च |

करूषमथ शर्यातिं तथैवात्राष्टमीमिलाम् ||१३||

पृषध्रनवमानाहुः क्षत्रधर्मपरायणान् |

नाभागारिष्टदशमान्मनोः पुत्रान्महाबलान् ||१४||

पञ्चाशतं मनोः पुत्रास्तथैवान्येऽभवन्क्षितौ |

अन्योन्यभेदात्ते सर्वे विनेशुरिति नः श्रुतम् ||१५||

पुरूरवास्ततो विद्वानिलायां समपद्यत |

सा वै तस्याभवन्माता पिता चेति हि नः श्रुतम् ||१६||

त्रयोदश समुद्रस्य द्वीपानश्नन्पुरूरवाः |

अमानुषैर्वृतः सत्त्वैर्मानुषः सन्महायशाः ||१७||

विप्रैः स विग्रहं चक्रे वीर्योन्मत्तः पुरूरवाः |

जहार च स विप्राणां रत्नान्युत्क्रोशतामपि ||१८||

सनत्कुमारस्तं राजन्ब्रह्मलोकादुपेत्य ह |

अनुदर्शयां ततश्चक्रे प्रत्यगृह्णान्न चाप्यसौ ||१९||

ततो महर्षिभिः क्रुद्धैः शप्तः सद्यो व्यनश्यत |

लोभान्वितो मदबलान्नष्टसञ्ज्ञो नराधिपः ||२०||

स हि गन्धर्वलोकस्थ उर्वश्या सहितो विराट् |

आनिनाय क्रियार्थेऽग्नीन्यथावद्विहितांस्त्रिधा ||२१||

षट्पुत्रा जज्ञिरेऽथैलादायुर्धीमानमावसुः |

दृढायुश्च वनायुश्च श्रुतायुश्चोर्वशीसुताः ||२२||

नहुषं वृद्धशर्माणं रजिं रम्भमनेनसम् |

स्वर्भानवीसुतानेतानायोः पुत्रान्प्रचक्षते ||२३||

आयुषो नहुषः पुत्रो धीमान्सत्यपराक्रमः |

राज्यं शशास सुमहद्धर्मेण पृथिवीपतिः ||२४||

पितृन्देवानृषीन्विप्रान्गन्धर्वोरगराक्षसान् |

नहुषः पालयामास ब्रह्मक्षत्रमथो विशः ||२५||

स हत्वा दस्युसङ्घातानृषीन्करमदापयत् |

पशुवच्चैव तान्पृष्ठे वाहयामास वीर्यवान् ||२६||

कारयामास चेन्द्रत्वमभिभूय दिवौकसः |

तेजसा तपसा चैव विक्रमेणौजसा तथा ||२७||

यतिं ययातिं संयातिमायातिं पाञ्चमुद्धवम् |

नहुषो जनयामास षट्पुत्रान्प्रियवाससि ||२८||

ययातिर्नाहुषः सम्राडासीत्सत्यपराक्रमः |

स पालयामास महीमीजे च विविधैः सवैः ||२९||

अतिशक्त्या पितृनर्चन्देवांश्च प्रयतः सदा |

अन्वगृह्णात्प्रजाः सर्वा ययातिरपराजितः ||३०||

तस्य पुत्रा महेष्वासाः सर्वैः समुदिता गुणैः |

देवयान्यां महाराज शर्मिष्ठायां च जज्ञिरे ||३१||

देवयान्यामजायेतां यदुस्तुर्वसुरेव च |

द्रुह्युश्चानुश्च पूरुश्च शर्मिष्ठायां प्रजज्ञिरे ||३२||

स शाश्वतीः समा राजन्प्रजा धर्मेण पालयन् |

जरामार्छन्महाघोरां नाहुषो रूपनाशिनीम् ||३३||

जराभिभूतः पुत्रान्स राजा वचनमब्रवीत् |

यदुं पूरुं तुर्वसुं च द्रुह्युं चानुं च भारत ||३४||

यौवनेन चरन्कामान्युवा युवतिभिः सह |

विहर्तुमहमिच्छामि साह्यं कुरुत पुत्रकाः ||३५||

तं पुत्रो देवयानेयः पूर्वजो यदुरब्रवीत् |

किं कार्यं भवतः कार्यमस्माभिर्यौवनेन च ||३६||

ययातिरब्रवीत्तं वै जरा मे प्रतिगृह्यताम् |

यौवनेन त्वदीयेन चरेयं विषयानहम् ||३७||

यजतो दीर्घसत्रैर्मे शापाच्चोशनसो मुनेः |

कामार्थः परिहीणो मे तप्येऽहं तेन पुत्रकाः ||३८||

मामकेन शरीरेण राज्यमेकः प्रशास्तु वः |

अहं तन्वाभिनवया युवा कामानवाप्नुयाम् ||३९||

न ते तस्य प्रत्यगृह्णन्यदुप्रभृतयो जराम् |

तमब्रवीत्ततः पूरुः कनीयान्सत्यविक्रमः ||४०||

राजंश्चराभिनवया तन्वा यौवनगोचरः |

अहं जरां समास्थाय राज्ये स्थास्यामि तेऽऽज्ञया ||४१||

एवमुक्तः स राजर्षिस्तपोवीर्यसमाश्रयात् |

सञ्चारयामास जरां तदा पुत्रे महात्मनि ||४२||

पौरवेणाथ वयसा राजा यौवनमास्थितः |

यायातेनापि वयसा राज्यं पूरुरकारयत् ||४३||

ततो वर्षसहस्रान्ते ययातिरपराजितः |

अतृप्त एव कामानां पूरुं पुत्रमुवाच ह ||४४||

त्वया दायादवानस्मि त्वं मे वंशकरः सुतः |

पौरवो वंश इति ते ख्यातिं लोके गमिष्यति ||४५||

ततः स नृपशार्दूलः पूरुं राज्येऽभिषिच्य च |

कालेन महता पश्चात्कालधर्ममुपेयिवान् ||४६||

श्रीमहाभारतम्

|| आदिपर्वम् ||

071-अध्यायः

जनमेजय उवाच||

ययातिः पूर्वकोऽस्माकं दशमो यः प्रजापतेः |

कथं स शुक्रतनयां लेभे परमदुर्लभाम् ||१||

एतदिच्छाम्यहं श्रोतुं विस्तरेण द्विजोत्तम |

आनुपूर्व्या च मे शंस पूरोर्वंशकरान्पृथक् ||२||

वैशम्पायन उवाच||

ययातिरासीद्राजर्षिर्देवराजसमद्युतिः |

तं शुक्रवृषपर्वाणौ वव्राते वै यथा पुरा ||३||

तत्तेऽहं सम्प्रवक्ष्यामि पृच्छतो जनमेजय |

देवयान्याश्च संयोगं ययातेर्नाहुषस्य च ||४||

सुराणामसुराणां च समजायत वै मिथः |

ऐश्वर्यं प्रति सङ्घर्षस्त्रैलोक्ये सचराचरे ||५||

जिगीषया ततो देवा वव्रिरेऽऽङ्गिरसं मुनिम् |

पौरोहित्येन याज्यार्थे काव्यं तूशनसं परे ||६||

ब्राह्मणौ तावुभौ नित्यमन्योन्यस्पर्धिनौ भृशम् ||६||

तत्र देवा निजघ्नुर्यान्दानवान्युधि सङ्गतान् |

तान्पुनर्जीवयामास काव्यो विद्याबलाश्रयात् ||७||

ततस्ते पुनरुत्थाय योधयां चक्रिरे सुरान् ||७||

असुरास्तु निजघ्नुर्यान्सुरान्समरमूर्धनि |

न तान्सञ्जीवयामास बृहस्पतिरुदारधीः ||८||

न हि वेद स तां विद्यां यां काव्यो वेद वीर्यवान् |

सञ्जीवनीं ततो देवा विषादमगमन्परम् ||९||

ते तु देवा भयोद्विग्नाः काव्यादुशनसस्तदा |

ऊचुः कचमुपागम्य ज्येष्ठं पुत्रं बृहस्पतेः ||१०||

भजमानान्भजस्वास्मान्कुरु नः साह्यमुत्तमम् |

यासौ विद्या निवसति ब्राह्मणेऽमिततेजसि ||११||

शुक्रे तामाहर क्षिप्रं भागभाङ्नो भविष्यसि ||११||

वृषपर्वसमीपे स शक्यो द्रष्टुं त्वया द्विजः |

रक्षते दानवांस्तत्र न स रक्षत्यदानवान् ||१२||

तमाराधयितुं शक्तो भवान्पूर्ववयाः कविम् |

देवयानीं च दयितां सुतां तस्य महात्मनः ||१३||

त्वमाराधयितुं शक्तो नान्यः कश्चन विद्यते |

शीलदाक्षिण्यमाधुर्यैराचारेण दमेन च ||१४||

देवयान्यां हि तुष्टायां विद्यां तां प्राप्स्यसि ध्रुवम् ||१४||

तथेत्युक्त्वा ततः प्रायाद्बृहस्पतिसुतः कचः |

तदाभिपूजितो देवैः समीपं वृषपर्वणः ||१५||

स गत्वा त्वरितो राजन्देवैः सम्प्रेषितः कचः |

असुरेन्द्रपुरे शुक्रं दृष्ट्वा वाक्यमुवाच ह ||१६||

ऋषेरङ्गिरसः पौत्रं पुत्रं साक्षाद्बृहस्पतेः |

नाम्ना कच इति ख्यातं शिष्यं गृह्णातु मां भवान् ||१७||

ब्रह्मचर्यं चरिष्यामि त्वय्यहं परमं गुरौ |

अनुमन्यस्व मां ब्रह्मन्सहस्रं परिवत्सरान् ||१८||

शुक्र उवाच||

कच सुस्वागतं तेऽस्तु प्रतिगृह्णामि ते वचः |

अर्चयिष्येऽहमर्च्यं त्वामर्चितोऽस्तु बृहस्पतिः ||१९||

वैशम्पायन उवाच||

कचस्तु तं तथेत्युक्त्वा प्रतिजग्राह तद्व्रतम् |

आदिष्टं कविपुत्रेण शुक्रेणोशनसा स्वयम् ||२०||

व्रतस्य व्रतकालं स यथोक्तं प्रत्यगृह्णत |

आराधयन्नुपाध्यायं देवयानीं च भारत ||२१||

नित्यमाराधयिष्यंस्तां युवा यौवनगोऽऽमुखे |

गायन्नृत्यन्वादयंश्च देवयानीमतोषयत् ||२२||

संशीलयन्देवयानीं कन्यां सम्प्राप्तयौवनाम् |

पुष्पैः फलैः प्रेषणैश्च तोषयामास भारत ||२३||

देवयान्यपि तं विप्रं नियमव्रतचारिणम् |

अनुगायमाना ललना रहः पर्यचरत्तदा ||२४||

पञ्च वर्षशतान्येवं कचस्य चरतो व्रतम् |

तत्रातीयुरथो बुद्ध्वा दानवास्तं ततः कचम् ||२५||

गा रक्षन्तं वने दृष्ट्वा रहस्येकममर्षिताः |

जघ्नुर्बृहस्पतेर्द्वेषाद्विद्यारक्षार्थमेव च ||२६||

हत्वा शालावृकेभ्यश्च प्रायच्छंस्तिलशः कृतम् ||२६||

ततो गावो निवृत्तास्ता अगोपाः स्वं निवेशनम् |

ता दृष्ट्वा रहिता गास्तु कचेनाभ्यागता वनात् ||२७||

उवाच वचनं काले देवयान्यथ भारत ||२७||

अहुतं चाग्निहोत्रं ते सूर्यश्चास्तं गतः प्रभो |

अगोपाश्चागता गावः कचस्तात न दृश्यते ||२८||

व्यक्तं हतो मृतो वापि कचस्तात भविष्यति |

तं विना न च जीवेयं कचं सत्यं ब्रवीमि ते ||२९||

शुक्र उवाच||

अयमेहीति शब्देन मृतं सञ्जीवयाम्यहम् |

वैशम्पायन उवाच||

ततः सञ्जीवनीं विद्यां प्रयुज्य कचमाह्वयत् |

आहूतः प्रादुरभवत्कचोऽरिष्टोऽथ विद्यया ||३१||

हतोऽहमिति चाचख्यौ पृष्टो ब्राह्मणकन्यया ||३१||

स पुनर्देवयान्योक्तः पुष्पाहारो यदृच्छया |

वनं ययौ ततो विप्रो ददृशुर्दानवाश्च तम् ||३२||

ततो द्वितीयं हत्वा तं दग्ध्वा कृत्वा च चूर्णशः |

प्रायच्छन्ब्राह्मणायैव सुरायामसुरास्तदा ||३३||

देवयान्यथ भूयोऽपि वाक्यं पितरमब्रवीत् |

पुष्पाहारः प्रेषणकृत्कचस्तात न दृश्यते ||३४||

शुक्र उवाच||

बृहस्पतेः सुतः पुत्रि कचः प्रेतगतिं गतः |

विद्यया जीवितोऽप्येवं हन्यते करवाणि किम् ||३५||

मैवं शुचो मा रुद देवयानि; न त्वादृशी मर्त्यमनुप्रशोचेत् |

सुराश्च विश्वे च जगच्च सर्व; मुपस्थितां वैकृतिमानमन्ति ||३६||

देवयान्युवाच||

यस्याङ्गिरा वृद्धतमः पितामहो; बृहस्पतिश्चापि पिता तपोधनः |

ऋषेः पुत्रं तमथो वापि पौत्रं; कथं न शोचेयमहं न रुद्याम् ||३७||

स ब्रह्मचारी च तपोधनश्च; सदोत्थितः कर्मसु चैव दक्षः |

कचस्य मार्गं प्रतिपत्स्ये न भोक्ष्ये; प्रियो हि मे तात कचोऽभिरूपः ||३८||

शुक्र उवाच||

असंशयं मामसुरा द्विषन्ति; ये मे शिष्यं नागसं सूदयन्ति |

अब्राह्मणं कर्तुमिच्छन्ति रौद्रा; स्ते मां यथा प्रस्तुतं दानवैर्हि ||३९||

अप्यस्य पापस्य भवेदिहान्तः; कं ब्रह्महत्या न दहेदपीन्द्रम् ||३९||

वैशम्पायन उवाच||

सञ्चोदितो देवयान्या महर्षिः पुनराह्वयत् |

संरम्भेणैव काव्यो हि बृहस्पतिसुतं कचम् ||४०||

गुरोर्भीतो विद्यया चोपहूतः; शनैर्वाचं जठरे व्याजहार |

तमब्रवीत्केन पथोपनीतो; ममोदरे तिष्ठसि ब्रूहि विप्र ||४१||

कच उवाच||

भवत्प्रसादान्न जहाति मां स्मृतिः; स्मरे च सर्वं यच्च यथा च वृत्तम् |

न त्वेवं स्यात्तपसो व्ययो मे; ततः क्लेशं घोरमिमं सहामि ||४२||

असुरैः सुरायां भवतोऽस्मि दत्तो; हत्वा दग्ध्वा चूर्णयित्वा च काव्य |

ब्राह्मीं मायामासुरी चैव माया; त्वयि स्थिते कथमेवातिवर्तेत् ||४३||

शुक्र उवाच||

किं ते प्रियं करवाण्यद्य वत्से; वधेन मे जीवितं स्यात्कचस्य |

नान्यत्र कुक्षेर्मम भेदनेन; दृश्येत्कचो मद्गतो देवयानि ||४४||

देवयान्युवाच||

द्वौ मां शोकावग्निकल्पौ दहेतां; कचस्य नाशस्तव चैवोपघातः |

कचस्य नाशे मम नास्ति शर्म; तवोपघाते जीवितुं नास्मि शक्ता ||४५||

शुक्र उवाच||

संसिद्धरूपोऽसि बृहस्पतेः सुत; यत्त्वां भक्तं भजते देवयानी |

विद्यामिमां प्राप्नुहि जीवनीं त्वं; न चेदिन्द्रः कचरूपी त्वमद्य ||४६||

न निवर्तेत्पुनर्जीवन्कश्चिदन्यो ममोदरात् |

ब्राह्मणं वर्जयित्वैकं तस्माद्विद्यामवाप्नुहि ||४७||

पुत्रो भूत्वा भावय भावितो मा; मस्माद्देहादुपनिष्क्रम्य तात |

समीक्षेथा धर्मवतीमवेक्षां; गुरोः सकाशात्प्राप्य विद्यां सविद्यः ||४८||

वैशम्पायन उवाच||

गुरोः सकाशात्समवाप्य विद्यां; भित्त्वा कुक्षिं निर्विचक्राम विप्रः |

कचोऽभिरूपो दक्षिणं ब्राह्मणस्य; शुक्लात्यये पौर्णमास्यामिवेन्दुः ||४९||

दृष्ट्वा च तं पतितं ब्रह्मराशि; मुत्थापयामास मृतं कचोऽपि |

विद्यां सिद्धां तामवाप्याभिवाद्य; ततः कचस्तं गुरुमित्युवाच ||५०||

ऋतस्य दातारमनुत्तमस्य; निधिं निधीनां चतुरन्वयानाम् |

ये नाद्रियन्ते गुरुमर्चनीयं; पापाँल्लोकांस्ते व्रजन्त्यप्रतिष्ठान् ||५१||

वैशम्पायन उवाच||

सुरापानाद्वञ्चनां प्रापयित्वा; सञ्ज्ञानाशं चैव तथातिघोरम् |

दृष्ट्वा कचं चापि तथाभिरूपं; पीतं तदा सुरया मोहितेन ||५२||

समन्युरुत्थाय महानुभाव; स्तदोशना विप्रहितं चिकीर्षुः |

काव्यः स्वयं वाक्यमिदं जगाद; सुरापानं प्रति वै जातशङ्कः ||५३||

यो ब्राह्मणोऽद्य प्रभृतीह कश्चि; न्मोहात्सुरां पास्यति मन्दबुद्धिः |

अपेतधर्मो ब्रह्महा चैव स स्या; दस्मिँल्लोके गर्हितः स्यात्परे च ||५४||

मया चेमां विप्रधर्मोक्तिसीमां; मर्यादां वै स्थापितां सर्वलोके |

सन्तो विप्राः शुश्रुवांसो गुरूणां; देवा लोकाश्चोपशृण्वन्तु सर्वे ||५५||

इतीदमुक्त्वा स महानुभाव; स्तपोनिधीनां निधिरप्रमेयः |

तान्दानवान्दैवविमूढबुद्धी; निदं समाहूय वचोऽभ्युवाच ||५६||

आचक्षे वो दानवा बालिशाः स्थ; सिद्धः कचो वत्स्यति मत्सकाशे |

सञ्जीवनीं प्राप्य विद्यां महार्थां; तुल्यप्रभावो ब्रह्मणा ब्रह्मभूतः ||५७||

गुरोरुष्य सकाशे तु दश वर्षशतानि सः |

अनुज्ञातः कचो गन्तुमियेष त्रिदशालयम् ||५८||

श्रीमहाभारतम्

|| आदिपर्वम् ||

072-अध्यायः

वैशम्पायन उवाच||

समावृत्तव्रतं तं तु विसृष्टं गुरुणा तदा |

प्रस्थितं त्रिदशावासं देवयान्यब्रवीदिदम् ||१||

ऋषेरङ्गिरसः पौत्र वृत्तेनाभिजनेन च |

भ्राजसे विद्यया चैव तपसा च दमेन च ||२||

ऋषिर्यथाङ्गिरा मान्यः पितुर्मम महायशाः |

तथा मान्यश्च पूज्यश्च भूयो मम बृहस्पतिः ||३||

एवं ज्ञात्वा विजानीहि यद्ब्रवीमि तपोधन |

व्रतस्थे नियमोपेते यथा वर्ताम्यहं त्वयि ||४||

स समावृत्तविद्यो मां भक्तां भजितुमर्हसि |

गृहाण पाणिं विधिवन्मम मन्त्रपुरस्कृतम् ||५||

कच उवाच||

पूज्यो मान्यश्च भगवान्यथा तव पिता मम |

तथा त्वमनवद्याङ्गि पूजनीयतरा मम ||६||

आत्मप्राणैः प्रियतमा भार्गवस्य महात्मनः |

त्वं भद्रे धर्मतः पूज्या गुरुपुत्री सदा मम ||७||

यथा मम गुरुर्नित्यं मान्यः शुक्रः पिता तव |

देवयानि तथैव त्वं नैवं मां वक्तुमर्हसि ||८||

देवयान्युवाच||

गुरुपुत्रस्य पुत्रो वै न तु त्वमसि मे पितुः |

तस्मान्मान्यश्च पूज्यश्च ममापि त्वं द्विजोत्तम ||९||

असुरैर्हन्यमाने च कच त्वयि पुनः पुनः |

तदा प्रभृति या प्रीतिस्तां त्वमेव स्मरस्व मे ||१०||

सौहार्दे चानुरागे च वेत्थ मे भक्तिमुत्तमाम् |

न मामर्हसि धर्मज्ञ त्यक्तुं भक्तामनागसम् ||११||

कच उवाच||

अनियोज्ये नियोगे मां नियुनक्षि शुभव्रते |

प्रसीद सुभ्रु त्वं मह्यं गुरोर्गुरुतरी शुभे ||१२||

यत्रोषितं विशालाक्षि त्वया चन्द्रनिभानने |

तत्राहमुषितो भद्रे कुक्षौ काव्यस्य भामिनि ||१३||

भगिनी धर्मतो मे त्वं मैवं वोचः शुभानने |

सुखमस्म्युषितो भद्रे न मन्युर्विद्यते मम ||१४||

आपृच्छे त्वां गमिष्यामि शिवमाशंस मे पथि |

अविरोधेन धर्मस्य स्मर्तव्योऽस्मि कथान्तरे ||१५||

अप्रमत्तोत्थिता नित्यमाराधय गुरुं मम ||१५||

देवयान्युवाच||

यदि मां धर्मकामार्थे प्रत्याख्यास्यसि चोदितः |

ततः कच न ते विद्या सिद्धिमेषा गमिष्यति ||१६||

कच उवाच||

गुरुपुत्रीति कृत्वाहं प्रत्याचक्षे न दोषतः |

गुरुणा चाभ्यनुज्ञातः काममेवं शपस्व माम् ||१७||

आर्षं धर्मं ब्रुवाणोऽहं देवयानि यथा त्वया |

शप्तो नार्होऽस्मि शापस्य कामतोऽद्य न धर्मतः ||१८||

तस्माद्भवत्या यः कामो न तथा स भविष्यति |

ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति ||१९||

फलिष्यति न ते विद्या यत्त्वं मामात्थ तत्तथा |

अध्यापयिष्यामि तु यं तस्य विद्या फलिष्यति ||२०||

वैशम्पायन उवाच||

एवमुक्त्वा द्विजश्रेष्ठो देवयानीं कचस्तदा |

त्रिदशेशालयं शीघ्रं जगाम द्विजसत्तमः ||२१||

तमागतमभिप्रेक्ष्य देवा इन्द्रपुरोगमाः |

बृहस्पतिं सभाज्येदं कचमाहुर्मुदान्विताः ||२२||

यत्त्वमस्मद्धितं कर्म चकर्थ परमाद्भुतम् |

न ते यशः प्रणशिता भागभाङ्नो भविष्यसि ||२३||

श्रीमहाभारतम्

|| आदिपर्वम् ||

073-अध्यायः

वैशम्पायन उवाच||

कृतविद्ये कचे प्राप्ते हृष्टरूपा दिवौकसः |

कचादधीत्य तां विद्यां कृतार्था भरतर्षभ ||१||

सर्व एव समागम्य शतक्रतुमथाब्रुवन् |

कालस्ते विक्रमस्याद्य जहि शत्रून्पुरंदर ||२||

एवमुक्तस्तु सहितैस्त्रिदशैर्मघवांस्तदा |

तथेत्युक्त्वोपचक्राम सोऽपश्यत वने स्त्रियः ||३||

क्रीडन्तीनां तु कन्यानां वने चैत्ररथोपमे |

वायुभूतः स वस्त्राणि सर्वाण्येव व्यमिश्रयत् ||४||

ततो जलात्समुत्तीर्य कन्यास्ताः सहितास्तदा |

वस्त्राणि जगृहुस्तानि यथासन्नान्यनेकशः ||५||

तत्र वासो देवयान्याः शर्मिष्ठा जगृहे तदा |

व्यतिमिश्रमजानन्ती दुहिता वृषपर्वणः ||६||

ततस्तयोर्मिथस्तत्र विरोधः समजायत |

देवयान्याश्च राजेन्द्र शर्मिष्ठायाश्च तत्कृते ||७||

देवयान्युवाच||

कस्माद्गृह्णासि मे वस्त्रं शिष्या भूत्वा ममासुरि |

समुदाचारहीनाया न ते श्रेयो भविष्यति ||८||

शर्मिष्ठोवाच||

आसीनं च शयानं च पिता ते पितरं मम |

स्तौति वन्दति चाभीक्ष्णं नीचैः स्थित्वा विनीतवत् ||९||

याचतस्त्वं हि दुहिता स्तुवतः प्रतिगृह्णतः |

सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ||१०||

अनायुधा सायुधाया रिक्ता क्षुभ्यसि भिक्षुकि |

लप्स्यसे प्रतियोद्धारं न हि त्वां गणयाम्यहम् ||११||

वैशम्पायन उवाच||

समुच्छ्रयं देवयानीं गतां सक्तां च वाससि |

शर्मिष्ठा प्राक्षिपत्कूपे ततः स्वपुरमाव्रजत् ||१२||

हतेयमिति विज्ञाय शर्मिष्ठा पापनिश्चया |

अनवेक्ष्य ययौ वेश्म क्रोधवेगपरायणा ||१३||

अथ तं देशमभ्यागाद्ययातिर्नहुषात्मजः |

श्रान्तयुग्यः श्रान्तहयो मृगलिप्सुः पिपासितः ||१४||

स नाहुषः प्रेक्षमाण उदपानं गतोदकम् |

ददर्श कन्यां तां तत्र दीप्तामग्निशिखामिव ||१५||

तामपृच्छत्स दृष्ट्वैव कन्याममरवर्णिनीम् |

सान्त्वयित्वा नृपश्रेष्ठः साम्ना परमवल्गुना ||१६||

का त्वं ताम्रनखी श्यामा सुमृष्टमणिकुण्डला |

दीर्घं ध्यायसि चात्यर्थं कस्माच्छ्वसिषि चातुरा ||१७||

कथं च पतितास्यस्मिन्कूपे वीरुत्तृणावृते |

दुहिता चैव कस्य त्वं वद सर्वं सुमध्यमे ||१८||

देवयान्युवाच||

योऽसौ देवैर्हतान्दैत्यानुत्थापयति विद्यया |

तस्य शुक्रस्य कन्याहं स मां नूनं न बुध्यते ||१९||

एष मे दक्षिणो राजन्पाणिस्ताम्रनखाङ्गुलिः |

समुद्धर गृहीत्वा मां कुलीनस्त्वं हि मे मतः ||२०||

जानामि हि त्वां संशान्तं वीर्यवन्तं यशस्विनम् |

तस्मान्मां पतितामस्मात्कूपादुद्धर्तुमर्हसि ||२१||

वैशम्पायन उवाच||

तामथ ब्राह्मणीं स्त्रीं च विज्ञाय नहुषात्मजः |

गृहीत्वा दक्षिणे पाणावुज्जहार ततोऽवटात् ||२२||

उद्धृत्य चैनां तरसा तस्मात्कूपान्नराधिपः |

आमन्त्रयित्वा सुश्रोणीं ययातिः स्वपुरं ययौ ||२३||

देवयान्युवाच||

त्वरितं घूर्णिके गच्छ सर्वमाचक्ष्व मे पितुः |

नेदानीं हि प्रवेक्यामि नगरं वृषपर्वणः ||२४||

वैशम्पायन उवाच||

सा तु वै त्वरितं गत्वा घूर्णिकासुरमन्दिरम् |

दृष्ट्वा काव्यमुवाचेदं सम्भ्रमाविष्टचेतना ||२५||

आचक्षे ते महाप्राज्ञ देवयानी वने हता |

शर्मिष्ठया महाभाग दुहित्रा वृषपर्वणः ||२६||

श्रुत्वा दुहितरं काव्यस्तत्र शर्मिष्ठया हताम् |

त्वरया निर्ययौ दुःखान्मार्गमाणः सुतां वने ||२७||

दृष्ट्वा दुहितरं काव्यो देवयानीं ततो वने |

बाहुभ्यां सम्परिष्वज्य दुःखितो वाक्यमब्रवीत् ||२८||

आत्मदोषैर्नियच्छन्ति सर्वे दुःखसुखे जनाः |

मन्ये दुश्चरितं तेऽस्ति यस्येयं निष्कृतिः कृता ||२९||

देवयान्युवाच||

निष्कृतिर्मेऽस्तु वा मास्तु शृणुष्वावहितो मम |

शर्मिष्ठया यदुक्तास्मि दुहित्रा वृषपर्वणः ||३०||

सत्यं किलैतत्सा प्राह दैत्यानामसि गायनः ||३०||

एवं हि मे कथयति शर्मिष्ठा वार्षपर्वणी |

वचनं तीक्ष्णपरुषं क्रोधरक्तेक्षणा भृशम् ||३१||

स्तुवतो दुहिता हि त्वं याचतः प्रतिगृह्णतः |

सुताहं स्तूयमानस्य ददतोऽप्रतिगृह्णतः ||३२||

इति मामाह शर्मिष्ठा दुहिता वृषपर्वणः |

क्रोधसंरक्तनयना दर्पपूर्णा पुनः पुनः ||३३||

यद्यहं स्तुवतस्तात दुहिता प्रतिगृह्णतः |

प्रसादयिष्ये शर्मिष्ठामित्युक्ता हि सखी मया ||३४||

शुक्र उवाच||

स्तुवतो दुहिता न त्वं भद्रे न प्रतिगृह्णतः |

अस्तोतुः स्तूयमानस्य दुहिता देवयान्यसि ||३५||

वृषपर्वैव तद्वेद शक्रो राजा च नाहुषः |

अचिन्त्यं ब्रह्म निर्द्वन्द्वमैश्वरं हि बलं मम ||३६||

श्रीमहाभारतम्

|| आदिपर्वम् ||

074-अध्यायः

शुक्र उवाच||

यः परेषां नरो नित्यमतिवादांस्तितिक्षति |

देवयानि विजानीहि तेन सर्वमिदं जितम् ||१||

यः समुत्पतितं क्रोधं निगृह्णाति हयं यथा |

स यन्तेत्युच्यते सद्भिर्न यो रश्मिषु लम्बते ||२||

यः समुत्पतितं क्रोधमक्रोधेन निरस्यति |

देवयानि विजानीहि तेन सर्वमिदं जितम् ||३||

यः समुत्पतितं क्रोधं क्षमयेह निरस्यति |

यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ||४||

यः सन्धारयते मन्युं योऽतिवादांस्तितिक्षति |

यश्च तप्तो न तपति दृढं सोऽर्थस्य भाजनम् ||५||

यो यजेदपरिश्रान्तो मासि मासि शतं समाः |

न क्रुध्येद्यश्च सर्वस्य तयोरक्रोधनोऽधिकः ||६||

यत्कुमाराः कुमार्यश्च वैरं कुर्युरचेतसः |

न तत्प्राज्ञोऽनुकुर्वीत विदुस्ते न बलाबलम् ||७||

देवयान्युवाच||

वेदाहं तात बालापि धर्माणां यदिहान्तरम् |

अक्रोधे चातिवादे च वेद चापि बलाबलम् ||८||

शिष्यस्याशिष्यवृत्तेर्हि न क्षन्तव्यं बुभूषता |

तस्मात्सङ्कीर्णवृत्तेषु वासो मम न रोचते ||९||

पुमांसो ये हि निन्दन्ति वृत्तेनाभिजनेन च |

न तेषु निवसेत्प्राज्ञः श्रेयोर्थी पापबुद्धिषु ||१०||

ये त्वेनमभिजानन्ति वृत्तेनाभिजनेन च |

तेषु साधुषु वस्तव्यं स वासः श्रेष्ठ उच्यते ||११||

वाग्दुरुक्तं महाघोरं दुहितुर्वृषपर्वणः |

न ह्यतो दुष्करतरं मन्ये लोकेष्वपि त्रिषु ||१२||

यः सपत्नश्रियं दीप्तां हीनश्रीः पर्युपासते ||१२||

 

श्रीमहाभारतम्

|| आदिपर्वम् ||

075-अध्यायः

वैशम्पायन उवाच||

ततः काव्यो भृगुश्रेष्ठः समन्युरुपगम्य ह |

वृषपर्वाणमासीनमित्युवाचाविचारयन् ||१||

नाधर्मश्चरितो राजन्सद्यः फलति गौरिव |

पुत्रेषु वा नप्तृषु वा न चेदात्मनि पश्यति ||२||

फलत्येव ध्रुवं पापं गुरुभुक्तमिवोदरे ||२||

यदघातयथा विप्रं कचमाङ्गिरसं तदा |

अपापशीलं धर्मज्ञं शुश्रूषुं मद्गृहे रतम् ||३||

वधादनर्हतस्तस्य वधाच्च दुहितुर्मम |

वृषपर्वन्निबोधेदं त्यक्ष्यामि त्वां सबान्धवम् ||४||

स्थातुं त्वद्विषये राजन्न शक्ष्यामि त्वया सह ||४||

अहो मामभिजानासि दैत्य मिथ्याप्रलापिनम् |

यथेममात्मनो दोषं न नियच्छस्युपेक्षसे ||५||

वृषपर्वोवाच||

नाधर्मं न मृषावादं त्वयि जानामि भार्गव |

त्वयि धर्मश्च सत्यं च तत्प्रसीदतु नो भवान् ||६||

यद्यस्मानपहाय त्वमितो गच्छसि भार्गव |

समुद्रं सम्प्रवेक्ष्यामो नान्यदस्ति परायणम् ||७||

शुक्र उवाच||

समुद्रं प्रविशध्वं वा दिशो वा द्रवतासुराः |

दुहितुर्नाप्रियं सोढुं शक्तोऽहं दयिता हि मे ||८||

प्रसाद्यतां देवयानी जीवितं ह्यत्र मे स्थितम् |

योगक्षेमकरस्तेऽहमिन्द्रस्येव बृहस्पतिः ||९||

वृषपर्वोवाच||

यत्किञ्चिदसुरेन्द्राणां विद्यते वसु भार्गव |

भुवि हस्तिगवाश्वं वा तस्य त्वं मम चेश्वरः ||१०||

शुक्र उवाच||

यत्किञ्चिदस्ति द्रविणं दैत्येन्द्राणां महासुर |

तस्येश्वरोऽस्मि यदि ते देवयानी प्रसाद्यताम् ||११||

देवयान्युवाच||

यदि त्वमीश्वरस्तात राज्ञो वित्तस्य भार्गव |

नाभिजानामि तत्तेऽहं राजा तु वदतु स्वयम् ||१२||

वृषपर्वोवाच||

यं काममभिकामासि देवयानि शुचिस्मिते |

तत्तेऽहं सम्प्रदास्यामि यदि चेदपि दुर्लभम् ||१३||

देवयान्युवाच||

दासीं कन्यासहस्रेण शर्मिष्ठामभिकामये |

अनु मां तत्र गच्छेत्सा यत्र दास्यति मे पिता ||१४||

वृषपर्वोवाच||

उत्तिष्ठ हे सङ्ग्रहीत्रि शर्मिष्ठां शीघ्रमानय |

यं च कामयते कामं देवयानी करोतु तम् ||१५||

वैशम्पायन उवाच||

ततो धात्री तत्र गत्वा शर्मिष्ठां वाक्यमब्रवीत् |

उत्तिष्ठ भद्रे शर्मिष्ठे ज्ञातीनां सुखमावह ||१६||

त्यजति ब्राह्मणः शिष्यान्देवयान्या प्रचोदितः |

सा यं कामयते कामं स कार्योऽद्य त्वयानघे ||१७||

शर्मिष्ठोवाच||

सा यं कामयते कामं करवाण्यहमद्य तम् |

मा त्वेवापगमच्छुक्रो देवयानी च मत्कृते ||१८||

वैशम्पायन उवाच||

ततः कन्यासहस्रेण वृता शिबिकया तदा |

पितुर्नियोगात्त्वरिता निश्चक्राम पुरोत्तमात् ||१९||

शर्मिष्ठोवाच||

अहं कन्यासहस्रेण दासी ते परिचारिका |

अनु त्वां तत्र यास्यामि यत्र दास्यति ते पिता ||२०||

देवयान्युवाच||

स्तुवतो दुहिता तेऽहं बन्दिनः प्रतिगृह्णतः |

स्तूयमानस्य दुहिता कथं दासी भविष्यसि ||२१||

शर्मिष्ठोवाच||

येन केनचिदार्तानां ज्ञातीनां सुखमावहेत् |

अतस्त्वामनुयास्यामि यत्र दास्यति ते पिता ||२२||

वैशम्पायन उवाच||

प्रतिश्रुते दासभावे दुहित्रा वृषपर्वणः |

देवयानी नृपश्रेष्ठ पितरं वाक्यमब्रवीत् ||२३||

प्रविशामि पुरं तात तुष्टास्मि द्विजसत्तम |

अमोघं तव विज्ञानमस्ति विद्याबलं च ते ||२४||

एवमुक्तो दुहित्रा स द्विजश्रेष्ठो महायशाः |

प्रविवेश पुरं हृष्टः पूजितः सर्वदानवैः ||२५||

श्रीमहाभारतम्

|| आदिपर्वम् ||

076-अध्यायः

वैशम्पायन उवाच||

अथ दीर्घस्य कालस्य देवयानी नृपोत्तम |

वनं तदेव निर्याता क्रीडार्थं वरवर्णिनी ||१||

तेन दासीसहस्रेण सार्धं शर्मिष्ठया तदा |

तमेव देशं सम्प्राप्ता यथाकामं चचार सा ||२||

ताभिः सखीभिः सहिता सर्वाभिर्मुदिता भृशम् ||२||

क्रीडन्त्योऽभिरताः सर्वाः पिबन्त्यो मधुमाधवीम् |

खादन्त्यो विविधान्भक्ष्यान्विदशन्त्यः फलानि च ||३||

पुनश्च नाहुषो राजा मृगलिप्सुर्यदृच्छया |

तमेव देशं सम्प्राप्तो जलार्थी श्रमकर्शितः ||४||

ददृशे देवयानीं च शर्मिष्ठां ताश्च योषितः |

पिबन्तीर्ललमानाश्च दिव्याभरणभूषिताः ||५||

उपविष्टां च ददृशे देवयानीं शुचिस्मिताम् |

रूपेणाप्रतिमां तासां स्त्रीणां मध्ये वराङ्गनाम् ||६||

शर्मिष्ठया सेव्यमानां पादसंवाहनादिभिः ||६||

ययातिरुवाच||

द्वाभ्यां कन्यासहस्राभ्यां द्वे कन्ये परिवारिते |

गोत्रे च नामनी चैव द्वयोः पृच्छामि वामहम् ||७||

देवयान्युवाच||

आख्यास्याम्यहमादत्स्व वचनं मे नराधिप |

शुक्रो नामासुरगुरुः सुतां जानीहि तस्य माम् ||८||

इयं च मे सखी दासी यत्राहं तत्र गामिनी |

दुहिता दानवेन्द्रस्य शर्मिष्ठा वृषपर्वणः ||९||

ययातिरुवाच||

कथं नु ते सखी दासी कन्येयं वरवर्णिनी |

असुरेन्द्रसुता सुभ्रु परं कौतूहलं हि मे ||१०||

देवयान्युवाच||

सर्व एव नरव्याघ्र विधानमनुवर्तते |

विधानविहितं मत्वा मा विचित्राः कथाः कृथाः ||११||

राजवद्रूपवेषौ ते ब्राह्मीं वाचं बिभर्षि च |

किंनामा त्वं कुतश्चासि कस्य पुत्रश्च शंस मे ||१२||

ययातिरुवाच||

ब्रह्मचर्येण कृत्स्नो मे वेदः श्रुतिपथं गतः |

राजाहं राजपुत्रश्च ययातिरिति विश्रुतः ||१३||

देवयान्युवाच||

केनास्यर्थेन नृपते इमं देशमुपागतः |

जिघृक्षुर्वारिजं किञ्चिदथ वा मृगलिप्सया ||१४||

ययातिरुवाच||

मृगलिप्सुरहं भद्रे पानीयार्थमुपागतः |

बहु चाप्यनुयुक्तोऽस्मि तन्मानुज्ञातुमर्हसि ||१५||

देवयान्युवाच||

द्वाभ्यां कन्यासहस्राभ्यां दास्या शर्मिष्ठया सह |

त्वदधीनास्मि भद्रं ते सखा भर्ता च मे भव ||१६||

ययातिरुवाच||

विद्ध्यौशनसि भद्रं ते न त्वामर्होऽस्मि भामिनि |

अविवाह्या हि राजानो देवयानि पितुस्तव ||१७||

देवयान्युवाच||

संसृष्टं ब्रह्मणा क्षत्रं क्षत्रं च ब्रह्मसंहितम् |

ऋषिश्च ऋषिपुत्रश्च नाहुषाङ्ग वहस्व माम् ||१८||

ययातिरुवाच||

एकदेहोद्भवा वर्णाश्चत्वारोऽपि वराङ्गने |

पृथग्धर्माः पृथक्षौचास्तेषां तु ब्राह्मणो वरः ||१९||

देवयान्युवाच||

पाणिधर्मो नाहुषायं न पुम्भिः सेवितः पुरा |

तं मे त्वमग्रहीरग्रे वृणोमि त्वामहं ततः ||२०||

कथं नु मे मनस्विन्याः पाणिमन्यः पुमान्स्पृशेत् |

गृहीतमृषिपुत्रेण स्वयं वाप्यृषिणा त्वया ||२१||

ययातिरुवाच||

क्रुद्धादाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् |

दुराधर्षतरो विप्रः पुरुषेण विजानता ||२२||

देवयान्युवाच||

कथमाशीविषात्सर्पाज्ज्वलनात्सर्वतोमुखात् |

दुराधर्षतरो विप्र इत्यात्थ पुरुषर्षभ ||२३||

ययातिरुवाच||

एकमाशीविषो हन्ति शस्त्रेणैकश्च वध्यते |

हन्ति विप्रः सराष्ट्राणि पुराण्यपि हि कोपितः ||२४||

दुराधर्षतरो विप्रस्तस्माद्भीरु मतो मम |

अतोऽदत्तां च पित्रा त्वां भद्रे न विवहाम्यहम् ||२५||

देवयान्युवाच||

दत्तां वहस्व पित्रा मां त्वं हि राजन्वृतो मया |

अयाचतो भयं नास्ति दत्तां च प्रतिगृह्णतः ||२६||

वैशम्पायन उवाच||

त्वरितं देवयान्याथ प्रेषितं पितुरात्मनः |

श्रुत्वैव च स राजानं दर्शयामास भार्गवः ||२७||

दृष्ट्वैव चागतं शुक्रं ययातिः पृथिवीपतिः |

ववन्दे ब्राह्मणं काव्यं प्राञ्जलिः प्रणतः स्थितः ||२८||

देवयान्युवाच||

राजायं नाहुषस्तात दुर्गे मे पाणिमग्रहीत् |

नमस्ते देहि मामस्मै नान्यं लोके पतिं वृणे ||२९||

शुक्र उवाच||

वृतोऽनया पतिर्वीर सुतया त्वं ममेष्टया |

गृहाणेमां मया दत्तां महिषीं नहुषात्मज ||३०||

ययातिरुवाच||

अधर्मो न स्पृशेदेवं महान्मामिह भार्गव |

वर्णसङ्करजो ब्रह्मन्निति त्वां प्रवृणोम्यहम् ||३१||

शुक्र उवाच||

अधर्मात्त्वां विमुञ्चामि वरयस्व यथेप्षितम् |

अस्मिन्विवाहे मा ग्लासीरहं पापं नुदामि ते ||३२||

वहस्व भार्यां धर्मेण देवयानीं सुमध्यमाम् |

अनया सह सम्प्रीतिमतुलां समवाप्स्यसि ||३३||

इयं चापि कुमारी ते शर्मिष्ठा वार्षपर्वणी |

सम्पूज्या सततं राजन्मा चैनां शयने ह्वयेः ||३४||

वैशम्पायन उवाच||

एवमुक्तो ययातिस्तु शुक्रं कृत्वा प्रदक्षिणम् |

जगाम स्वपुरं हृष्टो अनुज्ञातो महात्मना ||३५||

श्रीमहाभारतम्

|| आदिपर्वम् ||

077-अध्यायः

वैशम्पायन उवाच||

ययातिः स्वपुरं प्राप्य महेन्द्रपुरसंनिभम् |

प्रविश्यान्तःपुरं तत्र देवयानीं न्यवेशयत् ||१||

देवयान्याश्चानुमते तां सुतां वृषपर्वणः |

अशोकवनिकाभ्याशे गृहं कृत्वा न्यवेशयत् ||२||

वृतां दासीसहस्रेण शर्मिष्ठामासुरायणीम् |

वासोभिरन्नपानैश्च संविभज्य सुसत्कृताम् ||३||

देवयान्या तु सहितः स नृपो नहुषात्मजः |

विजहार बहूनब्दान्देववन्मुदितो भृशम् ||४||

ऋतुकाले तु सम्प्राप्ते देवयानी वराङ्गना |

लेभे गर्भं प्रथमतः कुमारं च व्यजायत ||५||

गते वर्षसहस्रे तु शर्मिष्ठा वार्षपर्वणी |

ददर्श यौवनं प्राप्ता ऋतुं सा चान्वचिन्तयत् ||६||

ऋतुकालश्च सम्प्राप्तो न च मेऽस्ति पतिर्वृतः |

किं प्राप्तं किं नु कर्तव्यं किं वा कृत्वा कृतं भवेत् ||७||

देवयानी प्रजातासौ वृथाहं प्राप्तयौवना |

यथा तया वृतो भर्ता तथैवाहं वृणोमि तम् ||८||

राज्ञा पुत्रफलं देयमिति मे निश्चिता मतिः |

अपीदानीं स धर्मात्मा इयान्मे दर्शनं रहः ||९||

अथ निष्क्रम्य राजासौ तस्मिन्काले यदृच्छया |

अशोकवनिकाभ्याशे शर्मिष्ठां प्राप्य विष्ठितः ||१०||

तमेकं रहिते दृष्ट्वा शर्मिष्ठा चारुहासिनी |

प्रत्युद्गम्याञ्जलिं कृत्वा राजानं वाक्यमब्रवीत् ||११||

सोमस्येन्द्रस्य विष्णोर्वा यमस्य वरुणस्य वा |

तव वा नाहुष कुले कः स्त्रियं स्प्रष्टुमर्हति ||१२||

रूपाभिजनशीलैर्हि त्वं राजन्वेत्थ मां सदा |

सा त्वां याचे प्रसाद्याहमृतुं देहि नराधिप ||१३||

ययातिरुवाच||

वेद्मि त्वां शीलसम्पन्नां दैत्यकन्यामनिन्दिताम् |

रूपे च ते न पश्यामि सूच्यग्रमपि निन्दितम् ||१४||

अब्रवीदुशना काव्यो देवयानीं यदावहम् |

नेयमाह्वयितव्या ते शयने वार्षपर्वणी ||१५||

शर्मिष्ठोवाच||

न नर्मयुक्तं वचनं हिनस्ति; न स्त्रीषु राजन्न विवाहकाले |

प्राणात्यये सर्वधनापहारे; पञ्चानृतान्याहुरपातकानि ||१६||

पृष्टं तु साक्ष्ये प्रवदन्तमन्यथा; वदन्ति मिथ्योपहितं नरेन्द्र |

एकार्थतायां तु समाहितायां; मिथ्या वदन्तमनृतं हिनस्ति ||१७||

ययातिरुवाच||

राजा प्रमाणं भूतानां स नश्येत मृषा वदन् |

अर्थकृच्छ्रमपि प्राप्य न मिथ्या कर्तुमुत्सहे ||१८||

शर्मिष्ठोवाच||

समावेतौ मतौ राजन्पतिः सख्याश्च यः पतिः |

समं विवाहमित्याहुः सख्या मेऽसि पतिर्वृतः ||१९||

ययातिरुवाच||

दातव्यं याचमानेभ्य इति मे व्रतमाहितम् |

त्वं च याचसि मां कामं ब्रूहि किं करवाणि ते ||२०||

शर्मिष्ठोवाच||

अधर्मात्त्राहि मां राजन्धर्मं च प्रतिपादय |

त्वत्तोऽपत्यवती लोके चरेयं धर्ममुत्तमम् ||२१||

त्रय एवाधना राजन्भार्या दासस्तथा सुतः |

यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ||२२||

देवयान्या भुजिष्यास्मि वश्या च तव भार्गवी |

सा चाहं च त्वया राजन्भरणीये भजस्व माम् ||२३||

वैशम्पायन उवाच||

एवमुक्तस्तु राजा स तथ्यमित्येव जज्ञिवान् |

पूजयामास शर्मिष्ठां धर्मं च प्रत्यपादयत् ||२४||

समागम्य च शर्मिष्ठां यथाकाममवाप्य च |

अन्योन्यमभिसम्पूज्य जग्मतुस्तौ यथागतम् ||२५||

तस्मिन्समागमे सुभ्रूः शर्मिष्ठा चारुहासिनी |

लेभे गर्भं प्रथमतस्तस्मान्नृपतिसत्तमात् ||२६||

प्रजज्ञे च ततः काले राजन्राजीवलोचना |

कुमारं देवगर्भाभं राजीवनिभलोचनम् ||२७||

श्रीमहाभारतम्

|| आदिपर्वम् ||

078-अध्यायः

वैशम्पायन उवाच||

श्रुत्वा कुमारं जातं तु देवयानी शुचिस्मिता |

चिन्तयामास दुःखार्ता शर्मिष्ठां प्रति भारत ||१||

अभिगम्य च शर्मिष्ठां देवयान्यब्रवीदिदम् |

किमिदं वृजिनं सुभ्रु कृतं ते कामलुब्धया ||२||

शर्मिष्ठोवाच||

ऋषिरभ्यागतः कश्चिद्धर्मात्मा वेदपारगः |

स मया वरदः कामं याचितो धर्मसंहितम् ||३||

नाहमन्यायतः काममाचरामि शुचिस्मिते |

तस्मादृषेर्ममापत्यमिति सत्यं ब्रवीमि ते ||४||

देवयान्युवाच||

शोभनं भीरु सत्यं चेदथ स ज्ञायते द्विजः |

गोत्रनामाभिजनतो वेत्तुमिच्छामि तं द्विजम् ||५||

शर्मिष्ठोवाच||

ओजसा तेजसा चैव दीप्यमानं रविं यथा |

तं दृष्ट्वा मम सम्प्रष्टुं शक्तिर्नासीच्छुचिस्मिते ||६||

देवयान्युवाच||

यद्येतदेवं शर्मिष्ठे न मन्युर्विद्यते मम |

अपत्यं यदि ते लब्धं ज्येष्ठाच्छ्रेष्ठाच्च वै द्विजात् ||७||

वैशम्पायन उवाच||

अन्योन्यमेवमुक्त्वा च सम्प्रहस्य च ते मिथः |

जगाम भार्गवी वेश्म तथ्यमित्येव जज्ञुषी ||८||

ययातिर्देवयान्यां तु पुत्रावजनयन्नृपः |

यदुं च तुर्वसुं चैव शक्रविष्णू इवापरौ ||९||

तस्मादेव तु राजर्षेः शर्मिष्ठा वार्षपर्वणी |

द्रुह्युं चानुं च पूरुं च त्रीन्कुमारानजीजनत् ||१०||

ततः काले तु कस्मिंश्चिद्देवयानी शुचिस्मिता |

ययातिसहिता राजन्निर्जगाम महावनम् ||११||

ददर्श च तदा तत्र कुमारान्देवरूपिणः |

क्रीडमानान्सुविश्रब्धान्विस्मिता चेदमब्रवीत् ||१२||

कस्यैते दारका राजन्देवपुत्रोपमाः शुभाः |

वर्चसा रूपतश्चैव सदृशा मे मतास्तव ||१३||

एवं पृष्ट्वा तु राजानं कुमारान्पर्यपृच्छत |

किंनामधेयगोत्रो वः पुत्रका ब्राह्मणः पिता ||१४||

विब्रूत मे यथातथ्यं श्रोतुमिच्छामि तं ह्यहम् ||१४||

तेऽदर्शयन्प्रदेशिन्या तमेव नृपसत्तमम् |

शर्मिष्ठां मातरं चैव तस्याचख्युश्च दारकाः ||१५||

इत्युक्त्वा सहितास्ते तु राजानमुपचक्रमुः |

नाभ्यनन्दत तान्राजा देवयान्यास्तदान्तिके ||१६||

रुदन्तस्तेऽथ शर्मिष्ठामभ्ययुर्बालकास्ततः ||१६||

दृष्ट्वा तु तेषां बालानां प्रणयं पार्थिवं प्रति |

बुद्ध्वा च तत्त्वतो देवी शर्मिष्ठामिदमब्रवीत् ||१७||

मदधीना सती कस्मादकार्षीर्विप्रियं मम |

तमेवासुरधर्मं त्वमास्थिता न बिभेषि किम् ||१८||

शर्मिष्ठोवाच||

यदुक्तमृषिरित्येव तत्सत्यं चारुहासिनि |

न्यायतो धर्मतश्चैव चरन्ती न बिभेमि ते ||१९||

यदा त्वया वृतो राजा वृत एव तदा मया |

सखीभर्ता हि धर्मेण भर्ता भवति शोभने ||२०||

पूज्यासि मम मान्या च ज्येष्ठा श्रेष्ठा च ब्राह्मणी |

त्वत्तोऽपि मे पूज्यतमो राजर्षिः किं न वेत्थ तत् ||२१||

वैशम्पायन उवाच||

श्रुत्वा तस्यास्ततो वाक्यं देवयान्यब्रवीदिदम् |

राजन्नाद्येह वत्स्यामि विप्रियं मे कृतं त्वया ||२२||

सहसोत्पतितां श्यामां दृष्ट्वा तां साश्रुलोचनाम् |

त्वरितं सकाशं काव्यस्य प्रस्थितां व्यथितस्तदा ||२३||

अनुवव्राज सम्भ्रान्तः पृष्ठतः सान्त्वयन्नृपः |

न्यवर्तत न चैव स्म क्रोधसंरक्तलोचना ||२४||

अविब्रुवन्ती किञ्चित्तु राजानं चारुलोचना |

अचिरादिव सम्प्राप्ता काव्यस्योशनसोऽन्तिकम् ||२५||

सा तु दृष्ट्वैव पितरमभिवाद्याग्रतः स्थिता |

अनन्तरं ययातिस्तु पूजयामास भार्गवम् ||२६||

देवयान्युवाच||

अधर्मेण जितो धर्मः प्रवृत्तमधरोत्तरम् |

शर्मिष्ठयातिवृत्तास्मि दुहित्रा वृषपर्वणः ||२७||

त्रयोऽस्यां जनिताः पुत्रा राज्ञानेन ययातिना |

दुर्भगाया मम द्वौ तु पुत्रौ तात ब्रवीमि ते ||२८||

धर्मज्ञ इति विख्यात एष राजा भृगूद्वह |

अतिक्रान्तश्च मर्यादां काव्यैतत्कथयामि ते ||२९||

शुक्र उवाच||

धर्मज्ञः सन्महाराज योऽधर्ममकृथाः प्रियम् |

तस्माज्जरा त्वामचिराद्धर्षयिष्यति दुर्जया ||३०||

ययातिरुवाच||

ऋतुं वै याचमानाया भगवन्नान्यचेतसा |

दुहितुर्दानवेन्द्रस्य धर्म्यमेतत्कृतं मया ||३१||

ऋतुं वै याचमानाया न ददाति पुमान्वृतः |

भ्रूणहेत्युच्यते ब्रह्मन्स इह ब्रह्मवादिभिः ||३२||

अभिकामां स्त्रियं यस्तु गम्यां रहसि याचितः |

नोपैति स च धर्मेषु भ्रूणहेत्युच्यते बुधैः ||३३||

इत्येतानि समीक्ष्याहं कारणानि भृगूद्वह |

अधर्मभयसंविग्नः शर्मिष्ठामुपजग्मिवान् ||३४||

शुक्र उवाच||

नन्वहं प्रत्यवेक्ष्यस्ते मदधीनोऽसि पार्थिव |

मिथ्याचारस्य धर्मेषु चौर्यं भवति नाहुष ||३५||

वैशम्पायन उवाच||

क्रुद्धेनोशनसा शप्तो ययातिर्नाहुषस्तदा |

पूर्वं वयः परित्यज्य जरां सद्योऽन्वपद्यत ||३६||

ययातिरुवाच||

अतृप्तो यौवनस्याहं देवयान्यां भृगूद्वह |

प्रसादं कुरु मे ब्रह्मञ्जरेयं मा विशेत माम् ||३७||

शुक्र उवाच||

नाहं मृषा ब्रवीम्येतज्जरां प्राप्तोऽसि भूमिप |

जरां त्वेतां त्वमन्यस्मै सङ्क्रामय यदीच्छसि ||३८||

ययातिरुवाच||

राज्यभाक्स भवेद्ब्रह्मन्पुण्यभाक्कीर्तिभाक्तथा |

यो मे दद्याद्वयः पुत्रस्तद्भवाननुमन्यताम् ||३९||

शुक्र उवाच||

सङ्क्रामयिष्यसि जरां यथेष्टं नहुषात्मज |

मामनुध्याय भावेन न च पापमवाप्स्यसि ||४०||

वयो दास्यति ते पुत्रो यः स राजा भविष्यति |

आयुष्मान्कीर्तिमांश्चैव बह्वपत्यस्तथैव च ||४१||

श्रीमहाभारतम्

|| आदिपर्वम् ||

079-अध्यायः

वैशम्पायन उवाच||

जरां प्राप्य ययातिस्तु स्वपुरं प्राप्य चैव ह |

पुत्रं ज्येष्ठं वरिष्ठं च यदुमित्यब्रवीद्वचः ||१||

जरा वली च मां तात पलितानि च पर्यगुः |

काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ||२||

त्वं यदो प्रतिपद्यस्व पाप्मानं जरया सह |

यौवनेन त्वदीयेन चरेयं विषयानहम् ||३||

पूर्णे वर्षसहस्रे तु पुनस्ते यौवनं त्वहम् |

दत्त्वा स्वं प्रतिपत्स्यामि पाप्मानं जरया सह ||४||

यदुरुवाच||

सितश्मश्रुशिरा दीनो जरया शिथिलीकृतः |

वलीसन्ततगात्रश्च दुर्दर्शो दुर्बलः कृशः ||५||

अशक्तः कार्यकरणे परिभूतः स यौवनैः |

सहोपजीविभिश्चैव तां जरां नाभिकामये ||६||

ययातिरुवाच||

यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि |

तस्मादराज्यभाक्तात प्रजा ते वै भविष्यति ||७||

तुर्वसो प्रतिपद्यस्व पाप्मानं जरया सह |

यौवनेन चरेयं वै विषयांस्तव पुत्रक ||८||

पूर्णे वर्षसहस्रे तु पुनर्दास्यामि यौवनम् |

स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ||९||

तुर्वसुरुवाच||

न कामये जरां तात कामभोगप्रणाशिनीम् |

बलरूपान्तकरणीं बुद्धिप्राणविनाशिनीम् ||१०||

ययातिरुवाच||

यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि |

तस्मात्प्रजा समुच्छेदं तुर्वसो तव यास्यति ||११||

सङ्कीर्णाचारधर्मेषु प्रतिलोमचरेषु च |

पिशिताशिषु चान्त्येषु मूढ राजा भविष्यसि ||१२||

गुरुदारप्रसक्तेषु तिर्यग्योनिगतेषु च |

पशुधर्मिषु पापेषु म्लेच्छेषु प्रभविष्यसि ||१३||

वैशम्पायन उवाच||

एवं स तुर्वसुं शप्त्वा ययातिः सुतमात्मनः |

शर्मिष्ठायाः सुतं द्रुह्युमिदं वचनमब्रवीत् ||१४||

द्रुह्यो त्वं प्रतिपद्यस्व वर्णरूपविनाशिनीम् |

जरां वर्षसहस्रं मे यौवनं स्वं ददस्व च ||१५||

पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् |

स्वं चादास्यामि भूयोऽहं पाप्मानं जरया सह ||१६||

द्रुह्युरुवाच||

न गजं न रथं नाश्वं जीर्णो भुङ्क्ते न च स्त्रियम् |

वाग्भङ्गश्चास्य भवति तज्जरां नाभिकामये ||१७||

ययातिरुवाच||

यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि |

तस्माद्द्रुह्यो प्रियः कामो न ते सम्पत्स्यते क्वचित् ||१८||

उडुपप्लवसन्तारो यत्र नित्यं भविष्यति |

अराजा भोजशब्दं त्वं तत्रावाप्स्यसि सान्वयः ||१९||

अनो त्वं प्रतिपद्यस्व पाप्मानं जरया सह |

एकं वर्षसहस्रं तु चरेयं यौवनेन ते ||२०||

अनुरुवाच||

जीर्णः शिशुवदादत्तेऽकालेऽन्नमशुचिर्यथा |

न जुहोति च कालेऽग्निं तां जरां नाभिकामये ||२१||

ययातिरुवाच||

यत्त्वं मे हृदयाज्जातो वयः स्वं न प्रयच्छसि |

जरादोषस्त्वयोक्तोऽयं तस्मात्त्वं प्रतिपत्स्यसे ||२२||

प्रजाश्च यौवनप्राप्ता विनशिष्यन्त्यनो तव |

अग्निप्रस्कन्दनपरस्त्वं चाप्येवं भविष्यसि ||२३||

पूरो त्वं मे प्रियः पुत्रस्त्वं वरीयान्भविष्यसि |

जरा वली च मे तात पलितानि च पर्यगुः ||२४||

काव्यस्योशनसः शापान्न च तृप्तोऽस्मि यौवने ||२४||

पूरो त्वं प्रतिपद्यस्व पाप्मानं जरया सह |

कञ्चित्कालं चरेयं वै विषयान्वयसा तव ||२५||

पूर्णे वर्षसहस्रे तु प्रतिदास्यामि यौवनम् |

स्वं चैव प्रतिपत्स्यामि पाप्मानं जरया सह ||२६||

वैशम्पायन उवाच||

एवमुक्तः प्रत्युवाच पूरुः पितरमञ्जसा |

यथात्थ मां महाराज तत्करिष्यामि ते वचः ||२७||

प्रतिपत्स्यामि ते राजन्पाप्मानं जरया सह |

गृहाण यौवनं मत्तश्चर कामान्यथेप्सितान् ||२८||

जरयाहं प्रतिच्छन्नो वयोरूपधरस्तव |

यौवनं भवते दत्त्वा चरिष्यामि यथात्थ माम् ||२९||

ययातिरुवाच||

पूरो प्रीतोऽस्मि ते वत्स प्रीतश्चेदं ददामि ते |

सर्वकामसमृद्धा ते प्रजा राज्ये भविष्यति ||३०||

श्रीमहाभारतम्

|| आदिपर्वम् ||

080-अध्यायः

वैशम्पायन उवाच||

पौरवेणाथ वयसा ययातिर्नहुषात्मजः |

प्रीतियुक्तो नृपश्रेष्ठश्चचार विषयान्प्रियान् ||१||

यथाकामं यथोत्साहं यथाकालं यथासुखम् |

धर्माविरुद्धान्राजेन्द्रो यथार्हति स एव हि ||२||

देवानतर्पयद्यज्ञैः श्राद्धैस्तद्वत्पितृनपि |

दीनाननुग्रहैरिष्टैः कामैश्च द्विजसत्तमान् ||३||

अतिथीनन्नपानैश्च विशश्च परिपालनैः |

आनृशंस्येन शूद्रांश्च दस्यून्संनिग्रहेण च ||४||

धर्मेण च प्रजाः सर्वा यथावदनुरञ्जयन् |

ययातिः पालयामास साक्षादिन्द्र इवापरः ||५||

स राजा सिंहविक्रान्तो युवा विषयगोचरः |

अविरोधेन धर्मस्य चचार सुखमुत्तमम् ||६||

स सम्प्राप्य शुभान्कामांस्तृप्तः खिन्नश्च पार्थिवः |

कालं वर्षसहस्रान्तं सस्मार मनुजाधिपः ||७||

परिसङ्ख्याय कालज्ञः कलाः काष्ठाश्च वीर्यवान् |

पूर्णं मत्वा ततः कालं पूरुं पुत्रमुवाच ह ||८||

यथाकामं यथोत्साहं यथाकालमरिंदम |

सेविता विषयाः पुत्र यौवनेन मया तव ||९||

पूरो प्रीतोऽस्मि भद्रं ते गृहाणेदं स्वयौवनम् |

राज्यं चैव गृहाणेदं त्वं हि मे प्रियकृत्सुतः ||१०||

प्रतिपेदे जरां राजा ययातिर्नाहुषस्तदा |

यौवनं प्रतिपेदे च पूरुः स्वं पुनरात्मनः ||११||

अभिषेक्तुकामं नृपतिं पूरुं पुत्रं कनीयसम् |

ब्राह्मणप्रमुखा वर्णा इदं वचनमब्रुवन् ||१२||

कथं शुक्रस्य नप्तारं देवयान्याः सुतं प्रभो |

ज्येष्ठं यदुमतिक्रम्य राज्यं पूरोः प्रदास्यसि ||१३||

यदुर्ज्येष्ठस्तव सुतो जातस्तमनु तुर्वसुः |

शर्मिष्ठायाः सुतो द्रुह्युस्ततोऽनुः पूरुरेव च ||१४||

कथं ज्येष्ठानतिक्रम्य कनीयान्राज्यमर्हति |

एतत्सम्बोधयामस्त्वां धर्मं त्वमनुपालय ||१५||

ययातिरुवाच||

ब्राह्मणप्रमुखा वर्णाः सर्वे शृण्वन्तु मे वचः |

ज्येष्ठं प्रति यथा राज्यं न देयं मे कथञ्चन ||१६||

मम ज्येष्ठेन यदुना नियोगो नानुपालितः |

प्रतिकूलः पितुर्यश्च न स पुत्रः सतां मतः ||१७||

मातापित्रोर्वचनकृद्धितः पथ्यश्च यः सुतः |

स पुत्रः पुत्रवद्यश्च वर्तते पितृमातृषु ||१८||

यदुनाहमवज्ञातस्तथा तुर्वसुनापि च |

द्रुह्युना चानुना चैव मय्यवज्ञा कृता भृशम् ||१९||

पूरुणा मे कृतं वाक्यं मानितश्च विशेषतः |

कनीयान्मम दायादो जरा येन धृता मम ||२०||

मम कामः स च कृतः पूरुणा पुत्ररूपिणा ||२०||

शुक्रेण च वरो दत्तः काव्येनोशनसा स्वयम् |

पुत्रो यस्त्वानुवर्तेत स राजा पृथिवीपतिः ||२१||

भवतोऽनुनयाम्येवं पूरू राज्येऽभिषिच्यताम् ||२१||

प्रकृतय ऊचुः||

यः पुत्रो गुणसम्पन्नो मातापित्रोर्हितः सदा |

सर्वमर्हति कल्याणं कनीयानपि स प्रभो ||२२||

अर्हः पूरुरिदं राज्यं यः सुतः प्रियकृत्तव |

वरदानेन शुक्रस्य न शक्यं वक्तुमुत्तरम् ||२३||

वैशम्पायन उवाच||

पौरजानपदैस्तुष्टैरित्युक्तो नाहुषस्तदा |

अभ्यषिञ्चत्ततः पूरुं राज्ये स्वे सुतमात्मजम् ||२४||

दत्त्वा च पूरवे राज्यं वनवासाय दीक्षितः |

पुरात्स निर्ययौ राजा ब्राह्मणैस्तापसैः सह ||२५||

यदोस्तु यादवा जातास्तुर्वसोर्यवनाः सुताः |

द्रुह्योरपि सुता भोजा अनोस्तु म्लेच्छजातयः ||२६||

पूरोस्तु पौरवो वंशो यत्र जातोऽसि पार्थिव |

इदं वर्षसहस्राय राज्यं कारयितुं वशी ||२७||

श्रीमहाभारतम्

|| आदिपर्वम् ||

081-अध्यायः

उत्तरयायातम्

वैशम्पायन उवाच||

एवं स नाहुषो राजा ययातिः पुत्रमीप्सितम् |

राज्येऽभिषिच्य मुदितो वानप्रस्थोऽभवन्मुनिः ||१||

उषित्वा च वने वासं ब्राह्मणैः सह संश्रितः |

फलमूलाशनो दान्तो यथा स्वर्गमितो गतः ||२||

स गतः सुरवासं तं निवसन्मुदितः सुखम् |

कालस्य नातिमहतः पुनः शक्रेण पातितः ||३||

निपतन्प्रच्युतः स्वर्गादप्राप्तो मेदिनीतलम् |

स्थित आसीदन्तरिक्षे स तदेति श्रुतं मया ||४||

तत एव पुनश्चापि गतः स्वर्गमिति श्रुतिः |

राज्ञा वसुमता सार्धमष्टकेन च वीर्यवान् ||५||

प्रतर्दनेन शिबिना समेत्य किल संसदि ||५||

जनमेजय उवाच||

कर्मणा केन स दिवं पुनः प्राप्तो महीपतिः |

सर्वमेतदशेषेण श्रोतुमिच्छामि तत्त्वतः ||६||

कथ्यमानं त्वया विप्र विप्रर्षिगणसंनिधौ ||६||

देवराजसमो ह्यासीद्ययातिः पृथिवीपतिः |

वर्धनः कुरुवंशस्य विभावसुसमद्युतिः ||७||

तस्य विस्तीर्णयशसः सत्यकीर्तेर्महात्मनः |

चरितं श्रोतुमिच्छामि दिवि चेह च सर्वशः ||८||

वैशम्पायन उवाच||

हन्त ते कथयिष्यामि ययातेरुत्तरां कथाम् |

दिवि चेह च पुण्यार्थां सर्वपापप्रणाशिनीम् ||९||

ययातिर्नाहुषो राजा पूरुं पुत्रं कनीयसम् |

राज्येऽभिषिच्य मुदितः प्रवव्राज वनं तदा ||१०||

अन्तेषु स विनिक्षिप्य पुत्रान्यदुपुरोगमान् |

फलमूलाशनो राजा वने संन्यवसच्चिरम् ||११||

संशितात्मा जितक्रोधस्तर्पयन्पितृदेवताः |

अग्नींश्च विधिवज्जुह्वन्वानप्रस्थविधानतः ||१२||

अतिथीन्पूजयामास वन्येन हविषा विभुः |

शिलोञ्छवृत्तिमास्थाय शेषान्नकृतभोजनः ||१३||

पूर्णं वर्षसहस्रं स एवंवृत्तिरभून्नृपः |

अब्भक्षः शरदस्त्रिंशदासीन्नियतवाङ्मनाः ||१४||

ततश्च वायुभक्षोऽभूत्संवत्सरमतन्द्रितः |

पञ्चाग्निमध्ये च तपस्तेपे संवत्सरं नृपः ||१५||

एकपादस्थितश्चासीत्षण्मासाननिलाशनः |

पुण्यकीर्तिस्ततः स्वर्गं जगामावृत्य रोदसी ||१६||

श्रीमहाभारतम्

|| आदिपर्वम् ||

082-अध्यायः

वैशम्पायन उवाच||

स्वर्गतः स तु राजेन्द्रो निवसन्देवसद्मनि |

पूजितस्त्रिदशैः साध्यैर्मरुद्भिर्वसुभिस्तथा ||१||

देवलोकाद्ब्रह्मलोकं सञ्चरन्पुण्यकृद्वशी |

अवसत्पृथिवीपालो दीर्घकालमिति श्रुतिः ||२||

स कदाचिन्नृपश्रेष्ठो ययातिः शक्रमागमत् |

कथान्ते तत्र शक्रेण पृष्टः स पृथिवीपतिः ||३||

शक्र उवाच||

यदा स पूरुस्तव रूपेण राज; ञ्जरां गृहीत्वा प्रचचार भूमौ |

तदा राज्यं सम्प्रदायैव तस्मै; त्वया किमुक्तः कथयेह सत्यम् ||४||

ययातिरुवाच||

गङ्गायमुनयोर्मध्ये कृत्स्नोऽयं विषयस्तव |

मध्ये पृथिव्यास्त्वं राजा भ्रातरोऽन्त्याधिपास्तव ||५||

अक्रोधनः क्रोधनेभ्यो विशिष्ट; स्तथा तितिक्षुरतितिक्षोर्विशिष्टः |

अमानुषेभ्यो मानुषाश्च प्रधाना; विद्वांस्तथैवाविदुषः प्रधानः ||६||

आक्रुश्यमानो नाक्रोशेन्मन्युरेव तितिक्षतः |

आक्रोष्टारं निर्दहति सुकृतं चास्य विन्दति ||७||

नारुन्तुदः स्यान्न नृशंसवादी; न हीनतः परमभ्याददीत |

ययास्य वाचा पर उद्विजेत; न तां वदेद्रुशतीं पापलोक्याम् ||८||

अरुन्तुदं पुरुषं रूक्षवाचं; वाक्कण्टकैर्वितुदन्तं मनुष्यान् |

विद्यादलक्ष्मीकतमं जनानां; मुखे निबद्धां निरृतिं वहन्तम् ||९||

सद्भिः पुरस्तादभिपूजितः स्या; त्सद्भिस्तथा पृष्ठतो रक्षितः स्यात् |

सदासतामतिवादांस्तितिक्षे; त्सतां वृत्तं चाददीतार्यवृत्तः ||१०||

वाक्सायका वदनान्निष्पतन्ति; यैराहतः शोचति रात्र्यहानि |

परस्य वा मर्मसु ये पतन्ति; तान्पण्डितो नावसृजेत्परेषु ||११||

न हीदृशं संवननं त्रिषु लोकेषु विद्यते |

यथा मैत्री च भूतेषु दानं च मधुरा च वाक् ||१२||

तस्मात्सान्त्वं सदा वाच्यं न वाच्यं परुषं क्वचित् |

पूज्यान्सम्पूजयेद्दद्यान्न च याचेत्कदाचन ||१३||

श्रीमहाभारतम्

|| आदिपर्वम् ||

083-अध्यायः

इन्द्र उवाच||

सर्वाणि कर्माणि समाप्य राज; न्गृहान्परित्यज्य वनं गतोऽसि |

तत्त्वां पृच्छामि नहुषस्य पुत्र; केनासि तुल्यस्तपसा ययाते ||१||

ययातिरुवाच||

नाहं देवमनुष्येषु न गन्धर्वमहर्षिषु |

आत्मनस्तपसा तुल्यं कञ्चित्पश्यामि वासव ||२||

इन्द्र उवाच||

यदावमंस्थाः सदृशः श्रेयसश्च; पापीयसश्चाविदितप्रभावः |

तस्माल्लोका अन्तवन्तस्तवेमे; क्षीणे पुण्ये पतितास्यद्य राजन् ||३||

ययातिरुवाच||

सुरर्षिगन्धर्वनरावमाना; त्क्षयं गता मे यदि शक्र लोकाः |

इच्छेयं वै सुरलोकाद्विहीनः; सतां मध्ये पतितुं देवराज ||४||

इन्द्र उवाच||

सतां सकाशे पतितासि राजं; श्च्युतः प्रतिष्ठां यत्र लब्धासि भूयः |

एवं विदित्वा तु पुनर्ययाते; न तेऽवमान्याः सदृशः श्रेयसश्च ||५||

वैशम्पायन उवाच||

ततः प्रहायामरराजजुष्टा; न्पुण्याँल्लोकान्पतमानं ययातिम् |

सम्प्रेक्ष्य राजर्षिवरोऽष्टकस्त; मुवाच सद्धर्मविधानगोप्ता ||६||

कस्त्वं युवा वासवतुल्यरूपः; स्वतेजसा दीप्यमानो यथाग्निः |

पतस्युदीर्णाम्बुधरान्धकारा; त्खात्खेचराणां प्रवरो यथार्कः ||७||

दृष्ट्वा च त्वां सूर्यपथात्पतन्तं; वैश्वानरार्कद्युतिमप्रमेयम् |

किं नु स्विदेतत्पततीति सर्वे; वितर्कयन्तः परिमोहिताः स्मः ||८||

दृष्ट्वा च त्वां विष्ठितं देवमार्गे; शक्रार्कविष्णुप्रतिमप्रभावम् |

अभ्युद्गतास्त्वां वयमद्य सर्वे; तत्त्वं पाते तव जिज्ञासमानाः ||९||

न चापि त्वां धृष्णुमः प्रष्टुमग्रे; न च त्वमस्मान्पृच्छसि ये वयं स्मः |

तत्त्वां पृच्छामः स्पृहणीयरूपं; कस्य त्वं वा किंनिमित्तं त्वमागाः ||१०||

भयं तु ते व्येतु विषादमोहौ; त्यजाशु देवेन्द्रसमानरूप |

त्वां वर्तमानं हि सतां सकाशे; नालं प्रसोढुं बलहापि शक्रः ||११||

सन्तः प्रतिष्ठा हि सुखच्युतानां; सतां सदैवामरराजकल्प |

ते सङ्गताः स्थावरजङ्गमेशाः; प्रतिष्ठितस्त्वं सदृशेषु सत्सु ||१२||

प्रभुरग्निः प्रतपने भूमिरावपने प्रभुः |

प्रभुः सूर्यः प्रकाशित्वे सतां चाभ्यागतः प्रभुः ||१३||

श्रीमहाभारतम्

|| आदिपर्वम् ||

084-अध्यायः

ययातिरुवाच||

अहं ययातिर्नहुषस्य पुत्रः; पूरोः पिता सर्वभूतावमानात् |

प्रभ्रंशितः सुरसिद्धर्षिलोका; त्परिच्युतः प्रपताम्यल्पपुण्यः ||१||

अहं हि पूर्वो वयसा भवद्भ्य; स्तेनाभिवादं भवतां न प्रयुञ्जे |

यो विद्यया तपसा जन्मना वा; वृद्धः स पूज्यो भवति द्विजानाम् ||२||

अष्टक उवाच||

अवादीश्चेद्वयसा यः स वृद्ध; इति राजन्नाभ्यवदः कथञ्चित् |

यो वै विद्वान्वयसा सन्स्म वृद्धः; स एव पूज्यो भवति द्विजानाम् ||३||

ययातिरुवाच||

प्रतिकूलं कर्मणां पापमाहु; स्तद्वर्ततेऽप्रवणे पापलोक्यम् |

सन्तोऽसतां नानुवर्तन्ति चैत; द्यथा आत्मैषामनुकूलवादी ||४||

अभूद्धनं मे विपुलं महद्वै; विचेष्टमानो नाधिगन्ता तदस्मि |

एवं प्रधार्यात्महिते निविष्टो; यो वर्तते स विजानाति जीवन् ||५||

नानाभावा बहवो जीवलोके; दैवाधीना नष्टचेष्टाधिकाराः |

तत्तत्प्राप्य न विहन्येत धीरो; दिष्टं बलीय इति मत्वात्मबुद्ध्या ||६||

सुखं हि जन्तुर्यदि वापि दुःखं; दैवाधीनं विन्दति नात्मशक्त्या |

तस्माद्दिष्टं बलवन्मन्यमानो; न सञ्ज्वरेन्नापि हृष्येत्कदाचित् ||७||

दुःखे न तप्येन्न सुखेन हृष्ये; त्समेन वर्तेत सदैव धीरः |

दिष्टं बलीय इति मन्यमानो; न सञ्ज्वरेन्नापि हृष्येत्कदाचित् ||८||

भये न मुह्याम्यष्टकाहं कदा चि; त्सन्तापो मे मानसो नास्ति कश्चित् |

धाता यथा मां विदधाति लोके; ध्रुवं तथाहं भवितेति मत्वा ||९||

संस्वेदजा अण्डजा उद्भिदाश्च; सरीसृपाः कृमयोऽथाप्सु मत्स्याः |

तथाश्मानस्तृणकाष्ठं च सर्वं; दिष्टक्षये स्वां प्रकृतिं भजन्ते ||१०||

अनित्यतां सुखदुःखस्य बुद्ध्वा; कस्मात्सन्तापमष्टकाहं भजेयम् |

किं कुर्यां वै किं च कृत्वा न तप्ये; तस्मात्सन्तापं वर्जयाम्यप्रमत्तः ||११||

अष्टक उवाच||

ये ये लोकाः पार्थिवेन्द्र प्रधाना; स्त्वया भुक्ता यं च कालं यथा च |

तन्मे राजन्ब्रूहि सर्वं यथाव; त्क्षेत्रज्ञवद्भाषसे त्वं हि धर्मान् ||१२||

ययातिरुवाच||

राजाहमासमिह सार्वभौम; स्ततो लोकान्महतो अजयं वै |

तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ||१३||

ततः पुरीं पुरुहूतस्य रम्यां; सहस्रद्वारां शतयोजनायताम् |

अध्यावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ||१४||

ततो दिव्यमजरं प्राप्य लोकं; प्रजापतेर्लोकपतेर्दुरापम् |

तत्रावसं वर्षसहस्रमात्रं; ततो लोकं परमस्म्यभ्युपेतः ||१५||

देवस्य देवस्य निवेशने च; विजित्य लोकानवसं यथेष्टम् |

सम्पूज्यमानस्त्रिदशैः समस्तै; स्तुल्यप्रभावद्युतिरीश्वराणाम् ||१६||

तथावसं नन्दने कामरूपी; संवत्सराणामयुतं शतानाम् |

सहाप्सरोभिर्विहरन्पुण्यगन्धा; न्पश्यन्नगान्पुष्पितांश्चारुरूपान् ||१७||

तत्रस्थं मां देवसुखेषु सक्तं; कालेऽतीते महति ततोऽतिमात्रम् |

दूतो देवानामब्रवीदुग्ररूपो; ध्वंसेत्युच्चैस्त्रिः प्लुतेन स्वरेण ||१८||

एतावन्मे विदितं राजसिंह; ततो भ्रष्टोऽहं नन्दनात्क्षीणपुण्यः |

वाचोऽश्रौषं चान्तरिक्षे सुराणा; मनुक्रोशाच्छोचतां मानवेन्द्र ||१९||

अहो कष्टं क्षीणपुण्यो ययातिः; पतत्यसौ पुण्यकृत्पुण्यकीर्तिः |

तानब्रुवं पतमानस्ततोऽहं; सतां मध्ये निपतेयं कथं नु ||२०||

तैराख्याता भवतां यज्ञभूमिः; समीक्ष्य चैनां त्वरितमुपागतोऽस्मि |

हविर्गन्धं देशिकं यज्ञभूमे; र्धूमापाङ्गं प्रतिगृह्य प्रतीतः ||२१||

श्रीमहाभारतम्

|| आदिपर्वम् ||

085-अध्यायः

अष्टक उवाच||

यदावसो नन्दने कामरूपी; संवत्सराणामयुतं शतानाम् |

किं कारणं कार्तयुगप्रधान; हित्वा तत्त्वं वसुधामन्वपद्यः ||१||

ययातिरुवाच||

ज्ञातिः सुहृत्स्वजनो यो यथेह; क्षीणे वित्ते त्यज्यते मानवैर्हि |

तथा तत्र क्षीणपुण्यं मनुष्यं; त्यजन्ति सद्यः सेश्वरा देवसङ्घाः ||२||

अष्टक उवाच||

कथं तस्मिन्क्षीणपुण्या भवन्ति; संमुह्यते मेऽत्र मनोऽतिमात्रम् |

किंविशिष्टाः कस्य धामोपयान्ति; तद्वै ब्रूहि क्षेत्रवित्त्वं मतो मे ||३||

ययातिरुवाच||

इमं भौमं नरकं ते पतन्ति; लालप्यमाना नरदेव सर्वे |

ते कङ्कगोमायुबलाशनार्थं; क्षीणा विवृद्धिं बहुधा व्रजन्ति ||४||

तस्मादेतद्वर्जनीयं नरेण; दुष्टं लोके गर्हणीयं च कर्म |

आख्यातं ते पार्थिव सर्वमेत; द्भूयश्चेदानीं वद किं ते वदामि ||५||

अष्टक उवाच||

यदा तु तान्वितुदन्ते वयांसि; तथा गृध्राः शितिकण्ठाः पतङ्गाः |

कथं भवन्ति कथमाभवन्ति; न भौममन्यं नरकं शृणोमि ||६||

ययातिरुवाच||

ऊर्ध्वं देहात्कर्मणो जृम्भमाणा; द्व्यक्तं पृथिव्यामनुसञ्चरन्ति |

इमं भौमं नरकं ते पतन्ति; नावेक्षन्ते वर्षपूगाननेकान् ||७||

षष्टिं सहस्राणि पतन्ति व्योम्नि; तथा अशीतिं परिवत्सराणि |

तान्वै तुदन्ति प्रपततः प्रपातं; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः ||८||

अष्टक उवाच||

यदेनसस्ते पततस्तुदन्ति; भीमा भौमा राक्षसास्तीक्ष्णदंष्ट्राः |

कथं भवन्ति कथमाभवन्ति; कथम्भूता गर्भभूता भवन्ति ||९||

ययातिरुवाच||

अस्रं रेतः पुष्पफलानुपृक्त; मन्वेति तद्वै पुरुषेण सृष्टम् |

स वै तस्या रज आपद्यते वै; स गर्भभूतः समुपैति तत्र ||१०||

वनस्पतींश्चौषधीश्चाविशन्ति; अपो वायुं पृथिवीं चान्तरिक्षम् |

चतुष्पदं द्विपदं चापि सर्व; मेवम्भूता गर्भभूता भवन्ति ||११||

अष्टक उवाच||

अन्यद्वपुर्विदधातीह गर्भ; उताहो स्वित्स्वेन कामेन याति |

आपद्यमानो नरयोनिमेता; माचक्ष्व मे संशयात्प्रब्रवीमि ||१२||

शरीरदेहादिसमुच्छ्रयं च; चक्षुःश्रोत्रे लभते केन सञ्ज्ञाम् |

एतत्तत्त्वं सर्वमाचक्ष्व पृष्टः; क्षेत्रज्ञं त्वां तात मन्याम सर्वे ||१३||

ययातिरुवाच||

वायुः समुत्कर्षति गर्भयोनि; मृतौ रेतः पुष्परसानुपृक्तम् |

स तत्र तन्मात्रकृताधिकारः; क्रमेण संवर्धयतीह गर्भम् ||१४||

स जायमानो विगृहीतगात्रः; षड्ज्ञाननिष्ठायतनो मनुष्यः |

स श्रोत्राभ्यां वेदयतीह शब्दं; सर्वं रूपं पश्यति चक्षुषा च ||१५||

घ्राणेन गन्धं जिह्वयाथो रसं च; त्वचा स्पर्शं मनसा वेद भावम् |

इत्यष्टकेहोपचितिं च विद्धि; महात्मनः प्राणभृतः शरीरे ||१६||

अष्टक उवाच||

यः संस्थितः पुरुषो दह्यते वा; निखन्यते वापि निघृष्यते वा |

अभावभूतः स विनाशमेत्य; केनात्मानं चेतयते पुरस्तात् ||१७||

ययातिरुवाच||

हित्वा सोऽसून्सुप्तवन्निष्टनित्वा; पुरोधाय सुकृतं दुष्कृतं च |

अन्यां योनिं पवनाग्रानुसारी; हित्वा देहं भजते राजसिंह ||१८||

पुण्यां योनिं पुण्यकृतो व्रजन्ति; पापां योनिं पापकृतो व्रजन्ति |

कीटाः पतङ्गाश्च भवन्ति पापा; न मे विवक्षास्ति महानुभाव ||१९||

चतुष्पदा द्विपदाः षट्पदाश्च; तथाभूता गर्भभूता भवन्ति |

आख्यातमेतन्निखिलेन सर्वं; भूयस्तु किं पृच्छसि राजसिंह ||२०||

अष्टक उवाच||

किं स्वित्कृत्वा लभते तात लोका; न्मर्त्यः श्रेष्ठांस्तपसा विद्यया वा |

तन्मे पृष्टः शंस सर्वं यथाव; च्छुभाँल्लोकान्येन गच्छेत्क्रमेण ||२१||

ययातिरुवाच||

तपश्च दानं च शमो दमश्च; ह्रीरार्जवं सर्वभूतानुकम्पा |

नश्यन्ति मानेन तमोऽभिभूताः; पुंसः सदैवेति वदन्ति सन्तः ||२२||

अधीयानः पण्डितं मन्यमानो; यो विद्यया हन्ति यशः परेषाम् |

तस्यान्तवन्तश्च भवन्ति लोका; न चास्य तद्ब्रह्म फलं ददाति ||२३||

चत्वारि कर्माण्यभयङ्कराणि; भयं प्रयच्छन्त्ययथाकृतानि |

मानाग्निहोत्रमुत मानमौनं; मानेनाधीतमुत मानयज्ञः ||२४||

न मान्यमानो मुदमाददीत; न सन्तापं प्राप्नुयाच्चावमानात् |

सन्तः सतः पूजयन्तीह लोके; नासाधवः साधुबुद्धिं लभन्ते ||२५||

इति दद्यादिति यजेदित्यधीयीत मे व्रतम् |

इत्यस्मिन्नभयान्याहुस्तानि वर्ज्यानि नित्यशः ||२६||

येनाश्रयं वेदयन्ते पुराणं; मनीषिणो मानसमानभक्तम् |

तन्निःश्रेयस्तैजसं रूपमेत्य; परां शान्तिं प्राप्नुयुः प्रेत्य चेह ||२७||

श्रीमहाभारतम्

|| आदिपर्वम् ||

086-अध्यायः

अष्टक उवाच||

चरन्गृहस्थः कथमेति देवा; न्कथं भिक्षुः कथमाचार्यकर्मा |

वानप्रस्थः सत्पथे संनिविष्टो; बहून्यस्मिन्सम्प्रति वेदयन्ति ||१||

ययातिरुवाच||

आहूताध्यायी गुरुकर्मस्वचोद्यः; पूर्वोत्थायी चरमं चोपशायी |

मृदुर्दान्तो धृतिमानप्रमत्तः; स्वाध्यायशीलः सिध्यति ब्रह्मचारी ||२||

धर्मागतं प्राप्य धनं यजेत; दद्यात्सदैवातिथीन्भोजयेच्च |

अनाददानश्च परैरदत्तं; सैषा गृहस्थोपनिषत्पुराणी ||३||

स्ववीर्यजीवी वृजिनान्निवृत्तो; दाता परेभ्यो न परोपतापी |

तादृङ्मुनिः सिद्धिमुपैति मुख्यां; वसन्नरण्ये नियताहारचेष्टः ||४||

अशिल्पजीवी नगृहश्च नित्यं; जितेन्द्रियः सर्वतो विप्रमुक्तः |

अनोकसारी लघुरल्पचार; श्चरन्देशानेकचरः स भिक्षुः ||५||

रात्र्या यया चाभिजिताश्च लोका; भवन्ति कामा विजिताः सुखाश्च |

तामेव रात्रिं प्रयतेत विद्वा; नरण्यसंस्थो भवितुं यतात्मा ||६||

दशैव पूर्वान्दश चापरांस्तु; ज्ञातीन्सहात्मानमथैकविंशम् |

अरण्यवासी सुकृते दधाति; विमुच्यारण्ये स्वशरीरधातून् ||७||

अष्टक उवाच||

कति स्विदेव मुनयो मौनानि कति चाप्युत |

भवन्तीति तदाचक्ष्व श्रोतुमिच्छामहे वयम् ||८||

ययातिरुवाच||

अरण्ये वसतो यस्य ग्रामो भवति पृष्ठतः |

ग्रामे वा वसतोऽरण्यं स मुनिः स्याज्जनाधिप ||९||

अष्टक उवाच||

कथं स्विद्वसतोऽरण्ये ग्रामो भवति पृष्ठतः |

ग्रामे वा वसतोऽरण्यं कथं भवति पृष्ठतः ||१०||

ययातिरुवाच||

न ग्राम्यमुपयुञ्जीत य आरण्यो मुनिर्भवेत् |

तथास्य वसतोऽरण्ये ग्रामो भवति पृष्ठतः ||११||

अनग्निरनिकेतश्च अगोत्रचरणो मुनिः |

कौपीनाच्छादनं यावत्तावदिच्छेच्च चीवरम् ||१२||

यावत्प्राणाभिसन्धानं तावदिच्छेच्च भोजनम् |

तथास्य वसतो ग्रामेऽरण्यं भवति पृष्ठतः ||१३||

यस्तु कामान्परित्यज्य त्यक्तकर्मा जितेन्द्रियः |

आतिष्ठेत मुनिर्मौनं स लोके सिद्धिमाप्नुयात् ||१४||

धौतदन्तं कृत्तनखं सदा स्नातमलङ्कृतम् |

असितं सितकर्मस्थं कस्तं नार्चितुमर्हति ||१५||

तपसा कर्शितः क्षामः क्षीणमांसास्थिशोणितः |

यदा भवति निर्द्वन्द्वो मुनिर्मौनं समास्थितः ||१६||

अथ लोकमिमं जित्वा लोकं विजयते परम् ||१६||

आस्येन तु यदाहारं गोवन्मृगयते मुनिः |

अथास्य लोकः पूर्वो यः सोऽमृतत्वाय कल्पते ||१७||

श्रीमहाभारतम्

|| आदिपर्वम् ||

086-अध्यायः

अष्टक उवाच||

कतरस्त्वेतयोः पूर्वं देवानामेति सात्म्यताम् |

उभयोर्धावतो राजन्सूर्याचन्द्रमसोरिव ||१||

ययातिरुवाच||

अनिकेतो गृहस्थेषु कामवृत्तेषु संयतः |

ग्राम एव वसन्भिक्षुस्तयोः पूर्वतरं गतः ||२||

अप्राप्य दीर्घमायुस्तु यः प्राप्तो विकृतिं चरेत् |

तप्येत यदि तत्कृत्वा चरेत्सोऽन्यत्ततस्तपः ||३||

यद्वै नृशंसं तदपथ्यमाहु; र्यः सेवते धर्ममनर्थबुद्धिः |

अस्वोऽप्यनीशश्च तथैव राजं; स्तदार्जवं स समाधिस्तदार्यम् ||४||

अष्टक उवाच||

केनासि दूतः प्रहितोऽद्य राज; न्युवा स्रग्वी दर्शनीयः सुवर्चाः |

कुत आगतः कतरस्यां दिशि त्व; मुताहो स्वित्पार्थिवं स्थानमस्ति ||५||

ययातिरुवाच||

इमं भौमं नरकं क्षीणपुण्यः; प्रवेष्टुमुर्वीं गगनाद्विप्रकीर्णः |

उक्त्वाहं वः प्रपतिष्याम्यनन्तरं; त्वरन्ति मां ब्राह्मणा लोकपालाः ||६||

सतां सकाशे तु वृतः प्रपात; स्ते सङ्गता गुणवन्तश्च सर्वे |

शक्राच्च लब्धो हि वरो मयैष; पतिष्यता भूमितले नरेन्द्र ||७||

अष्टक उवाच||

पृच्छामि त्वां मा प्रपत प्रपातं; यदि लोकाः पार्थिव सन्ति मेऽत्र |

यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ||८||

ययातिरुवाच||

यावत्पृथिव्यां विहितं गवाश्वं; सहारण्यैः पशुभिः पर्वतैश्च |

तावल्लोका दिवि ते संस्थिता वै; तथा विजानीहि नरेन्द्रसिंह ||९||

अष्टक उवाच||

तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोका दिवि राजेन्द्र सन्ति |

यद्यन्तरिक्षे यदि वा दिवि श्रिता; स्तानाक्रम क्षिप्रममित्रसाह ||१०||

ययातिरुवाच||

नास्मद्विधोऽब्राह्मणो ब्रह्मविच्च; प्रतिग्रहे वर्तते राजमुख्य |

यथा प्रदेयं सततं द्विजेभ्य; स्तथाददं पूर्वमहं नरेन्द्र ||११||

नाब्राह्मणः कृपणो जातु जीवे; द्या चापि स्याद्ब्राह्मणी वीरपत्नी |

सोऽहं यदैवाकृतपूर्वं चरेयं; विवित्समानः किमु तत्र साधु ||१२||

प्रतर्दन उवाच||

पृच्छामि त्वां स्पृहणीयरूप; प्रतर्दनोऽहं यदि मे सन्ति लोकाः |

यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ||१३||

ययातिरुवाच||

सन्ति लोका बहवस्ते नरेन्द्र; अप्येकैकः सप्त सप्ताप्यहानि |

मधुच्युतो घृतपृक्ता विशोका; स्ते नान्तवन्तः प्रतिपालयन्ति ||१४||

प्रतर्दन उवाच||

तांस्ते ददामि मा प्रपत प्रपातं; ये मे लोकास्तव ते वै भवन्तु |

यद्यन्तरिक्षे यदि वा दिवि श्रिता; स्तानाक्रम क्षिप्रमपेतमोहः ||१५||

ययातिरुवाच||

न तुल्यतेजाः सुकृतं कामयेत; योगक्षेमं पार्थिव पार्थिवः सन् |

दैवादेशादापदं प्राप्य विद्वां; श्चरेन्नृशंसं न हि जातु राजा ||१६||

धर्म्यं मार्गं चेतयानो यशस्यं; कुर्यान्नृपो धर्ममवेक्षमाणः |

न मद्विधो धर्मबुद्धिः प्रजान; न्कुर्यादेवं कृपणं मां यथात्थ ||१७||

कुर्यामपूर्वं न कृतं यदन्यै; र्विवित्समानः किमु तत्र साधु |

ब्रुवाणमेवं नृपतिं ययातिं; नृपोत्तमो वसुमनाब्रवीत्तम् ||१८||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.