आदिपर्वम् अध्यायः 102-121

श्रीमहाभारतम्

|| आदिपर्वम् ||

102-अध्यायः भीष्म उवाच||

गुणैः समुदितं सम्यगिदं नः प्रथितं कुलम् |

अत्यन्यान्पृथिवीपालान्पृथिव्यामधिराज्यभाक् ||१||

रक्षितं राजभिः पूर्वैर्धर्मविद्भिर्महात्मभिः |

नोत्सादमगमच्चेदं कदाचिदिह नः कुलम् ||२||

मया च सत्यवत्या च कृष्णेन च महात्मना |

समवस्थापितं भूयो युष्मासु कुलतन्तुषु ||३||

वर्धते तदिदं पुत्र कुलं सागरवद्यथा |

तथा मया विधातव्यं त्वया चैव विशेषतः ||४||

श्रूयते यादवी कन्या अनुरूपा कुलस्य नः |

सुबलस्यात्मजा चैव तथा मद्रेश्वरस्य च ||५||

कुलीना रूपवत्यश्च नाथवत्यश्च सर्वशः |

उचिताश्चैव सम्बन्धे तेऽस्माकं क्षत्रियर्षभाः ||६||

मन्ये वरयितव्यास्ता इत्यहं धीमतां वर |

सन्तानार्थं कुलस्यास्य यद्वा विदुर मन्यसे ||७||

विदुर उवाच||

भवान्पिता भवान्माता भवान्नः परमो गुरुः |

तस्मात्स्वयं कुलस्यास्य विचार्य कुरु यद्धितम् ||८||

वैशम्पायन उवाच||

अथ शुश्राव विप्रेभ्यो गान्धारीं सुबलात्मजाम् |

आराध्य वरदं देवं भगनेत्रहरं हरम् ||९||

गान्धारी किल पुत्राणां शतं लेभे वरं शुभा ||९||

इति श्रुत्वा च तत्त्वेन भीष्मः कुरुपितामहः |

ततो गान्धारराजस्य प्रेषयामास भारत ||१०||

अचक्षुरिति तत्रासीत्सुबलस्य विचारणा |

कुलं ख्यातिं च वृत्तं च बुद्ध्या तु प्रसमीक्ष्य सः ||११||

ददौ तां धृतराष्ट्राय गान्धारीं धर्मचारिणीम् ||११||

गान्धारी त्वपि शुश्राव धृतराष्ट्रमचक्षुषम् |

आत्मानं दित्सितं चास्मै पित्रा मात्रा च भारत ||१२||

ततः सा पट्टमादाय कृत्वा बहुगुणं शुभा |

बबन्ध नेत्रे स्वे राजन्पतिव्रतपरायणा ||१३||

नात्यश्नीयां पतिमहमित्येवं कृतनिश्चया ||१३||

ततो गान्धारराजस्य पुत्रः शकुनिरभ्ययात् |

स्वसारं परया लक्ष्म्या युक्तामादाय कौरवान् ||१४||

दत्त्वा स भगिनीं वीरो यथार्हं च परिच्छदम् |

पुनरायात्स्वनगरं भीष्मेण प्रतिपूजितः ||१५||

गान्धार्यपि वरारोहा शीलाचारविचेष्टितैः |

तुष्टिं कुरूणां सर्वेषां जनयामास भारत ||१६||

वृत्तेनाराध्य तान्सर्वान्पतिव्रतपरायणा |

वाचापि पुरुषानन्यान्सुव्रता नान्वकीर्तयत् ||१७||

श्रीमहाभारतम्

|| आदिपर्वम् ||

103-अध्यायः

वैशम्पायन उवाच||

शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत् |

तस्य कन्या पृथा नाम रूपेणासदृशी भुवि ||१||

पैतृष्वसेयाय स तामनपत्याय वीर्यवान् |

अग्र्यमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वीर्यवान् ||२||

अग्रजातेति तां कन्यामग्र्यानुग्रहकाङ्क्षिणे |

प्रददौ कुन्तिभोजाय सखा सख्ये महात्मने ||३||

सा नियुक्ता पितुर्गेहे देवतातिथिपूजने |

उग्रं पर्यचरद्घोरं ब्राह्मणं संशितव्रतम् ||४||

निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः |

तमुग्रं संशितात्मानं सर्वयत्नैरतोषयत् ||५||

तस्यै स प्रददौ मन्त्रमापद्धर्मान्ववेक्षया |

अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः ||६||

यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि |

तस्य तस्य प्रसादेन पुत्रस्तव भविष्यति ||७||

तथोक्ता सा तु विप्रेण तेन कौतूहलात्तदा |

कन्या सती देवमर्कमाजुहाव यशस्विनी ||८||

सा ददर्श तमायान्तं भास्करं लोकभावनम् |

विस्मिता चानवद्याङ्गी दृष्ट्वा तन्महदद्भुतम् ||९||

प्रकाशकर्मा तपनस्तस्यां गर्भं दधौ ततः |

अजीजनत्ततो वीरं सर्वशस्त्रभृतां वरम् ||१०||

आमुक्तकवचः श्रीमान्देवगर्भः श्रियावृतः ||१०||

सहजं कवचं बिभ्रत्कुण्डलोद्द्योतिताननः |

अजायत सुतः कर्णः सर्वलोकेषु विश्रुतः ||११||

प्रादाच्च तस्याः कन्यात्वं पुनः स परमद्युतिः |

दत्त्वा च ददतां श्रेष्ठो दिवमाचक्रमे ततः ||१२||

गूहमानापचारं तं बन्धुपक्षभयात्तदा |

उत्ससर्ज जले कुन्ती तं कुमारं सलक्षणम् ||१३||

तमुत्सृष्टं तदा गर्भं राधाभर्ता महायशाः |

पुत्रत्वे कल्पयामास सभार्यः सूतनन्दनः ||१४||

नामधेयं च चक्राते तस्य बालस्य तावुभौ |

वसुना सह जातोऽयं वसुषेणो भवत्विति ||१५||

स वर्धमानो बलवान्सर्वास्त्रेषूद्यतोऽभवत् |

आ पृष्ठतापादादित्यमुपतस्थे स वीर्यवान् ||१६||

यस्मिन्काले जपन्नास्ते स वीरः सत्यसङ्गरः |

नादेयं ब्राह्मणेष्वासीत्तस्मिन्काले महात्मनः ||१७||

तमिन्द्रो ब्राह्मणो भूत्वा भिक्षार्थं भूतभावनः |

कुण्डले प्रार्थयामास कवचं च महाद्युतिः ||१८||

उत्कृत्य विमनाः स्वाङ्गात्कवचं रुधिरस्रवम् |

कर्णस्तु कुण्डले छित्त्वा प्रायच्छत्स कृताञ्जलिः ||१९||

शक्तिं तस्मै ददौ शक्रः विस्मितो वाक्यमब्रवीत् |

देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ||२०||

यस्मै क्षेप्स्यसि रुष्टः सन्सोऽनया न भविष्यति ||२०||

पुरा नाम तु तस्यासीद्वसुषेण इति श्रुतम् |

ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् ||२१||

श्रीमहाभारतम्

|| आदिपर्वम् ||

104-अध्यायः

वैशम्पायन उवाच||

रूपसत्त्वगुणोपेता धर्मारामा महाव्रता |

दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे ||१||

सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महाबलम् |

भूमिपालसहस्राणां मध्ये पाण्डुमविन्दत ||२||

स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः |

युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव ||३||

यात्वा देवव्रतेनापि मद्राणां पुटभेदनम् |

विश्रुता त्रिषु लोकेषु माद्री मद्रपतेः सुता ||४||

सर्वराजसु विख्याता रूपेणासदृशी भुवि |

पाण्डोरर्थे परिक्रीता धनेन महता तदा ||५||

विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः ||५||

सिंहोरस्कं गजस्कन्धमृषभाक्षं मनस्विनम् |

पाण्डुं दृष्ट्वा नरव्याघ्रं व्यस्मयन्त नरा भुवि ||६||

कृतोद्वाहस्ततः पाण्डुर्बलोत्साहसमन्वितः |

जिगीषमाणो वसुधां ययौ शत्रूननेकशः ||७||

पूर्वमागस्कृतो गत्वा दशार्णाः समरे जिताः |

पाण्डुना नरसिंहेन कौरवाणां यशोभृता ||८||

ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् |

प्रभूतहस्त्यश्वरथां पदातिगणसङ्कुलाम् ||९||

आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम् |

गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः ||१०||

ततः कोशं समादाय वाहनानि बलानि च |

पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ||११||

तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ |

स्वबाहुबलवीर्येण कुरूणामकरोद्यशः ||१२||

तं शरौघमहाज्वालमस्त्रार्चिषमरिंदमम् |

पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः ||१३||

ते ससेनाः ससेनेन विध्वंसितबला नृपाः |

पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः ||१४||

तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः |

तमेकं मेनिरे शूरं देवेष्विव पुरंदरम् ||१५||

तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः |

उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च ||१६||

मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा |

गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् ||१७||

खरोष्ट्रमहिषांश्चैव यच्च किञ्चिदजाविकम् |

तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः ||१८||

तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः |

हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम् ||१९||

शन्तनो राजसिंहस्य भरतस्य च धीमतः |

प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनरुद्धृतः ||२०||

ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च |

ते नागपुरसिंहेन पाण्डुना करदाः कृताः ||२१||

इत्यभाषन्त राजानो राजामात्याश्च सङ्गताः |

प्रतीतमनसो हृष्टाः पौरजानपदैः सह ||२२||

प्रत्युद्ययुस्तं सम्प्राप्तं सर्वे भीष्मपुरोगमाः |

ते नदूरमिवाध्वानं गत्वा नागपुरालयाः ||२३||

आवृतं ददृशुर्लोकं हृष्टा बहुविधैर्जनैः ||२३||

नानायानसमानीतै रत्नैरुच्चावचैस्तथा |

हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैरथाविकैः ||२४||

नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः ||२४||

सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः |

यथार्हं मानयामास पौरजानपदानपि ||२५||

प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् |

पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् ||२६||

स तूर्यशतसङ्घानां भेरीणां च महास्वनैः |

हर्षयन्सर्वशः पौरान्विवेश गजसाह्वयम् ||२७||

श्रीमहाभारतम्

|| आदिपर्वम् ||

105-अध्यायः

वैशम्पायन उवाच||

धृतराष्ट्राभ्यनुज्ञातः स्वबाहुविजितं धनम् |

भीष्माय सत्यवत्यै च मात्रे चोपजहार सः ||१||

विदुराय च वै पाण्डुः प्रेषयामास तद्धनम् |

सुहृदश्चापि धर्मात्मा धनेन समतर्पयत् ||२||

ततः सत्यवतीं भीष्मः कौसल्यां च यशस्विनीम् |

शुभैः पाण्डुजितै रत्नैस्तोषयामास भारत ||३||

ननन्द माता कौसल्या तमप्रतिमतेजसम् |

जयन्तमिव पौलोमी परिष्वज्य नरर्षभम् ||४||

तस्य वीरस्य विक्रान्तैः सहस्रशतदक्षिणैः |

अश्वमेधशतैरीजे धृतराष्ट्रो महामखैः ||५||

सम्प्रयुक्तश्च कुन्त्या च माद्र्या च भरतर्षभ |

जिततन्द्रीस्तदा पाण्डुर्बभूव वनगोचरः ||६||

हित्वा प्रासादनिलयं शुभानि शयनानि च |

अरण्यनित्यः सततं बभूव मृगयापरः ||७||

स चरन्दक्षिणं पार्श्वं रम्यं हिमवतो गिरेः |

उवास गिरिपृष्ठेषु महाशालवनेषु च ||८||

रराज कुन्त्या माद्र्या च पाण्डुः सह वने वसन् |

करेण्वोरिव मध्यस्थः श्रीमान्पौरंदरो गजः ||९||

भारतं सह भार्याभ्यां बाणखड्गधनुर्धरम् |

विचित्रकवचं वीरं परमास्त्रविदं नृपम् ||१०||

देवोऽयमित्यमन्यन्त चरन्तं वनवासिनः ||१०||

तस्य कामांश्च भोगांश्च नरा नित्यमतन्द्रिताः |

उपजह्रुर्वनान्तेषु धृतराष्ट्रेण चोदिताः ||११||

अथ पारशवीं कन्यां देवकस्य महीपतेः |

रूपयौवनसम्पन्नां स शुश्रावापगासुतः ||१२||

ततस्तु वरयित्वा तामानाय्य पुरुषर्षभः |

विवाहं कारयामास विदुरस्य महामतेः ||१३||

तस्यां चोत्पादयामास विदुरः कुरुनन्दनः |

पुत्रान्विनयसम्पन्नानात्मनः सदृशान्गुणैः ||१४||

श्रीमहाभारतम्

|| आदिपर्वम् ||

106-अध्यायः

वैशम्पायन उवाच||

ततः पुत्रशतं जज्ञे गान्धार्यां जनमेजय |

धृतराष्ट्रस्य वैश्यायामेकश्चापि शतात्परः ||१||

पाण्डोः कुन्त्यां च माद्र्यां च पञ्च पुत्रा महारथाः |

देवेभ्यः समपद्यन्त सन्तानाय कुलस्य वै ||२||

जनमेजय उवाच||

कथं पुत्रशतं जज्ञे गान्धार्यां द्विजसत्तम |

कियता चैव कालेन तेषामायुश्च किं परम् ||३||

कथं चैकः स वैश्यायां धृतराष्ट्रसुतोऽभवत् |

कथं च सदृशीं भार्यां गान्धारीं धर्मचारिणीम् ||४||

आनुकूल्ये वर्तमानां धृतराष्ट्रोऽत्यवर्तत ||४||

कथं च शप्तस्य सतः पाण्डोस्तेन महात्मना |

समुत्पन्ना दैवतेभ्यः पञ्च पुत्रा महारथाः ||५||

एतद्विद्वन्यथावृत्तं विस्तरेण तपोधन |

कथयस्व न मे तृप्तिः कथ्यमानेषु बन्धुषु ||६||

वैशम्पायन उवाच||

क्षुच्छ्रमाभिपरिग्लानं द्वैपायनमुपस्थितम् |

तोषयामास गान्धारी व्यासस्तस्यै वरं ददौ ||७||

सा वव्रे सदृशं भर्तुः पुत्राणां शतमात्मनः |

ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत् ||८||

संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम् |

अप्रजा धारयामास ततस्तां दुःखमाविशत् ||९||

श्रुत्वा कुन्तीसुतं जातं बालार्कसमतेजसम् |

उदरस्यात्मनः स्थैर्यमुपलभ्यान्वचिन्तयत् ||१०||

अज्ञातं धृतराष्ट्रस्य यत्नेन महता ततः |

सोदरं पातयामास गान्धारी दुःखमूर्च्छिता ||११||

ततो जज्ञे मांसपेशी लोहाष्ठीलेव संहता |

द्विवर्षसम्भृतां कुक्षौ तामुत्स्रष्टुं प्रचक्रमे ||१२||

अथ द्वैपायनो ज्ञात्वा त्वरितः समुपागमत् |

तां स मांसमयीं पेशीं ददर्श जपतां वरः ||१३||

ततोऽब्रवीत्सौबलेयीं किमिदं ते चिकीर्षितम् |

सा चात्मनो मतं सत्यं शशंस परमर्षये ||१४||

ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् |

दुःखेन परमेणेदमुदरं पातितं मया ||१५||

शतं च किल पुत्राणां वितीर्णं मे त्वया पुरा |

इयं च मे मांसपेशी जाता पुत्रशताय वै ||१६||

व्यास उवाच||

एवमेतत्सौबलेयि नैतज्जात्वन्यथा भवेत् |

वितथं नोक्तपूर्वं मे स्वैरेष्वपि कुतोऽन्यथा ||१७||

घृतपूर्णं कुण्डशतं क्षिप्रमेव विधीयताम् |

शीताभिरद्भिरष्ठीलामिमां च परिषिञ्चत ||१८||

वैशम्पायन उवाच||

सा सिच्यमाना अष्ठीला अभवच्छतधा तदा |

अङ्गुष्ठपर्वमात्राणां गर्भाणां पृथगेव तु ||१९||

एकाधिकशतं पूर्णं यथायोगं विशां पते |

मांसपेश्यास्तदा राजन्क्रमशः कालपर्ययात् ||२०||

ततस्तांस्तेषु कुण्डेषु गर्भानवदधे तदा |

स्वनुगुप्तेषु देशेषु रक्षां च व्यदधात्ततः ||२१||

शशास चैव भगवान्कालेनैतावता पुनः |

विघट्टनीयान्येतानि कुण्डानीति स्म सौबलीम् ||२२||

इत्युक्त्वा भगवान्व्यासस्तथा प्रतिविधाय च |

जगाम तपसे धीमान्हिमवन्तं शिलोच्चयम् ||२३||

जज्ञे क्रमेण चैतेन तेषां दुर्योधनो नृपः |

जन्मतस्तु प्रमाणेन ज्येष्ठो राजा युधिष्ठिरः ||२४||

जातमात्रे सुते तस्मिन्धृतराष्ट्रोऽब्रवीदिदम् |

समानीय बहून्विप्रान्भीष्मं विदुरमेव च ||२५||

युधिष्ठिरो राजपुत्रो ज्येष्ठो नः कुलवर्धनः |

प्राप्तः स्वगुणतो राज्यं न तस्मिन्वाच्यमस्ति नः ||२६||

अयं त्वनन्तरस्तस्मादपि राजा भविष्यति |

एतद्धि ब्रूत मे सत्यं यदत्र भविता ध्रुवम् ||२७||

वाक्यस्यैतस्य निधने दिक्षु सर्वासु भारत |

क्रव्यादाः प्राणदन्घोराः शिवाश्चाशिवशंसिनः ||२८||

लक्षयित्वा निमित्तानि तानि घोराणि सर्वशः |

तेऽब्रुवन्ब्राह्मणा राजन्विदुरश्च महामतिः ||२९||

व्यक्तं कुलान्तकरणो भवितैष सुतस्तव |

तस्य शान्तिः परित्यागे पुष्ट्या त्वपनयो महान् ||३०||

शतमेकोनमप्यस्तु पुत्राणां ते महीपते |

एकेन कुरु वै क्षेमं लोकस्य च कुलस्य च ||३१||

त्यजेदेकं कुलस्यार्थे ग्रामस्यार्थे कुलं त्यजेत् |

ग्रामं जनपदस्यार्थे आत्मार्थे पृथिवीं त्यजेत् ||३२||

स तथा विदुरेणोक्तस्तैश्च सर्वैर्द्विजोत्तमैः |

न चकार तथा राजा पुत्रस्नेहसमन्वितः ||३३||

ततः पुत्रशतं सर्वं धृतराष्ट्रस्य पार्थिव |

मासमात्रेण सञ्जज्ञे कन्या चैका शताधिका ||३४||

गान्धार्यां क्लिश्यमानायामुदरेण विवर्धता |

धृतराष्ट्रं महाबाहुं वैश्या पर्यचरत्किल ||३५||

तस्मिन्संवत्सरे राजन्धृतराष्ट्रान्महायशाः |

जज्ञे धीमांस्ततस्तस्यां युयुत्सुः करणो नृप ||३६||

एवं पुत्रशतं जज्ञे धृतराष्ट्रस्य धीमतः |

महारथानां वीराणां कन्या चैकाथ दुःशला ||३७||

श्रीमहाभारतम्

|| आदिपर्वम् ||

107-अध्यायः

जनमेजय उवाच||

ज्येष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभो |

धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय ||१||

वैशम्पायन उवाच||

दुर्योधनो युयुत्सुश्च राजन्दुःशासनस्तथा |

दुःसहो दुःशलश्चैव जलसन्धः समः सहः ||२||

विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः |

दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च ||३||

विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः |

चित्रोपचित्रौ चित्राक्षश्चारुचित्रः शरासनः ||४||

दुर्मदो दुष्प्रगाहश्च विवित्सुर्विकटः समः |

ऊर्णनाभः सुनाभश्च तथा नन्दोपनन्दकौ ||५||

सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ |

चित्रबाणश्चित्रवर्मा सुवर्मा दुर्विमोचनः ||६||

अयोबाहुर्महाबाहुश्चित्राङ्गश्चित्रकुण्डलः |

भीमवेगो भीमबलो बलाकी बलवर्धनः ||७||

उग्रायुधो भीमकर्मा कनकायुर्दृढायुधः |

दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः ||८||

दृढसन्धो जरासन्धः सत्यसन्धः सदःसुवाक् |

उग्रश्रवा अश्वसेनः सेनानीर्दुष्पराजयः ||९||

अपराजितः पण्डितको विशालाक्षो दुरावरः |

दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ||१०||

आदित्यकेतुर्बह्वाशी नागदन्तोग्रयायिनौ |

कवची निषङ्गी पाशी च दण्डधारो धनुर्ग्रहः ||११||

उग्रो भीमरथो वीरो वीरबाहुरलोलुपः |

अभयो रौद्रकर्मा च तथा दृढरथस्त्रयः ||१२||

अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः |

दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकध्वजः ||१३||

कुण्डाशी विरजाश्चैव दुःशला च शताधिका |

एतदेकशतं राजन्कन्या चैका प्रकीर्तिता ||१४||

नामधेयानुपूर्व्येण विद्धि जन्मक्रमं नृप |

सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ||१५||

सर्वे वेदविदश्चैव राजशास्त्रेषु कोविदाः |

सर्वे संसर्गविद्यासु विद्याभिजनशोभिनः ||१६||

सर्वेषामनुरूपाश्च कृता दारा महीपते |

धृतराष्ट्रेण समये समीक्ष्य विधिवत्तदा ||१७||

दुःशलां समये राजा सिन्धुराजाय भारत |

जयद्रथाय प्रददौ सौबलानुमते तदा ||१८||

श्रीमहाभारतम्

|| आदिपर्वम् ||

108-अध्यायः

जनमेजय उवाच||

कथितो धार्तराष्ट्राणामार्षः सम्भव उत्तमः |

अमानुषो मानुषाणां भवता ब्रह्मवित्तम ||१||

नामधेयानि चाप्येषां कथ्यमानानि भागशः |

त्वत्तः श्रुतानि मे ब्रह्मन्पाण्डवानां तु कीर्तय ||२||

ते हि सर्वे महात्मानो देवराजपराक्रमाः |

त्वयैवांशावतरणे देवभागाः प्रकीर्तिताः ||३||

तस्मादिच्छाम्यहं श्रोतुमतिमानुषकर्मणाम् |

तेषामाजननं सर्वं वैशम्पायन कीर्तय ||४||

वैशम्पायन उवाच||

राजा पाण्डुर्महारण्ये मृगव्यालनिषेविते |

वने मैथुनकालस्थं ददर्श मृगयूथपम् ||५||

ततस्तां च मृगीं तं च रुक्मपुङ्खैः सुपत्रिभिः |

निर्बिभेद शरैस्तीक्ष्णैः पाण्डुः पञ्चभिराशुगैः ||६||

स च राजन्महातेजा ऋषिपुत्रस्तपोधनः |

भार्यया सह तेजस्वी मृगरूपेण सङ्गतः ||७||

संसक्तस्तु तया मृग्या मानुषीमीरयन्गिरम् |

क्षणेन पतितो भूमौ विललापाकुलेन्द्रियः ||८||

मृग उवाच||

काममन्युपरीतापि बुद्ध्यङ्गरहितापि च |

वर्जयन्ति नृशंसानि पापेष्वभिरता नराः ||९||

न विधिं ग्रसते प्रज्ञा प्रज्ञां तु ग्रसते विधिः |

विधिपर्यागतानर्थान्प्रज्ञा न प्रतिपद्यते ||१०||

शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत |

कामलोभाभिभूतस्य कथं ते चलिता मतिः ||११||

पाण्डुरुवाच||

शत्रूणां या वधे वृत्तिः सा मृगाणां वधे स्मृता |

राज्ञां मृग न मां मोहात्त्वं गर्हयितुमर्हसि ||१२||

अच्छद्मनामायया च मृगाणां वध इष्यते |

स एव धर्मो राज्ञां तु तद्विद्वान्किं नु गर्हसे ||१३||

अगस्त्यः सत्रमासीनश्चचार मृगयामृषिः |

आरण्यान्सर्वदैवत्यान्मृगान्प्रोक्ष्य महावने ||१४||

प्रमाणदृष्टधर्मेण कथमस्मान्विगर्हसे |

अगस्त्यस्याभिचारेण युष्माकं वै वपा हुता ||१५||

मृग उवाच||

न रिपून्वै समुद्दिश्य विमुञ्चन्ति पुरा शरान् |

रन्ध्र एषां विशेषेण वधकालः प्रशस्यते ||१६||

पाण्डुरुवाच||

प्रमत्तमप्रमत्तं वा विवृतं घ्नन्ति चौजसा |

उपायैरिषुभिस्तीक्ष्णैः कस्मान्मृग विगर्हसे ||१७||

मृग उवाच||

नाहं घ्नन्तं मृगान्राजन्विगर्हे आत्मकारणात् |

मैथुनं तु प्रतीक्ष्यं मे स्यात्त्वयेहानृशंसतः ||१८||

सर्वभूतहिते काले सर्वभूतेप्सिते तथा |

को हि विद्वान्मृगं हन्याच्चरन्तं मैथुनं वने ||१९||

पुरुषार्थफलं कान्तं यत्त्वया वितथं कृतम् ||१९||

पौरवाणामृषीणां च तेषामक्लिष्टकर्मणाम् |

वंशे जातस्य कौरव्य नानुरूपमिदं तव ||२०||

नृशंसं कर्म सुमहत्सर्वलोकविगर्हितम् |

अस्वर्ग्यमयशस्यं च अधर्मिष्ठं च भारत ||२१||

स्त्रीभोगानां विशेषज्ञः शास्त्रधर्मार्थतत्त्ववित् |

नार्हस्त्वं सुरसङ्काश कर्तुमस्वर्ग्यमीदृशम् ||२२||

त्वया नृशंसकर्तारः पापाचाराश्च मानवाः |

निग्राह्याः पार्थिवश्रेष्ठ त्रिवर्गपरिवर्जिताः ||२३||

किं कृतं ते नरश्रेष्ठ निघ्नतो मामनागसम् |

मुनिं मूलफलाहारं मृगवेषधरं नृप ||२४||

वसमानमरण्येषु नित्यं शमपरायणम् ||२४||

त्वयाहं हिंसितो यस्मात्तस्मात्त्वामप्यसंशयम् |

द्वयोर्नृशंसकर्तारमवशं काममोहितम् ||२५||

जीवितान्तकरो भाव एवमेवागमिष्यति ||२५||

अहं हि किंदमो नाम तपसाप्रतिमो मुनिः |

व्यपत्रपन्मनुष्याणां मृग्यां मैथुनमाचरम् ||२६||

मृगो भूत्वा मृगैः सार्धं चरामि गहने वने |

न तु ते ब्रह्महत्येयं भविष्यत्यविजानतः ||२७||

मृगरूपधरं हत्वा मामेवं काममोहितम् ||२७||

अस्य तु त्वं फलं मूढ प्राप्स्यसीदृशमेव हि |

प्रियया सह संवासं प्राप्य कामविमोहितः ||२८||

त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि ||२८||

अन्तकाले च संवासं यया गन्तासि कान्तया |

प्रेतराजवशं प्राप्तं सर्वभूतदुरत्ययम् ||२९||

भक्त्या मतिमतां श्रेष्ठ सैव त्वामनुयास्यति ||२९||

वर्तमानः सुखे दुःखं यथाहं प्रापितस्त्वया |

तथा सुखं त्वां सम्प्राप्तं दुःखमभ्यागमिष्यति ||३०||

वैशम्पायन उवाच||

एवमुक्त्वा सुदुःखार्तो जीवितात्स व्ययुज्यत |

मृगः पाण्डुश्च शोकार्तः क्षणेन समपद्यत ||३१||

श्रीमहाभारतम्

|| आदिपर्वम् ||

109-अध्यायः

वैशम्पायन उवाच||

तं व्यतीतमतिक्रम्य राजा स्वमिव बान्धवम् |

सभार्यः शोकदुःखार्तः पर्यदेवयदातुरः ||१||

पाण्डुरुवाच||

सतामपि कुले जाताः कर्मणा बत दुर्गतिम् |

प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ||२||

शश्वद्धर्मात्मना जातो बाल एव पिता मम |

जीवितान्तमनुप्राप्तः कामात्मैवेति नः श्रुतम् ||३||

तस्य कामात्मनः क्षेत्रे राज्ञः संयतवागृषिः |

कृष्णद्वैपायनः साक्षाद्भगवान्मामजीजनत् ||४||

तस्याद्य व्यसने बुद्धिः सञ्जातेयं ममाधमा |

त्यक्तस्य देवैरनयान्मृगयायां दुरात्मनः ||५||

मोक्षमेव व्यवस्यामि बन्धो हि व्यसनं महत् |

सुवृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ||६||

अतीव तपसात्मानं योजयिष्याम्यसंशयम् ||६||

तस्मादेकोऽहमेकाहमेकैकस्मिन्वनस्पतौ |

चरन्भैक्षं मुनिर्मुण्डश्चरिष्यामि महीमिमाम् ||७||

पांसुना समवच्छन्नः शून्यागारप्रतिश्रयः |

वृक्षमूलनिकेतो वा त्यक्तसर्वप्रियाप्रियः ||८||

न शोचन्न प्रहृष्यंश्च तुल्यनिन्दात्मसंस्तुतिः |

निराशीर्निर्नमस्कारो निर्द्वन्द्वो निष्परिग्रहः ||९||

न चाप्यवहसन्कञ्चिन्न कुर्वन्भ्रुकुटीं क्वचित् |

प्रसन्नवदनो नित्यं सर्वभूतहिते रतः ||१०||

जङ्गमाजङ्गमं सर्वमविहिंसंश्चतुर्विधम् |

स्वासु प्रजास्विव सदा समः प्राणभृतां प्रति ||११||

एककालं चरन्भैक्षं कुलानि द्वे च पञ्च च |

असम्भवे वा भैक्षस्य चरन्ननशनान्यपि ||१२||

अल्पमल्पं यथाभोज्यं पूर्वलाभेन जातु चित् |

नित्यं नातिचरँल्लाभे अलाभे सप्त पूरयन् ||१३||

वास्यैकं तक्षतो बाहुं चन्दनेनैकमुक्षतः |

नाकल्याणं न कल्याणं प्रध्यायन्नुभयोस्तयोः ||१४||

न जिजीविषुवत्किञ्चिन्न मुमूर्षुवदाचरन् |

मरणं जीवितं चैव नाभिनन्दन्न च द्विषन् ||१५||

याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः |

ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः ||१६||

तासु सर्वास्ववस्थासु त्यक्तसर्वेन्द्रियक्रियः |

सम्परित्यक्तधर्मात्मा सुनिर्णिक्तात्मकल्मषः ||१७||

निर्मुक्तः सर्वपापेभ्यो व्यतीतः सर्ववागुराः |

न वशे कस्यचित्तिष्ठन्सधर्मा मातरिश्वनः ||१८||

एतया सततं वृत्त्या चरन्नेवम्प्रकारया |

देहं सन्धारयिष्यामि निर्भयं मार्गमास्थितः ||१९||

नाहं श्वाचरिते मार्गे अवीर्यकृपणोचिते |

स्वधर्मात्सततापेते रमेयं वीर्यवर्जितः ||२०||

सत्कृतोऽसक्तृतो वापि योऽन्यां कृपणचक्षुषा |

उपैति वृत्तिं कामात्मा स शुनां वर्तते पथि ||२१||

वैशम्पायन उवाच||

एवमुक्त्वा सुदुःखार्तो निःश्वासपरमो नृपः |

अवेक्षमाणः कुन्तीं च माद्रीं च समभाषत ||२२||

कौसल्या विदुरः क्षत्ता राजा च सह बन्धुभिः |

आर्या सत्यवती भीष्मस्ते च राजपुरोहिताः ||२३||

ब्राह्मणाश्च महात्मानः सोमपाः संशितव्रताः |

पौरवृद्धाश्च ये तत्र निवसन्त्यस्मदाश्रयाः ||२४||

प्रसाद्य सर्वे वक्तव्याः पाण्डुः प्रव्रजितो वनम् ||२४||

निशम्य वचनं भर्तुर्वनवासे धृतात्मनः |

तत्समं वचनं कुन्ती माद्री च समभाषताम् ||२५||

अन्येऽपि ह्याश्रमाः सन्ति ये शक्या भरतर्षभ |

आवाभ्यां धर्मपत्नीभ्यां सह तप्त्वा तपो महत् ||२६||

त्वमेव भविता सार्थः स्वर्गस्यापि न संशयः ||२६||

प्रणिधायेन्द्रियग्रामं भर्तृलोकपरायणे |

त्यक्तकामसुखे ह्यावां तप्स्यावो विपुलं तपः ||२७||

यदि आवां महाप्राज्ञ त्यक्ष्यसि त्वं विशां पते |

अद्यैवावां प्रहास्यावो जीतिवं नात्र संशयः ||२८||

पाण्डुरुवाच||

यदि व्यवसितं ह्येतद्युवयोर्धर्मसंहितम् |

स्ववृत्तिमनुवर्तिष्ये तामहं पितुरव्ययाम् ||२९||

त्यक्तग्राम्यसुखाचारस्तप्यमानो महत्तपः |

वल्कली फलमूलाशी चरिष्यामि महावने ||३०||

अग्निं जुह्वन्नुभौ कालावुभौ कालावुपस्पृशन् |

कृशः परिमिताहारश्चीरचर्मजटाधरः ||३१||

शीतवातातपसहः क्षुत्पिपासाश्रमान्वितः |

तपसा दुश्चरेणेदं शरीरमुपशोषयन् ||३२||

एकान्तशीली विमृशन्पक्वापक्वेन वर्तयन् |

पितृन्देवांश्च वन्येन वाग्भिरद्भिश्च तर्पयन् ||३३||

वानप्रस्थजनस्यापि दर्शनं कुलवासिनाम् |

नाप्रियाण्याचरञ्जातु किं पुनर्ग्रामवासिनाम् ||३४||

एवमारण्यशास्त्राणामुग्रमुग्रतरं विधिम् |

काङ्क्षमाणोऽहमासिष्ये देहस्यास्य समापनात् ||३५||

वैशम्पायन उवाच||

इत्येवमुक्त्वा भार्ये ते राजा कौरववंशजः |

ततश्चूडामणिं निष्कमङ्गदे कुण्डलानि च ||३६||

वासांसि च महार्हाणि स्त्रीणामाभरणानि च ||३६||

प्रदाय सर्वं विप्रेभ्यः पाण्डुः पुनरभाषत |

गत्वा नागपुरं वाच्यं पाण्डुः प्रव्रजितो वनम् ||३७||

अर्थं कामं सुखं चैव रतिं च परमात्मिकाम् |

प्रतस्थे सर्वमुत्सृज्य सभार्यः कुरुपुङ्गवः ||३८||

ततस्तस्यानुयात्राणि ते चैव परिचारकाः |

श्रुत्वा भरतसिंहस्य विविधाः करुणा गिरः ||३९||

भीममार्तस्वरं कृत्वा हाहेति परिचुक्रुशुः ||३९||

उष्णमश्रु विमुञ्चन्तस्तं विहाय महीपतिम् |

ययुर्नागपुरं तूर्णं सर्वमादाय तद्वचः ||४०||

श्रुत्वा च तेभ्यस्तत्सर्वं यथावृत्तं महावने |

धृतराष्ट्रो नरश्रेष्ठः पाण्डुमेवान्वशोचत ||४१||

राजपुत्रस्तु कौरव्यः पाण्डुर्मूलफलाशनः |

जगाम सह भार्याभ्यां ततो नागसभं गिरिम् ||४२||

स चैत्ररथमासाद्य वारिषेणमतीत्य च |

हिमवन्तमतिक्रम्य प्रययौ गन्धमादनम् ||४३||

रक्ष्यमाणो महाभूतैः सिद्धैश्च परमर्षिभिः |

उवास स तदा राजा समेषु विषमेषु च ||४४||

इन्द्रद्युम्नसरः प्राप्य हंसकूटमतीत्य च |

शतशृङ्गे महाराज तापसः समपद्यत ||४५||

श्रीमहाभारतम्

|| आदिपर्वम् ||

110-अध्यायः

वैशम्पायन उवाच||

तत्रापि तपसि श्रेष्ठे वर्तमानः स वीर्यवान् |

सिद्धचारणसङ्घानां बभूव प्रियदर्शनः ||१||

शुश्रूषुरनहंवादी संयतात्मा जितेन्द्रियः |

स्वर्गं गन्तुं पराक्रान्तः स्वेन वीर्येण भारत ||२||

केषाञ्चिदभवद्भ्राता केषाञ्चिदभवत्सखा |

ऋषयस्त्वपरे चैनं पुत्रवत्पर्यपालयन् ||३||

स तु कालेन महता प्राप्य निष्कल्मषं तपः |

ब्रह्मर्षिसदृशः पाण्डुर्बभूव भरतर्षभ ||४||

स्वर्गपारं तितीर्षन्स शतशृङ्गादुदङ्मुखः |

प्रतस्थे सह पत्नीभ्यामब्रुवंस्तत्र तापसाः ||५||

उपर्युपरि गच्छन्तः शैलराजमुदङ्मुखाः ||५||

दृष्टवन्तो गिरेरस्य दुर्गान्देशान्बहून्वयम् |

आक्रीडभूतान्देवानां गन्धर्वाप्सरसां तथा ||६||

उद्यानानि कुबेरस्य समानि विषमाणि च |

महानदीनितम्बांश्च दुर्गांश्च गिरिगह्वरान् ||७||

सन्ति नित्यहिमा देशा निर्वृक्षमृगपक्षिणः |

सन्ति केचिन्महावर्षा दुर्गाः केचिद्दुरासदाः ||८||

अतिक्रामेन्न पक्षी यान्कुत एवेतरे मृगाः |

वायुरेकोऽतिगाद्यत्र सिद्धाश्च परमर्षयः ||९||

गच्छन्त्यौ शैलराजेऽस्मिन्राजपुत्र्यौ कथं त्विमे |

न सीदेतामदुःखार्हे मा गमो भरतर्षभ ||१०||

पाण्डुरुवाच||

अप्रजस्य महाभागा न द्वारं परिचक्षते |

स्वर्गे तेनाभितप्तोऽहमप्रजस्तद्ब्रवीमि वः ||११||

ऋणैश्चतुर्भिः संयुक्ता जायन्ते मनुजा भुवि |

पितृदेवर्षिमनुजदेयैः शतसहस्रशः ||१२||

एतानि तु यथाकालं यो न बुध्यति मानवः |

न तस्य लोकाः सन्तीति धर्मविद्भिः प्रतिष्ठितम् ||१३||

यज्ञैश्च देवान्प्रीणाति स्वाध्यायतपसा मुनीन् |

पुत्रैः श्राद्धैः पितृंश्चापि आनृशंस्येन मानवान् ||१४||

ऋषिदेवमनुष्याणां परिमुक्तोऽस्मि धर्मतः |

पित्र्यादृणादनिर्मुक्तस्तेन तप्ये तपोधनाः ||१५||

देहनाशे ध्रुवो नाशः पितृणामेष निश्चयः |

इह तस्मात्प्रजाहेतोः प्रजायन्ते नरोत्तमाः ||१६||

यथैवाहं पितुः क्षेत्रे सृष्टस्तेन महात्मना |

तथैवास्मिन्मम क्षेत्रे कथं वै सम्भवेत्प्रजा ||१७||

तापसा ऊचुः||

अस्ति वै तव धर्मात्मन्विद्म देवोपमं शुभम् |

अपत्यमनघं राजन्वयं दिव्येन चक्षुषा ||१८||

दैवदिष्टं नरव्याघ्र कर्मणेहोपपादय |

अक्लिष्टं फलमव्यग्रो विन्दते बुद्धिमान्नरः ||१९||

तस्मिन्दृष्टे फले तात प्रयत्नं कर्तुमर्हसि |

अपत्यं गुणसम्पन्नं लब्ध्वा प्रीतिमवाप्स्यसि ||२०||

वैशम्पायन उवाच||

तच्छ्रुत्वा तापसवचः पाण्डुश्चिन्तापरोऽभवत् |

आत्मनो मृगशापेन जानन्नुपहतां क्रियाम् ||२१||

सोऽब्रवीद्विजने कुन्तीं धर्मपत्नीं यशस्विनीम् |

अपत्योत्पादने योगमापदि प्रसमर्थयन् ||२२||

अपत्यं नाम लोकेषु प्रतिष्ठा धर्मसंहिता |

इति कुन्ति विदुर्धीराः शाश्वतं धर्ममादितः ||२३||

इष्टं दत्तं तपस्तप्तं नियमश्च स्वनुष्ठितः |

सर्वमेवानपत्यस्य न पावनमिहोच्यते ||२४||

सोऽहमेवं विदित्वैतत्प्रपश्यामि शुचिस्मिते |

अनपत्यः शुभाँल्लोकान्नावाप्स्यामीति चिन्तयन् ||२५||

मृगाभिशापान्नष्टं मे प्रजनं ह्यकृतात्मनः |

नृशंसकारिणो भीरु यथैवोपहतं तथा ||२६||

इमे वै बन्धुदायादाः षट्पुत्रा धर्मदर्शने |

षडेवाबन्धुदायादाः पुत्रास्ताञ्शृणु मे पृथे ||२७||

स्वयञ्जातः प्रणीतश्च परिक्रीतश्च यः सुतः |

पौनर्भवश्च कानीनः स्वैरिण्यां यश्च जायते ||२८||

दत्तः क्रीतः कृत्रिमश्च उपगच्छेत्स्वयं च यः |

सहोढो जातरेताश्च हीनयोनिधृतश्च यः ||२९||

पूर्वपूर्वतमाभावे मत्वा लिप्सेत वै सुतम् |

उत्तमादवराः पुंसः काङ्क्षन्ते पुत्रमापदि ||३०||

अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति साधवः |

आत्मशुक्रादपि पृथे मनुः स्वायम्भुवोऽब्रवीत् ||३१||

तस्मात्प्रहेष्याम्यद्य त्वां हीनः प्रजननात्स्वयम् |

सदृशाच्छ्रेयसो वा त्वं विद्ध्यपत्यं यशस्विनि ||३२||

शृणु कुन्ति कथां चेमां शारदण्डायनीं प्रति |

या वीरपत्नी गुरुभिर्नियुक्तापत्यजन्मनि ||३३||

पुष्पेण प्रयता स्नाता निशि कुन्ति चतुष्पथे |

वरयित्वा द्विजं सिद्धं हुत्वा पुंसवनेऽनलम् ||३४||

कर्मण्यवसिते तस्मिन्सा तेनैव सहावसत् |

तत्र त्रीञ्जनयामास दुर्जयादीन्महारथान् ||३५||

तथा त्वमपि कल्याणि ब्राह्मणात्तपसाधिकात् |

मन्नियोगाद्यत क्षिप्रमपत्योत्पादनं प्रति ||३६||

श्रीमहाभारतम्

|| आदिपर्वम् ||

111-अध्यायः

वैशम्पायन उवाच||

एवमुक्ता महाराज कुन्ती पाण्डुमभाषत |

कुरूणामृषभं वीरं तदा भूमिपतिं पतिम् ||१||

न मामर्हसि धर्मज्ञ वक्तुमेवं कथञ्चन |

धर्मपत्नीमभिरतां त्वयि राजीवलोचन ||२||

त्वमेव तु महाबाहो मय्यपत्यानि भारत |

वीर वीर्योपपन्नानि धर्मतो जनयिष्यसि ||३||

स्वर्गं मनुजशार्दूल गच्छेयं सहिता त्वया |

अपत्याय च मां गच्छ त्वमेव कुरुनन्दन ||४||

न ह्यहं मनसाप्यन्यं गच्छेयं त्वदृते नरम् |

त्वत्तः प्रतिविशिष्टश्च कोऽन्योऽस्ति भुवि मानवः ||५||

इमां च तावद्धर्म्यां त्वं पौराणीं शृणु मे कथाम् |

परिश्रुतां विशालाक्ष कीर्तयिष्यामि यामहम् ||६||

व्युषिताश्व इति ख्यातो बभूव किल पार्थिवः |

पुरा परमधर्मिष्ठः पूरोर्वंशविवर्धनः ||७||

तस्मिंश्च यजमाने वै धर्मात्मनि महात्मनि |

उपागमंस्ततो देवाः सेन्द्राः सह महर्षिभिः ||८||

अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः |

व्युषिताश्वस्य राजर्षेस्ततो यज्ञे महात्मनः ||९||

व्युषिताश्वस्ततो राजन्नति मर्त्यान्व्यरोचत |

सर्वभूतान्यति यथा तपनः शिशिरात्यये ||१०||

स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः |

प्राच्यानुदीच्यान्मध्यांश्च दक्षिणात्यानकालयत् ||११||

अश्वमेधे महायज्ञे व्युषिताश्वः प्रतापवान् |

बभूव स हि राजेन्द्रो दशनागबलान्वितः ||१२||

अप्यत्र गाथां गायन्ति ये पुराणविदो जनाः |

व्युषिताश्वः समुद्रान्तां विजित्येमां वसुन्धराम् ||१३||

अपालयत्सर्ववर्णान्पिता पुत्रानिवौरसान् ||१३||

यजमानो महायज्ञैर्ब्राह्मणेभ्यो ददौ धनम् |

अनन्तरत्नान्यादाय आजहार महाक्रतून् ||१४||

सुषाव च बहून्सोमान्सोमसंस्थास्ततान च ||१४||

आसीत्काक्षीवती चास्य भार्या परमसंमता |

भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि ||१५||

कामयामासतुस्तौ तु परस्परमिति श्रुतिः |

स तस्यां कामसंमत्तो यक्ष्माणं समपद्यत ||१६||

तेनाचिरेण कालेन जगामास्तमिवांशुमान् |

तस्मिन्प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता ||१७||

अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम् |

भद्रा परमदुःखार्ता तन्निबोध नराधिप ||१८||

नारी परमधर्मज्ञ सर्वा पुत्रविनाकृता |

पतिं विना जीवति या न सा जीवति दुःखिता ||१९||

पतिं विना मृतं श्रेयो नार्याः क्षत्रियपुङ्गव |

त्वद्गतिं गन्तुमिच्छामि प्रसीदस्व नयस्व माम् ||२०||

त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे |

प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम् ||२१||

पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च |

त्वामहं नरशार्दूल गच्छन्तमनिवर्तिनम् ||२२||

छायेवानपगा राजन्सततं वशवर्तिनी |

भविष्यामि नरव्याघ्र नित्यं प्रियहिते रता ||२३||

अद्य प्रभृति मां राजन्कष्टा हृदयशोषणाः |

आधयोऽभिभविष्यन्ति त्वदृते पुष्करेक्षण ||२४||

अभाग्यया मया नूनं वियुक्ताः सहचारिणः |

संयोगा विप्रयुक्ता वा पूर्वदेहेषु पार्थिव ||२५||

तदिदं कर्मभिः पापैः पूर्वदेहेषु सञ्चितम् |

दुःखं मामनुसम्प्राप्तं राजंस्त्वद्विप्रयोगजम् ||२६||

अद्य प्रभृत्यहं राजन्कुशप्रस्तरशायिनी |

भविष्याम्यसुखाविष्टा त्वद्दर्शनपरायणा ||२७||

दर्शयस्व नरव्याघ्र साधु मामसुखान्विताम् |

दीनामनाथां कृपणां विलपन्तीं नरेश्वर ||२८||

एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः |

तं शवं सम्परिष्वज्य वाक्किलान्तर्हिताब्रवीत् ||२९||

उत्तिष्ठ भद्रे गच्छ त्वं ददानीह वरं तव |

जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि ||३०||

आत्मीये च वरारोहे शयनीये चतुर्दशीम् |

अष्टमीं वा ऋतुस्नाता संविशेथा मया सह ||३१||

एवमुक्ता तु सा देवी तथा चक्रे पतिव्रता |

यथोक्तमेव तद्वाक्यं भद्रा पुत्रार्थिनी तदा ||३२||

सा तेन सुषुवे देवी शवेन मनुजाधिप |

त्रीञ्शाल्वांश्चतुरो मद्रान्सुतान्भरतसत्तम ||३३||

तथा त्वमपि मय्येव मनसा भरतर्षभ |

शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वयात् ||३४||

श्रीमहाभारतम्

|| आदिपर्वम् ||

112-अध्यायः

वैशम्पायन उवाच||

एवमुक्तस्तया राजा तां देवीं पुनरब्रवीत् |

धर्मविद्धर्मसंयुक्तमिदं वचनमुत्तमम् ||१||

एवमेतत्पुरा कुन्ति व्युषिताश्वश्चकार ह |

यथा त्वयोक्तं कल्याणि स ह्यासीदमरोपमः ||२||

अथ त्विमं प्रवक्ष्यामि धर्मं त्वेतं निबोध मे |

पुराणमृषिभिर्दृष्टं धर्मविद्भिर्महात्मभिः ||३||

अनावृताः किल पुरा स्त्रिय आसन्वरानने |

कामचारविहारिण्यः स्वतन्त्राश्चारुलोचने ||४||

तासां व्युच्चरमाणानां कौमारात्सुभगे पतीन् |

नाधर्मोऽभूद्वरारोहे स हि धर्मः पुराभवत् ||५||

तं चैव धर्मं पौराणं तिर्यग्योनिगताः प्रजाः |

अद्याप्यनुविधीयन्ते कामद्वेषविवर्जिताः ||६||

पुराणदृष्टो धर्मोऽयं पूज्यते च महर्षिभिः ||६||

उत्तरेषु च रम्भोरु कुरुष्वद्यापि वर्तते |

स्त्रीणामनुग्रहकरः स हि धर्मः सनातनः ||७||

अस्मिंस्तु लोके नचिरान्मर्यादेयं शुचिस्मिते |

स्थापिता येन यस्माच्च तन्मे विस्तरतः शृणु ||८||

बभूवोद्दालको नाम महर्षिरिति नः श्रुतम् |

श्वेतकेतुरिति ख्यातः पुत्रस्तस्याभवन्मुनिः ||९||

मर्यादेयं कृता तेन मानुषेष्विति नः श्रुतम् |

कोपात्कमलपत्राक्षि यदर्थं तन्निबोध मे ||१०||

श्वेतकेतोः किल पुरा समक्षं मातरं पितुः |

जग्राह ब्राह्मणः पाणौ गच्छाव इति चाब्रवीत् ||११||

ऋषिपुत्रस्ततः कोपं चकारामर्षितस्तदा |

मातरं तां तथा दृष्ट्वा नीयमानां बलादिव ||१२||

क्रुद्धं तं तु पिता दृष्ट्वा श्वेतकेतुमुवाच ह |

मा तात कोपं कार्षीस्त्वमेष धर्मः सनातनः ||१३||

अनावृता हि सर्वेषां वर्णानामङ्गना भुवि |

यथा गावः स्थितास्तात स्वे स्वे वर्णे तथा प्रजाः ||१४||

ऋषिपुत्रोऽथ तं धर्मं श्वेतकेतुर्न चक्षमे |

चकार चैव मर्यादामिमां स्त्रीपुंसयोर्भुवि ||१५||

मानुषेषु महाभागे न त्वेवान्येषु जन्तुषु |

तदा प्रभृति मर्यादा स्थितेयमिति नः श्रुतम् ||१६||

व्युच्चरन्त्याः पतिं नार्या अद्य प्रभृति पातकम् |

भ्रूणहत्याकृतं पापं भविष्यत्यसुखावहम् ||१७||

भार्यां तथा व्युच्चरतः कौमारीं ब्रह्मचारिणीम् |

पतिव्रतामेतदेव भविता पातकं भुवि ||१८||

पत्या नियुक्ता या चैव पत्न्यपत्यार्थमेव च |

न करिष्यति तस्याश्च भविष्यत्येतदेव हि ||१९||

इति तेन पुरा भीरु मर्यादा स्थापिता बलात् |

उद्दालकस्य पुत्रेण धर्म्या वै श्वेतकेतुना ||२०||

सौदासेन च रम्भोरु नियुक्तापत्यजन्मनि |

मदयन्ती जगामर्षिं वसिष्ठमिति नः श्रुतम् ||२१||

तस्माल्लेभे च सा पुत्रमश्मकं नाम भामिनी |

भार्या कल्माषपादस्य भर्तुः प्रियचिकीर्षया ||२२||

अस्माकमपि ते जन्म विदितं कमलेक्षणे |

कृष्णद्वैपायनाद्भीरु कुरूणां वंशवृद्धये ||२३||

अत एतानि सर्वाणि कारणानि समीक्ष्य वै |

ममैतद्वचनं धर्म्यं कर्तुमर्हस्यनिन्दिते ||२४||

ऋतावृतौ राजपुत्रि स्त्रिया भर्ता यतव्रते |

नातिवर्तव्य इत्येवं धर्मं धर्मविदो विदुः ||२५||

शेषेष्वन्येषु कालेषु स्वातन्त्र्यं स्त्री किलार्हति |

धर्ममेतं जनाः सन्तः पुराणं परिचक्षते ||२६||

भर्ता भार्यां राजपुत्रि धर्म्यं वाधर्म्यमेव वा |

यद्ब्रूयात्तत्तथा कार्यमिति धर्मविदो विदुः ||२७||

विशेषतः पुत्रगृद्धी हीनः प्रजननात्स्वयम् |

यथाहमनवद्याङ्गि पुत्रदर्शनलालसः ||२८||

तथा रक्ताङ्गुलितलः पद्मपत्रनिभः शुभे |

प्रसादार्थं मया तेऽयं शिरस्यभ्युद्यतोऽञ्जलिः ||२९||

मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाधिकात् |

पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि ||३०||

त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् ||३०||

एवमुक्ता ततः कुन्ती पाण्डुं परपुरञ्जयम् |

प्रत्युवाच वरारोहा भर्तुः प्रियहिते रता ||३१||

पितृवेश्मन्यहं बाला नियुक्तातिथिपूजने |

उग्रं पर्यचरं तत्र ब्राह्मणं संशितव्रतम् ||३२||

निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः |

तमहं संशितात्मानं सर्वयत्नैरतोषयम् ||३३||

स मेऽभिचारसंयुक्तमाचष्ट भगवान्वरम् |

मन्त्रग्रामं च मे प्रादादब्रवीच्चैव मामिदम् ||३४||

यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि |

अकामो वा सकामो वा स ते वशमुपैष्यति ||३५||

इत्युक्ताहं तदा तेन पितृवेश्मनि भारत |

ब्राह्मणेन वचस्तथ्यं तस्य कालोऽयमागतः ||३६||

अनुज्ञाता त्वया देवमाह्वयेयमहं नृप |

तेन मन्त्रेण राजर्षे यथा स्यान्नौ प्रजा विभो ||३७||

आवाहयामि कं देवं ब्रूहि तत्त्वविदां वर |

त्वत्तोऽनुज्ञाप्रतीक्षां मां विद्ध्यस्मिन्कर्मणि स्थिताम् ||३८||

पाण्डुरुवाच||

अद्यैव त्वं वरारोहे प्रयतस्व यथाविधि |

धर्ममावाहय शुभे स हि देवेषु पुण्यभाक् ||३९||

अधर्मेण न नो धर्मः संयुज्येत कथञ्चन |

लोकश्चायं वरारोहे धर्मोऽयमिति मंस्यते ||४०||

धार्मिकश्च कुरूणां स भविष्यति न संशयः |

दत्तस्यापि च धर्मेण नाधर्मे रंस्यते मनः ||४१||

तस्माद्धर्मं पुरस्कृत्य नियता त्वं शुचिस्मिते |

उपचाराभिचाराभ्यां धर्ममाराधयस्व वै ||४२||

वैशम्पायन उवाच||

सा तथोक्ता तथेत्युक्त्वा तेन भर्त्रा वराङ्गना |

अभिवाद्याभ्यनुज्ञाता प्रदक्षिणमवर्तत ||४३||

श्रीमहाभारतम्

|| आदिपर्वम् ||

113-अध्यायः

वैशम्पायन उवाच||

संवत्सराहिते गर्भे गान्धार्या जनमेजय |

आह्वयामास वै कुन्ती गर्भार्थं धर्ममच्युतम् ||१||

सा बलिं त्वरिता देवी धर्मायोपजहार ह |

जजाप जप्यं विधिवद्दत्तं दुर्वाससा पुरा ||२||

सङ्गम्य सा तु धर्मेण योगमूर्तिधरेण वै |

लेभे पुत्रं वरारोहा सर्वप्राणभृतां वरम् ||३||

ऐन्द्रे चन्द्रसमायुक्ते मुहूर्तेऽभिजितेऽष्टमे |

दिवा मध्यगते सूर्ये तिथौ पुण्येऽभिपूजिते ||४||

समृद्धयशसं कुन्ती सुषाव समये सुतम् |

जातमात्रे सुते तस्मिन्वागुवाचाशरीरिणी ||५||

एष धर्मभृतां श्रेष्ठो भविष्यति न संशयः |

युधिष्ठिर इति ख्यातः पाण्डोः प्रथमजः सुतः ||६||

भविता प्रथितो राजा त्रिषु लोकेषु विश्रुतः |

यशसा तेजसा चैव वृत्तेन च समन्वितः ||७||

धार्मिकं तं सुतं लब्ध्वा पाण्डुस्तां पुनरब्रवीत् |

प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु ||८||

ततस्तथोक्ता पत्या तु वायुमेवाजुहाव सा |

तस्माज्जज्ञे महाबाहुर्भीमो भीमपराक्रमः ||९||

तमप्यतिबलं जातं वागभ्यवददच्युतम् |

सर्वेषां बलिनां श्रेष्ठो जातोऽयमिति भारत ||१०||

इदमत्यद्भुतं चासीज्जातमात्रे वृकोदरे |

यदङ्कात्पतितो मातुः शिलां गात्रैरचूर्णयत् ||११||

कुन्ती व्याघ्रभयोद्विग्ना सहसोत्पतिता किल |

नान्वबुध्यत संसुप्तमुत्सङ्गे स्वे वृकोदरम् ||१२||

ततः स वज्रसङ्घातः कुमारोऽभ्यपतद्गिरौ |

पतता तेन शतधा शिला गात्रैर्विचूर्णिता ||१३||

तां शिलां चूर्णितां दृष्ट्वा पाण्डुर्विस्मयमागमत् ||१३||

यस्मिन्नहनि भीमस्तु जज्ञे भरतसत्तम |

दुर्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप ||१४||

जाते वृकोदरे पाण्डुरिदं भूयोऽन्वचिन्तयत् |

कथं नु मे वरः पुत्रो लोकश्रेष्ठो भवेदिति ||१५||

दैवे पुरुषकारे च लोकोऽयं हि प्रतिष्ठितः |

तत्र दैवं तु विधिना कालयुक्तेन लभ्यते ||१६||

इन्द्रो हि राजा देवानां प्रधान इति नः श्रुतम् |

अप्रमेयबलोत्साहो वीर्यवानमितद्युतिः ||१७||

तं तोषयित्वा तपसा पुत्रं लप्स्ये महाबलम् |

यं दास्यति स मे पुत्रं स वरीयान्भविष्यति ||१८||

कर्मणा मनसा वाचा तस्मात्तप्स्ये महत्तपः ||१८||

ततः पाण्डुर्महातेजा मन्त्रयित्वा महर्षिभिः |

दिदेश कुन्त्याः कौरव्यो व्रतं सांवत्सरं शुभम् ||१९||

आत्मना च महाबाहुरेकपादस्थितोऽभवत् |

उग्रं स तप आतस्थे परमेण समाधिना ||२०||

आरिराधयिषुर्देवं त्रिदशानां तमीश्वरम् |

सूर्येण सह धर्मात्मा पर्यवर्तत भारत ||२१||

तं तु कालेन महता वासवः प्रत्यभाषत |

पुत्रं तव प्रदास्यामि त्रिषु लोकेषु विश्रुतम् ||२२||

देवानां ब्राह्मणानां च सुहृदां चार्थसाधकम् |

सुतं तेऽग्र्यं प्रदास्यामि सर्वामित्रविनाशनम् ||२३||

इत्युक्तः कौरवो राजा वासवेन महात्मना |

उवाच कुन्तीं धर्मात्मा देवराजवचः स्मरन् ||२४||

नीतिमन्तं महात्मानमादित्यसमतेजसम् |

दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम् ||२५||

पुत्रं जनय सुश्रोणि धाम क्षत्रियतेजसाम् |

लब्धः प्रसादो देवेन्द्रात्तमाह्वय शुचिस्मिते ||२६||

एवमुक्ता ततः शक्रमाजुहाव यशस्विनी |

अथाजगाम देवेन्द्रो जनयामास चार्जुनम् ||२७||

जातमात्रे कुमारे तु वागुवाचाशरीरिणी |

महागम्भीरनिर्घोषा नभो नादयती तदा ||२८||

कार्तवीर्यसमः कुन्ति शिबितुल्यपराक्रमः |

एष शक्र इवाजेयो यशस्ते प्रथयिष्यति ||२९||

अदित्या विष्णुना प्रीतिर्यथाभूदभिवर्धिता |

तथा विष्णुसमः प्रीतिं वर्धयिष्यति तेऽर्जुनः ||३०||

एष मद्रान्वशे कृत्वा कुरूंश्च सह केकयैः |

चेदिकाशिकरूषांश्च कुरुलक्ष्म सुधास्यति ||३१||

एतस्य भुजवीर्येण खाण्डवे हव्यवाहनः |

मेदसा सर्वभूतानां तृप्तिं यास्यति वै पराम् ||३२||

ग्रामणीश्च महीपालानेष जित्वा महाबलः |

भ्रातृभिः सहितो वीरस्त्रीन्मेधानाहरिष्यति ||३३||

जामदग्न्यसमः कुन्ति विष्णुतुल्यपराक्रमः |

एष वीर्यवतां श्रेष्ठो भविष्यत्यपराजितः ||३४||

तथा दिव्यानि चास्त्राणि निखिलान्याहरिष्यति |

विप्रनष्टां श्रियं चायमाहर्ता पुरुषर्षभः ||३५||

एतामत्यद्भुतां वाचं कुन्तीपुत्रस्य सूतके |

उक्तवान्वायुराकाशे कुन्ती शुश्राव चास्य ताम् ||३६||

वाचमुच्चारितामुच्चैस्तां निशम्य तपस्विनाम् |

बभूव परमो हर्षः शतशृङ्गनिवासिनाम् ||३७||

तथा देवऋषीणां च सेन्द्राणां च दिवौकसाम् |

आकाशे दुन्दुभीनां च बभूव तुमुलः स्वनः ||३८||

उदतिष्ठन्महाघोषः पुष्पवृष्टिभिरावृतः |

समवेत्य च देवानां गणाः पार्थमपूजयन् ||३९||

काद्रवेया वैनतेया गन्धर्वाप्सरसस्तथा |

प्रजानां पतयः सर्वे सप्त चैव महर्षयः ||४०||

भरद्वाजः कश्यपो गौतमश्च; विश्वामित्रो जमदग्निर्वसिष्ठः |

यश्चोदितो भास्करेऽभूत्प्रनष्टे; सोऽप्यत्रात्रिर्भगवानाजगाम ||४१||

मरीचिरङ्गिराश्चैव पुलस्त्यः पुलहः क्रतुः |

दक्षः प्रजापतिश्चैव गन्धर्वाप्सरसस्तथा ||४२||

दिव्यमाल्याम्बरधराः सर्वालङ्कारभूषिताः |

उपगायन्ति बीभत्सुमुपनृत्यन्ति चाप्सराः ||४३||

गन्धर्वैः सहितः श्रीमान्प्रागायत च तुम्बुरुः ||४३||

भीमसेनोग्रसेनौ च ऊर्णायुरनघस्तथा |

गोपतिर्धृतराष्ट्रश्च सूर्यवर्चाश्च सप्तमः ||४४||

युगपस्तृणपः कार्ष्णिर्नन्दिश्चित्ररथस्तथा |

त्रयोदशः शालिशिराः पर्जन्यश्च चतुर्दशः ||४५||

कलिः पञ्चदशश्चात्र नारदश्चैव षोडशः |

सद्वा बृहद्वा बृहकः करालश्च महायशाः ||४६||

ब्रह्मचारी बहुगुणः सुपर्णश्चेति विश्रुतः |

विश्वावसुर्भुमन्युश्च सुचन्द्रो दशमस्तथा ||४७||

गीतमाधुर्यसम्पन्नौ विख्यातौ च हहाहुहू |

इत्येते देवगन्धर्वा जगुस्तत्र नरर्षभम् ||४८||

तथैवाप्सरसो हृष्टाः सर्वालङ्कारभूषिताः |

ननृतुर्वै महाभागा जगुश्चायतलोचनाः ||४९||

अनूना चानवद्या च प्रियमुख्या गुणावरा |

अद्रिका च तथा साची मिश्रकेशी अलम्बुसा ||५०||

मरीचिः शिचुका चैव विद्युत्पर्णा तिलोत्तमा |

अग्निका लक्षणा क्षेमा देवी रम्भा मनोरमा ||५१||

असिता च सुबाहुश्च सुप्रिया सुवपुस्तथा |

पुण्डरीका सुगन्धा च सुरथा च प्रमाथिनी ||५२||

काम्या शारद्वती चैव ननृतुस्तत्र सङ्घशः |

मेनका सहजन्या च पर्णिका पुञ्जिकस्थला ||५३||

क्रतुस्थला घृताची च विश्वाची पूर्वचित्त्यपि |

उम्लोचेत्यभिविख्याता प्रम्लोचेति च ता दश ||५४||

उर्वश्येकादशीत्येता जगुरायतलोचनाः ||५४||

धातार्यमा च मित्रश्च वरुणोंऽशो भगस्तथा |

इन्द्रो विवस्वान्पूषा च त्वष्टा च सविता तथा ||५५||

पर्जन्यश्चैव विष्णुश्च आदित्याः पावकार्चिषः |

महिमानं पाण्डवस्य वर्धयन्तोऽम्बरे स्थिताः ||५६||

मृगव्याधश्च शर्वश्च निरृतिश्च महायशाः |

अजैकपादहिर्बुध्न्यः पिनाकी च परन्तपः ||५७||

दहनोऽथेश्वरश्चैव कपाली च विशां पते |

स्थाणुर्भवश्च भगवान्रुद्रास्तत्रावतस्थिरे ||५८||

अश्विनौ वसवश्चाष्टौ मरुतश्च महाबलाः |

विश्वेदेवास्तथा साध्यास्तत्रासन्परिसंस्थिताः ||५९||

कर्कोटकोऽथ शेषश्च वासुकिश्च भुजङ्गमः |

कच्छपश्चापकुण्डश्च तक्षकश्च महोरगः ||६०||

आययुस्तेजसा युक्ता महाक्रोधा महाबलाः |

एते चान्ये च बहवस्तत्र नागा व्यवस्थिताः ||६१||

तार्क्ष्यश्चारिष्टनेमिश्च गरुडश्चासितध्वजः |

अरुणश्चारुणिश्चैव वैनतेया व्यवस्थिताः ||६२||

तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः |

अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवान्प्रति ||६३||

पाण्डुस्तु पुनरेवैनां पुत्रलोभान्महायशाः |

प्राहिणोद्दर्शनीयाङ्गीं कुन्ती त्वेनमथाब्रवीत् ||६४||

नातश्चतुर्थं प्रसवमापत्स्वपि वदन्त्युत |

अतः परं चारिणी स्यात्पञ्चमे बन्धकी भवेत् ||६५||

स त्वं विद्वन्धर्ममिमं बुद्धिगम्यं कथं नु माम् |

अपत्यार्थं समुत्क्रम्य प्रमादादिव भाषसे ||६६||

श्रीमहाभारतम्

|| आदिपर्वम् ||

114-अध्यायः

वैशम्पायन उवाच||

कुन्तीपुत्रेषु जातेषु धृतराष्ट्रात्मजेषु च |

मद्रराजसुता पाण्डुं रहो वचनमब्रवीत् ||१||

न मेऽस्ति त्वयि सन्तापो विगुणेऽपि परन्तप |

नावरत्वे वरार्हायाः स्थित्वा चानघ नित्यदा ||२||

गान्धार्याश्चैव नृपते जातं पुत्रशतं तथा |

श्रुत्वा न मे तथा दुःखमभवत्कुरुनन्दन ||३||

इदं तु मे महद्दुःखं तुल्यतायामपुत्रता |

दिष्ट्या त्विदानीं भर्तुर्मे कुन्त्यामप्यस्ति सन्ततिः ||४||

यदि त्वपत्यसन्तानं कुन्तिराजसुता मयि |

कुर्यादनुग्रहो मे स्यात्तव चापि हितं भवेत् ||५||

स्तम्भो हि मे सपत्नीत्वाद्वक्तुं कुन्तिसुतां प्रति |

यदि तु त्वं प्रसन्नो मे स्वयमेनां प्रचोदय ||६||

पाण्डुरुवाच||

ममाप्येष सदा माद्रि हृद्यर्थः परिवर्तते |

न तु त्वां प्रसहे वक्तुमिष्टानिष्टविवक्षया ||७||

तव त्विदं मतं ज्ञात्वा प्रयतिष्याम्यतः परम् |

मन्ये ध्रुवं मयोक्ता सा वचो मे प्रतिपत्स्यते ||८||

वैशम्पायन उवाच||

ततः कुन्तीं पुनः पाण्डुर्विविक्त इदमब्रवीत् |

कुलस्य मम सन्तानं लोकस्य च कुरु प्रियम् ||९||

मम चापिण्डनाशाय पूर्वेषामपि चात्मनः |

मत्प्रियार्थं च कल्याणि कुरु कल्याणमुत्तमम् ||१०||

यशसोऽर्थाय चैव त्वं कुरु कर्म सुदुष्करम् |

प्राप्याधिपत्यमिन्द्रेण यज्ञैरिष्टं यशोर्थिना ||११||

तथा मन्त्रविदो विप्रास्तपस्तप्त्वा सुदुष्करम् |

गुरूनभ्युपगच्छन्ति यशसोऽर्थाय भामिनि ||१२||

तथा राजर्षयः सर्वे ब्राह्मणाश्च तपोधनाः |

चक्रुरुच्चावचं कर्म यशसोऽर्थाय दुष्करम् ||१३||

सा त्वं माद्रीं प्लवेनेव तारयेमामनिन्दिते |

अपत्यसंविभागेन परां कीर्तिमवाप्नुहि ||१४||

एवमुक्ताब्रवीन्माद्रीं सकृच्चिन्तय दैवतम् |

तस्मात्ते भवितापत्यमनुरूपमसंशयम् ||१५||

ततो माद्री विचार्यैव जगाम मनसाश्विनौ |

तावागम्य सुतौ तस्यां जनयामासतुर्यमौ ||१६||

नकुलं सहदेवं च रूपेणाप्रतिमौ भुवि |

तथैव तावपि यमौ वागुवाचाशरीरिणी ||१७||

रूपसत्त्वगुणोपेतावेतावन्याञ्जनानति |

भासतस्तेजसात्यर्थं रूपद्रविणसम्पदा ||१८||

नामानि चक्रिरे तेषां शतशृङ्गनिवासिनः |

भक्त्या च कर्मणा चैव तथाशीर्भिर्विशां पते ||१९||

ज्येष्ठं युधिष्ठिरेत्याहुर्भीमसेनेति मध्यमम् |

अर्जुनेति तृतीयं च कुन्तीपुत्रानकल्पयन् ||२०||

पूर्वजं नकुलेत्येवं सहदेवेति चापरम् |

माद्रीपुत्रावकथयंस्ते विप्राः प्रीतमानसाः ||२१||

अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः ||२१||

कुन्तीमथ पुनः पाण्डुर्माद्र्यर्थे समचोदयत् |

तमुवाच पृथा राजन्रहस्युक्ता सती सदा ||२२||

उक्ता सकृद्द्वन्द्वमेषा लेभे तेनास्मि वञ्चिता |

बिभेम्यस्याः परिभवान्नारीणां गतिरीदृशी ||२३||

नाज्ञासिषमहं मूढा द्वन्द्वाह्वाने फलद्वयम् |

तस्मान्नाहं नियोक्तव्या त्वयैषोऽस्तु वरो मम ||२४||

एवं पाण्डोः सुताः पञ्च देवदत्ता महाबलाः |

सम्भूताः कीर्तिमन्तस्ते कुरुवंशविवर्धनाः ||२५||

शुभलक्षणसम्पन्नाः सोमवत्प्रियदर्शनाः |

सिंहदर्पा महेष्वासाः सिंहविक्रान्तगामिनः ||२६||

सिंहग्रीवा मनुष्येन्द्रा ववृधुर्देवविक्रमाः ||२६||

विवर्धमानास्ते तत्र पुण्ये हैमवते गिरौ |

विस्मयं जनयामासुर्महर्षीणां समेयुषाम् ||२७||

ते च पञ्च शतं चैव कुरुवंशविवर्धनाः |

सर्वे ववृधुरल्पेन कालेनाप्स्विव नीरजाः ||२८||

श्रीमहाभारतम्

|| आदिपर्वम् ||

115-अध्यायः

वैशम्पायन उवाच||

दर्शनीयांस्ततः पुत्रान्पाण्डुः पञ्च महावने |

तान्पश्यन्पर्वते रेमे स्वबाहुबलपालितान् ||१||

सुपुष्पितवने काले कदाचिन्मधुमाधवे |

भूतसंमोहने राजा सभार्यो व्यचरद्वनम् ||२||

पलाशैस्तिलकैश्चूतैश्चम्पकैः पारिभद्रकैः |

अन्यैश्च बहुभिर्वृक्षैः फलपुष्पसमृद्धिभिः ||३||

जलस्थानैश्च विविधैः पद्मिनीभिश्च शोभितम् |

पाण्डोर्वनं तु सम्प्रेक्ष्य प्रजज्ञे हृदि मन्मथः ||४||

प्रहृष्टमनसं तत्र विहरन्तं यथामरम् |

तं माद्र्यनुजगामैका वसनं बिभ्रती शुभम् ||५||

समीक्षमाणः स तु तां वयःस्थां तनुवाससम् |

तस्य कामः प्रववृधे गहनेऽग्निरिवोत्थितः ||६||

रहस्यात्मसमां दृष्ट्वा राजा राजीवलोचनाम् |

न शशाक नियन्तुं तं कामं कामबलात्कृतः ||७||

तत एनां बलाद्राजा निजग्राह रहोगताम् |

वार्यमाणस्तया देव्या विस्फुरन्त्या यथाबलम् ||८||

स तु कामपरीतात्मा तं शापं नान्वबुध्यत |

माद्रीं मैथुनधर्मेण गच्छमानो बलादिव ||९||

जीवितान्ताय कौरव्यो मन्मथस्य वशं गतः |

शापजं भयमुत्सृज्य जगामैव बलात्प्रियाम् ||१०||

तस्य कामात्मनो बुद्धिः साक्षात्कालेन मोहिता |

सम्प्रमथ्येन्द्रियग्रामं प्रनष्टा सह चेतसा ||११||

स तया सह सङ्गम्य भार्यया कुरुनन्दन |

पाण्डुः परमधर्मात्मा युयुजे कालधर्मणा ||१२||

ततो माद्री समालिङ्ग्य राजानं गतचेतसम् |

मुमोच दुःखजं शब्दं पुनः पुनरतीव ह ||१३||

सह पुत्रैस्ततः कुन्ती माद्रीपुत्रौ च पाण्डवौ |

आजग्मुः सहितास्तत्र यत्र राजा तथागतः ||१४||

ततो माद्र्यब्रवीद्राजन्नार्ता कुन्तीमिदं वचः |

एकैव त्वमिहागच्छ तिष्ठन्त्वत्रैव दारकाः ||१५||

तच्छ्रुत्वा वचनं तस्यास्तत्रैवावार्य दारकान् |

हताहमिति विक्रुश्य सहसोपजगाम ह ||१६||

दृष्ट्वा पाण्डुं च माद्रीं च शयानौ धरणीतले |

कुन्ती शोकपरीताङ्गी विललाप सुदुःखिता ||१७||

रक्ष्यमाणो मया नित्यं वीरः सततमात्मवान् |

कथं त्वमभ्यतिक्रान्तः शापं जानन्वनौकसः ||१८||

ननु नाम त्वया माद्रि रक्षितव्यो जनाधिपः |

सा कथं लोभितवती विजने त्वं नराधिपम् ||१९||

कथं दीनस्य सततं त्वामासाद्य रहोगताम् |

तं विचिन्तयतः शापं प्रहर्षः समजायत ||२०||

धन्या त्वमसि बाह्लीकि मत्तो भाग्यतरा तथा |

दृष्टवत्यसि यद्वक्त्रं प्रहृष्टस्य महीपतेः ||२१||

माद्र्युवाच||

विलोभ्यमानेन मया वार्यमाणेन चासकृत् |

आत्मा न वारितोऽनेन सत्यं दिष्टं चिकीर्षुणा ||२२||

कुन्त्युवाच||

अहं ज्येष्ठा धर्मपत्नी ज्येष्ठं धर्मफलं मम |

अवश्यं भाविनो भावान्मा मां माद्रि निवर्तय ||२३||

अन्वेष्यामीह भर्तारमहं प्रेतवशं गतम् |

उत्तिष्ठ त्वं विसृज्यैनमिमान्रक्षस्व दारकान् ||२४||

माद्र्युवाच||

अहमेवानुयास्यामि भर्तारमपलायिनम् |

न हि तृप्तास्मि कामानां तज्ज्येष्ठा अनुमन्यताम् ||२५||

मां चाभिगम्य क्षीणोऽयं कामाद्भरतसत्तमः |

तमुच्छिन्द्यामस्य कामं कथं नु यमसादने ||२६||

न चाप्यहं वर्तयन्ती निर्विशेषं सुतेषु ते |

वृत्तिमार्ये चरिष्यामि स्पृशेदेनस्तथा हि माम् ||२७||

तस्मान्मे सुतयोः कुन्ति वर्तितव्यं स्वपुत्रवत् |

मां हि कामयमानोऽयं राजा प्रेतवशं गतः ||२८||

राज्ञः शरीरेण सह ममापीदं कलेवरम् |

दग्धव्यं सुप्रतिच्छन्नमेतदार्ये प्रियं कुरु ||२९||

दारकेष्वप्रमत्ता च भवेथाश्च हिता मम |

अतोऽन्यन्न प्रपश्यामि संदेष्टव्यं हि किञ्चन ||३०||

वैशम्पायन उवाच||

इत्युक्त्वा तं चिताग्निस्थं धर्मपत्नी नरर्षभम् |

मद्रराजात्मजा तूर्णमन्वारोहद्यशस्विनी ||३१||

श्रीमहाभारतम्

|| आदिपर्वम् ||

116-अध्यायः

वैशम्पायन उवाच||

पाण्डोरवभृथं कृत्वा देवकल्पा महर्षयः |

ततो मन्त्रमकुर्वन्त ते समेत्य तपस्विनः ||१||

हित्वा राज्यं च राष्ट्रं च स महात्मा महातपाः |

अस्मिन्स्थाने तपस्तप्तुं तापसाञ्शरणं गतः ||२||

स जातमात्रान्पुत्रांश्च दारांश्च भवतामिह |

प्रदायोपनिधिं राजा पाण्डुः स्वर्गमितो गतः ||३||

ते परस्परमामन्त्र्य सर्वभूतहिते रताः |

पाण्डोः पुत्रान्पुरस्कृत्य नगरं नागसाह्वयम् ||४||

उदारमनसः सिद्धा गमने चक्रिरे मनः |

भीष्माय पाण्डवान्दातुं धृतराष्ट्राय चैव हि ||५||

तस्मिन्नेव क्षणे सर्वे तानादाय प्रतस्थिरे |

पाण्डोर्दारांश्च पुत्रांश्च शरीरं चैव तापसाः ||६||

सुखिनी सा पुरा भूत्वा सततं पुत्रवत्सला |

प्रपन्ना दीर्घमध्वानं सङ्क्षिप्तं तदमन्यत ||७||

सा नदीर्घेण कालेन सम्प्राप्ता कुरुजाङ्गलम् |

वर्धमानपुरद्वारमाससाद यशस्विनी ||८||

तं चारणसहस्राणां मुनीनामागमं तदा |

श्रुत्वा नागपुरे नृणां विस्मयः समजायत ||९||

मुहूर्तोदित आदित्ये सर्वे धर्मपुरस्कृताः |

सदारास्तापसान्द्रष्टुं निर्ययुः पुरवासिनः ||१०||

स्त्रीसङ्घाः क्षत्रसङ्घाश्च यानसङ्घान्समास्थिताः |

ब्राह्मणैः सह निर्जग्मुर्ब्राह्मणानां च योषितः ||११||

तथा विट्शूद्रसङ्घानां महान्व्यतिकरोऽभवत् |

न कश्चिदकरोदीर्ष्यामभवन्धर्मबुद्धयः ||१२||

तथा भीष्मः शान्तनवः सोमदत्तोऽथ बाह्लिकः |

प्रज्ञाचक्षुश्च राजर्षिः क्षत्ता च विदुरः स्वयम् ||१३||

सा च सत्यवती देवी कौसल्या च यशस्विनी |

राजदारैः परिवृता गान्धारी च विनिर्ययौ ||१४||

धृतराष्ट्रस्य दायादा दुर्योधनपुरोगमाः |

भूषिता भूषणैश्चित्रैः शतसङ्ख्या विनिर्ययुः ||१५||

तान्महर्षिगणान्सर्वाञ्शिरोभिरभिवाद्य च |

उपोपविविशुः सर्वे कौरव्याः सपुरोहिताः ||१६||

तथैव शिरसा भूमावभिवाद्य प्रणम्य च |

उपोपविविशुः सर्वे पौरजानपदा अपि ||१७||

तमकूजमिवाज्ञाय जनौघं सर्वशस्तदा |

भीष्मो राज्यं च राष्ट्रं च महर्षिभ्यो न्यवेदयत् ||१८||

तेषामथो वृद्धतमः प्रत्युत्थाय जटाजिनी |

महर्षिमतमाज्ञाय महर्षिरिदमब्रवीत् ||१९||

यः स कौरव्यदायादः पाण्डुर्नाम नराधिपः |

कामभोगान्परित्यज्य शतशृङ्गमितो गतः ||२०||

ब्रह्मचर्यव्रतस्थस्य तस्य दिव्येन हेतुना |

साक्षाद्धर्मादयं पुत्रस्तस्य जातो युधिष्ठिरः ||२१||

तथेमं बलिनां श्रेष्ठं तस्य राज्ञो महात्मनः |

मातरिश्वा ददौ पुत्रं भीमं नाम महाबलम् ||२२||

पुरुहूतादयं जज्ञे कुन्त्यां सत्यपराक्रमः |

यस्य कीरित्र्महेष्वासान्सर्वानभिभविष्यति ||२३||

यौ तु माद्री महेष्वासावसूत कुरुसत्तमौ |

अश्विभ्यां मनुजव्याघ्राविमौ तावपि तिष्ठतः ||२४||

चरता धर्मनित्येन वनवासं यशस्विना |

एष पैतामहो वंशः पाण्डुना पुनरुद्धृतः ||२५||

पुत्राणां जन्म वृद्धिं च वैदिकाध्ययनानि च |

पश्यतः सततं पाण्डोः शश्वत्प्रीतिरवर्धत ||२६||

वर्तमानः सतां वृत्ते पुत्रलाभमवाप्य च |

पितृलोकं गतः पाण्डुरितः सप्तदशेऽहनि ||२७||

तं चितागतमाज्ञाय वैश्वानरमुखे हुतम् |

प्रविष्टा पावकं माद्री हित्वा जीवितमात्मनः ||२८||

सा गता सह तेनैव पतिलोकमनुव्रता |

तस्यास्तस्य च यत्कार्यं क्रियतां तदनन्तरम् ||२९||

इमे तयोः शरीरे द्वे सुताश्चेमे तयोर्वराः |

क्रियाभिरनुगृह्यन्तां सह मात्रा परन्तपाः ||३०||

प्रेतकार्ये च निर्वृत्ते पितृमेधं महायशाः |

लभतां सर्वधर्मज्ञः पाण्डुः कुरुकुलोद्वहः ||३१||

एवमुक्त्वा कुरून्सर्वान्कुरूणामेव पश्यताम् |

क्षणेनान्तर्हिताः सर्वे चारणा गुह्यकैः सह ||३२||

गन्धर्वनगराकारं तत्रैवान्तर्हितं पुनः |

ऋषिसिद्धगणं दृष्ट्वा विस्मयं ते परं ययुः ||३३||

श्रीमहाभारतम्

|| आदिपर्वम् ||

117-अध्यायः

धृतराष्ट्र उवाच||

पाण्डोर्विदुर सर्वाणि प्रेतकार्याणि कारय |

राजवद्राजसिंहस्य माद्र्याश्चैव विशेषतः ||१||

पशून्वासांसि रत्नानि धनानि विविधानि च |

पाण्डोः प्रयच्छ माद्र्याश्च येभ्यो यावच्च वाञ्छितम् ||२||

यथा च कुन्ती सत्कारं कुर्यान्माद्र्यास्तथा कुरु |

यथा न वायुर्नादित्यः पश्येतां तां सुसंवृताम् ||३||

न शोच्यः पाण्डुरनघः प्रशस्यः स नराधिपः |

यस्य पञ्च सुता वीरा जाताः सुरसुतोपमाः ||४||

वैशम्पायन उवाच||

विदुरस्तं तथेत्युक्त्वा भीष्मेण सह भारत |

पाण्डुं संस्कारयामास देशे परमसंवृते ||५||

ततस्तु नगरात्तूर्णमाज्यहोमपुरस्कृताः |

निर्हृताः पावका दीप्ताः पाण्डो राजपुरोहितैः ||६||

अथैनमार्तवैर्गन्धैर्माल्यैश्च विविधैर्वरैः |

शिबिकां समलञ्चक्रुर्वाससाच्छाद्य सर्वशः ||७||

तां तथा शोभितां माल्यैर्वासोभिश्च महाधनैः |

अमात्या ज्ञातयश्चैव सुहृदश्चोपतस्थिरे ||८||

नृसिंहं नरयुक्तेन परमालङ्कृतेन तम् |

अवहन्यानमुख्येन सह माद्र्या सुसंवृतम् ||९||

पाण्डुरेणातपत्रेण चामरव्यजनेन च |

सर्ववादित्रनादैश्च समलञ्चक्रिरे ततः ||१०||

रत्नानि चाप्युपादाय बहूनि शतशो नराः |

प्रददुः काङ्क्षमाणेभ्यः पाण्डोस्तत्रौर्ध्वदेहिकम् ||११||

अथ छत्राणि शुभ्राणि पाण्डुराणि बृहन्ति च |

आजह्रुः कौरवस्यार्थे वासांसि रुचिराणि च ||१२||

याजकैः शुक्लवासोभिर्हूयमाना हुताशनाः |

अगच्छन्नग्रतस्तस्य दीप्यमानाः स्वलङ्कृताः ||१३||

ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैव सहस्रशः |

रुदन्तः शोकसन्तप्ता अनुजग्मुर्नराधिपम् ||१४||

अयमस्मानपाहाय दुःखे चाधाय शाश्वते |

कृत्वानाथान्परो नाथः क्व यास्यति नराधिपः ||१५||

क्रोशन्तः पाण्डवाः सर्वे भीष्मो विदुर एव च |

रमणीये वनोद्देशे गङ्गातीरे समे शुभे ||१६||

न्यासयामासुरथ तां शिबिकां सत्यवादिनः |

सभार्यस्य नृसिंहस्य पाण्डोरक्लिष्टकर्मणः ||१७||

ततस्तस्य शरीरं तत्सर्वगन्धनिषेवितम् |

शुचिकालीयकादिग्धं मुख्यस्नानाधिवासितम् ||१८||

पर्यषिञ्चज्जलेनाशु शातकुम्भमयैर्घटैः ||१८||

चन्दनेन च मुख्येन शुक्लेन समलेपयन् |

कालागुरुविमिश्रेण तथा तुङ्गरसेन च ||१९||

अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन् |

आच्छन्नः स तु वासोभिर्जीवन्निव नरर्षभः ||२०||

शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः ||२०||

याजकैरभ्यनुज्ञातं प्रेतकर्मणि निष्ठितैः |

घृतावसिक्तं राजानं सह माद्र्या स्वलङ्कृतम् ||२१||

तुङ्गपद्मकमिश्रेण चन्दनेन सुगन्धिना |

अन्यैश्च विविधैर्गन्धैरनल्पैः समदाहयन् ||२२||

ततस्तयोः शरीरे ते दृष्ट्वा मोहवशं गता |

हाहा पुत्रेति कौसल्या पपात सहसा भुवि ||२३||

तां प्रेक्ष्य पतितामार्तां पौरजानपदो जनः |

रुरोद सस्वनं सर्वो राजभक्त्या कृपान्वितः ||२४||

क्लान्तानीवार्तनादेन सर्वाणि च विचुक्रुशुः |

मानुषैः सह भूतानि तिर्यग्योनिगतान्यपि ||२५||

तथा भीष्मः शान्तनवो विदुरश्च महामतिः |

सर्वशः कौरवाश्चैव प्राणदन्भृशदुःखिताः ||२६||

ततो भीष्मोऽथ विदुरो राजा च सह बन्धुभिः |

उदकं चक्रिरे तस्य सर्वाश्च कुरुयोषितः ||२७||

कृतोदकांस्तानादाय पाण्डवाञ्शोककर्शितान् |

सर्वाः प्रकृतयो राजञ्शोचन्त्यः पर्यवारयन् ||२८||

यथैव पाण्डवा भूमौ सुषुपुः सह बान्धवैः |

तथैव नागरा राजञ्शिश्यिरे ब्राह्मणादयः ||२९||

तदनानन्दमस्वस्थमाकुमारमहृष्टवत् |

बभूव पाण्डवैः सार्धं नगरं द्वादश क्षपाः ||३०||

श्रीमहाभारतम्

|| आदिपर्वम् ||

118-अध्यायः

वैशम्पायन उवाच||

ततः क्षत्ता च राजा च भीष्मश्च सह बन्धुभिः |

ददुः श्राद्धं तदा पाण्डोः स्वधामृतमयं तदा ||१||

कुरूंश्च विप्रमुख्यांश्च भोजयित्वा सहस्रशः |

रत्नौघान्द्विजमुख्येभ्यो दत्त्वा ग्रामवरानपि ||२||

कृतशौचांस्ततस्तांस्तु पाण्डवान्भरतर्षभान् |

आदाय विविशुः पौराः पुरं वारणसाह्वयम् ||३||

सततं स्मान्वतप्यन्त तमेव भरतर्षभम् |

पौरजानपदाः सर्वे मृतं स्वमिव बान्धवम् ||४||

श्राद्धावसाने तु तदा दृष्ट्वा तं दुःखितं जनम् |

संमूढां दुःखशोकार्तां व्यासो मातरमब्रवीत् ||५||

अतिक्रान्तसुखाः कालाः प्रत्युपस्थितदारुणाः |

श्वः श्वः पापीयदिवसाः पृथिवी गतयौवना ||६||

बहुमायासमाकीर्णो नानादोषसमाकुलः |

लुप्तधर्मक्रियाचारो घोरः कालो भविष्यति ||७||

गच्छ त्वं त्यागमास्थाय युक्ता वस तपोवने |

मा द्रक्ष्यसि कुलस्यास्य घोरं सङ्क्षयमात्मनः ||८||

तथेति समनुज्ञाय सा प्रविश्याब्रवीत्स्नुषाम् |

अम्बिके तव पुत्रस्य दुर्नयात्किल भारताः ||९||

सानुबन्धा विनङ्क्ष्यन्ति पौत्राश्चैवेति नः श्रुतम् ||९||

तत्कौसल्यामिमामार्तां पुत्रशोकाभिपीडिताम् |

वनमादाय भद्रं ते गच्छावो यदि मन्यसे ||१०||

तथेत्युक्ते अम्बिकया भीष्ममामन्त्र्य सुव्रता |

वनं ययौ सत्यवती स्नुषाभ्यां सह भारत ||११||

ताः सुघोरं तपः कृत्वा देव्यो भरतसत्तम |

देहं त्यक्त्वा महाराज गतिमिष्टां ययुस्तदा ||१२||

अवाप्नुवन्त वेदोक्तान्संस्कारान्पाण्डवास्तदा |

अवर्धन्त च भोगांस्ते भुञ्जानाः पितृवेश्मनि ||१३||

धार्तराष्ट्रैश्च सहिताः क्रीडन्तः पितृवेश्मनि |

बालक्रीडासु सर्वासु विशिष्टाः पाण्डवाभवन् ||१४||

जवे लक्ष्याभिहरणे भोज्ये पांसुविकर्षणे |

धार्तराष्ट्रान्भीमसेनः सर्वान्स परिमर्दति ||१५||

हर्षादेतान्क्रीडमानान्गृह्य काकनिलीयने |

शिरःसु च निगृह्यैनान्योधयामास पाण्डवः ||१६||

शतमेकोत्तरं तेषां कुमाराणां महौजसाम् |

एक एव विमृद्नाति नातिकृच्छ्राद्वृकोदरः ||१७||

पादेषु च निगृह्यैनान्विनिहत्य बलाद्बली |

चकर्ष क्रोशतो भूमौ घृष्टजानुशिरोक्षिकान् ||१८||

दश बालाञ्जले क्रीडन्भुजाभ्यां परिगृह्य सः |

आस्ते स्म सलिले मग्नः प्रमृतांश्च विमुञ्चति ||१९||

फलानि वृक्षमारुह्य प्रचिन्वन्ति च ते यदा |

तदा पादप्रहारेण भीमः कम्पयते द्रुमम् ||२०||

प्रहारवेगाभिहताद्द्रुमाद्व्याघूर्णितास्ततः |

सफलाः प्रपतन्ति स्म द्रुतं स्रस्ताः कुमारकाः ||२१||

न ते नियुद्धे न जवे न योग्यासु कदाचन |

कुमारा उत्तरं चक्रुः स्पर्धमाना वृकोदरम् ||२२||

एवं स धार्तराष्ट्राणां स्पर्धमानो वृकोदरः |

अप्रियेऽतिष्ठदत्यन्तं बाल्यान्न द्रोहचेतसा ||२३||

ततो बलमतिख्यातं धार्तराष्ट्रः प्रतापवान् |

भीमसेनस्य तज्ज्ञात्वा दुष्टभावमदर्शयत् ||२४||

तस्य धर्मादपेतस्य पापानि परिपश्यतः |

मोहादैश्वर्यलोभाच्च पापा मतिरजायत ||२५||

अयं बलवतां श्रेष्ठः कुन्तीपुत्रो वृकोदरः |

मध्यमः पाण्डुपुत्राणां निकृत्या संनिहन्यताम् ||२६||

अथ तस्मादवरजं ज्येष्ठं चैव युधिष्ठिरम् |

प्रसह्य बन्धने बद्ध्वा प्रशासिष्ये वसुन्धराम् ||२७||

एवं स निश्चयं पापः कृत्वा दुर्योधनस्तदा |

नित्यमेवान्तरप्रेक्षी भीमस्यासीन्महात्मनः ||२८||

ततो जलविहारार्थं कारयामास भारत |

चेलकम्बलवेश्मानि विचित्राणि महान्ति च ||२९||

प्रमाणकोट्यामुद्देशं स्थलं किञ्चिदुपेत्य च |

क्रीडावसाने सर्वे ते शुचिवस्त्राः स्वलङ्कृताः ||३०||

सर्वकामसमृद्धं तदन्नं बुभुजिरे शनैः ||३०||

दिवसान्ते परिश्रान्ता विहृत्य च कुरूद्वहाः |

विहारावसथेष्वेव वीरा वासमरोचयन् ||३१||

खिन्नस्तु बलवान्भीमो व्यायामाभ्यधिकस्तदा |

वाहयित्वा कुमारांस्ताञ्जलक्रीडागतान्विभुः ||३२||

प्रमाणकोट्यां वासार्थी सुष्वापारुह्य तत्स्थलम् ||३२||

शीतं वासं समासाद्य श्रान्तो मदविमोहितः |

निश्चेष्टः पाण्डवो राजन्सुष्वाप मृतकल्पवत् ||३३||

ततो बद्ध्वा लतापाशैर्भीमं दुर्योधनः शनैः |

गम्भीरं भीमवेगं च स्थलाज्जलमपातयत् ||३४||

ततः प्रबुद्धः कौन्तेयः सर्वं सञ्छिद्य बन्धनम् |

उदतिष्ठज्जलाद्भूयो भीमः प्रहरतां वरः ||३५||

सुप्तं चापि पुनः सर्पैस्तीक्ष्णदंष्ट्रैर्महाविषैः |

कुपितैर्दंशयामास सर्वेष्वेवाङ्गमर्मसु ||३६||

दंष्ट्राश्च दंष्ट्रिणां तेषां मर्मस्वपि निपातिताः |

त्वचं नैवास्य बिभिदुः सारत्वात्पृथुवक्षसः ||३७||

प्रतिबुद्धस्तु भीमस्तान्सर्वान्सर्पानपोथयत् |

सारथिं चास्य दयितमपहस्तेन जघ्निवान् ||३८||

भोजने भीमसेनस्य पुनः प्राक्षेपयद्विषम् |

कालकूटं नवं तीक्ष्णं सम्भृतं लोमहर्षणम् ||३९||

वैश्यापुत्रस्तदाचष्ट पार्थानां हितकाम्यया |

तच्चापि भुक्त्वाजरयदविकारो वृकोदरः ||४०||

विकारं न ह्यजनयत्सुतीक्ष्णमपि तद्विषम् |

भीमसंहननो भीमस्तदप्यजरयत्ततः ||४१||

एवं दुर्योधनः कर्णः शकुनिश्चापि सौबलः |

अनेकैरभ्युपायैस्ताञ्जिघांसन्ति स्म पाण्डवान् ||४२||

पाण्डवाश्चापि तत्सर्वं प्रत्यजानन्नरिंदमाः |

उद्भावनमकुर्वन्तो विदुरस्य मते स्थिताः ||४३||

श्रीमहाभारतम्

|| आदिपर्वम् ||

119-अध्यायः

जनमेजय उवाच||

कृपस्यापि महाब्रह्मन्सम्भवं वक्तुमर्हसि |

शरस्तम्भात्कथं जज्ञे कथं चास्त्राण्यवाप्तवान् ||१||

वैशम्पायन उवाच||

महर्षेर्गौतमस्यासीच्छरद्वान्नाम नामतः |

पुत्रः किल महाराज जातः सह शरैर्विभो ||२||

न तस्य वेदाध्ययने तथा बुद्धिरजायत |

यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप ||३||

अधिजग्मुर्यथा वेदांस्तपसा ब्रह्मवादिनः |

तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह ||४||

धनुर्वेदपरत्वाच्च तपसा विपुलेन च |

भृशं सन्तापयामास देवराजं स गौतमः ||५||

ततो जालपदीं नाम देवकन्यां सुरेश्वरः |

प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव ||६||

साभिगम्याश्रमपदं रमणीयं शरद्वतः |

धनुर्बाणधरं बाला लोभयामास गौतमम् ||७||

तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने |

लोकेऽप्रतिमसंस्थानामुत्फुल्लनयनोऽभवत् ||८||

धनुश्च हि शराश्चास्य कराभ्यां प्रापतन्भुवि |

वेपथुश्चास्य तां दृष्ट्वा शरीरे समजायत ||९||

स तु ज्ञानगरीयस्त्वात्तपसश्च समन्वयात् |

अवतस्थे महाप्राज्ञो धैर्येण परमेण ह ||१०||

यस्त्वस्य सहसा राजन्विकारः समपद्यत |

तेन सुस्राव रेतोऽस्य स च तन्नावबुध्यत ||११||

स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः |

जगाम रेतस्तत्तस्य शरस्तम्बे पपात ह ||१२||

शरस्तम्बे च पतितं द्विधा तदभवन्नृप |

तस्याथ मिथुनं जज्ञे गौतमस्य शरद्वतः ||१३||

मृगयां चरतो राज्ञः शन्तनोस्तु यदृच्छया |

कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत ||१४||

धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च |

व्यवस्य ब्राह्मणापत्यं धनुर्वेदान्तगस्य तत् ||१५||

स राज्ञे दर्शयामास मिथुनं सशरं तदा ||१५||

स तदादाय मिथुनं राजाथ कृपयान्वितः |

आजगाम गृहानेव मम पुत्राविति ब्रुवन् ||१६||

ततः संवर्धयामास संस्कारैश्चाप्ययोजयत् |

गौतमोऽपि तदापेत्य धनुर्वेदपरोऽभवत् ||१७||

कृपया यन्मया बालाविमौ संवर्धिताविति |

तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः ||१८||

निहितौ गौतमस्तत्र तपसा तावविन्दत |

आगम्य चास्मै गोत्रादि सर्वमाख्यातवांस्तदा ||१९||

चतुर्विधं धनुर्वेदमस्त्राणि विविधानि च |

निखिलेनास्य तत्सर्वं गुह्यमाख्यातवांस्तदा ||२०||

सोऽचिरेणैव कालेन परमाचार्यतां गतः ||२०||

ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः |

धृतराष्ट्रात्मजाश्चैव पाण्डवाश्च महाबलाः ||२१||

वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः ||२१||

श्रीमहाभारतम्

|| आदिपर्वम् ||

120-अध्यायः

वैशम्पायन उवाच||

विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया |

इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान् ||१||

नाल्पधीर्नामहाभागस्तथानानास्त्रकोविदः |

नादेवसत्त्वो विनयेत्कुरूनस्त्रे महाबलान् ||२||

महर्षिस्तु भरद्वाजो हविर्धाने चरन्पुरा |

ददर्शाप्सरसं साक्षाद्घृताचीमाप्लुतामृषिः ||३||

तस्या वायुः समुद्धूतो वसनं व्यपकर्षत |

ततोऽस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे ||४||

तस्मिन्समभवद्द्रोणः कलशे तस्य धीमतः |

अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः ||५||

अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान् |

प्रत्यपादयदाग्नेयमस्त्रं धर्मभृतां वरः ||६||

अग्निष्टुज्जातः स मुनिस्ततो भरतसत्तम |

भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत् ||७||

भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः |

तस्यापि द्रुपदो नाम तदा समभवत्सुतः ||८||

स नित्यमाश्रमं गत्वा द्रोणेन सह पार्षतः |

चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः ||९||

ततो व्यतीते पृषते स राजा द्रुपदोऽभवत् |

पाञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः ||१०||

भरद्वाजोऽपि भगवानारुरोह दिवं तदा |

ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः ||११||

शारद्वतीं ततो द्रोणः कृपीं भार्यामविन्दत ||११||

अग्निहोत्रे च धर्मे च दमे च सततं रता |

अलभद्गौतमी पुत्रमश्वत्थामानमेव च ||१२||

स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः |

तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत् ||१३||

अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम् |

अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति ||१४||

सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत् |

तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत् ||१५||

स शुश्राव महात्मानं जामदग्न्यं परन्तपम् |

ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः ||१६||

वनं तु प्रस्थितं रामं भारद्वाजस्तदाब्रवीत् |

आगतं वित्तकामं मां विद्धि द्रोणं द्विजर्षभम् ||१७||

राम उवाच||

हिरण्यं मम यच्चान्यद्वसु किञ्चन विद्यते |

ब्राह्मणेभ्यो मया दत्तं सर्वमेव तपोधन ||१८||

तथैवेयं धरा देवी सागरान्ता सपत्तना |

कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी ||१९||

शरीरमात्रमेवाद्य मयेदमवशेषितम् |

अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च ||२०||

वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत् ||२०||

द्रोण उवाच||

अस्त्राणि मे समग्राणि ससंहाराणि भार्गव |

सप्रयोगरहस्यानि दातुमर्हस्यशेषतः ||२१||

वैशम्पायन उवाच||

तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः |

सरहस्यव्रतं चैव धनुर्वेदमशेषतः ||२२||

प्रतिगृह्य तु तत्सर्वं कृतास्त्रो द्विजसत्तमः |

प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति ||२३||

श्रीमहाभारतम्

|| आदिपर्वम् ||

121-अध्यायः

वैशम्पायन उवाच||

ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान् |

अब्रवीत्पार्षतं राजन्सखायं विद्धि मामिति ||१||

द्रुपद उवाच||

अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी |

यन्मां ब्रवीषि प्रसभं सखा तेऽहमिति द्विज ||२||

न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्वचित् |

सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ||३||

सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यताम् |

सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम् ||४||

न सख्यमजरं लोके जातु दृश्येत कर्हिचित् |

कामो वैनं विहरति क्रोधश्चैनं प्रवृश्चति ||५||

मैवं जीर्णमुपासिष्ठाः सख्यं नवमुपाकुरु |

आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम् ||६||

न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा |

शूरस्य न सखा क्लीबः सखिपूर्वं किमिष्यते ||७||

ययोरेव समं वित्तं ययोरेव समं कुलम् |

तयोः सख्यं विवाहश्च न तु पुष्टविपुष्टयोः ||८||

नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा |

नाराज्ञा सङ्गतं राज्ञः सखिपूर्वं किमिष्यते ||९||

वैशम्पायन उवाच||

द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान् |

मुहूर्तं चिन्तयामास मन्युनाभिपरिप्लुतः ||१०||

स विनिश्चित्य मनसा पाञ्चालं प्रति बुद्धिमान् |

जगाम कुरुमुख्यानां नगरं नागसाह्वयम् ||११||

कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात् |

क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा ||१२||

पपात कूपे सा वीटा तेषां वै क्रीडतां तदा |

न च ते प्रत्यपद्यन्त कर्म वीटोपलब्धये ||१३||

अथ द्रोणः कुमारांस्तान्दृष्ट्वा कृत्यवतस्तदा |

प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान् ||१४||

अहो नु धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम् |

भरतस्यान्वये जाता ये वीटां नाधिगच्छत ||१५||

एष मुष्टिरिषीकाणां मयास्त्रेणाभिमन्त्रितः |

अस्य वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते ||१६||

वेत्स्यामीषीकया वीटां तामिषीकामथान्यया |

तामन्यया समायोगो वीटाया ग्रहणे मम ||१७||

तदपश्यन्कुमारास्ते विस्मयोत्फुल्ललोचनाः |

अवेष्क्य चोद्धृतां वीटां वीटावेद्धारमब्रुवन् ||१८||

अभिवादयामहे ब्रह्मन्नैतदन्येषु विद्यते |

कोऽसि कं त्वाभिजानीमो वयं किं करवामहे ||१९||

द्रोण उवाच||

आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम् |

स एव सुमहाबुद्धिः साम्प्रतं प्रतिपत्स्यते ||२०||

वैशम्पायन उवाच||

तथेत्युक्त्वा तु ते सर्वे भीष्ममूचुः पितामहम् |

ब्राह्मणस्य वचस्तथ्यं तच्च कर्मविशेषवत् ||२१||

भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत |

युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च ||२२||

अथैनमानीय तदा स्वयमेव सुसत्कृतम् |

परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः ||२३||

हेतुमागमने तस्य द्रोणः सर्वं न्यवेदयत् ||२३||

महर्षेरग्निवेश्यस्य सकाशमहमच्युत |

अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया ||२४||

ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः |

अवसं तत्र सुचिरं धनुर्वेदचिकीर्षया ||२५||

पाञ्चालराजपुत्रस्तु यज्ञसेनो महाबलः |

मया सहाकरोद्विद्यां गुरोः श्राम्यन्समाहितः ||२६||

स मे तत्र सखा चासीदुपकारी प्रियश्च मे |

तेनाहं सह सङ्गम्य रतवान्सुचिरं बत ||२७||

बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च ||२७||

स समासाद्य मां तत्र प्रियकारी प्रियंवदः |

अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम् ||२८||

अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः |

अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा ||२९||

त्वद्भोज्यं भविता राज्यं सखे सत्येन ते शपे |

मम भोगाश्च वित्तं च त्वदधीनं सुखानि च ||३०||

एवमुक्तः प्रवव्राज कृतास्त्रोऽहं धनेप्सया |

अभिषिक्तं च श्रुत्वैनं कृतार्थोऽस्मीति चिन्तयन् ||३१||

प्रियं सखायं सुप्रीतो राज्यस्थं पुनराव्रजम् |

संस्मरन्सङ्गमं चैव वचनं चैव तस्य तत् ||३२||

ततो द्रुपदमागम्य सखिपूर्वमहं प्रभो |

अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति ||३३||

उपस्थितं तु द्रुपदः सखिवच्चाभिसङ्गतम् |

स मां निराकारमिव प्रहसन्निदमब्रवीत् ||३४||

अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसी |

यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज ||३५||

न हि राज्ञामुदीर्णानामेवम्भूतैर्नरैः क्वचित् |

सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः ||३६||

नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा |

नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते ||३७||

द्रुपदेनैवमुक्तोऽहं मन्युनाभिपरिप्लुतः |

अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः ||३८||

प्रतिजग्राह तं भीष्मो गुरुं पाण्डुसुतैः सह |

पौत्रानादाय तान्सर्वान्वसूनि विविधानि च ||३९||

शिष्या इति ददौ राजन्द्रोणाय विधिपूर्वकम् |

स च शिष्यान्महेष्वासः प्रतिजग्राह कौरवान् ||४०||

प्रतिगृह्य च तान्सर्वान्द्रोणो वचनमब्रवीत् |

रहस्येकः प्रतीतात्मा कृतोपसदनांस्तदा ||४१||

कार्यं मे काङ्क्षितं किञ्चिद्धृदि सम्परिवर्तते |

कृतास्त्रैस्तत्प्रदेयं मे तदृतं वदतानघाः ||४२||

तच्छ्रुत्वा कौरवेयास्ते तूष्णीमासन्विशां पते |

अर्जुनस्तु ततः सर्वं प्रतिजज्ञे परन्तपः ||४३||

ततोऽर्जुनं मूर्ध्नि तदा समाघ्राय पुनः पुनः |

प्रीतिपूर्वं परिष्वज्य प्ररुरोद मुदा तदा ||४४||

ततो द्रोणः पाण्डुपुत्रानस्त्राणि विविधानि च |

ग्राहयामास दिव्यानि मानुषाणि च वीर्यवान् ||४५||

राजपुत्रास्तथैवान्ये समेत्य भरतर्षभ |

अभिजग्मुस्ततो द्रोणमस्त्रार्थे द्विजसत्तमम् ||४६||

वृष्णयश्चान्धकाश्चैव नानादेश्याश्च पार्थिवाः ||४६||

सूतपुत्रश्च राधेयो गुरुं द्रोणमियात्तदा |

स्पर्धमानस्तु पार्थेन सूतपुत्रोऽत्यमर्षणः ||४७||

दुर्योधनमुपाश्रित्य पाण्डवानत्यमन्यत ||४७||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.