आदिपर्वम् अध्यायः 31-55

श्रीमहाभारतम्

|| आदिपर्वम् ||

031-अध्यायः

शौनक उवाच||

भुजङ्गमानां शापस्य मात्रा चैव सुतेन च |

विनतायास्त्वया प्रोक्तं कारणं सूतनन्दन ||१||

वरप्रदानं भर्त्रा च कद्रूविनतयोस्तथा |

नामनी चैव ते प्रोक्ते पक्षिणोर्वैनतेययोः ||२||

पन्नगानां तु नामानि न कीर्तयसि सूतज |

प्राधान्येनापि नामानि श्रोतुमिच्छामहे वयम् ||३||

सूत उवाच||

बहुत्वान्नामधेयानि भुजगानां तपोधन |

न कीर्तयिष्ये सर्वेषां प्राधान्येन तु मे शृणु ||४||

शेषः प्रथमतो जातो वासुकिस्तदनन्तरम् |

ऐरावतस्तक्षकश्च कर्कोटकधनञ्जयौ ||५||

कालियो मणिनागश्च नागश्चापूरणस्तथा |

नागस्तथा पिञ्जरक एलापत्रोऽथ वामनः ||६||

नीलानीलौ तथा नागौ कल्माषशबलौ तथा |

आर्यकश्चादिकश्चैव नागश्च शलपोतकः ||७||

सुमनोमुखो दधिमुखस्तथा विमलपिण्डकः |

आप्तः कोटनकश्चैव शङ्खो वालशिखस्तथा ||८||

निष्ठ्यूनको हेमगुहो नहुषः पिङ्गलस्तथा |

बाह्यकर्णो हस्तिपदस्तथा मुद्गरपिण्डकः ||९||

कम्बलाश्वतरौ चापि नागः कालीयकस्तथा |

वृत्तसंवर्तकौ नागौ द्वौ च पद्माविति श्रुतौ ||१०||

नागः शङ्खनकश्चैव तथा च स्फण्डकोऽपरः |

क्षेमकश्च महानागो नागः पिण्डारकस्तथा ||११||

करवीरः पुष्पदंष्ट्र एळको बिल्वपाण्डुकः |

मूषकादः शङ्खशिराः पूर्णदंष्ट्रो हरिद्रकः ||१२||

अपराजितो ज्योतिकश्च पन्नगः श्रीवहस्तथा |

कौरव्यो धृतराष्ट्रश्च पुष्करः शल्यकस्तथा ||१३||

विरजाश्च सुबाहुश्च शालिपिण्डश्च वीर्यवान् |

हस्तिभद्रः पिठरको मुखरः कोणवासनः ||१४||

कुञ्जरः कुररश्चैव तथा नागः प्रभाकरः |

कुमुदः कुमुदाक्षश्च तित्तिरिर्हलिकस्तथा ||१५||

कर्कराकर्करौ चोभौ कुण्डोदरमहोदरौ ||१५||

एते प्राधान्यतो नागाः कीर्तिता द्विजसत्तम |

बहुत्वान्नामधेयानामितरे न प्रकीर्तिताः ||१६||

एतेषां प्रसवो यश्च प्रसवस्य च सन्ततिः |

असङ्ख्येयेति मत्वा तान्न ब्रवीमि द्विजोत्तम ||१७||

बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च |

अशक्यान्येव सङ्ख्यातुं भुजगानां तपोधन ||१८||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

032-अध्यायः

शौनक उवाच||

जाता वै भुजगास्तात वीर्यवन्तो दुरासदाः |

शापं तं त्वथ विज्ञाय कृतवन्तो नु किं परम् ||१||

सूत उवाच||

तेषां तु भगवाञ्शेषस्त्यक्त्वा कद्रूं महायशाः |

तपो विपुलमातस्थे वायुभक्षो यतव्रतः ||२||

गन्धमादनमासाद्य बदर्यां च तपोरतः |

गोकर्णे पुष्करारण्ये तथा हिमवतस्तटे ||३||

तेषु तेषु च पुण्येषु तीर्थेष्वायतनेषु च |

एकान्तशीली नियतः सततं विजितेन्द्रियः ||४||

तप्यमानं तपो घोरं तं ददर्श पितामहः |

परिशुष्कमांसत्वक्स्नायुं जटाचीरधरं प्रभुम् ||५||

तमब्रवीत्सत्यधृतिं तप्यमानं पितामहः |

किमिदं कुरुषे शेष प्रजानां स्वस्ति वै कुरु ||६||

त्वं हि तीव्रेण तपसा प्रजास्तापयसेऽनघ |

ब्रूहि कामं च मे शेष यत्ते हृदि चिरं स्थितम् ||७||

शेष उवाच||

सोदर्या मम सर्वे हि भ्रातरो मन्दचेतसः |

सह तैर्नोत्सहे वस्तुं तद्भवाननुमन्यताम् ||८||

अभ्यसूयन्ति सततं परस्परममित्रवत् |

ततोऽहं तप आतिष्ठे नैतान्पश्येयमित्युत ||९||

न मर्षयन्ति सततं विनतां ससुतां च ते |

अस्माकं चापरो भ्राता वैनतेयः पितामह ||१०||

तं च द्विषन्ति तेऽत्यर्थं स चापि सुमहाबलः |

वरप्रदानात्स पितुः कश्यपस्य महात्मनः ||११||

सोऽहं तपः समास्थाय मोक्ष्यामीदं कलेवरम् |

कथं मे प्रेत्यभावेऽपि न तैः स्यात्सह सङ्गमः ||१२||

ब्रह्मोवाच||

जानामि शेष सर्वेषां भ्रातृणां ते विचेष्टितम् |

मातुश्चाप्यपराधाद्वै भ्रातृणां ते महद्भयम् ||१३||

कृतोऽत्र परिहारश्च पूर्वमेव भुजङ्गम |

भ्रातृणां तव सर्वेषां न शोकं कर्तुमर्हसि ||१४||

वृणीष्व च वरं मत्तः शेष यत्तेऽभिकाङ्क्षितम् |

दित्सामि हि वरं तेऽद्य प्रीतिर्मे परमा त्वयि ||१५||

दिष्ट्या च बुद्धिर्धर्मे ते निविष्टा पन्नगोत्तम |

अतो भूयश्च ते बुद्धिर्धर्मे भवतु सुस्थिरा ||१६||

शेष उवाच||

एष एव वरो मेऽद्य काङ्क्षितः प्रपितामह |

धर्मे मे रमतां बुद्धिः शमे तपसि चेश्वर ||१७||

ब्रह्मोवाच||

प्रीतोऽस्म्यनेन ते शेष दमेन प्रशमेन च |

त्वया त्विदं वचः कार्यं मन्नियोगात्प्रजाहितम् ||१८||

इमां महीं शैलवनोपपन्नां; ससागरां साकरपत्तनां च |

त्वं शेष सम्यक्चलितां यथाव; त्सङ्गृह्य तिष्ठस्व यथाचला स्यात् ||१९||

शेष उवाच||

यथाह देवो वरदः प्रजापति; र्महीपतिर्भूतपतिर्जगत्पतिः |

तथा महीं धारयितास्मि निश्चलां; प्रयच्छ तां मे शिरसि प्रजापते ||२०||

ब्रह्मोवाच||

अधो महीं गच्छ भुजङ्गमोत्तम; स्वयं तवैषा विवरं प्रदास्यति |

इमां धरां धारयता त्वया हि मे; महत्प्रियं शेष कृतं भविष्यति ||२१||

सूत उवाच||

तथेति कृत्वा विवरं प्रविश्य स; प्रभुर्भुवो भुजगवराग्रजः स्थितः |

बिभर्ति देवीं शिरसा महीमिमां; समुद्रनेमिं परिगृह्य सर्वतः ||२२||

ब्रह्मोवाच||

शेषोऽसि नागोत्तम धर्मदेवो; महीमिमां धारयसे यदेकः |

अनन्तभोगः परिगृह्य सर्वां; यथाहमेवं बलभिद्यथा वा ||२३||

सूत उवाच||

अधो भूमेर्वसत्येवं नागोऽनन्तः प्रतापवान् |

धारयन्वसुधामेकः शासनाद्ब्रह्मणो विभुः ||२४||

सुपर्णं च सखायं वै भगवानमरोत्तमः |

प्रादादनन्ताय तदा वैनतेयं पितामहः ||२५||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

033-अध्यायः

सूत उवाच||

मातुः सकाशात्तं शापं श्रुत्वा पन्नगसत्तमः |

वासुकिश्चिन्तयामास शापोऽयं न भवेत्कथम् ||१||

ततः स मन्त्रयामास भ्रातृभिः सह सर्वशः |

ऐरावतप्रभृतिभिर्ये स्म धर्मपरायणाः ||२||

वासुकिरुवाच||

अयं शापो यथोद्दिष्टो विदितं वस्तथानघाः |

तस्य शापस्य मोक्षार्थं मन्त्रयित्वा यतामहे ||३||

सर्वेषामेव शापानां प्रतिघातो हि विद्यते |

न तु मात्राभिशप्तानां मोक्षो विद्येत पन्नगाः ||४||

अव्ययस्याप्रमेयस्य सत्यस्य च तथाग्रतः |

शप्ता इत्येव मे श्रुत्वा जायते हृदि वेपथुः ||५||

नूनं सर्वविनाशोऽयमस्माकं समुदाहृतः |

न ह्येनां सोऽव्ययो देवः शपन्तीं प्रत्यषेधयत् ||६||

तस्मात्संमन्त्रयामोऽत्र भुजगानामनामयम् |

यथा भवेत सर्वेषां मा नः कालोऽत्यगादयम् ||७||

अपि मन्त्रयमाणा हि हेतुं पश्याम मोक्षणे |

यथा नष्टं पुरा देवा गूढमग्निं गुहागतम् ||८||

यथा स यज्ञो न भवेद्यथा वापि पराभवेत् |

जनमेजयस्य सर्पाणां विनाशकरणाय हि ||९||

सूत उवाच||

तथेत्युक्त्वा तु ते सर्वे काद्रवेयाः समागताः |

समयं चक्रिरे तत्र मन्त्रबुद्धिविशारदाः ||१०||

एके तत्राब्रुवन्नागा वयं भूत्वा द्विजर्षभाः |

जनमेजयं तं भिक्षामो यज्ञस्ते न भवेदिति ||११||

अपरे त्वब्रुवन्नागास्तत्र पण्डितमानिनः |

मन्त्रिणोऽस्य वयं सर्वे भविष्यामः सुसंमताः ||१२||

स नः प्रक्ष्यति सर्वेषु कार्येष्वर्थविनिश्चयम् |

तत्र बुद्धिं प्रवक्ष्यामो यथा यज्ञो निवर्तते ||१३||

स नो बहुमतान्राजा बुद्ध्वा बुद्धिमतां वरः |

यज्ञार्थं प्रक्ष्यति व्यक्तं नेति वक्ष्यामहे वयम् ||१४||

दर्शयन्तो बहून्दोषान्प्रेत्य चेह च दारुणान् |

हेतुभिः कारणैश्चैव यथा यज्ञो भवेन्न सः ||१५||

अथवा य उपाध्यायः क्रतौ तस्मिन्भविष्यति |

सर्पसत्रविधानज्ञो राजकार्यहिते रतः ||१६||

तं गत्वा दशतां कश्चिद्भुजगः स मरिष्यति |

तस्मिन्हते यज्ञकरे क्रतुः स न भविष्यति ||१७||

ये चान्ये सर्पसत्रज्ञा भविष्यन्त्यस्य ऋत्विजः |

तांश्च सर्वान्दशिष्यामः कृतमेवं भविष्यति ||१८||

तत्रापरेऽमन्त्रयन्त धर्मात्मानो भुजङ्गमाः |

अबुद्धिरेषा युष्माकं ब्रह्महत्या न शोभना ||१९||

सम्यक्सद्धर्ममूला हि व्यसने शान्तिरुत्तमा |

अधर्मोत्तरता नाम कृत्स्नं व्यापादयेज्जगत् ||२०||

अपरे त्वब्रुवन्नागाः समिद्धं जातवेदसम् |

वर्षैर्निर्वापयिष्यामो मेघा भूत्वा सविद्युतः ||२१||

स्रुग्भाण्डं निशि गत्वा वा अपरे भुजगोत्तमाः |

प्रमत्तानां हरन्त्वाशु विघ्न एवं भविष्यति ||२२||

यज्ञे वा भुजगास्तस्मिञ्शतशोऽथ सहस्रशः |

जनं दशन्तु वै सर्वमेवं त्रासो भविष्यति ||२३||

अथवा संस्कृतं भोज्यं दूषयन्तु भुजङ्गमाः |

स्वेन मूत्रपुरीषेण सर्वभोज्यविनाशिना ||२४||

अपरे त्वब्रुवंस्तत्र ऋत्विजोऽस्य भवामहे |

यज्ञविघ्नं करिष्यामो दीयतां दक्षिणा इति ||२५||

वश्यतां च गतोऽसौ नः करिष्यति यथेप्षितम् ||२५||

अपरे त्वब्रुवंस्तत्र जले प्रक्रीडितं नृपम् |

गृहमानीय बध्नीमः क्रतुरेवं भवेन्न सः ||२६||

अपरे त्वब्रुवंस्तत्र नागाः सुकृतकारिणः |

दशामैनं प्रगृह्याशु कृतमेवं भविष्यति ||२७||

छिन्नं मूलमनर्थानां मृते तस्मिन्भविष्यति ||२७||

एषा वै नैष्ठिकी बुद्धिः सर्वेषामेव संमता |

यथा वा मन्यसे राजंस्तत्क्षिप्रं संविधीयताम् ||२८||

इत्युक्त्वा समुदैक्षन्त वासुकिं पन्नगेश्वरम् |

वासुकिश्चापि सञ्चिन्त्य तानुवाच भुजङ्गमान् ||२९||

नैषा वो नैष्ठिकी बुद्धिर्मता कर्तुं भुजङ्गमाः |

सर्वेषामेव मे बुद्धिः पन्नगानां न रोचते ||३०||

किं त्वत्र संविधातव्यं भवतां यद्भवेद्धितम् |

अनेनाहं भृशं तप्ये गुणदोषौ मदाश्रयौ ||३१||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

034-अध्यायः

सूत उवाच||

श्रुत्वा तु वचनं तेषां सर्वेषामिति चेति च |

वासुकेश्च वचः श्रुत्वा एलापत्रोऽब्रवीदिदम् ||१||

न स यज्ञो न भविता न स राजा तथाविधः |

जनमेजयः पाण्डवेयो यतोऽस्माकं महाभयम् ||२||

दैवेनोपहतो राजन्यो भवेदिह पूरुषः |

स दैवमेवाश्रयते नान्यत्तत्र परायणम् ||३||

तदिदं दैवमस्माकं भयं पन्नगसत्तमाः |

दैवमेवाश्रयामोऽत्र शृणुध्वं च वचो मम ||४||

अहं शापे समुत्सृष्टे समश्रौषं वचस्तदा |

मातुरुत्सङ्गमारूढो भयात्पन्नगसत्तमाः ||५||

देवानां पन्नगश्रेष्ठास्तीक्ष्णास्तीक्ष्णा इति प्रभो |

पितामहमुपागम्य दुःखार्तानां महाद्युते ||६||

देवा ऊचुः||

का हि लब्ध्वा प्रियान्पुत्राञ्शपेदेवं पितामह |

ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः ||७||

तथेति च वचस्तस्यास्त्वयाप्युक्तं पितामह |

एतदिच्छाम विज्ञातुं कारणं यन्न वारिता ||८||

ब्रह्मोवाच||

बहवः पन्नगास्तीक्ष्णा भीमवीर्या विषोल्बणाः |

प्रजानां हितकामोऽहं न निवारितवांस्तदा ||९||

ये दन्दशूकाः क्षुद्राश्च पापचारा विषोल्बणाः |

तेषां विनाशो भविता न तु ये धर्मचारिणः ||१०||

यन्निमित्तं च भविता मोक्षस्तेषां महाभयात् |

पन्नगानां निबोधध्वं तस्मिन्काले तथागते ||११||

यायावरकुले धीमान्भविष्यति महानृषिः |

जरत्कारुरिति ख्यातस्तेजस्वी नियतेन्द्रियः ||१२||

तस्य पुत्रो जरत्कारोरुत्पत्स्यति महातपाः |

आस्तीको नाम यज्ञं स प्रतिषेत्स्यति तं तदा ||१३||

तत्र मोक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः ||१३||

देवा ऊचुः||

स मुनिप्रवरो देव जरत्कारुर्महातपाः |

कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान् ||१४||

ब्रह्मोवाच||

सनामायां सनामा स कन्यायां द्विजसत्तमः |

अपत्यं वीर्यवान्देवा वीर्यवज्जनयिष्यति ||१५||

एलापत्र उवाच||

एवमस्त्विति तं देवाः पितामहमथाब्रुवन् |

उक्त्वा चैवं गता देवाः स च देवः पितामहः ||१६||

सोऽहमेवं प्रपश्यामि वासुके भगिनीं तव |

जरत्कारुरिति ख्यातां तां तस्मै प्रतिपादय ||१७||

भैक्षवद्भिक्षमाणाय नागानां भयशान्तये |

ऋषये सुव्रताय त्वमेष मोक्षः श्रुतो मया ||१८||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

035-अध्यायः

सूत उवाच||

एलापत्रस्य तु वचः श्रुत्वा नागा द्विजोत्तम |

सर्वे प्रहृष्टमनसः साधु साध्वित्यपूजयन् ||१||

ततः प्रभृति तां कन्यां वासुकिः पर्यरक्षत |

जरत्कारुं स्वसारं वै परं हर्षमवाप च ||२||

ततो नातिमहान्कालः समतीत इवाभवत् |

अथ देवासुराः सर्वे ममन्थुर्वरुणालयम् ||३||

तत्र नेत्रमभून्नागो वासुकिर्बलिनां वरः |

समाप्यैव च तत्कर्म पितामहमुपागमन् ||४||

देवा वासुकिना सार्धं पितामहमथाब्रुवन् |

भगवञ्शापभीतोऽयं वासुकिस्तप्यते भृशम् ||५||

तस्येदं मानसं शल्यं समुद्धर्तुं त्वमर्हसि |

जनन्याः शापजं देव ज्ञातीनां हितकाङ्क्षिणः ||६||

हितो ह्ययं सदास्माकं प्रियकारी च नागराट् |

कुरु प्रसादं देवेश शमयास्य मनोज्वरम् ||७||

ब्रह्मोवाच||

मयैवैतद्वितीर्णं वै वचनं मनसामराः |

एलापत्रेण नागेन यदस्याभिहितं पुरा ||८||

तत्करोत्वेष नागेन्द्रः प्राप्तकालं वचस्तथा |

विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः ||९||

उत्पन्नः स जरत्कारुस्तपस्युग्रे रतो द्विजः |

तस्यैष भगिनीं काले जरत्कारुं प्रयच्छतु ||१०||

यदेलापत्रेण वचस्तदोक्तं भुजगेन ह |

पन्नगानां हितं देवास्तत्तथा न तदन्यथा ||११||

सूत उवाच||

एतच्छ्रुत्वा स नागेन्द्रः पितामहवचस्तदा |

सर्पान्बहूञ्जरत्कारौ नित्ययुक्तान्समादधत् ||१२||

जरत्कारुर्यदा भार्यामिच्छेद्वरयितुं प्रभुः |

शीघ्रमेत्य ममाख्येयं तन्नः श्रेयो भविष्यति ||१३||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

036-अध्यायः

शौनक उवाच||

जरत्कारुरिति प्रोक्तं यत्त्वया सूतनन्दन |

इच्छाम्येतदहं तस्य ऋषेः श्रोतुं महात्मनः ||१||

किं कारणं जरत्कारोर्नामैतत्प्रथितं भुवि |

जरत्कारुनिरुक्तं त्वं यथावद्वक्तुमर्हसि ||२||

सूत उवाच||

जरेति क्षयमाहुर्वै दारुणं कारुसञ्ज्ञितम् |

शरीरं कारु तस्यासीत्तत्स धीमाञ्शनैः शनैः ||३||

क्षपयामास तीव्रेण तपसेत्यत उच्यते |

जरत्कारुरिति ब्रह्मन्वासुकेर्भगिनी तथा ||४||

एवमुक्तस्तु धर्मात्मा शौनकः प्राहसत्तदा |

उग्रश्रवसमामन्त्र्य उपपन्नमिति ब्रुवन् ||५||

सूत उवाच||

अथ कालस्य महतः स मुनिः संशितव्रतः |

तपस्यभिरतो धीमान्न दारानभ्यकाङ्क्षत ||६||

स ऊर्ध्वरेतास्तपसि प्रसक्तः; स्वाध्यायवान्वीतभयक्लमः सन् |

चचार सर्वां पृथिवीं महात्मा; न चापि दारान्मनसाप्यकाङ्क्षत् ||७||

ततोऽपरस्मिन्सम्प्राप्ते काले कस्मिंश्चिदेव तु |

परिक्षिदिति विख्यातो राजा कौरववंशभृत् ||८||

यथा पाण्डुर्महाबाहुर्धनुर्धरवरो भुवि |

बभूव मृगयाशीलः पुरास्य प्रपितामहः ||९||

मृगान्विध्यन्वराहांश्च तरक्षून्महिषांस्तथा |

अन्यांश्च विविधान्वन्यांश्चचार पृथिवीपतिः ||१०||

स कदाचिन्मृगं विद्ध्वा बाणेन नतपर्वणा |

पृष्ठतो धनुरादाय ससार गहने वने ||११||

यथा हि भगवान्रुद्रो विद्ध्वा यज्ञमृगं दिवि |

अन्वगच्छद्धनुष्पाणिः पर्यन्वेषंस्ततस्ततः ||१२||

न हि तेन मृगो विद्धो जीवन्गच्छति वै वनम् |

पूर्वरूपं तु तन्नूनमासीत्स्वर्गगतिं प्रति ||१३||

परिक्षितस्तस्य राज्ञो विद्धो यन्नष्टवान्मृगः ||१३||

दूरं चापहृतस्तेन मृगेण स महीपतिः |

परिश्रान्तः पिपासार्त आससाद मुनिं वने ||१४||

गवां प्रचारेष्वासीनं वत्सानां मुखनिःसृतम् |

भूयिष्ठमुपयुञ्जानं फेनमापिबतां पयः ||१५||

तमभिद्रुत्य वेगेन स राजा संशितव्रतम् |

अपृच्छद्धनुरुद्यम्य तं मुनिं क्षुच्छ्रमान्वितः ||१६||

भो भो ब्रह्मन्नहं राजा परिक्षिदभिमन्युजः |

मया विद्धो मृगो नष्टः कच्चित्त्वं दृष्टवानसि ||१७||

स मुनिस्तस्य नोवाच किञ्चिन्मौनव्रते स्थितः |

तस्य स्कन्धे मृतं सर्पं क्रुद्धो राजा समासजत् ||१८||

धनुष्कोट्या समुत्क्षिप्य स चैनं समुदैक्षत |

न च किञ्चिदुवाचैनं शुभं वा यदि वाशुभम् ||१९||

स राजा क्रोधमुत्सृज्य व्यथितस्तं तथागतम् |

दृष्ट्वा जगाम नगरमृषिस्त्वास्ते तथैव सः ||२०||

तरुणस्तस्य पुत्रोऽभूत्तिग्मतेजा महातपाः |

शृङ्गी नाम महाक्रोधो दुष्प्रसादो महाव्रतः ||२१||

स देवं परमीशानं सर्वभूतहिते रतम् |

ब्रह्माणमुपतस्थे वै काले काले सुसंयतः ||२२||

स तेन समनुज्ञातो ब्रह्मणा गृहमेयिवान् ||२२||

सख्योक्तः क्रीडमानेन स तत्र हसता किल |

संरम्भी कोपनोऽतीव विषकल्प ऋषेः सुतः ||२३||

ऋषिपुत्रेण नर्मार्थं कृशेन द्विजसत्तम ||२३||

तेजस्विनस्तव पिता तथैव च तपस्विनः |

शवं स्कन्धेन वहति मा शृङ्गिन्गर्वितो भव ||२४||

व्याहरत्स्वृषिपुत्रेषु मा स्म किञ्चिद्वचो वदीः |

अस्मद्विधेषु सिद्धेषु ब्रह्मवित्सु तपस्विषु ||२५||

क्व ते पुरुषमानित्वं क्व ते वाचस्तथाविधाः |

दर्पजाः पितरं यस्त्वं द्रष्टा शवधरं तथा ||२६||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

037-अध्यायः

सूत उवाच||

एवमुक्तः स तेजस्वी शृङ्गी कोपसमन्वितः |

मृतधारं गुरुं श्रुत्वा पर्यतप्यत मन्युना ||१||

स तं कृशमभिप्रेष्क्य सूनृतां वाचमुत्सृजन् |

अपृच्छत कथं तातः स मेऽद्य मृतधारकः ||२||

कृश उवाच||

राज्ञा परिक्षिता तात मृगयां परिधावता |

अवसक्तः पितुस्तेऽद्य मृतः स्कन्धे भुजङ्गमः ||३||

शृङ्ग्युवाच||

किं मे पित्रा कृतं तस्य राज्ञोऽनिष्टं दुरात्मनः |

ब्रूहि त्वं कृश तत्त्वेन पश्य मे तपसो बलम् ||४||

कृश उवाच||

स राजा मृगयां यातः परिक्षिदभिमन्युजः |

ससार मृगमेकाकी विद्ध्वा बाणेन पत्रिणा ||५||

न चापश्यन्मृगं राजा चरंस्तस्मिन्महावने |

पितरं ते स दृष्ट्वैव पप्रच्छानभिभाषिणम् ||६||

तं स्थाणुभूतं तिष्ठन्तं क्षुत्पिपासाश्रमातुरः |

पुनः पुनर्मृगं नष्टं पप्रच्छ पितरं तव ||७||

स च मौनव्रतोपेतो नैव तं प्रत्यभाषत |

तस्य राजा धनुष्कोट्या सर्पं स्कन्धे समासृजत् ||८||

शृङ्गिंस्तव पिताद्यासौ तथैवास्ते यतव्रतः |

सोऽपि राजा स्वनगरं प्रतियातो गजाह्वयम् ||९||

सूत उवाच||

श्रुत्वैवमृषिपुत्रस्तु दिवं स्तब्ध्वेव विष्ठितः |

कोपसंरक्तनयनः प्रज्वलन्निव मन्युना ||१०||

आविष्टः स तु कोपेन शशाप नृपतिं तदा |

वार्युपस्पृश्य तेजस्वी क्रोधवेगबलात्कृतः ||११||

शृङ्ग्युवाच||

योऽसौ वृद्धस्य तातस्य तथा कृच्छ्रगतस्य च |

स्कन्धे मृतमवास्राक्षीत्पन्नगं राजकिल्बिषी ||१२||

तं पापमतिसङ्क्रुद्धस्तक्षकः पन्नगोत्तमः |

आशीविषस्तिग्मतेजा मद्वाक्यबलचोदितः ||१३||

सप्तरात्रादितो नेता यमस्य सदनं प्रति |

द्विजानामवमन्तारं कुरूणामयशस्करम् ||१४||

सूत उवाच||

इति शप्त्वा नृपं क्रुद्धः शृङ्गी पितरमभ्ययात् |

आसीनं गोचरे तस्मिन्वहन्तं शवपन्नगम् ||१५||

स तमालक्ष्य पितरं शृङ्गी स्कन्धगतेन वै |

शवेन भुजगेनासीद्भूयः क्रोधसमन्वितः ||१६||

दुःखाच्चाश्रूणि मुमुचे पितरं चेदमब्रवीत् |

श्रुत्वेमां धर्षणां तात तव तेन दुरात्मना ||१७||

राज्ञा परिक्षिता कोपादशपं तमहं नृपम् |

यथार्हति स एवोग्रं शापं कुरुकुलाधमः ||१८||

सप्तमेऽहनि तं पापं तक्षकः पन्नगोत्तमः |

वैवस्वतस्य भवनं नेता परमदारुणम् ||१९||

तमब्रवीत्पिता ब्रह्मंस्तथा कोपसमन्वितम् |

न मे प्रियं कृतं तात नैष धर्मस्तपस्विनाम् ||२०||

वयं तस्य नरेन्द्रस्य विषये निवसामहे |

न्यायतो रक्षितास्तेन तस्य पापं न रोचये ||२१||

सर्वथा वर्तमानस्य राज्ञो ह्यस्मद्विधैः सदा |

क्षन्तव्यं पुत्र धर्मो हि हतो हन्ति न संशयः ||२२||

यदि राजा न रक्षेत पीडा वै नः परा भवेत् |

न शक्नुयाम चरितुं धर्मं पुत्र यथासुखम् ||२३||

रक्ष्यमाणा वयं तात राजभिः शास्त्रदृष्टिभिः |

चरामो विपुलं धर्मं तेषां चांशोऽस्ति धर्मतः ||२४||

परिक्षित्तु विशेषेण यथास्य प्रपितामहः |

रक्षत्यस्मान्यथा राज्ञा रक्षितव्याः प्रजास्तथा ||२५||

तेनेह क्षुधितेनाद्य श्रान्तेन च तपस्विना |

अजानता व्रतमिदं कृतमेतदसंशयम् ||२६||

तस्मादिदं त्वया बाल्यात्सहसा दुष्कृतं कृतम् |

न ह्यर्हति नृपः शापमस्मत्तः पुत्र सर्वथा ||२७||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

038-अध्यायः

शृङ्ग्युवाच||

यद्येतत्साहसं तात यदि वा दुष्कृतं कृतम् |

प्रियं वाप्यप्रियं वा ते वागुक्ता न मृषा मया ||१||

नैवान्यथेदं भविता पितरेष ब्रवीमि ते |

नाहं मृषा प्रब्रवीमि स्वैरेष्वपि कुतः शपन् ||२||

शमीक उवाच||

जानाम्युग्रप्रभावं त्वां पुत्र सत्यगिरं तथा |

नानृतं ह्युक्तपूर्वं ते नैतन्मिथ्या भविष्यति ||३||

पित्रा पुत्रो वयःस्थोऽपि सततं वाच्य एव तु |

यथा स्याद्गुणसंयुक्तः प्राप्नुयाच्च महद्यशः ||४||

किं पुनर्बाल एव त्वं तपसा भावितः प्रभो |

वर्धते च प्रभवतां कोपोऽतीव महात्मनाम् ||५||

सोऽहं पश्यामि वक्तव्यं त्वयि धर्मभृतां वर |

पुत्रत्वं बालतां चैव तवावेक्ष्य च साहसम् ||६||

स त्वं शमयुतो भूत्वा वन्यमाहारमाहरन् |

चर क्रोधमिमं त्यक्त्वा नैवं धर्मं प्रहास्यसि ||७||

क्रोधो हि धर्मं हरति यतीनां दुःखसञ्चितम् |

ततो धर्मविहीनानां गतिरिष्टा न विद्यते ||८||

शम एव यतीनां हि क्षमिणां सिद्धिकारकः |

क्षमावतामयं लोकः परश्चैव क्षमावताम् ||९||

तस्माच्चरेथाः सततं क्षमाशीलो जितेन्द्रियः |

क्षमया प्राप्स्यसे लोकान्ब्रह्मणः समनन्तरान् ||१०||

मया तु शममास्थाय यच्छक्यं कर्तुमद्य वै |

तत्करिष्येऽद्य ताताहं प्रेषयिष्ये नृपाय वै ||११||

मम पुत्रेण शप्तोऽसि बालेनाकृतबुद्धिना |

ममेमां धर्षणां त्वत्तः प्रेक्ष्य राजन्नमर्षिणा ||१२||

सूत उवाच||

एवमादिश्य शिष्यं स प्रेषयामास सुव्रतः |

परिक्षिते नृपतये दयापन्नो महातपाः ||१३||

संदिश्य कुशलप्रश्नं कार्यवृत्तान्तमेव च |

शिष्यं गौरमुखं नाम शीलवन्तं समाहितम् ||१४||

सोऽभिगम्य ततः शीघ्रं नरेन्द्रं कुरुवर्धनम् |

विवेश भवनं राज्ञः पूर्वं द्वाःस्थैर्निवेदितः ||१५||

पूजितश्च नरेन्द्रेण द्विजो गौरमुखस्ततः |

आचख्यौ परिविश्रान्तो राज्ञे सर्वमशेषतः ||१६||

शमीकवचनं घोरं यथोक्तं मन्त्रिसंनिधौ ||१६||

शमीको नाम राजेन्द्र विषये वर्तते तव |

ऋषिः परमधर्मात्मा दान्तः शान्तो महातपाः ||१७||

तस्य त्वया नरव्याघ्र सर्पः प्राणैर्वियोजितः |

अवसक्तो धनुष्कोट्या स्कन्धे भरतसत्तम ||१८||

क्षान्तवांस्तव तत्कर्म पुत्रस्तस्य न चक्षमे ||१८||

तेन शप्तोऽसि राजेन्द्र पितुरज्ञातमद्य वै |

तक्षकः सप्तरात्रेण मृत्युस्ते वै भविष्यति ||१९||

तत्र रक्षां कुरुष्वेति पुनः पुनरथाब्रवीत् |

तदन्यथा न शक्यं च कर्तुं केनचिदप्युत ||२०||

न हि शक्नोति संयन्तुं पुत्रं कोपसमन्वितम् |

ततोऽहं प्रेषितस्तेन तव राजन्हितार्थिना ||२१||

इति श्रुत्वा वचो घोरं स राजा कुरुनन्दनः |

पर्यतप्यत तत्पापं कृत्वा राजा महातपाः ||२२||

तं च मौनव्रतधरं श्रुत्वा मुनिवरं तदा |

भूय एवाभवद्राजा शोकसन्तप्तमानसः ||२३||

अनुक्रोशात्मतां तस्य शमीकस्यावधार्य तु |

पर्यतप्यत भूयोऽपि कृत्वा तत्किल्बिषं मुनेः ||२४||

न हि मृत्युं तथा राजा श्रुत्वा वै सोऽन्वतप्यत |

अशोचदमरप्रख्यो यथा कृत्वेह कर्म तत् ||२५||

ततस्तं प्रेषयामास राजा गौरमुखं तदा |

भूयः प्रसादं भगवान्करोत्विति ममेति वै ||२६||

तस्मिंश्च गतमात्रे वै राजा गौरमुखे तदा |

मन्त्रिभिर्मन्त्रयामास सह संविग्नमानसः ||२७||

निश्चित्य मन्त्रिभिश्चैव सहितो मन्त्रतत्त्ववित् |

प्रासादं कारयामास एकस्तम्भं सुरक्षितम् ||२८||

रक्षां च विदधे तत्र भिषजश्चौषधानि च |

ब्राह्मणान्सिद्धमन्त्रांश्च सर्वतो वै न्यवेशयत् ||२९||

राजकार्याणि तत्रस्थः सर्वाण्येवाकरोच्च सः |

मन्त्रिभिः सह धर्मज्ञः समन्तात्परिरक्षितः ||३०||

प्राप्ते तु दिवसे तस्मिन्सप्तमे द्विजसत्तम |

काश्यपोऽभ्यागमद्विद्वांस्तं राजानं चिकित्सितुम् ||३१||

श्रुतं हि तेन तदभूदद्य तं राजसत्तमम् |

तक्षकः पन्नगश्रेष्ठो नेष्यते यमसादनम् ||३२||

तं दष्टं पन्नगेन्द्रेण करिष्येऽहमपज्वरम् |

तत्र मेऽर्थश्च धर्मश्च भवितेति विचिन्तयन् ||३३||

तं ददर्श स नागेन्द्रस्तक्षकः काश्यपं पथि |

गच्छन्तमेकमनसं द्विजो भूत्वा वयोतिगः ||३४||

तमब्रवीत्पन्नगेन्द्रः काश्यपं मुनिपुङ्गवम् |

क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ||३५||

काश्यप उवाच||

नृपं कुरुकुलोत्पन्नं परिक्षितमरिंदमम् |

तक्षकः पन्नगश्रेष्ठस्तेजसाद्य प्रधक्ष्यति ||३६||

तं दष्टं पन्नगेन्द्रेण तेनाग्निसमतेजसा |

पाण्डवानां कुलकरं राजानममितौजसम् ||३७||

गच्छामि सौम्य त्वरितं सद्यः कर्तुमपज्वरम् ||३७||

तक्षक उवाच||

अहं स तक्षको ब्रह्मंस्तं धक्ष्यामि महीपतिम् |

निवर्तस्व न शक्तस्त्वं मया दष्टं चिकित्सितुम् ||३८||

काश्यप उवाच||

अहं तं नृपतिं नाग त्वया दष्टमपज्वरम् |

करिष्य इति मे बुद्धिर्विद्याबलमुपाश्रितः ||३९||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

039-अध्यायः

तक्षक उवाच||

दष्टं यदि मयेह त्वं शक्तः किञ्चिच्चिकित्सितुम् |

ततो वृक्षं मया दष्टमिमं जीवय काश्यप ||१||

परं मन्त्रबलं यत्ते तद्दर्शय यतस्व च |

न्यग्रोधमेनं धक्ष्यामि पश्यतस्ते द्विजोत्तम ||२||

काश्यप उवाच||

दश नागेन्द्र वृक्षं त्वं यमेनमभिमन्यसे |

अहमेनं त्वया दष्टं जीवयिष्ये भुजङ्गम ||३||

सूत उवाच||

एवमुक्तः स नागेन्द्रः काश्यपेन महात्मना |

अदशद्वृक्षमभ्येत्य न्यग्रोधं पन्नगोत्तमः ||४||

स वृक्षस्तेन दष्टः सन्सद्य एव महाद्युते |

आशीविषविषोपेतः प्रजज्वाल समन्ततः ||५||

तं दग्ध्वा स नगं नागः काश्यपं पुनरब्रवीत् |

कुरु यत्नं द्विजश्रेष्ठ जीवयैनं वनस्पतिम् ||६||

भस्मीभूतं ततो वृक्षं पन्नगेन्द्रस्य तेजसा |

भस्म सर्वं समाहृत्य काश्यपो वाक्यमब्रवीत् ||७||

विद्याबलं पन्नगेन्द्र पश्य मेऽस्मिन्वनस्पतौ |

अहं सञ्जीवयाम्येनं पश्यतस्ते भुजङ्गम ||८||

ततः स भगवान्विद्वान्काश्यपो द्विजसत्तमः |

भस्मराशीकृतं वृक्षं विद्यया समजीवयत् ||९||

अङ्कुरं तं स कृतवांस्ततः पर्णद्वयान्वितम् |

पलाशिनं शाखिनं च तथा विटपिनं पुनः ||१०||

तं दृष्ट्वा जीवितं वृक्षं काश्यपेन महात्मना |

उवाच तक्षको ब्रह्मन्नेतदत्यद्भुतं त्वयि ||११||

विप्रेन्द्र यद्विषं हन्या मम वा मद्विधस्य वा |

कं त्वमर्थमभिप्रेप्सुर्यासि तत्र तपोधन ||१२||

यत्तेऽभिलषितं प्राप्तुं फलं तस्मान्नृपोत्तमात् |

अहमेव प्रदास्यामि तत्ते यद्यपि दुर्लभम् ||१३||

विप्रशापाभिभूते च क्षीणायुषि नराधिपे |

घटमानस्य ते विप्र सिद्धिः संशयिता भवेत् ||१४||

ततो यशः प्रदीप्तं ते त्रिषु लोकेषु विश्रुतम् |

विरश्मिरिव घर्मांशुरन्तर्धानमितो व्रजेत् ||१५||

काश्यप उवाच||

धनार्थी याम्यहं तत्र तन्मे दित्स भुजङ्गम |

ततोऽहं विनिवर्तिष्ये गृहायोरगसत्तम ||१६||

तक्षक उवाच||

यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् |

अहं तेऽद्य प्रदास्यामि निवर्तस्व द्विजोत्तम ||१७||

सूत उवाच||

तक्षकस्य वचः श्रुत्वा काश्यपो द्विजसत्तमः |

प्रदध्यौ सुमहातेजा राजानं प्रति बुद्धिमान् ||१८||

दिव्यज्ञानः स तेजस्वी ज्ञात्वा तं नृपतिं तदा |

क्षीणायुषं पाण्डवेयमपावर्तत काश्यपः ||१९||

लब्ध्वा वित्तं मुनिवरस्तक्षकाद्यावदीप्सितम् ||१९||

निवृत्ते काश्यपे तस्मिन्समयेन महात्मनि |

जगाम तक्षकस्तूर्णं नगरं नागसाह्वयम् ||२०||

अथ शुश्राव गच्छन्स तक्षको जगतीपतिम् |

मन्त्रागदैर्विषहरै रक्ष्यमाणं प्रयत्नतः ||२१||

स चिन्तयामास तदा मायायोगेन पार्थिवः |

मया वञ्चयितव्योऽसौ क उपायो भवेदिति ||२२||

ततस्तापसरूपेण प्राहिणोत्स भुजङ्गमान् |

फलपत्रोदकं गृह्य राज्ञे नागोऽथ तक्षकः ||२३||

तक्षक उवाच||

गच्छध्वं यूयमव्यग्रा राजानं कार्यवत्तया |

फलपत्रोदकं नाम प्रतिग्राहयितुं नृपम् ||२४||

सूत उवाच||

ते तक्षकसमादिष्टास्तथा चक्रुर्भुजङ्गमाः |

उपनिन्युस्तथा राज्ञे दर्भानापः फलानि च ||२५||

तच्च सर्वं स राजेन्द्रः प्रतिजग्राह वीर्यवान् |

कृत्वा च तेषां कार्याणि गम्यतामित्युवाच तान् ||२६||

गतेषु तेषु नागेषु तापसच्छद्मरूपिषु |

अमात्यान्सुहृदश्चैव प्रोवाच स नराधिपः ||२७||

भक्षयन्तु भवन्तो वै स्वादूनीमानि सर्वशः |

तापसैरुपनीतानि फलानि सहिता मया ||२८||

ततो राजा ससचिवः फलान्यादातुमैच्छत |

यद्गृहीतं फलं राज्ञा तत्र कृमिरभूदणुः ||२९||

ह्रस्वकः कृष्णनयनस्ताम्रो वर्णेन शौनक ||२९||

स तं गृह्य नृपश्रेष्ठः सचिवानिदमब्रवीत् |

अस्तमभ्येति सविता विषादद्य न मे भयम् ||३०||

सत्यवागस्तु स मुनिः कृमिको मां दशत्वयम् |

तक्षको नाम भूत्वा वै तथा परिहृतं भवेत् ||३१||

ते चैनमन्ववर्तन्त मन्त्रिणः कालचोदिताः |

एवमुक्त्वा स राजेन्द्रो ग्रीवायां संनिवेश्य ह ||३२||

कृमिकं प्राहसत्तूर्णं मुमूर्षुर्नष्टचेतनः ||३२||

हसन्नेव च भोगेन तक्षकेणाभिवेष्टितः |

तस्मात्फलाद्विनिष्क्रम्य यत्तद्राज्ञे निवेदितम् ||३३||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

040-अध्यायः

सूत उवाच||

तं तथा मन्त्रिणो दृष्ट्वा भोगेन परिवेष्टितम् |

विवर्णवदनाः सर्वे रुरुदुर्भृशदुःखिताः ||१||

तं तु नादं ततः श्रुत्वा मन्त्रिणस्ते प्रदुद्रुवुः |

अपश्यंश्चैव ते यान्तमाकाशे नागमद्भुतम् ||२||

सीमन्तमिव कुर्वाणं नभसः पद्मवर्चसम् |

तक्षकं पन्नगश्रेष्ठं भृशं शोकपरायणाः ||३||

ततस्तु ते तद्गृहमग्निना वृतं; प्रदीप्यमानं विषजेन भोगिनः |

भयात्परित्यज्य दिशः प्रपेदिरे; पपात तच्चाशनिताडितं यथा ||४||

ततो नृपे तक्षकतेजसा हते; प्रयुज्य सर्वाः परलोकसत्क्रियाः |

शुचिर्द्विजो राजपुरोहितस्तदा; तथैव ते तस्य नृपस्य मन्त्रिणः ||५||

नृपं शिशुं तस्य सुतं प्रचक्रिरे; समेत्य सर्वे पुरवासिनो जनाः |

नृपं यमाहुस्तममित्रघातिनं; कुरुप्रवीरं जनमेजयं जनाः ||६||

स बाल एवार्यमतिर्नृपोत्तमः; सहैव तैर्मन्त्रिपुरोहितैस्तदा |

शशास राज्यं कुरुपुङ्गवाग्रजो; यथास्य वीरः प्रपितामहस्तथा ||७||

ततस्तु राजानममित्रतापनं; समीक्ष्य ते तस्य नृपस्य मन्त्रिणः |

सुवर्णवर्माणमुपेत्य काशिपं; वपुष्टमार्थं वरयां प्रचक्रमुः ||८||

ततः स राजा प्रददौ वपुष्टमां; कुरुप्रवीराय परीक्ष्य धर्मतः |

स चापि तां प्राप्य मुदा युतोऽभव; न्न चान्यनारीषु मनो दधे क्वचित् ||९||

सरःसु फुल्लेषु वनेषु चैव ह; प्रसन्नचेता विजहार वीर्यवान् |

तथा स राजन्यवरो विजह्रिवा; न्यथोर्वशीं प्राप्य पुरा पुरूरवाः ||१०||

वपुष्टमा चापि वरं पतिं तदा; प्रतीतरूपं समवाप्य भूमिपम् |

भावेन रामा रमयां बभूव वै; विहारकालेष्ववरोधसुन्दरी ||११||

  

श्रीमहाभारतम्

|| आदिपर्वम् ||

041-अध्यायः

सूत उवाच||

एतस्मिन्नेव काले तु जरत्कारुर्महातपाः |

चचार पृथिवीं कृत्स्नां यत्रसायङ्गृहो मुनिः ||१||

चरन्दीक्षां महातेजा दुश्चरामकृतात्मभिः |

तीर्थेष्वाप्लवनं कुर्वन्पुण्येषु विचचार ह ||२||

वायुभक्षो निराहारः शुष्यन्नहरहर्मुनिः |

स ददर्श पितृन्गर्ते लम्बमानानधोमुखान् ||३||

एकतन्त्ववशिष्टं वै वीरणस्तम्बमाश्रितान् |

तं च तन्तुं शनैराखुमाददानं बिलाश्रयम् ||४||

निराहारान्कृशान्दीनान्गर्तेऽऽर्तांस्त्राणमिच्छतः |

उपसृत्य स तान्दीनान्दीनरूपोऽभ्यभाषत ||५||

के भवन्तोऽवलम्बन्ते वीरणस्तम्बमाश्रिताः |

दुर्बलं खादितैर्मूलैराखुना बिलवासिना ||६||

वीरणस्तम्बके मूलं यदप्येकमिह स्थितम् |

तदप्ययं शनैराखुरादत्ते दशनैः शितैः ||७||

छेत्स्यतेऽल्पावशिष्टत्वादेतदप्यचिरादिव |

ततः स्थ पतितारोऽत्र गर्ते अस्मिन्नधोमुखाः ||८||

ततो मे दुःखमुत्पन्नं दृष्ट्वा युष्मानधोमुखान् |

कृच्छ्रामापदमापन्नान्प्रियं किं करवाणि वः ||९||

तपसोऽस्य चतुर्थेन तृतीयेनापि वा पुनः |

अर्धेन वापि निस्तर्तुमापदं ब्रूत माचिरम् ||१०||

अथवापि समग्रेण तरन्तु तपसा मम |

भवन्तः सर्व एवास्मात्काममेवं विधीयताम् ||११||

पितर ऊचुः||

ऋद्धो भवान्ब्रह्मचारी यो नस्त्रातुमिहेच्छति |

न तु विप्राग्र्य तपसा शक्यमेतद्व्यपोहितुम् ||१२||

अस्ति नस्तात तपसः फलं प्रवदतां वर |

सन्तानप्रक्षयाद्ब्रह्मन्पतामो निरयेऽशुचौ ||१३||

लम्बतामिह नस्तात न ज्ञानं प्रतिभाति वै |

येन त्वां नाभिजानीमो लोके विख्यातपौरुषम् ||१४||

ऋद्धो भवान्महाभागो यो नः शोच्यान्सुदुःखितान् |

शोचस्युपेत्य कारुण्याच्छृणु ये वै वयं द्विज ||१५||

यायावरा नाम वयमृषयः संशितव्रताः |

लोकात्पुण्यादिह भ्रष्टाः सन्तानप्रक्षयाद्विभो ||१६||

प्रनष्टं नस्तपः पुण्यं न हि नस्तन्तुरस्ति वै |

अस्ति त्वेकोऽद्य नस्तन्तुः सोऽपि नास्ति यथा तथा ||१७||

मन्दभाग्योऽल्पभाग्यानां बन्धुः स किल नः कुले |

जरत्कारुरिति ख्यातो वेदवेदाङ्गपारगः ||१८||

नियतात्मा महात्मा च सुव्रतः सुमहातपाः ||१८||

तेन स्म तपसो लोभात्कृच्छ्रमापादिता वयम् |

न तस्य भार्या पुत्रो वा बान्धवो वास्ति कश्चन ||१९||

तस्माल्लम्बामहे गर्ते नष्टसञ्ज्ञा ह्यनाथवत् |

स वक्तव्यस्त्वया दृष्ट्वा अस्माकं नाथवत्तया ||२०||

पितरस्तेऽवलम्बन्ते गर्ते दीना अधोमुखाः |

साधु दारान्कुरुष्वेति प्रजायस्वेति चाभिभो ||२१||

कुलतन्तुर्हि नः शिष्टस्त्वमेवैकस्तपोधन ||२१||

यं तु पश्यसि नो ब्रह्मन्वीरणस्तम्बमाश्रितान् |

एषोऽस्माकं कुलस्तम्ब आसीत्स्वकुलवर्धनः ||२२||

यानि पश्यसि वै ब्रह्मन्मूलानीहास्य वीरुधः |

एते नस्तन्तवस्तात कालेन परिभक्षिताः ||२३||

यत्त्वेतत्पश्यसि ब्रह्मन्मूलमस्यार्धभक्षितम् |

तत्र लम्बामहे सर्वे सोऽप्येकस्तप आस्थितः ||२४||

यमाखुं पश्यसि ब्रह्मन्काल एष महाबलः |

स तं तपोरतं मन्दं शनैः क्षपयते तुदन् ||२५||

जरत्कारुं तपोलुब्धं मन्दात्मानमचेतसम् ||२५||

न हि नस्तत्तपस्तस्य तारयिष्यति सत्तम |

छिन्नमूलान्परिभ्रष्टान्कालोपहतचेतसः ||२६||

नरकप्रतिष्ठान्पश्यास्मान्यथा दुष्कृतिनस्तथा ||२६||

अस्मासु पतितेष्वत्र सह पूर्वैः पितामहैः |

छिन्नः कालेन सोऽप्यत्र गन्ता वै नरकं ततः ||२७||

तपो वाप्यथवा यज्ञो यच्चान्यत्पावनं महत् |

तत्सर्वं न समं तात सन्तत्येति सतां मतम् ||२८||

स तात दृष्ट्वा ब्रूयास्त्वं जरत्कारुं तपस्विनम् |

यथादृष्टमिदं चास्मै त्वयाख्येयमशेषतः ||२९||

यथा दारान्प्रकुर्यात्स पुत्रांश्चोत्पादयेद्यथा |

तथा ब्रह्मंस्त्वया वाच्यः सोऽस्माकं नाथवत्तया ||३०||

श्रीमहाभारतम्

|| आदिपर्वम् ||

042-अध्यायः

सूत उवाच||

एतच्छ्रुत्वा जरत्कारुर्दुःखशोकपरायणः |

उवाच स्वान्पितृन्दुःखाद्बाष्पसंदिग्धया गिरा ||१||

अहमेव जरत्कारुः किल्बिषी भवतां सुतः |

तद्दण्डं धारयत मे दुष्कृतेरकृतात्मनः ||२||

पितर ऊचुः||

पुत्र दिष्ट्यासि सम्प्राप्त इमं देशं यदृच्छया |

किमर्थं च त्वया ब्रह्मन्न कृतो दारसङ्ग्रहः ||३||

जरत्कारुरुवाच||

ममायं पितरो नित्यं हृद्यर्थः परिवर्तते |

ऊर्ध्वरेताः शरीरं वै प्रापयेयममुत्र वै ||४||

एवं दृष्ट्वा तु भवतः शकुन्तानिव लम्बतः |

मया निवर्तिता बुद्धिर्ब्रह्मचर्यात्पितामहाः ||५||

करिष्ये वः प्रियं कामं निवेक्ष्ये नात्र संशयः |

सनाम्नीं यद्यहं कन्यामुपलप्स्ये कदाचन ||६||

भविष्यति च या काचिद्भैक्षवत्स्वयमुद्यता |

प्रतिग्रहीता तामस्मि न भरेयं च यामहम् ||७||

एवंविधमहं कुर्यां निवेशं प्राप्नुयां यदि |

अन्यथा न करिष्ये तु सत्यमेतत्पितामहाः ||८||

सूत उवाच||

एवमुक्त्वा तु स पितृंश्चचार पृथिवीं मुनिः |

न च स्म लभते भार्यां वृद्धोऽयमिति शौनक ||९||

यदा निर्वेदमापन्नः पितृभिश्चोदितस्तथा |

तदारण्यं स गत्वोच्चैश्चुक्रोश भृशदुःखितः ||१०||

यानि भूतानि सन्तीह स्थावराणि चराणि च |

अन्तर्हितानि वा यानि तानि शृण्वन्तु मे वचः ||११||

उग्रे तपसि वर्तन्तं पितरश्चोदयन्ति माम् |

निविशस्वेति दुःखार्तास्तेषां प्रियचिकीर्षया ||१२||

निवेशार्थ्यखिलां भूमिं कन्याभैक्षं चरामि भोः |

दरिद्रो दुःखशीलश्च पितृभिः संनियोजितः ||१३||

यस्य कन्यास्ति भूतस्य ये मयेह प्रकीर्तिताः |

ते मे कन्यां प्रयच्छन्तु चरतः सर्वतोदिशम् ||१४||

मम कन्या सनाम्नी या भैक्षवच्चोद्यता भवेत् |

भरेयं चैव यां नाहं तां मे कन्यां प्रयच्छत ||१५||

ततस्ते पन्नगा ये वै जरत्कारौ समाहिताः |

तामादाय प्रवृत्तिं ते वासुकेः प्रत्यवेदयन् ||१६||

तेषां श्रुत्वा स नागेन्द्रः कन्यां तां समलङ्कृताम् |

प्रगृह्यारण्यमगमत्समीपं तस्य पन्नगः ||१७||

तत्र तां भैक्षवत्कन्यां प्रादात्तस्मै महात्मने |

नागेन्द्रो वासुकिर्ब्रह्मन्न स तां प्रत्यगृह्णत ||१८||

असनामेति वै मत्वा भरणे चाविचारिते |

मोक्षभावे स्थितश्चापि द्वन्द्वीभूतः परिग्रहे ||१९||

ततो नाम स कन्यायाः पप्रच्छ भृगुनन्दन |

वासुके भरणं चास्या न कुर्यामित्युवाच ह ||२०||

श्रीमहाभारतम्

|| आदिपर्वम् ||

043-अध्यायः

सूत उवाच||

वासुकिस्त्वब्रवीद्वाक्यं जरत्कारुमृषिं तदा |

सनामा तव कन्येयं स्वसा मे तपसान्विता ||१||

भरिष्यामि च ते भार्यां प्रतीच्छेमां द्विजोत्तम |

रक्षणं च करिष्येऽस्याः सर्वशक्त्या तपोधन ||२||

प्रतिश्रुते तु नागेन भरिष्ये भगिनीमिति |

जरत्कारुस्तदा वेश्म भुजगस्य जगाम ह ||३||

तत्र मन्त्रविदां श्रेष्ठस्तपोवृद्धो महाव्रतः |

जग्राह पाणिं धर्मात्मा विधिमन्त्रपुरस्कृतम् ||४||

ततो वासगृहं शुभ्रं पन्नगेन्द्रस्य संमतम् |

जगाम भार्यामादाय स्तूयमानो महर्षिभिः ||५||

शयनं तत्र वै कॢप्तं स्पर्ध्यास्तरणसंवृतम् |

तत्र भार्यासहायः स जरत्कारुरुवास ह ||६||

स तत्र समयं चक्रे भार्यया सह सत्तमः |

विप्रियं मे न कर्तव्यं न च वाच्यं कदाचन ||७||

त्यजेयमप्रिये हि त्वां कृते वासं च ते गृहे |

एतद्गृहाण वचनं मया यत्समुदीरितम् ||८||

ततः परमसंविग्ना स्वसा नागपतेस्तु सा |

अतिदुःखान्विता वाचं तमुवाचैवमस्त्विति ||९||

तथैव सा च भर्तारं दुःखशीलमुपाचरत् |

उपायैः श्वेतकाकीयैः प्रियकामा यशस्विनी ||१०||

ऋतुकाले ततः स्नाता कदाचिद्वासुकेः स्वसा |

भर्तारं तं यथान्यायमुपतस्थे महामुनिम् ||११||

तत्र तस्याः समभवद्गर्भो ज्वलनसंनिभः |

अतीव तपसा युक्तो वैश्वानरसमद्युतिः ||१२||

शुक्लपक्षे यथा सोमो व्यवर्धत तथैव सः ||१२||

ततः कतिपयाहस्य जरत्कारुर्महातपाः |

उत्सङ्गेऽस्याः शिरः कृत्वा सुष्वाप परिखिन्नवत् ||१३||

तस्मिंश्च सुप्ते विप्रेन्द्रे सवितास्तमियाद्गिरिम् |

अह्नः परिक्षये ब्रह्मंस्ततः साचिन्तयत्तदा ||१४||

वासुकेर्भगिनी भीता धर्मलोपान्मनस्विनी ||१४||

किं नु मे सुकृतं भूयाद्भर्तुरुत्थापनं न वा |

दुःखशीलो हि धर्मात्मा कथं नास्यापराध्नुयाम् ||१५||

कोपो वा धर्मशीलस्य धर्मलोपोऽथ वा पुनः |

धर्मलोपो गरीयान्वै स्यादत्रेत्यकरोन्मनः ||१६||

उत्थापयिष्ये यद्येनं ध्रुवं कोपं करिष्यति |

धर्मलोपो भवेदस्य सन्ध्यातिक्रमणे ध्रुवम् ||१७||

इति निश्चित्य मनसा जरत्कारुर्भुजङ्गमा |

तमृषिं दीप्ततपसं शयानमनलोपमम् ||१८||

उवाचेदं वचः श्लक्ष्णं ततो मधुरभाषिणी ||१८||

उत्तिष्ठ त्वं महाभाग सूर्योऽस्तमुपगच्छति |

सन्ध्यामुपास्स्व भगवन्नपः स्पृष्ट्वा यतव्रतः ||१९||

प्रादुष्कृताग्निहोत्रोऽयं मुहूर्तो रम्यदारुणः |

सन्ध्या प्रवर्तते चेयं पश्चिमायां दिशि प्रभो ||२०||

एवमुक्तः स भगवाञ्जरत्कारुर्महातपाः |

भार्यां प्रस्फुरमाणोष्ठ इदं वचनमब्रवीत् ||२१||

अवमानः प्रयुक्तोऽयं त्वया मम भुजङ्गमे |

समीपे ते न वत्स्यामि गमिष्यामि यथागतम् ||२२||

न हि तेजोऽस्ति वामोरु मयि सुप्ते विभावसोः |

अस्तं गन्तुं यथाकालमिति मे हृदि वर्तते ||२३||

न चाप्यवमतस्येह वस्तुं रोचेत कस्यचित् |

किं पुनर्धर्मशीलस्य मम वा मद्विधस्य वा ||२४||

एवमुक्ता जरत्कारुर्भर्त्रा हृदयकम्पनम् |

अब्रवीद्भगिनी तत्र वासुकेः संनिवेशने ||२५||

नावमानात्कृतवती तवाहं प्रतिबोधनम् |

धर्मलोपो न ते विप्र स्यादित्येतत्कृतं मया ||२६||

उवाच भार्यामित्युक्तो जरत्कारुर्महातपाः |

ऋषिः कोपसमाविष्टस्त्यक्तुकामो भुजङ्गमाम् ||२७||

न मे वागनृतं प्राह गमिष्येऽहं भुजङ्गमे |

समयो ह्येष मे पूर्वं त्वया सह मिथः कृतः ||२८||

सुखमस्म्युषितो भद्रे ब्रूयास्त्वं भ्रातरं शुभे |

इतो मयि गते भीरु गतः स भगवानिति ||२९||

त्वं चापि मयि निष्क्रान्ते न शोकं कर्तुमर्हसि ||२९||

इत्युक्ता सानवद्याङ्गी प्रत्युवाच पतिं तदा |

जरत्कारुं जरत्कारुश्चिन्ताशोकपरायणा ||३०||

बाष्पगद्गदया वाचा मुखेन परिशुष्यता |

कृताञ्जलिर्वरारोहा पर्यश्रुनयना ततः ||३१||

धैर्यमालम्ब्य वामोरूर्हृदयेन प्रवेपता ||३१||

न मामर्हसि धर्मज्ञ परित्यक्तुमनागसम् |

धर्मे स्थितां स्थितो धर्मे सदा प्रियहिते रताम् ||३२||

प्रदाने कारणं यच्च मम तुभ्यं द्विजोत्तम |

तदलब्धवतीं मन्दां किं मां वक्ष्यति वासुखिः ||३३||

मातृशापाभिभूतानां ज्ञातीनां मम सत्तम |

अपत्यमीप्षितं त्वत्तस्तच्च तावन्न दृश्यते ||३४||

त्वत्तो ह्यपत्यलाभेन ज्ञातीनां मे शिवं भवेत् |

सम्प्रयोगो भवेन्नायं मम मोघस्त्वया द्विज ||३५||

ज्ञातीनां हितमिच्छन्ती भगवंस्त्वां प्रसादये |

इममव्यक्तरूपं मे गर्भमाधाय सत्तम ||३६||

कथं त्यक्त्वा महात्मा सन्गन्तुमिच्छस्यनागसम् ||३६||

एवमुक्तस्तु स मुनिर्भार्यां वचनमब्रवीत् |

यद्युक्तमनुरूपं च जरत्कारुस्तपोधनः ||३७||

अस्त्येष गर्भः सुभगे तव वैश्वानरोपमः |

ऋषिः परमधर्मात्मा वेदवेदाङ्गपारगः ||३८||

एवमुक्त्वा स धर्मात्मा जरत्कारुर्महानृषिः |

उग्राय तपसे भूयो जगाम कृतनिश्चयः ||३९||

श्रीमहाभारतम्

|| आदिपर्वम् ||

044-अध्यायः

सूत उवाच||

गतमात्रं तु भर्तारं जरत्कारुरवेदयत् |

भ्रातुस्त्वरितमागम्य यथातथ्यं तपोधन ||१||

ततः स भुजगश्रेष्ठः श्रुत्वा सुमहदप्रियम् |

उवाच भगिनीं दीनां तदा दीनतरः स्वयम् ||२||

जानासि भद्रे यत्कार्यं प्रदाने कारणं च यत् |

पन्नगानां हितार्थाय पुत्रस्ते स्यात्ततो यदि ||३||

स सर्पसत्रात्किल नो मोक्षयिष्यति वीर्यवान् |

एवं पितामहः पूर्वमुक्तवान्मां सुरैः सह ||४||

अप्यस्ति गर्भः सुभगे तस्मात्ते मुनिसत्तमात् |

न चेच्छाम्यफलं तस्य दारकर्म मनीषिणः ||५||

कामं च मम न न्याय्यं प्रष्टुं त्वां कार्यमीदृशम् |

किं तु कार्यगरीयस्त्वात्ततस्त्वाहमचूचुदम् ||६||

दुर्वासतां विदित्वा च भर्तुस्तेऽतितपस्विनः |

नैनमन्वागमिष्यामि कदाचिद्धि शपेत्स माम् ||७||

आचक्ष्व भद्रे भर्तुस्त्वं सर्वमेव विचेष्टितम् |

शल्यमुद्धर मे घोरं भद्रे हृदि चिरस्थितम् ||८||

जरत्कारुस्ततो वाक्यमित्युक्ता प्रत्यभाषत |

आश्वासयन्ती सन्तप्तं वासुकिं पन्नगेश्वरम् ||९||

पृष्टो मयापत्यहेतोः स महात्मा महातपाः |

अस्तीत्युदरमुद्दिश्य ममेदं गतवांश्च सः ||१०||

स्वैरेष्वपि न तेनाहं स्मरामि वितथं क्वचित् |

उक्तपूर्वं कुतो राजन्साम्पराये स वक्ष्यति ||११||

न सन्तापस्त्वया कार्यः कार्यं प्रति भुजङ्गमे |

उत्पत्स्यति हि ते पुत्रो ज्वलनार्कसमद्युतिः ||१२||

इत्युक्त्वा हि स मां भ्रातर्गतो भर्ता तपोवनम् |

तस्माद्व्येतु परं दुःखं तवेदं मनसि स्थितम् ||१३||

एतच्छ्रुत्वा स नागेन्द्रो वासुकिः परया मुदा |

एवमस्त्विति तद्वाक्यं भगिन्याः प्रत्यगृह्णत ||१४||

सान्त्वमानार्थदानैश्च पूजया चानुरूपया |

सोदर्यां पूजयामास स्वसारं पन्नगोत्तमः ||१५||

ततः स ववृधे गर्भो महातेजा रविप्रभः |

यथा सोमो द्विजश्रेष्ठ शुक्लपक्षोदितो दिवि ||१६||

यथाकालं तु सा ब्रह्मन्प्रजज्ञे भुजगस्वसा |

कुमारं देवगर्भाभं पितृमातृभयापहम् ||१७||

ववृधे स च तत्रैव नागराजनिवेशने |

वेदांश्चाधिजगे साङ्गान्भार्गवाच्च्यवनात्मजात् ||१८||

चरितव्रतो बाल एव बुद्धिसत्त्वगुणान्वितः |

नाम चास्याभवत्ख्यातं लोकेष्वास्तीक इत्युत ||१९||

अस्तीत्युक्त्वा गतो यस्मात्पिता गर्भस्थमेव तम् |

वनं तस्मादिदं तस्य नामास्तीकेति विश्रुतम् ||२०||

स बाल एव तत्रस्थश्चरन्नमितबुद्धिमान् |

गृहे पन्नगराजस्य प्रयत्नात्पर्यरक्ष्यत ||२१||

भगवानिव देवेशः शूलपाणिर्हिरण्यदः |

विवर्धमानः सर्वांस्तान्पन्नगानभ्यहर्षयत् ||२२||

श्रीमहाभारतम्

|| आदिपर्वम् ||

045-अध्यायः

शौनक उवाच||

यदपृच्छत्तदा राजा मन्त्रिणो जनमेजयः |

पितुः स्वर्गगतिं तन्मे विस्तरेण पुनर्वद ||१||

सूत उवाच||

शृणु ब्रह्मन्यथा पृष्टा मन्त्रिणो नृपतेस्तदा |

आख्यातवन्तस्ते सर्वे निधनं तत्परिक्षितः ||२||

जनमेजय उवाच||

जानन्ति तु भवन्तस्तद्यथावृत्तः पिता मम |

आसीद्यथा च निधनं गतः काले महायशाः ||३||

श्रुत्वा भवत्सकाशाद्धि पितुर्वृत्तमशेषतः |

कल्याणं प्रतिपत्स्यामि विपरीतं न जातु चित् ||४||

सूत उवाच||

मन्त्रिणोऽथाब्रुवन्वाक्यं पृष्टास्तेन महात्मना |

सर्वधर्मविदः प्राज्ञा राजानं जनमेजयम् ||५||

धर्मात्मा च महात्मा च प्रजापालः पिता तव |

आसीदिह यथावृत्तः स महात्मा शृणुष्व तत् ||६||

चातुर्वर्ण्यं स्वधर्मस्थं स कृत्वा पर्यरक्षत |

धर्मतो धर्मविद्राजा धर्मो विग्रहवानिव ||७||

ररक्ष पृथिवीं देवीं श्रीमानतुलविक्रमः |

द्वेष्टारस्तस्य नैवासन्स च न द्वेष्टि कञ्चन ||८||

समः सर्वेषु भूतेषु प्रजापतिरिवाभवत् ||८||

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव स्वकर्मसु |

स्थिताः सुमनसो राजंस्तेन राज्ञा स्वनुष्ठिताः ||९||

विधवानाथकृपणान्विकलांश्च बभार सः |

सुदर्शः सर्वभूतानामासीत्सोम इवापरः ||१०||

तुष्टपुष्टजनः श्रीमान्सत्यवाग्दृढविक्रमः |

धनुर्वेदे च शिष्योऽभून्नृपः शारद्वतस्य सः ||११||

गोविन्दस्य प्रियश्चासीत्पिता ते जनमेजय |

लोकस्य चैव सर्वस्य प्रिय आसीन्महायशाः ||१२||

परिक्षीणेषु कुरुषु उत्तरायामजायत |

परिक्षिदभवत्तेन सौभद्रस्यात्मजो बली ||१३||

राजधर्मार्थकुशलो युक्तः सर्वगुणैर्नृपः |

जितेन्द्रियश्चात्मवांश्च मेधावी वृद्धसेवितः ||१४||

षड्वर्गविन्महाबुद्धिर्नीतिधर्मविदुत्तमः |

प्रजा इमास्तव पिता षष्टिं वर्षाण्यपालयत् ||१५||

ततो दिष्टान्तमापन्नः सर्पेणानतिवर्तितम् ||१५||

ततस्त्वं पुरुषश्रेष्ठ धर्मेण प्रतिपेदिवान् |

इदं वर्षसहस्राय राज्यं कुरुकुलागतम् ||१६||

बाल एवाभिजातोऽसि सर्वभूतानुपालकः ||१६||

जनमेजय उवाच||

नास्मिन्कुले जातु बभूव राजा; यो न प्रजानां हितकृत्प्रियश्च |

विशेषतः प्रेक्ष्य पितामहानां; वृत्तं महद्वृत्तपरायणानाम् ||१७||

कथं निधनमापन्नः पिता मम तथाविधः |

आचक्षध्वं यथावन्मे श्रोतुमिच्छामि तत्त्वतः ||१८||

सूत उवाच||

एवं सञ्चोदिता राज्ञा मन्त्रिणस्ते नराधिपम् |

ऊचुः सर्वे यथावृत्तं राज्ञः प्रियहिते रताः ||१९||

बभूव मृगयाशीलस्तव राजन्पिता सदा |

यथा पाण्डुर्महाभागो धनुर्धरवरो युधि ||२०||

अस्मास्वासज्य सर्वाणि राजकार्याण्यशेषतः ||२०||

स कदाचिद्वनचरो मृगं विव्याध पत्रिणा |

विद्ध्वा चान्वसरत्तूर्णं तं मृगं गहने वने ||२१||

पदातिर्बद्धनिस्त्रिंशस्ततायुधकलापवान् |

न चाससाद गहने मृगं नष्टं पिता तव ||२२||

परिश्रान्तो वयःस्थश्च षष्टिवर्षो जरान्वितः |

क्षुधितः स महारण्ये ददर्श मुनिमन्तिके ||२३||

स तं पप्रच्छ राजेन्द्रो मुनिं मौनव्रतान्वितम् |

न च किञ्चिदुवाचैनं स मुनिः पृच्छतोऽपि सन् ||२४||

ततो राजा क्षुच्छ्रमार्तस्तं मुनिं स्थाणुवत्स्थितम् |

मौनव्रतधरं शान्तं सद्यो मन्युवशं ययौ ||२५||

न बुबोध हि तं राजा मौनव्रतधरं मुनिम् |

स तं मन्युसमाविष्टो धर्षयामास ते पिता ||२६||

मृतं सर्पं धनुष्कोट्या समुत्क्षिप्य धरातलात् |

तस्य शुद्धात्मनः प्रादात्स्कन्धे भरतसत्तम ||२७||

न चोवाच स मेधावी तमथो साध्वसाधु वा |

तस्थौ तथैव चाक्रुध्यन्सर्पं स्कन्धेन धारयन् ||२८||

श्रीमहाभारतम्

|| आदिपर्वम् ||

046-अध्यायः

मन्त्रिण ऊचुः||

ततः स राजा राजेन्द्र स्कन्धे तस्य भुजङ्गमम् |

मुनेः क्षुत्क्षाम आसज्य स्वपुरं पुनराययौ ||१||

ऋषेस्तस्य तु पुत्रोऽभूद्गवि जातो महायशाः |

शृङ्गी नाम महातेजास्तिग्मवीर्योऽतिकोपनः ||२||

ब्रह्माणं सोऽभ्युपागम्य मुनिः पूजां चकार ह |

अनुज्ञातो गतस्तत्र शृङ्गी शुश्राव तं तदा ||३||

सख्युः सकाशात्पितरं पित्रा ते धर्षितं तथा ||३||

मृतं सर्पं समासक्तं पित्रा ते जनमेजय |

वहन्तं कुरुशार्दूल स्कन्धेनानपकारिणम् ||४||

तपस्विनमतीवाथ तं मुनिप्रवरं नृप |

जितेन्द्रियं विशुद्धं च स्थितं कर्मण्यथाद्भुते ||५||

तपसा द्योतितात्मानं स्वेष्वङ्गेषु यतं तथा |

शुभाचारं शुभकथं सुस्थिरं तमलोलुपम् ||६||

अक्षुद्रमनसूयं च वृद्धं मौनव्रते स्थितम् |

शरण्यं सर्वभूतानां पित्रा विप्रकृतं तव ||७||

शशापाथ स तच्छ्रुत्वा पितरं ते रुषान्वितः |

ऋषेः पुत्रो महातेजा बालोऽपि स्थविरैर्वरः ||८||

स क्षिप्रमुदकं स्पृष्ट्वा रोषादिदमुवाच ह |

पितरं तेऽभिसन्धाय तेजसा प्रज्वलन्निव ||९||

अनागसि गुरौ यो मे मृतं सर्पमवासृजत् |

तं नागस्तक्षकः क्रुद्धस्तेजसा सादयिष्यति ||१०||

सप्तरात्रादितः पापं पश्य मे तपसो बलम् ||१०||

इत्युक्त्वा प्रययौ तत्र पिता यत्रास्य सोऽभवत् |

दृष्ट्वा च पितरं तस्मै शापं तं प्रत्यवेदयत् ||११||

स चापि मुनिशार्दूलः प्रेषयामास ते पितुः |

शप्तोऽसि मम पुत्रेण यत्तो भव महीपते ||१२||

तक्षकस्त्वां महाराज तेजसा सादयिष्यति ||१२||

श्रुत्वा तु तद्वचो घोरं पिता ते जनमेजय |

यत्तोऽभवत्परित्रस्तस्तक्षकात्पन्नगोत्तमात् ||१३||

ततस्तस्मिंस्तु दिवसे सप्तमे समुपस्थिते |

राज्ञः समीपं ब्रह्मर्षिः काश्यपो गन्तुमैच्छत ||१४||

तं ददर्शाथ नागेन्द्रः काश्यपं तक्षकस्तदा |

तमब्रवीत्पन्नगेन्द्रः काश्यपं त्वरितं व्रजन् ||१५||

क्व भवांस्त्वरितो याति किं च कार्यं चिकीर्षति ||१५||

काश्यप उवाच||

यत्र राजा कुरुश्रेष्ठः परिक्षिन्नाम वै द्विज |

तक्षकेण भुजङ्गेन धक्ष्यते किल तत्र वै ||१६||

गच्छाम्यहं तं त्वरितः सद्यः कर्तुमपज्वरम् |

मयाभिपन्नं तं चापि न सर्पो धर्षयिष्यति ||१७||

तक्षक उवाच||

किमर्थं तं मया दष्टं सञ्जीवयितुमिच्छसि |

ब्रूहि काममहं तेऽद्य दद्मि स्वं वेश्म गम्यताम् ||१८||

मन्त्रिण ऊचुः||

धनलिप्सुरहं तत्र यामीत्युक्तश्च तेन सः |

तमुवाच महात्मानं मानयञ्श्लक्ष्णया गिरा ||१९||

यावद्धनं प्रार्थयसे तस्माद्राज्ञस्ततोऽधिकम् |

गृहाण मत्त एव त्वं संनिवर्तस्व चानघ ||२०||

स एवमुक्तो नागेन काश्यपो द्विपदां वरः |

लब्ध्वा वित्तं निववृते तक्षकाद्यावदीप्सितम् ||२१||

तस्मिन्प्रतिगते विप्रे छद्मनोपेत्य तक्षकः |

तं नृपं नृपतिश्रेष्ठ पितरं धार्मिकं तव ||२२||

प्रासादस्थं यत्तमपि दग्धवान्विषवह्निना |

ततस्त्वं पुरुषव्याघ्र विजयायाभिषेचितः ||२३||

एतद्दृष्टं श्रुतं चापि यथावन्नृपसत्तम |

अस्माभिर्निखिलं सर्वं कथितं ते सुदारुणम् ||२४||

श्रुत्वा चैतं नृपश्रेष्ठ पार्थिवस्य पराभवम् |

अस्य चर्षेरुत्तङ्कस्य विधत्स्व यदनन्तरम् ||२५||

जनमेजय उवाच||

एतत्तु श्रोतुमिच्छामि अटव्यां निर्जने वने |

संवादं पन्नगेन्द्रस्य काश्यपस्य च यत्तदा ||२६||

केन दृष्टं श्रुतं चापि भवतां श्रोत्रमागतम् |

श्रुत्वा चाथ विधास्यामि पन्नगान्तकरीं मतिम् ||२७||

मन्त्रिण ऊचुः||

शृणु राजन्यथास्माकं येनैतत्कथितं पुरा |

समागमं द्विजेन्द्रस्य पन्नगेन्द्रस्य चाध्वनि ||२८||

तस्मिन्वृक्षे नरः कश्चिदिन्धनार्थाय पार्थिव |

विचिन्वन्पूर्वमारूढः शुष्कशाखं वनस्पतिम् ||२९||

अबुध्यमानौ तं तत्र वृक्षस्थं पन्नगद्विजौ ||२९||

स तु तेनैव वृक्षेण भस्मीभूतोऽभवत्तदा |

द्विजप्रभावाद्राजेन्द्र जीवितः सवनस्पतिः ||३०||

तेन गत्वा नृपश्रेष्ठ नगरेऽस्मिन्निवेदितम् |

यथावृत्तं तु तत्सर्वं तक्षकस्य द्विजस्य च ||३१||

एतत्ते कथितं राजन्यथावृत्तं यथाश्रुतम् |

श्रुत्वा तु नृपशार्दूल प्रकुरुष्व यथेप्सितम् ||३२||

सूत उवाच||

मन्त्रिणां तु वचः श्रुत्वा स राजा जनमेजयः |

पर्यतप्यत दुःखार्तः प्रत्यपिंषत्करे करम् ||३३||

निःश्वासमुष्णमसकृद्दीर्घं राजीवलोचनः |

मुमोचाश्रूणि च तदा नेत्राभ्यां प्रततं नृपः ||३४||

उवाच च महीपालो दुःखशोकसमन्वितः ||३४||

श्रुत्वैतद्भवतां वाक्यं पितुर्मे स्वर्गतिं प्रति |

निश्चितेयं मम मतिर्या वै तां मे निबोधत ||३५||

अनन्तरमहं मन्ये तक्षकाय दुरात्मने |

प्रतिकर्तव्यमित्येव येन मे हिंसितः पिता ||३६||

ऋषेर्हि शृङ्गेर्वचनं कृत्वा दग्ध्वा च पार्थिवम् |

यदि गच्छेदसौ पापो ननु जीवेत्पिता मम ||३७||

परिहीयेत किं तस्य यदि जीवेत्स पार्थिवः |

काश्यपस्य प्रसादेन मन्त्रिणां सुनयेन च ||३८||

स तु वारितवान्मोहात्काश्यपं द्विजसत्तमम् |

सञ्जिजीवयिषुं प्राप्तं राजानमपराजितम् ||३९||

महानतिक्रमो ह्येष तक्षकस्य दुरात्मनः |

द्विजस्य योऽददद्द्रव्यं मा नृपं जीवयेदिति ||४०||

उत्तङ्कस्य प्रियं कुर्वन्नात्मनश्च महत्प्रियम् |

भवतां चैव सर्वेषां यास्याम्यपचितिं पितुः ||४१||

श्रीमहाभारतम्

|| आदिपर्वम् ||

047-अध्यायः

सूत उवाच||

एवमुक्त्वा ततः श्रीमान्मन्त्रिभिश्चानुमोदितः |

आरुरोह प्रतिज्ञां स सर्पसत्राय पार्थिवः ||१||

ब्रह्मन्भरतशार्दूलो राजा पारिक्षितस्तदा ||१||

पुरोहितमथाहूय ऋत्विजं वसुधाधिपः |

अब्रवीद्वाक्यसम्पन्नः सम्पदर्थकरं वचः ||२||

यो मे हिंसितवांस्तातं तक्षकः स दुरात्मवान् |

प्रतिकुर्यां यथा तस्य तद्भवन्तो ब्रुवन्तु मे ||३||

अपि तत्कर्म विदितं भवतां येन पन्नगम् |

तक्षकं सम्प्रदीप्तेऽग्नौ प्राप्स्येऽहं सहबान्धवम् ||४||

यथा तेन पिता मह्यं पूर्वं दग्धो विषाग्निना |

तथाहमपि तं पापं दग्धुमिच्छामि पन्नगम् ||५||

ऋत्विज ऊचुः||

अस्ति राजन्महत्सत्रं त्वदर्थं देवनिर्मितम् |

सर्पसत्रमिति ख्यातं पुराणे कथ्यते नृप ||६||

आहर्ता तस्य सत्रस्य त्वन्नान्योऽस्ति नराधिप |

इति पौराणिकाः प्राहुरस्माकं चास्ति स क्रतुः ||७||

सूत उवाच||

एवमुक्तः स राजर्षिर्मेने सर्पं हि तक्षकम् |

हुताशनमुखं दीप्तं प्रविष्टमिति सत्तम ||८||

ततोऽब्रवीन्मन्त्रविदस्तान्राजा ब्राह्मणांस्तदा |

आहरिष्यामि तत्सत्रं सम्भाराः सम्भ्रियन्तु मे ||९||

ततस्ते ऋत्विजस्तस्य शास्त्रतो द्विजसत्तम |

देशं तं मापयामासुर्यज्ञायतनकारणात् ||१०||

यथावज्ज्ञानविदुषः सर्वे बुद्ध्या परं गताः ||१०||

ऋद्ध्या परमया युक्तमिष्टं द्विजगणायुतम् |

प्रभूतधनधान्याढ्यमृत्विग्भिः सुनिवेशितम् ||११||

निर्माय चापि विधिवद्यज्ञायतनमीप्सितम् |

राजानं दीक्षयामासुः सर्पसत्राप्तये तदा ||१२||

इदं चासीत्तत्र पूर्वं सर्पसत्रे भविष्यति |

निमित्तं महदुत्पन्नं यज्ञविघ्नकरं तदा ||१३||

यज्ञस्यायतने तस्मिन्क्रियमाणे वचोऽब्रवीत् |

स्थपतिर्बुद्धिसम्पन्नो वास्तुविद्याविशारदः ||१४||

इत्यब्रवीत्सूत्रधारः सूतः पौराणिकस्तदा |

यस्मिन्देशे च काले च मापनेयं प्रवर्तिता ||१५||

ब्राह्मणं कारणं कृत्वा नायं संस्थास्यते क्रतुः ||१५||

एतच्छ्रुत्वा तु राजा स प्राग्दीक्षाकालमब्रवीत् |

क्षत्तारं नेह मे कश्चिदज्ञातः प्रविशेदिति ||१६||

ततः कर्म प्रववृते सर्पसत्रे विधानतः |

पर्यक्रामंश्च विधिवत्स्वे स्वे कर्मणि याजकाः ||१७||

परिधाय कृष्णवासांसि धूमसंरक्तलोचनाः |

जुहुवुर्मन्त्रवच्चैव समिद्धं जातवेदसम् ||१८||

कम्पयन्तश्च सर्वेषामुरगाणां मनांसि ते |

सर्पानाजुहुवुस्तत्र सर्वानग्निमुखे तदा ||१९||

ततः सर्पाः समापेतुः प्रदीप्ते हव्यवाहने |

विवेष्टमानाः कृपणा आह्वयन्तः परस्परम् ||२०||

विस्फुरन्तः श्वसन्तश्च वेष्टयन्तस्तथा परे |

पुच्छैः शिरोभिश्च भृशं चित्रभानुं प्रपेदिरे ||२१||

श्वेताः कृष्णाश्च नीलाश्च स्थविराः शिशवस्तथा |

रुवन्तो भैरवान्नादान्पेतुर्दीप्ते विभावसौ ||२२||

एवं शतसहस्राणि प्रयुतान्यर्बुदानि च |

अवशानि विनष्टानि पन्नगानां द्विजोत्तम ||२३||

इन्दुरा इव तत्रान्ये हस्तिहस्ता इवापरे |

मत्ता इव च मातङ्गा महाकाया महाबलाः ||२४||

उच्चावचाश्च बहवो नानावर्णा विषोल्बणाः |

घोराश्च परिघप्रख्या दन्दशूका महाबलाः ||२५||

प्रपेतुरग्नावुरगा मातृवाग्दण्डपीडिताः ||२५||

श्रीमहाभारतम्

|| आदिपर्वम् ||

048-अध्यायः

शौनक उवाच||

सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः |

जनमेजयस्य के त्वासन्नृत्विजः परमर्षयः ||१||

के सदस्या बभूवुश्च सर्पसत्रे सुदारुणे |

विषादजननेऽत्यर्थं पन्नगानां महाभये ||२||

सर्वं विस्तरतस्तात भवाञ्शंसितुमर्हति |

सर्पसत्रविधानज्ञा विज्ञेयास्ते हि सूतज ||३||

सूत उवाच||

हन्त ते कथयिष्यामि नामानीह मनीषिणाम् |

ये ऋत्विजः सदस्याश्च तस्यासन्नृपतेस्तदा ||४||

तत्र होता बभूवाथ ब्राह्मणश्चण्डभार्गवः |

च्यवनस्यान्वये जातः ख्यातो वेदविदां वरः ||५||

उद्गाता ब्राह्मणो वृद्धो विद्वान्कौत्सार्यजैमिनिः |

ब्रह्माभवच्छार्ङ्गरवो अध्वर्युर्बोधपिङ्गलः ||६||

सदस्यश्चाभवद्व्यासः पुत्रशिष्यसहायवान् |

उद्दालकः शमठकः श्वेतकेतुश्च पञ्चमः ||७||

असितो देवलश्चैव नारदः पर्वतस्तथा |

आत्रेयः कुण्डजठरो द्विजः कुटिघटस्तथा ||८||

वात्स्यः श्रुतश्रवा वृद्धस्तपःस्वाध्यायशीलवान् |

कहोडो देवशर्मा च मौद्गल्यः शमसौभरः ||९||

एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः |

सदस्या अभवंस्तत्र सत्रे पारिक्षितस्य ह ||१०||

जुह्वत्स्वृत्विक्ष्वथ तदा सर्पसत्रे महाक्रतौ |

अहयः प्रापतंस्तत्र घोराः प्राणिभयावहाः ||११||

वसामेदोवहाः कुल्या नागानां सम्प्रवर्तिताः |

ववौ गन्धश्च तुमुलो दह्यतामनिशं तदा ||१२||

पततां चैव नागानां धिष्ठितानां तथाम्बरे |

अश्रूयतानिशं शब्दः पच्यतां चाग्निना भृशम् ||१३||

तक्षकस्तु स नागेन्द्रः पुरंदरनिवेशनम् |

गतः श्रुत्वैव राजानं दीक्षितं जनमेजयम् ||१४||

ततः सर्वं यथावृत्तमाख्याय भुजगोत्तमः |

अगच्छच्छरणं भीत आगस्कृत्वा पुरंदरम् ||१५||

तमिन्द्रः प्राह सुप्रीतो न तवास्तीह तक्षक |

भयं नागेन्द्र तस्माद्वै सर्पसत्रात्कथञ्चन ||१६||

प्रसादितो मया पूर्वं तवार्थाय पितामहः |

तस्मात्तव भयं नास्ति व्येतु ते मानसो ज्वरः ||१७||

एवमाश्वासितस्तेन ततः स भुजगोत्तमः |

उवास भवने तत्र शक्रस्य मुदितः सुखी ||१८||

अजस्रं निपतत्स्वग्नौ नागेषु भृशदुःखितः |

अल्पशेषपरीवारो वासुकिः पर्यतप्यत ||१९||

कश्मलं चाविशद्घोरं वासुकिं पन्नगेश्वरम् |

स घूर्णमानहृदयो भगिनीमिदमब्रवीत् ||२०||

दह्यन्तेऽङ्गानि मे भद्रे दिशो न प्रतिभान्ति च |

सीदामीव च संमोहाद्घूर्णतीव च मे मनः ||२१||

दृष्टिर्भ्रमति मेऽतीव हृदयं दीर्यतीव च |

पतिष्याम्यवशोऽद्याहं तस्मिन्दीप्ते विभावसौ ||२२||

पारिक्षितस्य यज्ञोऽसौ वर्ततेऽस्मज्जिघांसया |

व्यक्तं मयापि गन्तव्यं पितृराजनिवेशनम् ||२३||

अयं स कालः सम्प्राप्तो यदर्थमसि मे स्वसः |

जरत्कारोः पुरा दत्ता सा त्राह्यस्मान्सबान्धवान् ||२४||

आस्तीकः किल यज्ञं तं वर्तन्तं भुजगोत्तमे |

प्रतिषेत्स्यति मां पूर्वं स्वयमाह पितामहः ||२५||

तद्वत्से ब्रूहि वत्सं स्वं कुमारं वृद्धसंमतम् |

ममाद्य त्वं सभृत्यस्य मोक्षार्थं वेदवित्तमम् ||२६||

श्रीमहाभारतम्

|| आदिपर्वम् ||

049-अध्यायः

सूत उवाच||

तत आहूय पुत्रं स्वं जरत्कारुर्भुजङ्गमा |

वासुकेर्नागराजस्य वचनादिदमब्रवीत् ||१||

अहं तव पितुः पुत्र भ्रात्रा दत्ता निमित्ततः |

कालः स चायं सम्प्राप्तस्तत्कुरुष्व यथातथम् ||२||

आस्तीक उवाच||

किंनिमित्तं मम पितुर्दत्ता त्वं मातुलेन मे |

तन्ममाचक्ष्व तत्त्वेन श्रुत्वा कर्तास्मि तत्तथा ||३||

सूत उवाच||

तत आचष्ट सा तस्मै बान्धवानां हितैषिणी |

भगिनी नागराजस्य जरत्कारुरविक्लवा ||४||

भुजगानामशेषाणां माता कद्रूरिति श्रुतिः |

तया शप्ता रुषितया सुता यस्मान्निबोध तत् ||५||

उच्छैःश्रवाः सोऽश्वराजो यन्मिथ्या न कृतो मम |

विनतानिमित्तं पणिते दासभावाय पुत्रकाः ||६||

जनमेजयस्य वो यज्ञे धक्ष्यत्यनिलसारथिः |

तत्र पञ्चत्वमापन्नाः प्रेतलोकं गमिष्यथ ||७||

तां च शप्तवतीमेवं साक्षाल्लोकपितामहः |

एवमस्त्विति तद्वाक्यं प्रोवाचानुमुमोद च ||८||

वासुकिश्चापि तच्छ्रुत्वा पितामहवचस्तदा |

अमृते मथिते तात देवाञ्शरणमीयिवान् ||९||

सिद्धार्थाश्च सुराः सर्वे प्राप्यामृतमनुत्तमम् |

भ्रातरं मे पुरस्कृत्य प्रजापतिमुपागमन् ||१०||

ते तं प्रसादयामासुर्देवाः सर्वे पितामहम् |

राज्ञा वासुकिना सार्धं स शापो न भवेदिति ||११||

वासुकिर्नागराजोऽयं दुःखितो ज्ञातिकारणात् |

अभिशापः स मात्रास्य भगवन्न भवेदिति ||१२||

ब्रह्मोवाच||

जरत्कारुर्जरत्कारुं यां भार्यां समवाप्स्यति |

तत्र जातो द्विजः शापाद्भुजगान्मोक्षयिष्यति ||१३||

जरत्कारुरुवाच||

एतच्छ्रुत्वा तु वचनं वासुकिः पन्नगेश्वरः |

प्रादान्माममरप्रख्य तव पित्रे महात्मने ||१४||

प्रागेवानागते काले तत्र त्वं मय्यजायथाः ||१४||

अयं स कालः सम्प्राप्तो भयान्नस्त्रातुमर्हसि |

भ्रातरं चैव मे तस्मात्त्रातुमर्हसि पावकात् ||१५||

अमोघं नः कृतं तत्स्याद्यदहं तव धीमते |

पित्रे दत्ता विमोक्षार्थं कथं वा पुत्र मन्यसे ||१६||

सूत उवाच||

एवमुक्तस्तथेत्युक्त्वा सोऽस्तीको मातरं तदा |

अब्रवीद्दुःखसन्तप्तं वासुकिं जीवयन्निव ||१७||

अहं त्वां मोक्षयिष्यामि वासुके पन्नगोत्तम |

तस्माच्छापान्महासत्त्व सत्यमेतद्ब्रवीमि ते ||१८||

भव स्वस्थमना नाग न हि ते विद्यते भयम् |

प्रयतिष्ये तथा सौम्य यथा श्रेयो भविष्यति ||१९||

न मे वागनृतं प्राह स्वैरेष्वपि कुतोऽन्यथा ||१९||

तं वै नृपवरं गत्वा दीक्षितं जनमेजयम् |

वाग्भिर्मङ्गलयुक्ताभिस्तोषयिष्येऽद्य मातुल ||२०||

यथा स यज्ञो नृपतेर्निर्वर्तिष्यति सत्तम ||२०||

स सम्भावय नागेन्द्र मयि सर्वं महामते |

न ते मयि मनो जातु मिथ्या भवितुमर्हति ||२१||

वासुकिरुवाच||

आस्तीक परिघूर्णामि हृदयं मे विदीर्यते |

दिशश्च न प्रजानामि ब्रह्मदण्डनिपीडितः ||२२||

आस्तीक उवाच||

न सन्तापस्त्वया कार्यः कथञ्चित्पन्नगोत्तम |

दीप्तादग्नेः समुत्पन्नं नाशयिष्यामि ते भयम् ||२३||

ब्रह्मदण्डं महाघोरं कालाग्निसमतेजसम् |

नाशयिष्यामि मात्र त्वं भयं कार्षीः कथञ्चन ||२४||

सूत उवाच||

ततः स वासुकेर्घोरमपनीय मनोज्वरम् |

आधाय चात्मनोऽङ्गेषु जगाम त्वरितो भृशम् ||२५||

जनमेजयस्य तं यज्ञं सर्वैः समुदितं गुणैः |

मोक्षाय भुजगेन्द्राणामास्तीको द्विजसत्तमः ||२६||

स गत्वापश्यदास्तीको यज्ञायतनमुत्तमम् |

वृतं सदस्यैर्बहुभिः सूर्यवह्निसमप्रभैः ||२७||

स तत्र वारितो द्वाःस्थैः प्रविशन्द्विजसत्तमः |

अभितुष्टाव तं यज्ञं प्रवेशार्थी द्विजोत्तमः ||२८||

श्रीमहाभारतम्

|| आदिपर्वम् ||

050-अध्यायः

आस्तीक उवाच||

सोमस्य यज्ञो वरुणस्य यज्ञः; प्रजापतेर्यज्ञ आसीत्प्रयागे |

तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ||१||

शक्रस्य यज्ञः शतसङ्ख्य उक्त; स्तथापरस्तुल्यसङ्ख्यः शतं वै |

तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ||२||

यमस्य यज्ञो हरिमेधसश्च; यथा यज्ञो रन्तिदेवस्य राज्ञः |

तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ||३||

गयस्य यज्ञः शशबिन्दोश्च राज्ञो; यज्ञस्तथा वैश्रवणस्य राज्ञः |

तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ||४||

नृगस्य यज्ञस्त्वजमीढस्य चासी; द्यथा यज्ञो दाशरथेश्च राज्ञः |

तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ||५||

यज्ञः श्रुतो नो दिवि देवसूनो; र्युधिष्ठिरस्याजमीढस्य राज्ञः |

तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ||६||

कृष्णस्य यज्ञः सत्यवत्याः सुतस्य; स्वयं च कर्म प्रचकार यत्र |

तथा यज्ञोऽयं तव भारताग्र्य; पारिक्षित स्वस्ति नोऽस्तु प्रियेभ्यः ||७||

इमे हि ते सूर्यहुताशवर्चसः; समासते वृत्रहणः क्रतुं यथा |

नैषां ज्ञानं विद्यते ज्ञातुमद्य; दत्तं येभ्यो न प्रणश्येत्कथञ्चित् ||८||

ऋत्विक्समो नास्ति लोकेषु चैव; द्वैपायनेनेति विनिश्चितं मे |

एतस्य शिष्या हि क्षितिं चरन्ति; सर्वर्त्विजः कर्मसु स्वेषु दक्षाः ||९||

विभावसुश्चित्रभानुर्महात्मा; हिरण्यरेता विश्वभुक्कृष्णवर्त्मा |

प्रदक्षिणावर्तशिखः प्रदीप्तो; हव्यं तवेदं हुतभुग्वष्टि देवः ||१०||

नेह त्वदन्यो विद्यते जीवलोके; समो नृपः पालयिता प्रजानाम् |

धृत्या च ते प्रीतमनाः सदाहं; त्वं वा राजा धर्मराजो यमो वा ||११||

शक्रः साक्षाद्वज्रपाणिर्यथेह; त्राता लोकेऽस्मिंस्त्वं तथेह प्रजानाम् |

मतस्त्वं नः पुरुषेन्द्रेह लोके; न च त्वदन्यो गृहपतिरस्ति यज्ञे ||१२||

खट्वाङ्गनाभागदिलीपकल्पो; ययातिमान्धातृसमप्रभावः |

आदित्यतेजःप्रतिमानतेजा; भीष्मो यथा भ्राजसि सुव्रतस्त्वम् ||१३||

वाल्मीकिवत्ते निभृतं सुधैर्यं; वसिष्ठवत्ते नियतश्च कोपः |

प्रभुत्वमिन्द्रेण समं मतं मे; द्युतिश्च नारायणवद्विभाति ||१४||

यमो यथा धर्मविनिश्चयज्ञः; कृष्णो यथा सर्वगुणोपपन्नः |

श्रियां निवासोऽसि यथा वसूनां; निधानभूतोऽसि तथा क्रतूनाम् ||१५||

दम्भोद्भवेनासि समो बलेन; रामो यथा शस्त्रविदस्त्रविच्च |

और्वत्रिताभ्यामसि तुल्यतेजा; दुष्प्रेक्षणीयोऽसि भगीरथो वा ||१६||

सूत उवाच||

एवं स्तुताः सर्व एव प्रसन्ना; राजा सदस्या ऋत्विजो हव्यवाहः |

तेषां दृष्ट्वा भावितानीङ्गितानि; प्रोवाच राजा जनमेजयोऽथ ||१७||

श्रीमहाभारतम्

|| आदिपर्वम् ||

051-अध्यायः

जनमेजय उवाच||

बालो वाक्यं स्थविर इव प्रभाषते; नायं बालः स्थविरोऽयं मतो मे |

इच्छाम्यहं वरमस्मै प्रदातुं; तन्मे विप्रा वितरध्वं समेताः ||१||

सदस्या ऊचुः||

बालोऽपि विप्रो मान्य एवेह राज्ञां; यश्चाविद्वान्यश्च विद्वान्यथावत् |

सर्वान्कामांस्त्वत्त एषोऽर्हतेऽद्य; यथा च नस्तक्षक एति शीघ्रम् ||२||

सूत उवाच||

व्याहर्तुकामे वरदे नृपे द्विजं; वरं वृणीष्वेति ततोऽभ्युवाच |

होता वाक्यं नातिहृष्टान्तरात्मा; कर्मण्यस्मिंस्तक्षको नैति तावत् ||३||

जनमेजय उवाच||

यथा चेदं कर्म समाप्यते मे; यथा च नस्तक्षक एति शीघ्रम् |

तथा भवन्तः प्रयतन्तु सर्वे; परं शक्त्या स हि मे विद्विषाणः ||४||

ऋत्विज ऊचुः||

यथा शास्त्राणि नः प्राहुर्यथा शंसति पावकः |

इन्द्रस्य भवने राजंस्तक्षको भयपीडितः ||५||

सूत उवाच||

यथा सूतो लोहिताक्षो महात्मा; पौराणिको वेदितवान्पुरस्तात् |

स राजानं प्राह पृष्टस्तदानीं; यथाहुर्विप्रास्तद्वदेतन्नृदेव ||६||

पुराणमागम्य ततो ब्रवीम्यहं; दत्तं तस्मै वरमिन्द्रेण राजन् |

वसेह त्वं मत्सकाशे सुगुप्तो; न पावकस्त्वां प्रदहिष्यतीति ||७||

एतच्छ्रुत्वा दीक्षितस्तप्यमान; आस्ते होतारं चोदयन्कर्मकाले |

होता च यत्तः स जुहाव मन्त्रै; रथो इन्द्रः स्वयमेवाजगाम ||८||

विमानमारुह्य महानुभावः; सर्वैर्देवैः परिसंस्तूयमानः |

बलाहकैश्चाप्यनुगम्यमानो; विद्याधरैरप्सरसां गणैश्च ||९||

तस्योत्तरीये निहितः स नागो; भयोद्विग्नः शर्म नैवाभ्यगच्छत् |

ततो राजा मन्त्रविदोऽब्रवीत्पुनः; क्रुद्धो वाक्यं तक्षकस्यान्तमिच्छन् ||१०||

इन्द्रस्य भवने विप्रा यदि नागः स तक्षकः |

तमिन्द्रेणैव सहितं पातयध्वं विभावसौ ||११||

ऋत्विज ऊचुः||

अयमायाति वै तूर्णं तक्षकस्ते वशं नृप |

श्रूयतेऽस्य महान्नादो रुवतो भैरवं भयात् ||१२||

नूनं मुक्तो वज्रभृता स नागो; भ्रष्टश्चाङ्कान्मन्त्रविस्रस्तकायः |

घूर्णन्नाकाशे नष्टसञ्ज्ञोऽभ्युपैति; तीव्रान्निःश्वासान्निःश्वसन्पन्नगेन्द्रः ||१३||

वर्तते तव राजेन्द्र कर्मैतद्विधिवत्प्रभो |

अस्मै तु द्विजमुख्याय वरं त्वं दातुमर्हसि ||१४||

जनमेजय उवाच||

बालाभिरूपस्य तवाप्रमेय; वरं प्रयच्छामि यथानुरूपम् |

वृणीष्व यत्तेऽभिमतं हृदि स्थितं; तत्ते प्रदास्याम्यपि चेददेयम् ||१५||

सूत उवाच||

पतिष्यमाणे नागेन्द्रे तक्षके जातवेदसि |

इदमन्तरमित्येवं तदास्तीकोऽभ्यचोदयत् ||१६||

वरं ददासि चेन्मह्यं वृणोमि जनमेजय |

सत्रं ते विरमत्वेतन्न पतेयुरिहोरगाः ||१७||

एवमुक्तस्ततो राजा ब्रह्मन्पारिक्षितस्तदा |

नातिहृष्टमना वाक्यमास्तीकमिदमब्रवीत् ||१८||

सुवर्णं रजतं गाश्च यच्चान्यन्मन्यसे विभो |

तत्ते दद्यां वरं विप्र न निवर्तेत्क्रतुर्मम ||१९||

आस्तीक उवाच||

सुवर्णं रजतं गाश्च न त्वां राजन्वृणोम्यहम् |

सत्रं ते विरमत्वेतत्स्वस्ति मातृकुलस्य नः ||२०||

सूत उवाच||

आस्तीकेनैवमुक्तस्तु राजा पारिक्षितस्तदा |

पुनः पुनरुवाचेदमास्तीकं वदतां वरम् ||२१||

अन्यं वरय भद्रं ते वरं द्विजवरोत्तम |

अयाचत न चाप्यन्यं वरं स भृगुनन्दन ||२२||

ततो वेदविदस्तत्र सदस्याः सर्व एव तम् |

राजानमूचुः सहिता लभतां ब्राह्मणो वरम् ||२३||

श्रीमहाभारतम्

|| आदिपर्वम् ||

052-अध्यायः

शौनक उवाच||

ये सर्पाः सर्पसत्रेऽस्मिन्पतिता हव्यवाहने |

तेषां नामानि सर्वेषां श्रोतुमिच्छामि सूतज ||१||

सूत उवाच||

सहस्राणि बहून्यस्मिन्प्रयुतान्यर्बुदानि च |

न शक्यं परिसङ्ख्यातुं बहुत्वाद्वेदवित्तम ||२||

यथास्मृति तु नामानि पन्नगानां निबोध मे |

उच्यमानानि मुख्यानां हुतानां जातवेदसि ||३||

वासुकेः कुलजांस्तावत्प्राधान्येन निबोध मे |

नीलरक्तान्सितान्घोरान्महाकायान्विषोल्बणान् ||४||

कोटिको मानसः पूर्णः सहः पैलो हलीसकः |

पिच्छिलः कोणपश्चक्रः कोणवेगः प्रकालनः ||५||

हिरण्यवाहः शरणः कक्षकः कालदन्तकः |

एते वासुकिजा नागाः प्रविष्टा हव्यवाहनम् ||६||

तक्षकस्य कुले जातान्प्रवक्ष्यामि निबोध तान् |

पुच्छण्डको मण्डलकः पिण्डभेत्ता रभेणकः ||७||

उच्छिखः सुरसो द्रङ्गो बलहेडो विरोहणः |

शिलीशलकरो मूकः सुकुमारः प्रवेपनः ||८||

मुद्गरः शशरोमा च सुमना वेगवाहनः |

एते तक्षकजा नागाः प्रविष्टा हव्यवाहनम् ||९||

पारावतः पारियात्रः पाण्डरो हरिणः कृशः |

विहङ्गः शरभो मोदः प्रमोदः संहताङ्गदः ||१०||

ऐरावतकुलादेते प्रैविष्टा हव्यवाहनम् |

कौरव्यकुलजान्नागाञ्शृणु मे द्विजसत्तम ||११||

ऐण्डिलः कुण्डलो मुण्डो वेणिस्कन्धः कुमारकः |

बाहुकः शृङ्गवेगश्च धूर्तकः पातपातरौ ||१२||

धृतराष्ट्रकुले जाताञ्शृणु नागान्यथातथम् |

कीर्त्यमानान्मया ब्रह्मन्वातवेगान्विषोल्बणान् ||१३||

शङ्कुकर्णः पिङ्गलकः कुठारमुखमेचकौ |

पूर्णाङ्गदः पूर्णमुखः प्रहसः शकुनिर्हरिः ||१४||

आमाहठः कोमठकः श्वसनो मानवो वटः |

भैरवो मुण्डवेदाङ्गः पिशङ्गश्चोद्रपारगः ||१५||

ऋषभो वेगवान्नाम पिण्डारकमहाहनू |

रक्ताङ्गः सर्वसारङ्गः समृद्धः पाटराक्षसौ ||१६||

वराहको वारणकः सुमित्रश्चित्रवेदिकः |

पराशरस्तरुणको मणिस्कन्धस्तथारुणिः ||१७||

इति नागा मया ब्रह्मन्कीर्तिताः कीर्तिवर्धनाः |

प्राधान्येन बहुत्वात्तु न सर्वे परिकीर्तिताः ||१८||

एतेषां पुत्रपौत्रास्तु प्रसवस्य च सन्ततिः |

न शक्याः परिसङ्ख्यातुं ये दीप्तं पावकं गताः ||१९||

सप्तशीर्षा द्विशीर्षाश्च पञ्चशीर्षास्तथापरे |

कालानलविषा घोरा हुताः शतसहस्रशः ||२०||

महाकाया महावीर्याः शैलशृङ्गसमुच्छ्रयाः |

योजनायामविस्तारा द्वियोजनसमायताः ||२१||

कामरूपाः कामगमा दीप्तानलविषोल्बणाः |

दग्धास्तत्र महासत्रे ब्रह्मदण्डनिपीडिताः ||२२||

श्रीमहाभारतम्

|| आदिपर्वम् ||

053-अध्यायः

सूत उवाच||

इदमत्यद्भुतं चान्यदास्तीकस्यानुशुश्रुमः |

तथा वरैश्छन्द्यमाने राज्ञा पारिक्षितेन ह ||१||

इन्द्रहस्ताच्च्युतो नागः ख एव यदतिष्ठत |

ततश्चिन्तापरो राजा बभूव जनमेजयः ||२||

हूयमाने भृशं दीप्ते विधिवत्पावके तदा |

न स्म स प्रापतद्वह्नौ तक्षको भयपीडितः ||३||

शौनक उवाच||

किं सूत तेषां विप्राणां मन्त्रग्रामो मनीषिणाम् |

न प्रत्यभात्तदाग्नौ यन्न पपात स तक्षकः ||४||

सूत उवाच||

तमिन्द्रहस्ताद्विस्रस्तं विसञ्ज्ञं पन्नगोत्तमम् |

आस्तीकस्तिष्ठ तिष्ठेति वाचस्तिस्रोऽभ्युदैरयत् ||५||

वितस्थे सोऽन्तरिक्षेऽथ हृदयेन विदूयता |

यथा तिष्ठेत वै कश्चिद्गोचक्रस्यान्तरा नरः ||६||

ततो राजाब्रवीद्वाक्यं सदस्यैश्चोदितो भृशम् |

काममेतद्भवत्वेवं यथास्तीकस्य भाषितम् ||७||

समाप्यतामिदं कर्म पन्नगाः सन्त्वनामयाः |

प्रीयतामयमास्तीकः सत्यं सूतवचोऽस्तु तत् ||८||

ततो हलहलाशब्दः प्रीतिजः समवर्तत |

आस्तीकस्य वरे दत्ते तथैवोपरराम च ||९||

स यज्ञः पाण्डवेयस्य राज्ञः पारिक्षितस्य ह |

प्रीतिमांश्चाभवद्राजा भारतो जनमेजयः ||१०||

ऋत्विग्भ्यः ससदस्येभ्यो ये तत्रासन्समागताः |

तेभ्यश्च प्रददौ वित्तं शतशोऽथ सहस्रशः ||११||

लोहिताक्षाय सूताय तथा स्थपतये विभुः |

येनोक्तं तत्र सत्राग्रे यज्ञस्य विनिवर्तनम् ||१२||

निमित्तं ब्राह्मण इति तस्मै वित्तं ददौ बहु |

ततश्चकारावभृथं विधिदृष्टेन कर्मणा ||१३||

आस्तीकं प्रेषयामास गृहानेव सुसत्कृतम् |

राजा प्रीतमनाः प्रीतं कृतकृत्यं मनीषिणम् ||१४||

पुनरागमनं कार्यमिति चैनं वचोऽब्रवीत् |

भविष्यसि सदस्यो मे वाजिमेधे महाक्रतौ ||१५||

तथेत्युक्त्वा प्रदुद्राव स चास्तीको मुदा युतः |

कृत्वा स्वकार्यमतुलं तोषयित्वा च पार्थिवम् ||१६||

स गत्वा परमप्रीतो मातरं मातुलं च तम् |

अभिगम्योपसङ्गृह्य यथावृत्तं न्यवेदयत् ||१७||

एतच्छ्रुत्वा प्रीयमाणाः समेता; ये तत्रासन्पन्नगा वीतमोहाः |

तेऽऽस्तीके वै प्रीतिमन्तो बभूवु; रूचुश्चैनं वरमिष्टं वृणीष्व ||१८||

भूयो भूयः सर्वशस्तेऽब्रुवंस्तं; किं ते प्रियं करवामोऽद्य विद्वन् |

प्रीता वयं मोक्षिताश्चैव सर्वे; कामं किं ते करवामोऽद्य वत्स ||१९||

आस्तीक उवाच||

सायं प्रातः सुप्रसन्नात्मरूपा; लोके विप्रा मानवाश्चेतरेऽपि |

धर्माख्यानं ये वदेयुर्ममेदं; तेषां युष्मद्भ्यो नैव किञ्चिद्भयं स्यात् ||२०||

सूत उवाच||

तैश्चाप्युक्तो भागिनेयः प्रसन्नै; रेतत्सत्यं काममेवं चरन्तः |

प्रीत्या युक्ता ईप्सितं सर्वशस्ते; कर्तारः स्म प्रवणा भागिनेय ||२१||

जरत्कारोर्जरत्कार्वां समुत्पन्नो महायशाः |

आस्तीकः सत्यसन्धो मां पन्नगेभ्योऽभिरक्षतु ||२२||

असितं चार्तिमन्तं च सुनीथं चापि यः स्मरेत् |

दिवा वा यदि वा रात्रौ नास्य सर्पभयं भवेत् ||२३||

सूत उवाच||

मोक्षयित्वा स भुजगान्सर्पसत्राद्द्विजोत्तमः |

जगाम काले धर्मात्मा दिष्टान्तं पुत्रपौत्रवान् ||२४||

इत्याख्यानं मयास्तीकं यथावत्कीर्तितं तव |

यत्कीर्तयित्वा सर्पेभ्यो न भयं विद्यते क्वचित् ||२५||

श्रुत्वा धर्मिष्ठमाख्यानमास्तीकं पुण्यवर्धनम् |

आस्तीकस्य कवेर्विप्र श्रीमच्चरितमादितः ||२६||

शौनक उवाच||

भृगुवंशात्प्रभृत्येव त्वया मे कथितं महत् |

आख्यानमखिलं तात सौते प्रीतोऽस्मि तेन ते ||२७||

प्रक्ष्यामि चैव भूयस्त्वां यथावत्सूतनन्दन |

यां कथां व्याससम्पन्नां तां च भूयः प्रचक्ष्व मे ||२८||

तस्मिन्परमदुष्प्रापे सर्पसत्रे महात्मनाम् |

कर्मान्तरेषु विधिवत्सदस्यानां महाकवे ||२९||

या बभूवुः कथाश्चित्रा येष्वर्थेषु यथातथम् |

त्वत्त इच्छामहे श्रोतुं सौते त्वं वै विचक्षणः ||३०||

सूत उवाच||

कर्मान्तरेष्वकथयन्द्विजा वेदाश्रयाः कथाः |

व्यासस्त्वकथयन्नित्यमाख्यानं भारतं महत् ||३१||

शौनक उवाच||

महाभारतमाख्यानं पाण्डवानां यशस्करम् |

जनमेजयेन यत्पृष्टः कृष्णद्वैपायनस्तदा ||३२||

श्रावयामास विधिवत्तदा कर्मान्तरेषु सः |

तामहं विधिवत्पुण्यां श्रोतुमिच्छामि वै कथाम् ||३३||

मनःसागरसम्भूतां महर्षेः पुण्यकर्मणः |

कथयस्व सतां श्रेष्ठ न हि तृप्यामि सूतज ||३४||

सूत उवाच||

हन्त ते कथयिष्यामि महदाख्यानमुत्तमम् |

कृष्णद्वैपायनमतं महाभारतमादितः ||३५||

तज्जुषस्वोत्तममते कथ्यमानं मया द्विज |

शंसितुं तन्मनोहर्षो ममापीह प्रवर्तते ||३६||

श्रीमहाभारतम्

|| आदिपर्वम् ||

054-अध्यायः-आदिवंशावतरणपर्व

सूत उवाच||

श्रुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम् |

अभ्यागच्छदृषिर्विद्वान्कृष्णद्वैपायनस्तदा ||१||

जनयामास यं काली शक्तेः पुत्रात्पराशरात् |

कन्यैव यमुनाद्वीपे पाण्डवानां पितामहम् ||२||

जातमात्रश्च यः सद्य इष्ट्या देहमवीवृधत् |

वेदांश्चाधिजगे साङ्गान्सेतिहासान्महायशाः ||३||

यं नातितपसा कश्चिन्न वेदाध्ययनेन च |

न व्रतैर्नोपवासैश्च न प्रसूत्या न मन्युना ||४||

विव्यासैकं चतुर्धा यो वेदं वेदविदां वरः |

परावरज्ञो ब्रह्मर्षिः कविः सत्यव्रतः शुचिः ||५||

यः पाण्डुं धृतराष्ट्रं च विदुरं चाप्यजीजनत् |

शन्तनोः सन्ततिं तन्वन्पुण्यकीर्तिर्महायशाः ||६||

जनमेजयस्य राजर्षेः स तद्यज्ञसदस्तदा |

विवेश शिष्यैः सहितो वेदवेदाङ्गपारगैः ||७||

तत्र राजानमासीनं ददर्श जनमेजयम् |

वृतं सदस्यैर्बहुभिर्देवैरिव पुरंदरम् ||८||

तथा मूर्धावसिक्तैश्च नानाजनपदेश्वरैः |

ऋत्विग्भिर्देवकल्पैश्च कुशलैर्यज्ञसंस्तरे ||९||

जनमेजयस्तु राजर्षिर्दृष्ट्वा तमृषिमागतम् |

सगणोऽब्युद्ययौ तूर्णं प्रीत्या भरतसत्तमः ||१०||

काञ्चनं विष्टरं तस्मै सदस्यानुमते प्रभुः |

आसनं कल्पयामास यथा शक्रो बृहस्पतेः ||११||

तत्रोपविष्टं वरदं देवर्षिगणपूजितम् |

पूजयामास राजेन्द्रः शास्त्रदृष्टेन कर्मणा ||१२||

पाद्यमाचमनीयं च अर्घ्यं गां च विधानतः |

पितामहाय कृष्णाय तदर्हाय न्यवेदयत् ||१३||

प्रतिगृह्य च तां पूजां पाण्डवाज्जनमेजयात् |

गां चैव समनुज्ञाय व्यासः प्रीतोऽभवत्तदा ||१४||

तथा सम्पूजयित्वा तं यत्नेन प्रपितामहम् |

उपोपविश्य प्रीतात्मा पर्यपृच्छदनामयम् ||१५||

भगवानपि तं दृष्ट्वा कुशलं प्रतिवेद्य च |

सदस्यैः पूजितः सर्वैः सदस्यानभ्यपूजयत् ||१६||

ततस्तं सत्कृतं सर्वैः सदस्यैर्जनमेजयः |

इदं पश्चाद्द्विजश्रेष्ठं पर्यपृच्छत्कृताञ्जलिः ||१७||

कुरूणां पाण्डवानां च भवान्प्रत्यक्षदर्शिवान् |

तेषां चरितमिच्छामि कथ्यमानं त्वया द्विज ||१८||

कथं समभवद्भेदस्तेषामक्लिष्टकर्मणाम् |

तच्च युद्धं कथं वृत्तं भूतान्तकरणं महत् ||१९||

पितामहानां सर्वेषां दैवेनाविष्टचेतसाम् |

कार्त्स्न्येनैतत्समाचक्ष्व भगवन्कुशलो ह्यसि ||२०||

तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा |

शशास शिष्यमासीनं वैशम्पायनमन्तिके ||२१||

कुरूणां पाण्डवानां च यथा भेदोऽभवत्पुरा |

तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि ||२२||

गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा |

आचचक्षे ततः सर्वमितिहासं पुरातनम् ||२३||

तस्मै राज्ञे सदस्येभ्यः क्षत्रियेभ्यश्च सर्वशः |

भेदं राज्यविनाशं च कुरुपाण्डवयोस्तदा ||२४||

श्रीमहाभारतम्

|| आदिपर्वम् ||

055-अध्यायः

वैशम्पायन उवाच||

गुरवे प्राङ्नमस्कृत्य मनोबुद्धिसमाधिभिः |

सम्पूज्य च द्विजान्सर्वांस्तथान्यान्विदुषो जनान् ||१||

महर्षेः सर्वलोकेषु विश्रुतस्यास्य धीमतः |

प्रवक्ष्यामि मतं कृत्स्नं व्यासस्यामिततेजसः ||२||

श्रोतुं पात्रं च राजंस्त्वं प्राप्येमां भारतीं कथाम् |

गुरोर्वक्तुं परिस्पन्दो मुदा प्रोत्साहतीव माम् ||३||

शृणु राजन्यथा भेदः कुरुपाण्डवयोरभूत् |

राज्यार्थे द्यूतसम्भूतो वनवासस्तथैव च ||४||

यथा च युद्धमभवत्पृथिवीक्षयकारकम् |

तत्तेऽहं सम्प्रवक्ष्यामि पृच्छते भरतर्षभ ||५||

मृते पितरि ते वीरा वनादेत्य स्वमन्दिरम् |

नचिरादिव विद्वांसो वेदे धनुषि चाभवन् ||६||

तांस्तथा रूपवीर्यौजःसम्पन्नान्पौरसंमतान् |

नामृष्यन्कुरवो दृष्ट्वा पाण्डवाञ्श्रीयशोभृतः ||७||

ततो दुर्योधनः क्रूरः कर्णश्च सहसौबलः |

तेषां निग्रहनिर्वासान्विविधांस्ते समाचरन् ||८||

ददावथ विषं पापो भीमाय धृतराष्ट्रजः |

जरयामास तद्वीरः सहान्नेन वृकोदरः ||९||

प्रमाणकोट्यां संसुप्तं पुनर्बद्ध्वा वृकोदरम् |

तोयेषु भीमं गङ्गायाः प्रक्षिप्य पुरमाव्रजत् ||१०||

यदा प्रबुद्धः कौन्तेयस्तदा सञ्छिद्य बन्धनम् |

उदतिष्ठन्महाराज भीमसेनो गतव्यथः ||११||

आशीविषैः कृष्णसर्पैः सुप्तं चैनमदंशयत् |

सर्वेष्वेवाङ्गदेशेषु न ममार च शत्रुहा ||१२||

तेषां तु विप्रकारेषु तेषु तेषु महामतिः |

मोक्षणे प्रतिघाते च विदुरोऽवहितोऽभवत् ||१३||

स्वर्गस्थो जीवलोकस्य यथा शक्रः सुखावहः |

पाण्डवानां तथा नित्यं विदुरोऽपि सुखावहः ||१४||

यदा तु विविधोपायैः संवृतैर्विवृतैरपि |

नाशक्नोद्विनिहन्तुं तान्दैवभाव्यर्थरक्षितान् ||१५||

ततः संमन्त्र्य सचिवैर्वृषदुःशासनादिभिः |

धृतराष्ट्रमनुज्ञाप्य जातुषं गृहमादिशत् ||१६||

तत्र तान्वासयामास पाण्डवानमितौजसः |

अदाहयच्च विस्रब्धान्पावकेन पुनस्तदा ||१७||

विदुरस्यैव वचनात्खनित्री विहिता ततः |

मोक्षयामास योगेन ते मुक्ताः प्राद्रवन्भयात् ||१८||

ततो महावने घोरे हिडिम्बं नाम राक्षसम् |

भीमसेनोऽवधीत्क्रुद्धो भुवि भीमपराक्रमः ||१९||

अथ सन्धाय ते वीरा एकचक्रां व्रजंस्तदा |

ब्रह्मरूपधरा भूत्वा मात्रा सह परन्तपाः ||२०||

तत्र ते ब्राह्मणार्थाय बकं हत्वा महाबलम् |

ब्राह्मणैः सहिता जग्मुः पाञ्चालानां पुरं ततः ||२१||

ते तत्र द्रौपदीं लब्ध्वा परिसंवत्सरोषिताः |

विदिता हास्तिनपुरं प्रत्याजग्मुररिंदमाः ||२२||

त उक्ता धृतराष्ट्रेण राज्ञा शान्तनवेन च |

भ्रातृभिर्विग्रहस्तात कथं वो न भवेदिति ||२३||

अस्माभिः खाण्डवप्रस्थे युष्मद्वासोऽनुचिन्तितः ||२३||

तस्माज्जनपदोपेतं सुविभक्तमहापथम् |

वासाय खाण्डवप्रस्थं व्रजध्वं गतमन्यवः ||२४||

तयोस्ते वचनाज्जग्मुः सह सर्वैः सुहृज्जनैः |

नगरं खाण्डवप्रस्थं रत्नान्यादाय सर्वशः ||२५||

तत्र ते न्यवसन्राजन्संवत्सरगणान्बहून् |

वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ||२६||

एवं धर्मप्रधानास्ते सत्यव्रतपरायणाः |

अप्रमत्तोत्थिताः क्षान्ताः प्रतपन्तोऽहितांस्तदा ||२७||

अजयद्भीमसेनस्तु दिशं प्राचीं महाबलः |

उदीचीमर्जुनो वीरः प्रतीचीं नकुलस्तथा ||२८||

दक्षिणां सहदेवस्तु विजिग्ये परवीरहा |

एवं चक्रुरिमां सर्वे वशे कृत्स्नां वसुन्धराम् ||२९||

पञ्चभिः सूर्यसङ्काशैः सूर्येण च विराजता |

षट्सूर्येवाबभौ पृथ्वी पाण्डवैः सत्यविक्रमैः ||३०||

ततो निमित्ते कस्मिंश्चिद्धर्मराजो युधिष्ठिरः |

वनं प्रस्थापयामास भ्रातरं वै धनञ्जयम् ||३१||

स वै संवत्सरं पूर्णं मासं चैकं वनेऽवसत् |

ततोऽगच्छद्धृषीकेशं द्वारवत्यां कदाचन ||३२||

लब्धवांस्तत्र बीभत्सुर्भार्यां राजीवलोचनाम् |

अनुजां वासुदेवस्य सुभद्रां भद्रभाषिणीम् ||३३||

सा शचीव महेन्द्रेण श्रीः कृष्णेनेव सङ्गता |

सुभद्रा युयुजे प्रीता पाण्डवेनार्जुनेन ह ||३४||

अतर्पयच्च कौन्तेयः खाण्डवे हव्यवाहनम् |

बीभत्सुर्वासुदेवेन सहितो नृपसत्तम ||३५||

नातिभारो हि पार्थस्य केशवेनाभवत्सह |

व्यवसायसहायस्य विष्णोः शत्रुवधेष्विव ||३६||

पार्थायाग्निर्ददौ चापि गाण्डीवं धनुरुत्तमम् |

इषुधी चाक्षयैर्बाणै रथं च कपिलक्षणम् ||३७||

मोक्षयामास बीभत्सुर्मयं तत्र महासुरम् |

स चकार सभां दिव्यां सर्वरत्नसमाचिताम् ||३८||

तस्यां दुर्योधनो मन्दो लोभं चक्रे सुदुर्मतिः |

ततोऽक्षैर्वञ्चयित्वा च सौबलेन युधिष्ठिरम् ||३९||

वनं प्रस्थापयामास सप्त वर्षाणि पञ्च च |

अज्ञातमेकं राष्ट्रे च तथा वर्षं त्रयोदशम् ||४०||

ततश्चतुर्दशे वर्षे याचमानाः स्वकं वसु |

नालभन्त महाराज ततो युद्धमवर्तत ||४१||

ततस्ते सर्वमुत्साद्य हत्वा दुर्योधनं नृपम् |

राज्यं विद्रुतभूयिष्ठं प्रत्यपद्यन्त पाण्डवाः ||४२||

एवमेतत्पुरावृत्तं तेषामक्लिष्टकर्मणाम् |

भेदो राज्यविनाशश्च जयश्च जयतां वर ||४३||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.