आदिपर्वम् अध्यायः 87-101

श्रीमहाभारतम्

|| आदिपर्वम् ||

087-अध्यायः

वसुमना उवाच||

पृच्छामि त्वां वसुमना रौशदश्वि; र्यद्यस्ति लोको दिवि मह्यं नरेन्द्र |

यद्यन्तरिक्षे प्रथितो महात्म; न्क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ||१||

ययातिरुवाच||

यदन्तरिक्षं पृथिवी दिशश्च; यत्तेजसा तपते भानुमांश्च |

लोकास्तावन्तो दिवि संस्थिता वै; ते नान्तवन्तः प्रतिपालयन्ति ||२||

वसुमना उवाच||

तांस्ते ददामि पत मा प्रपातं; ये मे लोकास्तव ते वै भवन्तु |

क्रीणीष्वैनांस्तृणकेनापि राज; न्प्रतिग्रहस्ते यदि सम्यक्प्रदुष्टः ||३||

ययातिरुवाच||

न मिथ्याहं विक्रयं वै स्मरामि; वृथा गृहीतं शिशुकाच्छङ्कमानः |

कुर्यां न चैवाकृतपूर्वमन्यै; र्विवित्समानः किमु तत्र साधु ||४||

वसुमना उवाच||

तांस्त्वं लोकान्प्रतिपद्यस्व राज; न्मया दत्तान्यदि नेष्टः क्रयस्ते |

अहं न तान्वै प्रतिगन्ता नरेन्द्र; सर्वे लोकास्तव ते वै भवन्तु ||५||

शिबिरुवाच||

पृच्छामि त्वां शिबिरौशीनरोऽहं; ममापि लोका यदि सन्तीह तात |

यद्यन्तरिक्षे यदि वा दिवि श्रिताः; क्षेत्रज्ञं त्वां तस्य धर्मस्य मन्ये ||६||

ययातिरुवाच||

न त्वं वाचा हृदयेनापि विद्व; न्परीप्समानान्नावमंस्था नरेन्द्र |

तेनानन्ता दिवि लोकाः श्रितास्ते; विद्युद्रूपाः स्वनवन्तो महान्तः ||७||

शिबिरुवाच||

तांस्त्वं लोकान्प्रतिपद्यस्व राज; न्मया दत्तान्यदि नेष्टः क्रयस्ते |

न चाहं तान्प्रतिपत्स्येह दत्त्वा; यत्र गत्वा त्वमुपास्से ह लोकान् ||८||

ययातिरुवाच||

यथा त्वमिन्द्रप्रतिमप्रभाव; स्ते चाप्यनन्ता नरदेव लोकाः |

तथाद्य लोके न रमेऽन्यदत्ते; तस्माच्छिबे नाभिनन्दामि दायम् ||९||

अष्टक उवाच||

न चेदेकैकशो राजँल्लोकान्नः प्रतिनन्दसि |

सर्वे प्रदाय भवते गन्तारो नरकं वयम् ||१०||

ययातिरुवाच||

यदर्हाय ददध्वं तत्सन्तः सत्यानृशंस्यतः |

अहं तु नाभिधृष्णोमि यत्कृतं न मया पुरा ||११||

अष्टक उवाच||

कस्यैते प्रतिदृश्यन्ते रथाः पञ्च हिरण्मयाः |

उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ||१२||

ययातिरुवाच||

युष्मानेते हि वक्ष्यन्ति रथाः पञ्च हिरण्मयाः |

उच्चैः सन्तः प्रकाशन्ते ज्वलन्तोऽग्निशिखा इव ||१३||

अष्टक उवाच||

आतिष्ठस्व रथं राजन्विक्रमस्व विहायसा |

वयमप्यनुयास्यामो यदा कालो भविष्यति ||१४||

ययातिरुवाच||

सर्वैरिदानीं गन्तव्यं सहस्वर्गजितो वयम् |

एष नो विरजाः पन्था दृश्यते देवसद्मनः ||१५||

वैशम्पायन उवाच||

तेऽधिरुह्य रथान्सर्वे प्रयाता नृपसत्तमाः |

आक्रमन्तो दिवं भाभिर्धर्मेणावृत्य रोदसी ||१६||

अष्टक उवाच||

अहं मन्ये पूर्वमेकोऽस्मि गन्ता; सखा चेन्द्रः सर्वथा मे महात्मा |

कस्मादेवं शिबिरौशीनरोऽय; मेकोऽत्यगात्सर्ववेगेन वाहान् ||१७||

ययातिरुवाच||

अददाद्देवयानाय यावद्वित्तमविन्दत |

उशीनरस्य पुत्रोऽयं तस्माच्छ्रेष्ठो हि नः शिबिः ||१८||

दानं तपः सत्यमथापि धर्मो; ह्रीः श्रीः क्षमा सौम्य तथा तितिक्षा |

राजन्नेतान्यप्रतिमस्य राज्ञः; शिबेः स्थितान्यनृशंसस्य बुद्ध्या ||१९||

एवंवृत्तो ह्रीनिषेधश्च यस्मा; त्तस्माच्छिबिरत्यगाद्वै रथेन ||१९||

वैशम्पायन उवाच||

अथाष्टकः पुनरेवान्वपृच्छ; न्मातामहं कौतुकादिन्द्रकल्पम् |

पृच्छामि त्वां नृपते ब्रूहि सत्यं; कुतश्च कस्यासि सुतश्च कस्य ||२०||

कृतं त्वया यद्धि न तस्य कर्ता; लोके त्वदन्यः क्षत्रियो ब्राह्मणो वा ||२०||

ययातिरुवाच||

ययातिरस्मि नहुषस्य पुत्रः; पूरोः पिता सार्वभौमस्त्विहासम् |

गुह्यमर्थं मामकेभ्यो ब्रवीमि; मातामहोऽहं भवतां प्रकाशः ||२१||

सर्वामिमां पृथिवीं निर्जिगाय; प्रस्थे बद्ध्वा ह्यददं ब्राह्मणेभ्यः |

मेध्यानश्वानेकशफान्सुरूपां; स्तदा देवाः पुण्यभाजो भवन्ति ||२२||

अदामहं पृथिवीं ब्राह्मणेभ्यः; पूर्णामिमामखिलां वाहनस्य |

गोभिः सुवर्णेन धनैश्च मुख्यै; स्तत्रासन्गाः शतमर्बुदानि ||२३||

सत्येन मे द्यौश्च वसुन्धरा च; तथैवाग्निर्ज्वलते मानुषेषु |

न मे वृथा व्याहृतमेव वाक्यं; सत्यं हि सन्तः प्रतिपूजयन्ति ||२४||

सर्वे च देवा मुनयश्च लोकाः; सत्येन पूज्या इति मे मनोगतम् ||२४||

यो नः स्वर्गजितः सर्वान्यथावृत्तं निवेदयेत् |

अनसूयुर्द्विजाग्रेभ्यः स लभेन्नः सलोकताम् ||२५||

वैशम्पायन उवाच||

एवं राजा स महात्मा ह्यतीव; स्वैर्दौहित्रैस्तारितोऽमित्रसाहः |

त्यक्त्वा महीं परमोदारकर्मा; स्वर्गं गतः कर्मभिर्व्याप्य पृथ्वीम् ||२६||

श्रीमहाभारतम्

|| आदिपर्वम् ||

088-अध्यायः-संभवपर्व

जनमेजय उवाच||

भगवञ्श्रोतुमिच्छामि पूरोर्वंशकरान्नृपान् |

यद्वीर्या यादृशाश्चैव यावन्तो यत्पराक्रमाः ||१||

न ह्यस्मिञ्शीलहीनो वा निर्वीर्यो वा नराधिपः |

प्रजाविरहितो वापि भूतपूर्वः कदाचन ||२||

तेषां प्रथितवृत्तानां राज्ञां विज्ञानशालिनाम् |

चरितं श्रोतुमिच्छामि विस्तरेण तपोधन ||३||

वैशम्पायन उवाच||

हन्त ते कथयिष्यामि यन्मां त्वं परिपृच्छसि |

पूरोर्वंशधरान्वीराञ्शक्रप्रतिमतेजसः ||४||

प्रवीरेश्वररौद्राश्वास्त्रयः पुत्रा महारथाः |

पूरोः पौष्ट्यामजायन्त प्रवीरस्तत्र वंशकृत् ||५||

मनस्युरभवत्तस्माच्छूरः श्येनीसुतः प्रभुः |

पृथिव्याश्चतुरन्ताया गोप्ता राजीवलोचनः ||६||

सुभ्रूः संहननो वाग्मी सौवीरीतनयास्त्रयः |

मनस्योरभवन्पुत्राः शूराः सर्वे महारथाः ||७||

रौद्राश्वस्य महेष्वासा दशाप्सरसि सूनवः |

यज्वानो जज्ञिरे शूराः प्रजावन्तो बहुश्रुताः ||८||

सर्वे सर्वास्त्रविद्वांसः सर्वे धर्मपरायणाः ||८||

ऋचेपुरथ कक्षेपुः कृकणेपुश्च वीर्यवान् |

स्थण्डिलेपुर्वनेपुश्च स्थलेपुश्च महारथः ||९||

तेजेपुर्बलवान्धीमान्सत्येपुश्चेन्द्रविक्रमः |

धर्मेपुः संनतेपुश्च दशमो देवविक्रमः ||१०||

अनाधृष्टिसुतास्तात राजसूयाश्वमेधिनः ||१०||

मतिनारस्ततो राजा विद्वांश्चर्चेपुतोऽभवत् |

मतिनारसुता राजंश्चत्वारोऽमितविक्रमाः ||११||

तंसुर्महानतिरथो द्रुह्युश्चाप्रतिमद्युतिः ||११||

तेषां तंसुर्महावीर्यः पौरवं वंशमुद्वहन् |

आजहार यशो दीप्तं जिगाय च वसुन्धराम् ||१२||

इलिनं तु सुतं तंसुर्जनयामास वीर्यवान् |

सोऽपि कृत्स्नामिमां भूमिं विजिग्ये जयतां वरः ||१३||

रथन्तर्यां सुतान्पञ्च पञ्चभूतोपमांस्ततः |

इलिनो जनयामास दुःषन्तप्रभृतीन्नृप ||१४||

दुःषन्तं शूरभीमौ च प्रपूर्वं वसुमेव च |

तेषां ज्येष्ठोऽभवद्राजा दुःषन्तो जनमेजय ||१५||

दुःषन्ताद्भरतो जज्ञे विद्वाञ्शाकुन्तलो नृपः |

तस्माद्भरतवंशस्य विप्रतस्थे महद्यशः ||१६||

भरतस्तिसृषु स्त्रीषु नव पुत्रानजीजनत् |

नाभ्यनन्दन्त तान्राजा नानुरूपा ममेत्युत ||१७||

ततो महद्भिः क्रतुभिरीजानो भरतस्तदा |

लेभे पुत्रं भरद्वाजाद्भुमन्युं नाम भारत ||१८||

ततः पुत्रिणमात्मानं ज्ञात्वा पौरवनन्दनः |

भुमन्युं भरतश्रेष्ठ यौवराज्येऽभ्यषेचयत् ||१९||

ततस्तस्य महीन्द्रस्य वितथः पुत्रकोऽभवत् |

ततः स वितथो नाम भुमन्योरभवत्सुतः ||२०||

सुहोत्रश्च सुहोता च सुहविः सुयजुस्तथा |

पुष्करिण्यामृचीकस्य भुमन्योरभवन्सुताः ||२१||

तेषां ज्येष्ठः सुहोत्रस्तु राज्यमाप महीक्षिताम् |

राजसूयाश्वमेधाद्यैः सोऽयजद्बहुभिः सवैः ||२२||

सुहोत्रः पृथिवीं सर्वां बुभुजे सागराम्बराम् |

पूर्णां हस्तिगवाश्वस्य बहुरत्नसमाकुलाम् ||२३||

ममज्जेव मही तस्य भूरिभारावपीडिता |

हस्त्यश्वरथसम्पूर्णा मनुष्यकलिला भृशम् ||२४||

सुहोत्रे राजनि तदा धर्मतः शासति प्रजाः |

चैत्ययूपाङ्किता चासीद्भूमिः शतसहस्रशः ||२५||

प्रवृद्धजनसस्या च सहदेवा व्यरोचत ||२५||

ऐक्ष्वाकी जनयामास सुहोत्रात्पृथिवीपतेः |

अजमीढं सुमीढं च पुरुमीढं च भारत ||२६||

अजमीढो वरस्तेषां तस्मिन्वंशः प्रतिष्ठितः |

षट्पुत्रान्सोऽप्यजनयत्तिसृषु स्त्रीषु भारत ||२७||

ऋक्षं धूमिन्यथो नीली दुःषन्तपरमेष्ठिनौ |

केशिन्यजनयज्जह्नुमुभौ च जनरूपिणौ ||२८||

तथेमे सर्वपाञ्चाला दुःषन्तपरमेष्ठिनोः |

अन्वयाः कुशिका राजञ्जह्नोरमिततेजसः ||२९||

जनरूपिणयोर्ज्येष्ठमृक्षमाहुर्जनाधिपम् |

ऋक्षात्संवरणो जज्ञे राजन्वंशकरस्तव ||३०||

आर्क्षे संवरणे राजन्प्रशासति वसुन्धराम् |

सङ्क्षयः सुमहानासीत्प्रजानामिति शुश्रुमः ||३१||

व्यशीर्यत ततो राष्ट्रं क्षयैर्नानाविधैस्तथा |

क्षुन्मृत्युभ्यामनावृष्ट्या व्याधिभिश्च समाहतम् ||३२||

अभ्यघ्नन्भारतांश्चैव सपत्नानां बलानि च ||३२||

चालयन्वसुधां चैव बलेन चतुरङ्गिणा |

अभ्ययात्तं च पाञ्चाल्यो विजित्य तरसा महीम् ||३३||

अक्षौहिणीभिर्दशभिः स एनं समरेऽजयत् ||३३||

ततः सदारः सामात्यः सपुत्रः ससुहृज्जनः |

राजा संवरणस्तस्मात्पलायत महाभयात् ||३४||

सिन्धोर्नदस्य महतो निकुञ्जे न्यवसत्तदा |

नदीविषयपर्यन्ते पर्वतस्य समीपतः ||३५||

तत्रावसन्बहून्कालान्भारता दुर्गमाश्रिताः ||३५||

तेषां निवसतां तत्र सहस्रं परिवत्सरान् |

अथाभ्यगच्छद्भरतान्वसिष्ठो भगवानृषिः ||३६||

तमागतं प्रयत्नेन प्रत्युद्गम्याभिवाद्य च |

अर्घ्यमभ्याहरंस्तस्मै ते सर्वे भारतास्तदा ||३७||

निवेद्य सर्वमृषये सत्कारेण सुवर्चसे ||३७||

तं समामष्टमीमुष्टं राजा वव्रे स्वयं तदा |

पुरोहितो भवान्नोऽस्तु राज्याय प्रयतामहे ||३८||

ओमित्येवं वसिष्ठोऽपि भारतान्प्रत्यपद्यत ||३८||

अथाभ्यषिञ्चत्साम्राज्ये सर्वक्षत्रस्य पौरवम् |

विषाणभूतं सर्वस्यां पृथिव्यामिति नः श्रुतम् ||३९||

भरताध्युषितं पूर्वं सोऽध्यतिष्ठत्पुरोत्तमम् |

पुनर्बलिभृतश्चैव चक्रे सर्वमहीक्षितः ||४०||

ततः स पृथिवीं प्राप्य पुनरीजे महाबलः |

आजमीढो महायज्ञैर्बहुभिर्भूरिदक्षिणैः ||४१||

ततः संवरणात्सौरी सुषुवे तपती कुरुम् |

राजत्वे तं प्रजाः सर्वा धर्मज्ञ इति वव्रिरे ||४२||

तस्य नाम्नाभिविख्यातं पृथिव्यां कुरुजाङ्गलम् |

कुरुक्षेत्रं स तपसा पुण्यं चक्रे महातपाः ||४३||

अश्ववन्तमभिष्वन्तं तथा चित्ररथं मुनिम् |

जनमेजयं च विख्यातं पुत्रांश्चास्यानुशुश्रुमः ||४४||

पञ्चैतान्वाहिनी पुत्रान्व्यजायत मनस्विनी ||४४||

अभिष्वतः परिक्षित्तु शबलाश्वश्च वीर्यवान् |

अभिराजो विराजश्च शल्मलश्च महाबलः ||४५||

उच्चैःश्रवा भद्रकारो जितारिश्चाष्टमः स्मृतः |

एतेषामन्ववाये तु ख्यातास्ते कर्मजैर्गुणैः ||४६||

जनमेजयादयः सप्त तथैवान्ये महाबलाः |

परिक्षितोऽभवन्पुत्राः सर्वे धर्मार्थकोविदाः ||४७||

कक्षसेनोग्रसेनौ च चित्रसेनश्च वीर्यवान् |

इन्द्रसेनः सुषेणश्च भीमसेनश्च नामतः ||४८||

जनमेजयस्य तनया भुवि ख्याता महाबलाः |

धृतराष्ट्रः प्रथमजः पाण्डुर्बाह्लीक एव च ||४९||

निषधश्च महातेजास्तथा जाम्बूनदो बली |

कुण्डोदरः पदातिश्च वसातिश्चाष्टमः स्मृतः ||५०||

सर्वे धर्मार्थकुशलाः सर्वे भूतहिते रताः ||५०||

धृतराष्ट्रोऽथ राजासीत्तस्य पुत्रोऽथ कुण्डिकः |

हस्ती वितर्कः क्राथश्च कुण्डलश्चापि पञ्चमः ||५१||

हविःश्रवास्तथेन्द्राभः सुमन्युश्चापराजितः ||५१||

प्रतीपस्य त्रयः पुत्रा जज्ञिरे भरतर्षभ |

देवापिः शन्तनुश्चैव बाह्लीकश्च महारथः ||५२||

देवापिस्तु प्रवव्राज तेषां धर्मपरीप्सया |

शन्तनुश्च महीं लेभे बाह्लीकश्च महारथः ||५३||

भरतस्यान्वये जाताः सत्त्ववन्तो महारथाः |

देवर्षिकल्पा नृपते बहवो राजसत्तमाः ||५४||

एवंविधाश्चाप्यपरे देवकल्पा महारथाः |

जाता मनोरन्ववाये ऐलवंशविवर्धनाः ||५५||

श्रीमहाभारतम्

|| आदिपर्वम् ||

089-अध्यायः

जनमेजय उवाच||

श्रुतस्त्वत्तो मया विप्र पूर्वेषां सम्भवो महान् |

उदाराश्चापि वंशेऽस्मिन्राजानो मे परिश्रुताः ||१||

किं तु लघ्वर्थसंयुक्तं प्रियाख्यानं न मामति |

प्रीणात्यतो भवान्भूयो विस्तरेण ब्रवीतु मे ||२||

एतामेव कथां दिव्यामा प्रजापतितो मनोः |

तेषामाजननं पुण्यं कस्य न प्रीतिमावहेत् ||३||

सद्धर्मगुणमाहात्म्यैरभिवर्धितमुत्तमम् |

विष्टभ्य लोकांस्त्रीनेषां यशः स्फीतमवस्थितम् ||४||

गुणप्रभाववीर्यौजःसत्त्वोत्साहवतामहम् |

न तृप्यामि कथां शृण्वन्नमृतास्वादसंमिताम् ||५||

वैशम्पायन उवाच||

शृणु राजन्पुरा सम्यङ्मया द्वैपायनाच्छ्रुतम् |

प्रोच्यमानमिदं कृत्स्नं स्ववंशजननं शुभम् ||६||

दक्षस्यादितिः |

अदितेर्विवस्वान् |

विवस्वतो मनुः |

मनोरिला |

इलायाः पुरूरवाः |

पुरूरवस आयुः |

आयुषो नहुषः |

नहुषस्य ययातिः | ००७ |

ययातेर्द्वे भार्ये बभूवतुः |

उशनसो दुहिता देवयानी वृषपर्वणश्च दुहिता शर्मिष्ठा नाम |

अत्रानुवंशो भवति | ००८ |

यदुं च तुर्वसुं चैव देवयानी व्यजायत |

द्रुह्युं चानुं च पूरुं च शर्मिष्ठा वार्षपर्वणी ||९||

तत्र यदोर्यादवाः |

पूरोः पौरवाः | ०१० |

पूरोर्भार्या कौसल्या नाम |

तस्यामस्य जज्ञे जनमेजयो नाम |

यस्त्रीनश्वमेधानाजहार |

विश्वजिता चेष्ट्वा वनं प्रविवेश | ०११ |

जनमेजयः खल्वनन्तां नामोपयेमे माधवीम् |

तस्यामस्य जज्ञे प्राचिन्वान् |

यः प्राचीं दिशं जिगाय यावत्सूर्योदयात् |

ततस्तस्य प्राचिन्वत्वम् | ०१२ |

प्राचिन्वान्खल्वश्मकीमुपयेमे |

तस्यामस्य जज्ञे संयातिः | ०१३ |

संयातिः खलु दृषद्वतो दुहितरं वराङ्गीं नामोपयेमे |

तस्यामस्य जज्ञे अहम्पातिः | ०१४ |

अहम्पातिस्तु खलु कृतवीर्यदुहितरमुपयेमे भानुमतीं नाम |

तस्यामस्य जज्ञे सार्वभौमः | ०१५ |

सार्वभौमः खलु जित्वाजहार कैकेयीं सुनन्दां नाम |

तस्यामस्य जज्ञे जयत्सेनः | ०१६ |

जयत्सेनः खलु वैदर्भीमुपयेमे सुषुवां नाम |

तस्यामस्य जज्ञे अराचीनः | ०१७ |

अराचीनोऽपि वैदर्भीमेवापरामुपयेमे मर्यादां नाम |

तस्यामस्य जज्ञे महाभौमः | ०१८ |

महाभौमः खलु प्रासेनजितीमुपयेमे सुयज्ञां नाम |

तस्यामस्य जज्ञे अयुतनायी |

यः पुरुषमेधानामयुतमानयत् |

तदस्यायुतनायित्वम् | ०१९ |

अयुतनायी खलु पृथुश्रवसो दुहितरमुपयेमे भासां नाम |

तस्यामस्य जज्ञे अक्रोधनः | ०२० |

अक्रोधनः खलु कालिङ्गीं करण्डुं नामोपयेमे |

तस्यामस्य जज्ञे देवातिथिः | ०२१ |

देवातिथिः खलु वैदेहीमुपयेमे मर्यादां नाम |

तस्यामस्य जज्ञे ऋचः | ०२२ |

ऋचः खल्वाङ्गेयीमुपयेमे सुदेवां नाम |

तस्यां पुत्रमजनयदृक्षम् | ०२३ |

ऋक्षः खलु तक्षकदुहितरमुपयेमे ज्वालां नाम |

तस्यां पुत्रं मतिनारं नामोत्पादयामास | ०२४ |

मतिनारः खलु सरस्वत्यां द्वादशवार्षिकं सत्रमाजहार | ०२५ |

निवृत्ते च सत्रे सरस्वत्यभिगम्य तं भर्तारं वरयामास |

तस्यां पुत्रमजनयत्तंसुं नाम | ०२६ |

अत्रानुवंशो भवति | ०२७ |

तंसुं सरस्वती पुत्रं मतिनारादजीजनत् |

इलिनं जनयामास कालिन्द्यां तंसुरात्मजम् ||२८||

इलिनस्तु रथन्तर्यां दुःषन्ताद्यान्पञ्च पुत्रानजनयत् | ०२९ |

दुःषन्तः खलु विश्वामित्रदुहितरं शकुन्तलां नामोपयेमे |

तस्यामस्य जज्ञे भरतः |

तत्र श्लोकौ भवतः | ०३० |

माता भस्त्रा पितुः पुत्रो येन जातः स एव सः |

भरस्व पुत्रं दुःषन्त मावमंस्थाः शकुन्तलाम् ||३१||

रेतोधाः पुत्र उन्नयति नरदेव यमक्षयात् |

त्वं चास्य धाता गर्भस्य सत्यमाह शकुन्तला ||३२||

ततोऽस्य भरतत्वम् | ०३३ |

भरतः खलु काशेयीमुपयेमे सार्वसेनीं सुनन्दां नाम |

तस्यामस्य जज्ञे भुमन्युः | ०३४ |

भुमन्युः खलु दाशार्हीमुपयेमे जयां नाम |

तस्यामस्य जज्ञे सुहोत्रः | ०३५ |

सुहोत्रः खल्विक्ष्वाकुकन्यामुपयेमे सुवर्णां नाम |

तस्यामस्य जज्ञे हस्ती |

य इदं हास्तिनपुरं मापयामास |

एतदस्य हास्तिनपुरत्वम् | ०३६ |

हस्ती खलु त्रैगर्तीमुपयेमे यशोधरां नाम |

तस्यामस्य जज्ञे विकुण्ठनः | ०३७ |

विकुण्ठनः खलु दाशार्हीमुपयेमे सुदेवां नाम |

तस्यामस्य जज्ञेऽजमीढः | ०३८ |

अजमीढस्य चतुर्विंशं पुत्रशतं बभूव कैकेय्यां नागायां गान्धार्यां विमलायामृक्षायां चेति |

पृथक्पृथग्वंशकरा नृपतयः |

तत्र वंशकरः संवरणः | ०३९ |

संवरणः खलु वैवस्वतीं तपतीं नामोपयेमे |

तस्यामस्य जज्ञे कुरुः | ०४० |

कुरुः खलु दाशार्हीमुपयेमे शुभाङ्गीं नाम |

तस्यामस्य जज्ञे विडूरथः | ०४१ |

विडूरथस्तु मागधीमुपयेमे सम्प्रियां नाम |

तस्यामस्य जज्ञेऽरुग्वान्नाम | ०४२ |

अरुग्वान्खलु मागधीमुपयेमेऽमृतां नाम |

तस्यामस्य जज्ञे परिक्षित् | ०४३ |

परिक्षित्खलु बाहुदामुपयेमे सुयशां नाम |

तस्यामस्य जज्ञे भीमसेनः | ०४४ |

भीमसेनः खलु कैकेयीमुपयेमे सुकुमारीं नाम |

तस्यामस्य जज्ञे पर्यश्रवाः |

यमाहुः प्रतीपं नाम | ०४५ |

प्रतीपः खलु शैब्यामुपयेमे सुनन्दां नाम |

तस्यां पुत्रानुत्पादयामास देवापिं शन्तनुं बाह्लीकं चेति | ०४६ |

देवापिः खलु बाल एवारण्यं प्रविवेश |

शन्तनुस्तु महीपालोऽभवत् |

अत्रानुवंशो भवति | ०४७ |

यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते |

पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः ||४८||

तदस्य शन्तनुत्वम् | ०४९ |

शन्तनुः खलु गङ्गां भागीरथीमुपयेमे |

तस्यामस्य जज्ञे देवव्रतः |

यमाहुर्भीष्म इति | ०५० |

भीष्मः खलु पितुः प्रियचिकीर्षया सत्यवतीमुदवहन्मातरम् |

यामाहुर्गन्धकालीति | ०५१ |

तस्यां कानीनो गर्भः पराशराद्द्वैपायनः |

तस्यामेव शन्तनोर्द्वौ पुत्रौ बभूवतुः |

चित्राङ्गदो विचित्रवीर्यश्च | ०५२ |

तयोरप्राप्तयौवन एव चित्राङ्गदो गन्धर्वेण हतः |

विचित्रवीर्यस्तु राजा समभवत् | ०५३ |

विचित्रवीर्यः खलु कौसल्यात्मजेऽम्बिकाम्बालिके काशिराजदुहितरावुपयेमे | ०५४ |

विचित्रवीर्यस्त्वनपत्य एव विदेहत्वं प्राप्तः | ०५५ |

ततः सत्यवती चिन्तयामास |

दौःषन्तो वंश उच्छिद्यते इति | ०५६ |

सा द्वैपायनमृषिं चिन्तयामास | ०५७ |

स तस्याः पुरतः स्थितः किं करवाणीति | ०५८ |

सा तमुवाच |

भ्राता तवानपत्य एव स्वर्यातो विचित्रवीर्यः |

साध्वपत्यं तस्योत्पादयेति | ०५९ |

स परमित्युक्त्वा त्रीन्पुत्रानुत्पादयामास धृतराष्ट्रं पाण्डुं विदुरं चेति | ०६० |

तत्र धृतराष्ट्रस्य राज्ञः पुत्रशतं बभूव गान्धार्यां वरदानाद्द्वैपायनस्य | ०६१ |

तेषां धृतराष्ट्रस्य पुत्राणां चत्वारः प्रधाना बभूवुर्दुर्योधनो दुःशासनो विकर्णश्चित्रसेन इति | ०६२ |

पाण्डोस्तु द्वे भार्ये बभूवतुः कुन्ती माद्री चेत्युभे स्त्रीरत्ने | ०६३ |

अथ पाण्डुर्मृगयां चरन्मैथुनगतमृषिमपश्यन्मृग्यां वर्तमानम् |

तथैवाप्लुतमनासादितकामरसमतृप्तं बाणेनाभिजघान | ०६४ |

स बाणविद्ध उवाच पाण्डुम् |

चरता धर्ममिमं येन त्वयाभिज्ञेन कामरसस्याहमनवाप्तकामरसोऽभिहतस्तस्मात्त्वमप्येतामवस्थामासाद्यानवाप्तकामरसः पञ्चत्वमाप्स्यसि क्षिप्रमेवेति | ०६५ |

स विवर्णरूपः पाण्डुः शापं परिहरमाणो नोपासर्पत भार्ये | ०६६ |

वाक्यं चोवाच |

स्वचापल्यादिदं प्राप्तवानहम् |

शृणोमि च नानपत्यस्य लोका सन्तीति | ०६७ |

सा त्वं मदर्थे पुत्रानुत्पादयेति कुन्तीमुवाच | ०६८ |

सा तत्र पुत्रानुत्पादयामास धर्माद्युधिष्ठिरं मारुताद्भीमसेनं शक्रादर्जुनमिति | ०६९ |

स तां हृष्टरूपः पाण्डुरुवाच |

इयं ते सपत्न्यनपत्या |

साध्वस्यामपत्यमुत्पाद्यतामिति | ०७० |

स एवमस्त्वित्युक्तः कुन्त्या | ०७१ |

ततो माद्र्यामश्विभ्यां नकुलसहदेवावुत्पादितौ | ०७२ |

माद्रीं खल्वलङ्कृतां दृष्ट्वा पाण्डुर्भावं चक्रे | ०७३ |

स तां स्पृष्ट्वैव विदेहत्वं प्राप्तः | ०७४ |

तत्रैनं चितास्थं माद्री समन्वारुरोह | ०७५ |

उवाच कुन्तीम् |

यमयोरार्ययाप्रमत्तया भवितव्यमिति | ०७६ |

ततस्ते पञ्च पाण्डवाः कुन्त्या सहिता हास्तिनपुरमानीय तापसैर्भीष्मस्य विदुरस्य च निवेदिताः | ०७७ |

तत्रापि जतुगृहे दग्धुं समारब्धा न शकिता विदुरमन्त्रितेन | ०७८ |

ततश्च हिडिम्बमन्तरा हत्वा एकचक्रां गताः | ०७९ |

तस्यामप्येकचक्रायां बकं नाम राक्षसं हत्वा पाञ्चालनगरमभिगताः | ०८० |

तस्माद्द्रौपदीं भार्यामविन्दन्स्वविषयं चाजग्मुः कुशलिनः | ०८१ |

पुत्रांश्चोत्पादयामासुः |

प्रतिविन्ध्यं युधिष्ठिरः |

सुतसोमं वृकोदरः |

श्रुतकीर्तिमर्जुनः |

शतानीकं नकुलः |

श्रुतकर्माणं सहदेव इति | ०८२ |

युधिष्ठिरस्तु गोवासनस्य शैब्यस्य देविकां नाम कन्यां स्वयंवरे लेभे |

तस्यां पुत्रं जनयामास यौधेयं नाम | ०८३ |

भीमसेनोऽपि काश्यां बलधरां नामोपयेमे वीर्यशुल्काम् |

तस्यां पुत्रं सर्वगं नामोत्पादयामास | ०८४ |

अर्जुनः खलु द्वारवतीं गत्वा भगिनीं वासुदेवस्य सुभद्रां नाम भार्यामुदवहत् |

तस्यां पुत्रमभिमन्युं नाम जनयामास | ०८५ |

नकुलस्तु चैद्यां करेणुवतीं नाम भार्यामुदवहत् |

तस्यां पुत्रं निरमित्रं नामाजनयत् | ०८६ |

सहदेवोऽपि माद्रीमेव स्वयंवरे विजयां नामोपयेमे |

तस्यां पुत्रमजनयत्सुहोत्रं नाम | ०८७ |

भीमसेनस्तु पूर्वमेव हिडिम्बायां राक्षस्यां घटोत्कचं नाम पुत्रं जनयामास | ०८८ |

इत्येते एकादश पाण्डवानां पुत्राः | ०८९ |

विराटस्य दुहितरमुत्तरां नामाभिमन्युरुपयेमे |

तस्यामस्य परासुर्गर्भोऽजायत | ०९० |

तमुत्सङ्गेन प्रतिजग्राह पृथा नियोगात्पुरुषोत्तमस्य वासुदेवस्य |

षाण्मासिकं गर्भमहमेनं जीवयिष्यामीति | ०९१ |

सञ्जीवयित्वा चैनमुवाच |

परिक्षीणे कुले जातो भवत्वयं परिक्षिन्नामेति | ०९२ |

परिक्षित्तु खलु माद्रवतीं नामोपयेमे |

तस्यामस्य जनमेजयः | ०९३ |

जनमेजयात्तु वपुष्टमायां द्वौ पुत्रौ शतानीकः शङ्कुश्च | ०९४ |

शतानीकस्तु खलु वैदेहीमुपयेमे |

तस्यामस्य जज्ञे पुत्रोऽश्वमेधदत्तः | ०९५ |

इत्येष पूरोर्वंशस्तु पाण्डवानां च कीर्तितः |

पूरोर्वंशमिमं श्रुत्वा सर्वपापैः प्रमुच्यते ||९६||

श्रीमहाभारतम्

|| आदिपर्वम् ||

090-अध्यायः

वैशम्पायन उवाच||

इक्ष्वाकुवंशप्रभवो राजासीत्पृथिवीपतिः |

महाभिष इति ख्यातः सत्यवाक्सत्यविक्रमः ||१||

सोऽश्वमेधसहस्रेण वाजपेयशतेन च |

तोषयामास देवेन्द्रं स्वर्गं लेभे ततः प्रभुः ||२||

ततः कदाचिद्ब्रह्माणमुपासां चक्रिरे सुराः |

तत्र राजर्षयो आसन्स च राजा महाभिषः ||३||

अथ गङ्गा सरिच्छ्रेष्ठा समुपायात्पितामहम् |

तस्या वासः समुद्धूतं मारुतेन शशिप्रभम् ||४||

ततोऽभवन्सुरगणाः सहसावाङ्मुखास्तदा |

महाभिषस्तु राजर्षिरशङ्को दृष्टवान्नदीम् ||५||

अपध्यातो भगवता ब्रह्मणा स महाभिषः |

उक्तश्च जातो मर्त्येषु पुनर्लोकानवाप्स्यसि ||६||

स चिन्तयित्वा नृपतिर्नृपान्सर्वांस्तपोधनान् |

प्रतीपं रोचयामास पितरं भूरिवर्चसम् ||७||

महाभिषं तु तं दृष्ट्वा नदी धैर्याच्च्युतं नृपम् |

तमेव मनसाध्यायमुपावर्तत्सरिद्वरा ||८||

सा तु विध्वस्तवपुषः कश्मलाभिहतौजसः |

ददर्श पथि गच्छन्ती वसून्देवान्दिवौकसः ||९||

तथारूपांश्च तान्दृष्ट्वा पप्रच्छ सरितां वरा |

किमिदं नष्टरूपाः स्थ कच्चित्क्षेमं दिवौकसाम् ||१०||

तामूचुर्वसवो देवाः शप्ताः स्मो वै महानदि |

अल्पेऽपराधे संरम्भाद्वसिष्ठेन महात्मना ||११||

विमूढा हि वयं सर्वे प्रच्छन्नमृषिसत्तमम् |

सन्ध्यां वसिष्ठमासीनं तमत्यभिसृताः पुरा ||१२||

तेन कोपाद्वयं शप्ता योनौ सम्भवतेति ह |

न शक्यमन्यथा कर्तुं यदुक्तं ब्रह्मवादिना ||१३||

त्वं तस्मान्मानुषी भूत्वा सूष्व पुत्रान्वसून्भुवि |

न मानुषीणां जठरं प्रविशेमाशुभं वयम् ||१४||

इत्युक्ता तान्वसून्गङ्गा तथेत्युक्त्वाब्रवीदिदम् |

मर्त्येषु पुरुषश्रेष्ठः को वः कर्ता भविष्यति ||१५||

वसव ऊचुः||

प्रतीपस्य सुतो राजा शन्तनुर्नाम धार्मिकः |

भविता मानुषे लोके स नः कर्ता भविष्यति ||१६||

गङ्गोवाच||

ममाप्येवं मतं देवा यथावदत मानघाः |

प्रियं तस्य करिष्यामि युष्माकं चैतदीप्शितम् ||१७||

वसव ऊचुः||

जातान्कुमारान्स्वानप्सु प्रक्षेप्तुं वै त्वमर्हसि |

यथा नचिरकालं नो निष्कृतिः स्यात्त्रिलोकगे ||१८||

गङ्गोवाच||

एवमेतत्करिष्यामि पुत्रस्तस्य विधीयताम् |

नास्य मोघः सङ्गमः स्यात्पुत्रहेतोर्मया सह ||१९||

वसव ऊचुः||

तुरीयार्धं प्रदास्यामो वीर्यस्यैकैकशो वयम् |

तेन वीर्येण पुत्रस्ते भविता तस्य चेप्सितः ||२०||

न सम्पत्स्यति मर्त्येषु पुनस्तस्य तु सन्ततिः |

तस्मादपुत्रः पुत्रस्ते भविष्यति स वीर्यवान् ||२१||

वैशम्पायन उवाच||

एवं ते समयं कृत्वा गङ्गया वसवः सह |

जग्मुः प्रहृष्टमनसो यथासङ्कल्पमञ्जसा ||२२||

श्रीमहाभारतम्

|| आदिपर्वम् ||

091-अध्यायः

वैशम्पायन उवाच||

ततः प्रतीपो राजा स सर्वभूतहिते रतः |

निषसाद समा बह्वीर्गङ्गातीरगतो जपन् ||१||

तस्य रूपगुणोपेता गङ्गा श्रीरिव रूपिणी |

उत्तीर्य सलिलात्तस्माल्लोभनीयतमाकृतिः ||२||

अधीयानस्य राजर्षेर्दिव्यरूपा मनस्विनी |

दक्षिणं शालसङ्काशमूरुं भेजे शुभानना ||३||

प्रतीपस्तु महीपालस्तामुवाच मनस्विनीम् |

करवाणि किं ते कल्याणि प्रियं यत्तेऽभिकाङ्क्षितम् ||४||

स्त्र्युवाच||

त्वामहं कामये राजन्कुरुश्रेष्ठ भजस्व माम् |

त्यागः कामवतीनां हि स्त्रीणां सद्भिर्विगर्हितः ||५||

प्रतीप उवाच||

नाहं परस्त्रियं कामाद्गच्छेयं वरवर्णिनि |

न चासवर्णां कल्याणि धर्म्यं तद्विद्धि मे व्रतम् ||६||

स्त्र्युवाच||

नाश्रेयस्यस्मि नागम्या न वक्तव्या च कर्हिचित् |

भज मां भजमानां त्वं राजन्कन्यां वरस्त्रियम् ||७||

प्रतीप उवाच||

मयातिवृत्तमेतत्ते यन्मां चोदयसि प्रियम् |

अन्यथा प्रतिपन्नं मां नाशयेद्धर्मविप्लवः ||८||

प्राप्य दक्षिणमूरुं मे त्वमाश्लिष्टा वराङ्गने |

अपत्यानां स्नुषाणां च भीरु विद्ध्येतदासनम् ||९||

सव्यतः कामिनीभागस्त्वया स च विवर्जितः |

तस्मादहं नाचरिष्ये त्वयि कामं वराङ्गने ||१०||

स्नुषा मे भव कल्याणि पुत्रार्थे त्वां वृणोम्यहम् |

स्नुषापक्षं हि वामोरु त्वमागम्य समाश्रिता ||११||

स्त्र्युवाच||

एवमप्यस्तु धर्मज्ञ संयुज्येयं सुतेन ते |

त्वद्भक्त्यैव भजिष्यामि प्रख्यातं भारतं कुलम् ||१२||

पृथिव्यां पार्थिवा ये च तेषां यूयं परायणम् |

गुणा न हि मया शक्या वक्तुं वर्षशतैरपि ||१३||

कुलस्य ये वः प्रस्थितास्तत्साधुत्वमनुत्तमम् ||१३||

स मे नाभिजनज्ञः स्यादाचरेयं च यद्विभो |

तत्सर्वमेव पुत्रस्ते न मीमांसेत कर्हिचित् ||१४||

एवं वसन्ती पुत्रे ते वर्धयिष्याम्यहं प्रियम् |

पुत्रैः पुण्यैः प्रियैश्चापि स्वर्गं प्राप्स्यति ते सुतः ||१५||

वैशम्पायन उवाच||

तथेत्युक्त्वा तु सा राजंस्तत्रैवान्तरधीयत |

पुत्रजन्म प्रतीक्षंस्तु स राजा तदधारयत् ||१६||

एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः |

तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन ||१७||

तयोः समभवत्पुत्रो वृद्धयोः स महाभिषः |

शान्तस्य जज्ञे सन्तानस्तस्मादासीत्स शन्तनुः ||१८||

संस्मरंश्चाक्षयाँल्लोकान्विजितान्स्वेन कर्मणा |

पुण्यकर्मकृदेवासीच्छन्तनुः कुरुसत्तम ||१९||

प्रतीपः शन्तनुं पुत्रं यौवनस्थं ततोऽन्वशात् |

पुरा मां स्त्री समभ्यागाच्छन्तनो भूतये तव ||२०||

त्वामाव्रजेद्यदि रहः सा पुत्र वरवर्णिनी |

कामयानाभिरूपाढ्या दिव्या स्त्री पुत्रकाम्यया ||२१||

सा त्वया नानुयोक्तव्या कासि कस्यासि वाङ्गने ||२१||

यच्च कुर्यान्न तत्कार्यं प्रष्टव्या सा त्वयानघ |

मन्नियोगाद्भजन्तीं तां भजेथा इत्युवाच तम् ||२२||

एवं संदिश्य तनयं प्रतीपः शन्तनुं तदा |

स्वे च राज्येऽभिषिच्यैनं वनं राजा विवेश ह ||२३||

स राजा शन्तनुर्धीमान्ख्यातः पृथ्व्यां धनुर्धरः |

बभूव मृगयाशीलः सततं वनगोचरः ||२४||

स मृगान्महिषांश्चैव विनिघ्नन्राजसत्तमः |

गङ्गामनुचचारैकः सिद्धचारणसेविताम् ||२५||

स कदाचिन्महाराज ददर्श परमस्त्रियम् |

जाज्वल्यमानां वपुषा साक्षात्पद्मामिव श्रियम् ||२६||

सर्वानवद्यां सुदतीं दिव्याभरणभूषिताम् |

सूक्ष्माम्बरधरामेकां पद्मोदरसमप्रभाम् ||२७||

तां दृष्ट्वा हृष्टरोमाभूद्विस्मितो रूपसम्पदा |

पिबन्निव च नेत्राभ्यां नातृप्यत नराधिपः ||२८||

सा च दृष्ट्वैव राजानं विचरन्तं महाद्युतिम् |

स्नेहादागतसौहार्दा नातृप्यत विलासिनी ||२९||

तामुवाच ततो राजा सान्त्वयञ्श्लक्ष्णया गिरा |

देवी वा दानवी वा त्वं गन्धर्वी यदि वाप्सराः ||३०||

यक्षी वा पन्नगी वापि मानुषी वा सुमध्यमे |

या वा त्वं सुरगर्भाभे भार्या मे भव शोभने ||३१||

एतच्छ्रुत्वा वचो राज्ञः सस्मितं मृदु वल्गु च |

वसूनां समयं स्मृत्वा अभ्यगच्छदनिन्दिता ||३२||

उवाच चैव राज्ञः सा ह्लादयन्ती मनो गिरा |

भविष्यामि महीपाल महिषी ते वशानुगा ||३३||

यत्तु कुर्यामहं राजञ्शुभं वा यदि वाशुभम् |

न तद्वारयितव्यास्मि न वक्तव्या तथाप्रियम् ||३४||

एवं हि वर्तमानेऽहं त्वयि वत्स्यामि पार्थिव |

वारिता विप्रियं चोक्ता त्यजेयं त्वामसंशयम् ||३५||

तथेति राज्ञा सा तूक्ता तदा भरतसत्तम |

प्रहर्षमतुलं लेभे प्राप्य तं पार्थिवोत्तमम् ||३६||

आसाद्य शन्तनुस्तां च बुभुजे कामतो वशी |

न प्रष्टव्येति मन्वानो न स तां किञ्चिदूचिवान् ||३७||

स तस्याः शीलवृत्तेन रूपौदार्यगुणेन च |

उपचारेण च रहस्तुतोष जगतीपतिः ||३८||

दिव्यरूपा हि सा देवी गङ्गा त्रिपथगा नदी |

मानुषं विग्रहं श्रीमत्कृत्वा सा वरवर्णिनी ||३९||

भाग्योपनतकामस्य भार्येवोपस्थिताभवत् |

शन्तनो राजसिंहस्य देवराजसमद्युतेः ||४०||

सम्भोगस्नेहचातुर्यैर्हावलास्यैर्मनोहरैः |

राजानं रमयामास यथा रेमे तथैव सः ||४१||

स राजा रतिसक्तत्वादुत्तमस्त्रीगुणैर्हृतः |

संवत्सरानृतून्मासान्न बुबोध बहून्गतान् ||४२||

रममाणस्तया सार्धं यथाकामं जनेश्वरः |

अष्टावजनयत्पुत्रांस्तस्याममरवर्णिनः ||४३||

जातं जातं च सा पुत्रं क्षिपत्यम्भसि भारत |

प्रीणामि त्वाहमित्युक्त्वा गङ्गास्रोतस्यमज्जयत् ||४४||

तस्य तन्न प्रियं राज्ञः शन्तनोरभवत्तदा |

न च तां किञ्चनोवाच त्यागाद्भीतो महीपतिः ||४५||

अथ तामष्टमे पुत्रे जाते प्रहसितामिव |

उवाच राजा दुःखार्तः परीप्सन्पुत्रमात्मनः ||४६||

मा वधीः कासि कस्यासि किं हिंससि सुतानिति |

पुत्रघ्नि सुमहत्पापं मा प्रापस्तिष्ठ गर्हिते ||४७||

स्त्र्युवाच||

पुत्रकाम न ते हन्मि पुत्रं पुत्रवतां वर |

जीर्णस्तु मम वासोऽयं यथा स समयः कृतः ||४८||

अहं गङ्गा जह्नुसुता महर्षिगणसेविता |

देवकार्यार्थसिद्ध्यर्थमुषिटाहं त्वया सह ||४९||

अष्टेमे वसवो देवा महाभागा महौजसः |

वसिष्ठशापदोषेण मानुषत्वमुपागताः ||५०||

तेषां जनयिता नान्यस्त्वदृते भुवि विद्यते |

मद्विधा मानुषी धात्री न चैवास्तीह काचन ||५१||

तस्मात्तज्जननीहेतोर्मानुषत्वमुपागता |

जनयित्वा वसूनष्टौ जिता लोकास्त्वयाक्षयाः ||५२||

देवानां समयस्त्वेष वसूनां संश्रुतो मया |

जातं जातं मोक्षयिष्ये जन्मतो मानुषादिति ||५३||

तत्ते शापाद्विनिर्मुक्ता आपवस्य महात्मनः |

स्वस्ति तेऽस्तु गमिष्यामि पुत्रं पाहि महाव्रतम् ||५४||

एष पर्यायवासो मे वसूनां संनिधौ कृतः |

मत्प्रसूतं विजानीहि गङ्गादत्तमिमं सुतम् ||५५||

श्रीमहाभारतम्

|| आदिपर्वम् ||

092-अध्यायः

शन्तनुरुवाच||

आपवो नाम को न्वेष वसूनां किं च दुष्कृतम् |

यस्याभिशापात्ते सर्वे मानुषीं तनुमागताः ||१||

अनेन च कुमारेण गङ्गादत्तेन किं कृतम् |

यस्य चैव कृतेनायं मानुषेषु निवत्स्यति ||२||

ईशानाः सर्वलोकस्य वसवस्ते च वै कथम् |

मानुषेषूदपद्यन्त तन्ममाचक्ष्व जाह्नवि ||३||

वैशम्पायन उवाच||

सैवमुक्ता ततो गङ्गा राजानमिदमब्रवीत् |

भर्तारं जाह्नवी देवी शन्तनुं पुरुषर्षभम् ||४||

यं लेभे वरुणः पुत्रं पुरा भरतसत्तम |

वसिष्ठो नाम स मुनिः ख्यात आपव इत्युत ||५||

तस्याश्रमपदं पुण्यं मृगपक्षिगणान्वितम् |

मेरोः पार्श्वे नगेन्द्रस्य सर्वर्तुकुसुमावृतम् ||६||

स वारुणिस्तपस्तेपे तस्मिन्भरतसत्तम |

वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ||७||

दक्षस्य दुहिता या तु सुरभीत्यतिगर्विता |

गां प्रजाता तु सा देवी कश्यपाद्भरतर्षभ ||८||

अनुग्रहार्थं जगतः सर्वकामदुघां वराम् |

तां लेभे गां तु धर्मात्मा होमधेनुं स वारुणिः ||९||

सा तस्मिंस्तापसारण्ये वसन्ती मुनिसेविते |

चचार रम्ये धर्म्ये च गौरपेतभया तदा ||१०||

अथ तद्वनमाजग्मुः कदाचिद्भरतर्षभ |

पृथ्वाद्या वसवः सर्वे देवदेवर्षिसेवितम् ||११||

ते सदारा वनं तच्च व्यचरन्त समन्ततः |

रेमिरे रमणीयेषु पर्वतेषु वनेषु च ||१२||

तत्रैकस्य तु भार्या वै वसोर्वासवविक्रम |

सा चरन्ती वने तस्मिन्गां ददर्श सुमध्यमा ||१३||

या सा वसिष्ठस्य मुनेः सर्वकामधुगुत्तमा ||१३||

सा विस्मयसमाविष्टा शीलद्रविणसम्पदा |

दिवे वै दर्शयामास तां गां गोवृषभेक्षण ||१४||

स्वापीनां च सुदोग्ध्रीं च सुवालधिमुखां शुभाम् |

उपपन्नां गुणैः सर्वैः शीलेनानुत्तमेन च ||१५||

एवङ्गुणसमायुक्तां वसवे वसुनन्दिनी |

दर्शयामास राजेन्द्र पुरा पौरवनन्दन ||१६||

द्यौस्तदा तां तु दृष्ट्वैव गां गजेन्द्रेन्द्रविक्रम |

उवाच राजंस्तां देवीं तस्या रूपगुणान्वदन् ||१७||

एषा गौरुत्तमा देवि वारुणेरसितेक्षणे |

ऋषेस्तस्य वरारोहे यस्येदं वनमुत्तमम् ||१८||

अस्याः क्षीरं पिबेन्मर्त्यः स्वादु यो वै सुमध्यमे |

दश वर्षसहस्राणि स जीवेत्स्थिरयौवनः ||१९||

एतच्छ्रुत्वा तु सा देवी नृपोत्तम सुमध्यमा |

तमुवाचानवद्याङ्गी भर्तारं दीप्ततेजसम् ||२०||

अस्ति मे मानुषे लोके नरदेवात्मजा सखी |

नाम्ना जिनवती नाम रूपयौवनशालिनी ||२१||

उशीनरस्य राजर्षेः सत्यसन्धस्य धीमतः |

दुहिता प्रथिता लोके मानुषे रूपसम्पदा ||२२||

तस्या हेतोर्महाभाग सवत्सां गां ममेप्सिताम् |

आनयस्वामरश्रेष्ठ त्वरितं पुण्यवर्धन ||२३||

यावदस्याः पयः पीत्वा सा सखी मम मानद |

मानुषेषु भवत्वेका जरारोगविवर्जिता ||२४||

एतन्मम महाभाग कर्तुमर्हस्यनिन्दित |

प्रियं प्रियतरं ह्यस्मान्नास्ति मेऽन्यत्कथञ्चन ||२५||

एतच्छ्रुत्वा वचस्तस्या देव्याः प्रियचिकीर्षया |

पृथ्वाद्यैर्भ्रातृभिः सार्धं द्यौस्तदा तां जहार गाम् ||२६||

तया कमलपत्राक्ष्या नियुक्तो द्यौस्तदा नृप |

ऋषेस्तस्य तपस्तीव्रं न शशाक निरीक्षितुम् ||२७||

हृता गौः सा तदा तेन प्रपातस्तु न तर्कितः ||२७||

अथाश्रमपदं प्राप्तः फलान्यादाय वारुणिः |

न चापश्यत गां तत्र सवत्सां काननोत्तमे ||२८||

ततः स मृगयामास वने तस्मिंस्तपोधनः |

नाध्यगच्छच्च मृगयंस्तां गां मुनिरुदारधीः ||२९||

ज्ञात्वा तथापनीतां तां वसुभिर्दिव्यदर्शनः |

ययौ क्रोधवशं सद्यः शशाप च वसूंस्तदा ||३०||

यस्मान्मे वसवो जह्रुर्गां वै दोग्ध्रीं सुवालधिम् |

तस्मात्सर्वे जनिष्यन्ति मानुषेषु न संशयः ||३१||

एवं शशाप भगवान्वसूंस्तान्मुनिसत्तमः |

वशं कोपस्य सम्प्राप्त आपवो भरतर्षभ ||३२||

शप्त्वा च तान्महाभागस्तपस्येव मनो दधे |

एवं स शप्तवान्राजन्वसूनष्टौ तपोधनः ||३३||

महाप्रभावो ब्रह्मर्षिर्देवान्रोषसमन्वितः ||३३||

अथाश्रमपदं प्राप्य तं स्म भूयो महात्मनः |

शप्ताः स्म इति जानन्त ऋषिं तमुपचक्रमुः ||३४||

प्रसादयन्तस्तमृषिं वसवः पार्थिवर्षभ |

न लेभिरे च तस्मात्ते प्रसादमृषिसत्तमात् ||३५||

आपवात्पुरुषव्याघ्र सर्वधर्मविशारदात् ||३५||

उवाच च स धर्मात्मा सप्त यूयं धरादयः |

अनु संवत्सराच्छापमोक्षं वै समवाप्स्यथ ||३६||

अयं तु यत्कृते यूयं मया शप्ताः स वत्स्यति |

द्यौस्तदा मानुषे लोके दीर्घकालं स्वकर्मणा ||३७||

नानृतं तच्चिकीर्षामि युष्मान्क्रुद्धो यदब्रुवम् |

न प्रजास्यति चाप्येष मानुषेषु महामनाः ||३८||

भविष्यति च धर्मात्मा सर्वशास्त्रविशारदः |

पितुः प्रियहिते युक्तः स्त्रीभोगान्वर्जयिष्यति ||३९||

एवमुक्त्वा वसून्सर्वाञ्जगाम भगवानृषिः ||३९||

ततो मामुपजग्मुस्ते समस्ता वसवस्तदा |

अयाचन्त च मां राजन्वरं स च मया कृतः ||४०||

जाताञ्जातान्प्रक्षिपास्मान्स्वयं गङ्गे त्वमम्भसि ||४०||

एवं तेषामहं सम्यक्षप्तानां राजसत्तम |

मोक्षार्थं मानुषाल्लोकाद्यथावत्कृतवत्यहम् ||४१||

अयं शापादृषेस्तस्य एक एव नृपोत्तम |

द्यौ राजन्मानुषे लोके चिरं वत्स्यति भारत ||४२||

एतदाख्याय सा देवी तत्रैवान्तरधीयत |

आदाय च कुमारं तं जगामाथ यथेप्सितम् ||४३||

स तु देवव्रतो नाम गाङ्गेय इति चाभवत् |

द्विनामा शन्तनोः पुत्रः शन्तनोरधिको गुणैः ||४४||

शन्तनुश्चापि शोकार्तो जगाम स्वपुरं ततः |

तस्याहं कीर्तयिष्यामि शन्तनोरमितान्गुणान् ||४५||

महाभाग्यं च नृपतेर्भारतस्य यशस्विनः |

यस्येतिहासो द्युतिमान्महाभारतमुच्यते ||४६||

श्रीमहाभारतम्

|| आदिपर्वम् ||

093-अध्यायः

वैशम्पायन उवाच||

स एवं शन्तनुर्धीमान्देवराजर्षिसत्कृतः |

धर्मात्मा सर्वलोकेषु सत्यवागिति विश्रुतः ||१||

दमो दानं क्षमा बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् |

नित्यान्यासन्महासत्त्वे शन्तनौ पुरुषर्षभे ||२||

एवं स गुणसम्पन्नो धर्मार्थकुशलो नृपः |

आसीद्भरतवंशस्य गोप्ता साधुजनस्य च ||३||

कम्बुग्रीवः पृथुव्यंसो मत्तवारणविक्रमः |

धर्म एव परः कामादर्थाच्चेति व्यवस्थितः ||४||

एतान्यासन्महासत्त्वे शन्तनौ भरतर्षभ |

न चास्य सदृशः कश्चित्क्षत्रियो धर्मतोऽभवत् ||५||

वर्तमानं हि धर्मे स्वे सर्वधर्मविदां वरम् |

तं महीपा महीपालं राजराज्येऽभ्यषेचयन् ||६||

वीतशोकभयाबाधाः सुखस्वप्नविबोधनाः |

प्रति भारतगोप्तारं समपद्यन्त भूमिपाः ||७||

शन्तनुप्रमुखैर्गुप्ते लोके नृपतिभिस्तदा |

नियमात्सर्ववर्णानां ब्रह्मोत्तरमवर्तत ||८||

ब्रह्म पर्यचरत्क्षत्रं विशः क्षत्रमनुव्रताः |

ब्रह्मक्षत्रानुरक्ताश्च शूद्राः पर्यचरन्विशः ||९||

स हास्तिनपुरे रम्ये कुरूणां पुटभेदने |

वसन्सागरपर्यन्तामन्वशाद्वै वसुन्धराम् ||१०||

स देवराजसदृशो धर्मज्ञः सत्यवागृजुः |

दानधर्मतपोयोगाच्छ्रिया परमया युतः ||११||

अरागद्वेषसंयुक्तः सोमवत्प्रियदर्शनः |

तेजसा सूर्यसङ्काशो वायुवेगसमो जवे ||१२||

अन्तकप्रतिमः कोपे क्षमया पृथिवीसमः ||१२||

वधः पशुवराहाणां तथैव मृगपक्षिणाम् |

शन्तनौ पृथिवीपाले नावर्तत वृथा नृप ||१३||

धर्मब्रह्मोत्तरे राज्ये शन्तनुर्विनयात्मवान् |

समं शशास भूतानि कामरागविवर्जितः ||१४||

देवर्षिपितृयज्ञार्थमारभ्यन्त तदा क्रियाः |

न चाधर्मेण केषाञ्चित्प्राणिनामभवद्वधः ||१५||

असुखानामनाथानां तिर्यग्योनिषु वर्तताम् |

स एव राजा भूतानां सर्वेषामभवत्पिता ||१६||

तस्मिन्कुरुपतिश्रेष्ठे राजराजेश्वरे सति |

श्रिता वागभवत्सत्यं दानधर्माश्रितं मनः ||१७||

स समाः षोडशाष्टौ च चतस्रोऽष्टौ तथापराः |

रतिमप्राप्नुवन्स्त्रीषु बभूव वनगोचरः ||१८||

तथारूपस्तथाचारस्तथावृत्तस्तथाश्रुतः |

गाङ्गेयस्तस्य पुत्रोऽभून्नाम्ना देवव्रतो वसुः ||१९||

सर्वास्त्रेषु स निष्णातः पार्थिवेष्वितरेषु च |

महाबलो महासत्त्वो महावीर्यो महारथः ||२०||

स कदाचिन्मृगं विद्ध्वा गङ्गामनुसरन्नदीम् |

भागीरथीमल्पजलां शन्तनुर्दृष्टवान्नृपः ||२१||

तां दृष्ट्वा चिन्तयामास शन्तनुः पुरुषर्षभः |

स्यन्दते किं न्वियं नाद्य सरिच्छ्रेष्ठा यथा पुरा ||२२||

ततो निमित्तमन्विच्छन्ददर्श स महामनाः |

कुमारं रूपसम्पन्नं बृहन्तं चारुदर्शनम् ||२३||

दिव्यमस्त्रं विकुर्वाणं यथा देवं पुरंदरम् |

कृत्स्नां गङ्गां समावृत्य शरैस्तीक्ष्णैरवस्थितम् ||२४||

तां शरैरावृतां दृष्ट्वा नदीं गङ्गां तदन्तिके |

अभवद्विस्मितो राजा कर्म दृष्ट्वातिमानुषम् ||२५||

जातमात्रं पुरा दृष्टं तं पुत्रं शन्तनुस्तदा |

नोपलेभे स्मृतिं धीमानभिज्ञातुं तमात्मजम् ||२६||

स तु तं पितरं दृष्ट्वा मोहयामास मायया |

संमोह्य तु ततः क्षिप्रं तत्रैवान्तरधीयत ||२७||

तदद्भुतं तदा दृष्ट्वा तत्र राजा स शन्तनुः |

शङ्कमानः सुतं गङ्गामब्रवीद्दर्शयेति ह ||२८||

दर्शयामास तं गङ्गा बिभ्रती रूपमुत्तमम् |

गृहीत्वा दक्षिणे पाणौ तं कुमारमलङ्कृतम् ||२९||

अलङ्कृतामाभरणैररजोम्बरधारिणीम् |

दृष्टपूर्वामपि सतीं नाभ्यजानात्स शन्तनुः ||३०||

गङ्गोवाच||

यं पुत्रमष्टमं राजंस्त्वं पुरा मय्यजायिथाः |

स तेऽयं पुरुषव्याघ्र नयस्वैनं गृहान्तिकम् ||३१||

वेदानधिजगे साङ्गान्वसिष्ठादेव वीर्यवान् |

कृतास्त्रः परमेष्वासो देवराजसमो युधि ||३२||

सुराणां संमतो नित्यमसुराणां च भारत |

उशना वेद यच्छास्त्रमयं तद्वेद सर्वशः ||३३||

तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः |

यद्वेद शास्त्रं तच्चापि कृत्स्नमस्मिन्प्रतिष्ठितम् ||३४||

तव पुत्रे महाबाहौ साङ्गोपाङ्गं महात्मनि ||३४||

ऋषिः परैरनाधृष्यो जामदग्न्यः प्रतापवान् |

यदस्त्रं वेद रामश्च तदप्यस्मिन्प्रतिष्ठितम् ||३५||

महेष्वासमिमं राजन्राजधर्मार्थकोविदम् |

मया दत्तं निजं पुत्रं वीरं वीर गृहान्नय ||३६||

वैशम्पायन उवाच||

तयैवं समनुज्ञातः पुत्रमादाय शन्तनुः |

भ्राजमानं यथादित्यमाययौ स्वपुरं प्रति ||३७||

पौरवः स्वपुरं गत्वा पुरंदरपुरोपमम् |

सर्वकामसमृद्धार्थं मेने आत्मानमात्मना ||३८||

पौरवेषु ततः पुत्रं यौवराज्येऽभ्यषेचयत् ||३८||

पौरवाञ्शन्तनोः पुत्रः पितरं च महायशाः |

राष्ट्रं च रञ्जयामास वृत्तेन भरतर्षभ ||३९||

स तथा सह पुत्रेण रममाणो महीपतिः |

वर्तयामास वर्षाणि चत्वार्यमितविक्रमः ||४०||

स कदाचिद्वनं यातो यमुनामभितो नदीम् |

महीपतिरनिर्देश्यमाजिघ्रद्गन्धमुत्तमम् ||४१||

तस्य प्रभवमन्विच्छन्विचचार समन्ततः |

स ददर्श तदा कन्यां दाशानां देवरूपिणीम् ||४२||

तामपृच्छत्स दृष्ट्वैव कन्यामसितलोचनाम् |

कस्य त्वमसि का चासि किं च भीरु चिकीर्षसि ||४३||

साब्रवीद्दाशकन्यास्मि धर्मार्थं वाहये तरीम् |

पितुर्नियोगाद्भद्रं ते दाशराज्ञो महात्मनः ||४४||

रूपमाधुर्यगन्धैस्तां संयुक्तां देवरूपिणीम् |

समीक्ष्य राजा दाशेयीं कामयामास शन्तनुः ||४५||

स गत्वा पितरं तस्या वरयामास तां तदा |

पर्यपृच्छत्ततस्तस्याः पितरं चात्मकारणात् ||४६||

स च तं प्रत्युवाचेदं दाशराजो महीपतिम् |

जातमात्रैव मे देया वराय वरवर्णिनी ||४७||

हृदि कामस्तु मे कश्चित्तं निबोध जनेश्वर ||४७||

यदीमां धर्मपत्नीं त्वं मत्तः प्रार्थयसेऽनघ |

सत्यवागसि सत्येन समयं कुरु मे ततः ||४८||

समयेन प्रदद्यां ते कन्यामहमिमां नृप |

न हि मे त्वत्समः कश्चिद्वरो जातु भविष्यति ||४९||

शन्तनुरुवाच||

श्रुत्वा तव वरं दाश व्यवस्येयमहं न वा |

दातव्यं चेत्प्रदास्यामि न त्वदेयं कथञ्चन ||५०||

दाश उवाच||

अस्यां जायेत यः पुत्रः स राजा पृथिवीपतिः |

त्वदूर्ध्वमभिषेक्तव्यो नान्यः कश्चन पार्थिव ||५१||

वैशम्पायन उवाच||

नाकामयत तं दातुं वरं दाशाय शन्तनुः |

शरीरजेन तीव्रेण दह्यमानोऽपि भारत ||५२||

स चिन्तयन्नेव तदा दाशकन्यां महीपतिः |

प्रत्ययाद्धास्तिनपुरं शोकोपहतचेतनः ||५३||

ततः कदाचिच्छोचन्तं शन्तनुं ध्यानमास्थितम् |

पुत्रो देवव्रतोऽभ्येत्य पितरं वाक्यमब्रवीत् ||५४||

सर्वतो भवतः क्षेमं विधेयाः सर्वपार्थिवाः |

तत्किमर्थमिहाभीक्ष्णं परिशोचसि दुःखितः ||५५||

ध्यायन्निव च किं राजन्नाभिभाषसि किञ्चन ||५५||

एवमुक्तः स पुत्रेण शन्तनुः प्रत्यभाषत |

असंशयं ध्यानपरं यथा मात्थ तथास्म्युत ||५६||

अपत्यं नस्त्वमेवैकः कुले महति भारत |

अनित्यता च मर्त्यानामतः शोचामि पुत्रक ||५७||

कथञ्चित्तव गाङ्गेय विपत्तौ नास्ति नः कुलम् |

असंशयं त्वमेवैकः शतादपि वरः सुतः ||५८||

न चाप्यहं वृथा भूयो दारान्कर्तुमिहोत्सहे |

सन्तानस्याविनाशाय कामये भद्रमस्तु ते ||५९||

अनपत्यतैकपुत्रत्वमित्याहुर्धर्मवादिनः ||५९||

अग्निहोत्रं त्रयो वेदा यज्ञाश्च सहदक्षिणाः |

सर्वाण्येतान्यपत्यस्य कलां नार्हन्ति षोडशीम् ||६०||

एवमेव मनुष्येषु स्याच्च सर्वप्रजास्वपि |

यदपत्यं महाप्राज्ञ तत्र मे नास्ति संशयः ||६१||

एषा त्रयी पुराणानामुत्तमानां च शाश्वती ||६१||

त्वं च शूरः सदामर्षी शस्त्रनित्यश्च भारत |

नान्यत्र शस्त्रात्तस्मात्ते निधनं विद्यतेऽनघ ||६२||

सोऽस्मि संशयमापन्नस्त्वयि शान्ते कथं भवेत् |

इति ते कारणं तात दुःखस्योक्तमशेषतः ||६३||

ततस्तत्कारणं ज्ञात्वा कृत्स्नं चैवमशेषतः |

देवव्रतो महाबुद्धिः प्रययावनुचिन्तयन् ||६४||

अभ्यगच्छत्तदैवाशु वृद्धामात्यं पितुर्हितम् |

तमपृच्छत्तदाभ्येत्य पितुस्तच्छोककारणम् ||६५||

तस्मै स कुरुमुख्याय यथावत्परिपृच्छते |

वरं शशंस कन्यां तामुद्दिश्य भरतर्षभ ||६६||

ततो देवव्रतो वृद्धैः क्षत्रियैः सहितस्तदा |

अभिगम्य दाशराजानं कन्यां वव्रे पितुः स्वयम् ||६७||

तं दाशः प्रतिजग्राह विधिवत्प्रतिपूज्य च |

अब्रवीच्चैनमासीनं राजसंसदि भारत ||६८||

त्वमेव नाथः पर्याप्तः शन्तनोः पुरुषर्षभ |

पुत्रः पुत्रवतां श्रेष्ठः किं नु वक्ष्यामि ते वचः ||६९||

को हि सम्बन्धकं श्लाघ्यमीप्सितं यौनमीदृशम् |

अतिक्रामन्न तप्येत साक्षादपि शतक्रतुः ||७०||

अपत्यं चैतदार्यस्य यो युष्माकं समो गुणैः |

यस्य शुक्रात्सत्यवती प्रादुर्भूता यशस्विनी ||७१||

तेन मे बहुशस्तात पिता ते परिकीर्तितः |

अर्हः सत्यवतीं वोढुं सर्वराजसु भारत ||७२||

असितो ह्यपि देवर्षिः प्रत्याख्यातः पुरा मया |

सत्यवत्या भृशं ह्यर्थी स आसीदृषिसत्तमः ||७३||

कन्यापितृत्वात्किञ्चित्तु वक्ष्यामि भरतर्षभ |

बलवत्सपत्नतामत्र दोषं पश्यामि केवलम् ||७४||

यस्य हि त्वं सपत्नः स्या गन्धर्वस्यासुरस्य वा |

न स जातु सुखं जीवेत्त्वयि क्रुद्धे परन्तप ||७५||

एतावानत्र दोषो हि नान्यः कश्चन पार्थिव |

एतज्जानीहि भद्रं ते दानादाने परन्तप ||७६||

एवमुक्तस्तु गाङ्गेयस्तद्युक्तं प्रत्यभाषत |

शृण्वतां भूमिपालानां पितुरर्थाय भारत ||७७||

इदं मे मतमादत्स्व सत्यं सत्यवतां वर |

नैव जातो न वाजात ईदृशं वक्तुमुत्सहेत् ||७८||

एवमेतत्करिष्यामि यथा त्वमनुभाषसे |

योऽस्यां जनिष्यते पुत्रः स नो राजा भविष्यति ||७९||

इत्युक्तः पुनरेवाथ तं दाशः प्रत्यभाषत |

चिकीर्षुर्दुष्करं कर्म राज्यार्थे भरतर्षभ ||८०||

त्वमेव नाथः पर्याप्तः शन्तनोरमितद्युतेः |

कन्यायाश्चैव धर्मात्मन्प्रभुर्दानाय चेश्वरः ||८१||

इदं तु वचनं सौम्य कार्यं चैव निबोध मे |

कौमारिकाणां शीलेन वक्ष्याम्यहमरिंदम ||८२||

यत्त्वया सत्यवत्यर्थे सत्यधर्मपरायण |

राजमध्ये प्रतिज्ञातमनुरूपं तवैव तत् ||८३||

नान्यथा तन्महाबाहो संशयोऽत्र न कश्चन |

तवापत्यं भवेद्यत्तु तत्र नः संशयो महान् ||८४||

तस्य तन्मतमाज्ञाय सत्यधर्मपरायणः |

प्रत्यजानात्तदा राजन्पितुः प्रियचिकीर्षया ||८५||

देवव्रत उवाच||

दाशराज निबोधेदं वचनं मे नृपोत्तम |

शृण्वतां भूमिपालानां यद्ब्रवीमि पितुः कृते ||८६||

राज्यं तावत्पूर्वमेव मया त्यक्तं नराधिप |

अपत्यहेतोरपि च करोम्येष विनिश्चयम् ||८७||

अद्य प्रभृति मे दाश ब्रह्मचर्यं भविष्यति |

अपुत्रस्यापि मे लोका भविष्यन्त्यक्षया दिवि ||८८||

वैशम्पायन उवाच||

तस्य तद्वचनं श्रुत्वा सम्प्रहृष्टतनूरुहः |

ददानीत्येव तं दाशो धर्मात्मा प्रत्यभाषत ||८९||

ततोऽन्तरिक्षेऽप्सरसो देवाः सर्षिगणास्तथा |

अभ्यवर्षन्त कुसुमैर्भीष्मोऽयमिति चाब्रुवन् ||९०||

ततः स पितुरर्थाय तामुवाच यशस्विनीम् |

अधिरोह रथं मातर्गच्छावः स्वगृहानिति ||९१||

एवमुक्त्वा तु भीष्मस्तां रथमारोप्य भामिनीम् |

आगम्य हास्तिनपुरं शन्तनोः संन्यवेदयत् ||९२||

तस्य तद्दुष्करं कर्म प्रशशंसुर्नराधिपाः |

समेताश्च पृथक्चैव भीष्मोऽयमिति चाब्रुवन् ||९३||

तद्दृष्ट्वा दुष्करं कर्म कृतं भीष्मेण शन्तनुः |

स्वच्छन्दमरणं तस्मै ददौ तुष्टः पिता स्वयम् ||९४||

श्रीमहाभारतम्

|| आदिपर्वम् ||

094-अध्यायः

वैशम्पायन उवाच||

ततो विवाहे निर्वृत्ते स राजा शन्तनुर्नृपः |

तां कन्यां रूपसम्पन्नां स्वगृहे संन्यवेशयत् ||१||

ततः शान्तनवो धीमान्सत्यवत्यामजायत |

वीरश्चित्राङ्गदो नाम वीर्येण मनुजानति ||२||

अथापरं महेष्वासं सत्यवत्यां पुनः प्रभुः |

विचित्रवीर्यं राजानं जनयामास वीर्यवान् ||३||

अप्राप्तवति तस्मिंश्च यौवनं भरतर्षभ |

स राजा शन्तनुर्धीमान्कालधर्ममुपेयिवान् ||४||

स्वर्गते शन्तनौ भीष्मश्चित्राङ्गदमरिंदमम् |

स्थापयामास वै राज्ये सत्यवत्या मते स्थितः ||५||

स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान् |

मनुष्यं न हि मेने स कञ्चित्सदृशमात्मनः ||६||

तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा |

गन्धर्वराजो बलवांस्तुल्यनामाभ्ययात्तदा ||७||

तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह ||७||

तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः |

नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः ||८||

तस्मिन्विमर्दे तुमुले शस्त्रवृष्टिसमाकुले |

मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम् ||९||

चित्राङ्गदं कुरुश्रेष्ठं विचित्रशरकार्मुकम् |

अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः ||१०||

तस्मिन्नृपतिशार्दूले निहते भूरिवर्चसि |

भीष्मः शान्तनवो राजन्प्रेतकार्याण्यकारयत् ||११||

विचित्रवीर्यं च तदा बालमप्राप्तयौवनम् |

कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम् ||१२||

विचित्रवीर्यस्तु तदा भीष्मस्य वचने स्थितः |

अन्वशासन्महाराज पितृपैतामहं पदम् ||१३||

स धर्मशास्त्रकुशलो भीष्मं शान्तनवं नृपः |

पूजयामास धर्मेण स चैनं प्रत्यपालयत् ||१४||

श्रीमहाभारतम्

|| आदिपर्वम् ||

095-अध्यायः

वैशम्पायन उवाच||

हते चित्राङ्गदे भीष्मो बाले भ्रातरि चानघ |

पालयामास तद्राज्यं सत्यवत्या मते स्थितः ||१||

सम्प्राप्तयौवनं पश्यन्भ्रातरं धीमतां वरम् |

भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम् ||२||

अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरःसमाः |

शुश्राव सहिता राजन्वृण्वतीर्वै स्वयं वरम् ||३||

ततः स रथिनां श्रेष्ठो रथेनैकेन वर्मभृत् |

जगामानुमते मातुः पुरीं वाराणसीं प्रति ||४||

तत्र राज्ञः समुदितान्सर्वतः समुपागतान् |

ददर्श कन्यास्ताश्चैव भीष्मः शन्तनुनन्दनः ||५||

कीर्त्यमानेषु राज्ञां तु नामस्वथ सहस्रशः |

भीष्मः स्वयं तदा राजन्वरयामास ताः प्रभुः ||६||

उवाच च महीपालान्राजञ्जलदनिःस्वनः |

रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः ||७||

आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः |

अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि ||८||

प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि |

वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च ||९||

प्रमत्तामुपयान्त्यन्ये स्वयमन्ये च विन्दते |

अष्टमं तमथो वित्त विवाहं कविभिः स्मृतम् ||१०||

स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च |

प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः ||११||

ता इमाः पृथिवीपाला जिहीर्षामि बलादितः |

ते यतध्वं परं शक्त्या विजयायेतराय वा ||१२||

स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः ||१२||

एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान् |

सर्वाः कन्याः स कौरव्यो रथमारोपयत्स्वकम् ||१३||

आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः ||१३||

ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः |

संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान् ||१४||

तेषामाभरणान्याशु त्वरितानां विमुञ्चताम् |

आमुञ्चतां च वर्माणि सम्भ्रमः सुमहानभूत् ||१५||

ताराणामिव सम्पातो बभूव जनमेजय |

भूषणानां च शुभ्राणां कवचानां च सर्वशः ||१६||

सवर्मभिर्भूषणैस्ते द्राग्भ्राजद्भिरितस्ततः |

सक्रोधामर्षजिह्मभ्रूसकषायदृशस्तथा ||१७||

सूतोपकॢप्तान्रुचिरान्सदश्वोद्यतधूर्गतान् |

रथानास्थाय ते वीराः सर्वप्रहरणान्विताः ||१८||

प्रयान्तमेकं कौरव्यमनुसस्रुरुदायुधाः ||१८||

ततः समभवद्युद्धं तेषां तस्य च भारत |

एकस्य च बहूनां च तुमुलं लोमहर्षणम् ||१९||

ते त्विषून्दशसाहस्रांस्तस्मै युगपदाक्षिपन् |

अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तदाच्छिनत् ||२०||

ततस्ते पार्थिवाः सर्वे सर्वतः परिवारयन् |

ववर्षुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः ||२१||

स तद्बाणमयं वर्षं शरैरावार्य सर्वतः |

ततः सर्वान्महीपालान्प्रत्यविध्यत्त्रिभिस्त्रिभिः ||२२||

तस्याति पुरुषानन्याँल्लाघवं रथचारिणः |

रक्षणं चात्मनः सङ्ख्ये शत्रवोऽप्यभ्यपूजयन् ||२३||

तान्विनिर्जित्य तु रणे सर्वशस्त्रविशारदः |

कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति ||२४||

ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः |

अभ्याहनदमेयात्मा भीष्मं शान्तनवं रणे ||२५||

वारणं जघने निघ्नन्दन्ताभ्यामपरो यथा |

वाशितामनुसम्प्राप्तो यूथपो बलिनां वरः ||२६||

स्त्रीकाम तिष्ठ तिष्ठेति भीष्ममाह स पार्थिवः |

शाल्वराजो महाबाहुरमर्षेणाभिचोदितः ||२७||

ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः |

तद्वाक्याकुलितः क्रोधाद्विधूमोऽग्निरिव ज्वलन् ||२८||

क्षत्रधर्मं समास्थाय व्यपेतभयसम्भ्रमः |

निवर्तयामास रथं शाल्वं प्रति महारथः ||२९||

निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते |

प्रेक्षकाः समपद्यन्त भीष्मशाल्वसमागमे ||३०||

तौ वृषाविव नर्दन्तौ बलिनौ वाशितान्तरे |

अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ ||३१||

ततो भीष्मं शान्तनवं शरैः शतसहस्रशः |

शाल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः ||३२||

पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं शाल्वेन ते नृपाः |

विस्मिताः समपद्यन्त साधु साध्विति चाब्रुवन् ||३३||

लाघवं तस्य ते दृष्ट्वा संयुगे सर्वपार्थिवाः |

अपूजयन्त संहृष्टा वाग्भिः शाल्वं नराधिपाः ||३४||

क्षत्रियाणां तदा वाचः श्रुत्वा परपुरञ्जयः |

क्रुद्धः शान्तनवो भीष्मस्तिष्ठ तिष्ठेत्यभाषत ||३५||

सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः |

यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट् ||३६||

ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः |

तेनाश्वांश्चतुरोऽमृद्नाच्छाल्वराज्ञो नराधिप ||३७||

अस्त्रैरस्त्राणि संवार्य शाल्वराज्ञः स कौरवः |

भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम् ||३८||

अस्त्रेण चाप्यथैकेन न्यवधीत्तुरगोत्तमान् ||३८||

कन्याहेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा |

जित्वा विसर्जयामास जीवन्तं नृपसत्तमम् ||३९||

ततः शाल्वः स्वनगरं प्रययौ भरतर्षभ ||३९||

राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः |

स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जय ||४०||

एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः |

प्रययौ हास्तिनपुरं यत्र राजा स कौरवः ||४१||

सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप |

वनानि सरितश्चैव शैलांश्च विविधद्रुमान् ||४२||

अक्षतः क्षपयित्वारीन्सङ्ख्येऽसङ्ख्येयविक्रमः |

आनयामास काश्यस्य सुताः सागरगासुतः ||४३||

स्नुषा इव स धर्मात्मा भगिन्य इव चानुजाः |

यथा दुहितरश्चैव प्रतिगृह्य ययौ कुरून् ||४४||

ताः सर्वा गुणसम्पन्ना भ्राता भ्रात्रे यवीयसे |

भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः ||४५||

सतां धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम् |

भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे ||४६||

सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान् ||४६||

विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता |

ज्येष्ठा तासामिदं वाक्यमब्रवीद्ध सती तदा ||४७||

मया सौभपतिः पूर्वं मनसाभिवृतः पतिः |

तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः ||४८||

मया वरयितव्योऽभूच्छाल्वस्तस्मिन्स्वयंवरे |

एतद्विज्ञाय धर्मज्ञ ततस्त्वं धर्ममाचर ||४९||

एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि |

चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः ||५०||

स विनिश्चित्य धर्मज्ञो ब्राह्मणैर्वेदपारगैः |

अनुजज्ञे तदा ज्येष्टामम्बां काशिपतेः सुताम् ||५१||

अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे |

भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा ||५२||

तयोः पाणिं गृहीत्वा स रूपयौवनदर्पितः |

विचित्रवीर्यो धर्मात्मा कामात्मा समपद्यत ||५३||

ते चापि बृहती श्यामे नीलकुञ्चितमूर्धजे |

रक्ततुङ्गनखोपेते पीनश्रोणिपयोधरे ||५४||

आत्मनः प्रतिरूपोऽसौ लब्धः पतिरिति स्थिते |

विचित्रवीर्यं कल्याणं पूजयामासतुस्तु ते ||५५||

स चाश्विरूपसदृशो देवसत्त्वपराक्रमः |

सर्वासामेव नारीणां चित्तप्रमथनोऽभवत् ||५६||

ताभ्यां सह समाः सप्त विहरन्पृथिवीपतिः |

विचित्रवीर्यस्तरुणो यक्ष्माणं समपद्यत ||५७||

सुहृदां यतमानानामाप्तैः सह चिकित्सकैः |

जगामास्तमिवादित्यः कौरव्यो यमसादनम् ||५८||

प्रेतकार्याणि सर्वाणि तस्य सम्यगकारयत् |

राज्ञो विचित्रवीर्यस्य सत्यवत्या मते स्थितः ||५९||

ऋत्विग्भिः सहितो भीष्मः सर्वैश्च कुरुपुङ्गवैः ||५९||

श्रीमहाभारतम्

|| आदिपर्वम् ||

096-अध्यायः

वैशम्पायन उवाच||

ततः सत्यवती दीना कृपणा पुत्रगृद्धिनी |

पुत्रस्य कृत्वा कार्याणि स्नुषाभ्यां सह भारत ||१||

धर्मं च पितृवंशं च मातृवंशं च मानिनी |

प्रसमीक्ष्य महाभागा गाङ्गेयं वाक्यमब्रवीत् ||२||

शन्तनोर्धर्मनित्यस्य कौरव्यस्य यशस्विनः |

त्वयि पिण्डश्च कीर्तिश्च सन्तानं च प्रतिष्ठितम् ||३||

यथा कर्म शुभं कृत्वा स्वर्गोपगमनं ध्रुवम् |

यथा चायुर्ध्रुवं सत्ये त्वयि धर्मस्तथा ध्रुवः ||४||

वेत्थ धर्मांश्च धर्मज्ञ समासेनेतरेण च |

विविधास्त्वं श्रुतीर्वेत्थ वेत्थ वेदांश्च सर्वशः ||५||

व्यवस्थानं च ते धर्मे कुलाचारं च लक्षये |

प्रतिपत्तिं च कृच्छ्रेषु शुक्राङ्गिरसयोरिव ||६||

तस्मात्सुभृशमाश्वस्य त्वयि धर्मभृतां वर |

कार्ये त्वां विनियोक्ष्यामि तच्छ्रुत्वा कर्तुमर्हसि ||७||

मम पुत्रस्तव भ्राता वीर्यवान्सुप्रियश्च ते |

बाल एव गतः स्वर्गमपुत्रः पुरुषर्षभ ||८||

इमे महिष्यौ भ्रातुस्ते काशिराजसुते शुभे |

रूपयौवनसम्पन्ने पुत्रकामे च भारत ||९||

तयोरुत्पादयापत्यं सन्तानाय कुलस्य नः |

मन्नियोगान्महाभाग धर्मं कर्तुमिहार्हसि ||१०||

राज्ये चैवाभिषिच्यस्व भारताननुशाधि च |

दारांश्च कुरु धर्मेण मा निमज्जीः पितामहान् ||११||

तथोच्यमानो मात्रा च सुहृद्भिश्च परन्तपः |

प्रत्युवाच स धर्मात्मा धर्म्यमेवोत्तरं वचः ||१२||

असंशयं परो धर्मस्त्वया मातरुदाहृतः |

त्वमपत्यं प्रति च मे प्रतिज्ञां वेत्थ वै पराम् ||१३||

जानासि च यथावृत्तं शुल्कहेतोस्त्वदन्तरे |

स सत्यवति सत्यं ते प्रतिजानाम्यहं पुनः ||१४||

परित्यजेयं त्रैलोक्यं राज्यं देवेषु वा पुनः |

यद्वाप्यधिकमेताभ्यां न तु सत्यं कथञ्चन ||१५||

त्यजेच्च पृथिवी गन्धमापश्च रसमात्मनः |

ज्योतिस्तथा त्यजेद्रूपं वायुः स्पर्शगुणं त्यजेत् ||१६||

प्रभां समुत्सृजेदर्को धूमकेतुस्तथोष्णताम् |

त्यजेच्छब्दं तथाकाशः सोमः शीतांशुतां त्यजेत् ||१७||

विक्रमं वृत्रहा जह्याद्धर्मं जह्याच्च धर्मराट् |

न त्वहं सत्यमुत्स्रष्टुं व्यवसेयं कथञ्चन ||१८||

एवमुक्ता तु पुत्रेण भूरिद्रविणतेजसा |

माता सत्यवती भीष्ममुवाच तदनन्तरम् ||१९||

जानामि ते स्थितिं सत्ये परां सत्यपराक्रम |

इच्छन्सृजेथास्त्रीँल्लोकानन्यांस्त्वं स्वेन तेजसा ||२०||

जानामि चैव सत्यं तन्मदर्थं यदभाषथाः |

आपद्धर्ममवेक्षस्व वह पैतामहीं धुरम् ||२१||

यथा ते कुलतन्तुश्च धर्मश्च न पराभवेत् |

सुहृदश्च प्रहृष्येरंस्तथा कुरु परन्तप ||२२||

लालप्यमानां तामेवं कृपणां पुत्रगृद्धिनीम् |

धर्मादपेतं ब्रुवतीं भीष्मो भूयोऽब्रवीदिदम् ||२३||

राज्ञि धर्मानवेक्षस्व मा नः सर्वान्व्यनीनशः |

सत्याच्च्युतिः क्षत्रियस्य न धर्मेषु प्रशस्यते ||२४||

शन्तनोरपि सन्तानं यथा स्यादक्षयं भुवि |

तत्ते धर्मं प्रवक्ष्यामि क्षात्रं राज्ञि सनातनम् ||२५||

श्रुत्वा तं प्रतिपद्येथाः प्राज्ञैः सह पुरोहितैः |

आपद्धर्मार्थकुशलैर्लोकतन्त्रमवेक्ष्य च ||२६||

श्रीमहाभारतम्

|| आदिपर्वम् ||

097-अध्यायः

भीष्म उवाच||

जामदग्न्येन रामेण पितुर्वधममृष्यता |

क्रुद्धेन च महाभागे हैहयाधिपतिर्हतः ||१||

शतानि दश बाहूनां निकृत्तान्यर्जुनस्य वै ||१||

पुनश्च धनुरादाय महास्त्राणि प्रमुञ्चता |

निर्दग्धं क्षत्रमसकृद्रथेन जयता महीम् ||२||

एवमुच्चावचैरस्त्रैर्भार्गवेण महात्मना |

त्रिःसप्तकृत्वः पृथिवी कृता निःक्षत्रिया पुरा ||३||

ततः सम्भूय सर्वाभिः क्षत्रियाभिः समन्ततः |

उत्पादितान्यपत्यानि ब्राह्मणैर्नियतात्मभिः ||४||

पाणिग्राहस्य तनय इति वेदेषु निश्चितम् |

धर्मं मनसि संस्थाप्य ब्राह्मणांस्ताः समभ्ययुः ||५||

लोकेऽप्याचरितो दृष्टः क्षत्रियाणां पुनर्भवः ||५||

अथोतथ्य इति ख्यात आसीद्धीमानृषिः पुरा |

ममता नाम तस्यासीद्भार्या परमसंमता ||६||

उतथ्यस्य यवीयांस्तु पुरोधास्त्रिदिवौकसाम् |

बृहस्पतिर्बृहत्तेजा ममतां सोऽन्वपद्यत ||७||

उवाच ममता तं तु देवरं वदतां वरम् |

अन्तर्वत्नी अहं भ्रात्रा ज्येष्ठेनारम्यतामिति ||८||

अयं च मे महाभाग कुक्षावेव बृहस्पते |

औतथ्यो वेदमत्रैव षडङ्गं प्रत्यधीयत ||९||

अमोघरेतास्त्वं चापि नूनं भवितुमर्हसि |

तस्मादेवङ्गतेऽद्य त्वमुपारमितुमर्हसि ||१०||

एवमुक्तस्तया सम्यग्बृहत्तेजा बृहस्पतिः |

कामात्मानं तदात्मानं न शशाक नियच्छितुम् ||११||

सम्बभूव ततः कामी तया सार्धमकामया |

उत्सृजन्तं तु तं रेतः स गर्भस्थोऽभ्यभाषत ||१२||

भोस्तात कन्यस वदे द्वयोर्नास्त्यत्र सम्भवः |

अमोघशुक्रश्च भवान्पूर्वं चाहमिहागतः ||१३||

शशाप तं ततः क्रुद्ध एवमुक्तो बृहस्पतिः |

उतथ्यपुत्रं गर्भस्थं निर्भर्त्स्य भगवानृषिः ||१४||

यस्मात्त्वमीदृशे काले सर्वभूतेप्सिते सति |

एवमात्थ वचस्तस्मात्तमो दीर्घं प्रवेक्ष्यसि ||१५||

स वै दीर्घतमा नाम शापादृषिरजायत |

बृहस्पतेर्बृहत्कीर्तेर्बृहस्पतिरिवौजसा ||१६||

स पुत्राञ्जनयामास गौतमादीन्महायशाः |

ऋषेरुतथ्यस्य तदा सन्तानकुलवृद्धये ||१७||

लोभमोहाभिभूतास्ते पुत्रास्तं गौतमादयः |

काष्ठे समुद्गे प्रक्षिप्य गङ्गायां समवासृजन् ||१८||

न स्यादन्धश्च वृद्धश्च भर्तव्योऽयमिति स्म ते |

चिन्तयित्वा ततः क्रूराः प्रतिजग्मुरथो गृहान् ||१९||

सोऽनुस्रोतस्तदा राजन्प्लवमान ऋषिस्ततः |

जगाम सुबहून्देशानन्धस्तेनोडुपेन ह ||२०||

तं तु राजा बलिर्नाम सर्वधर्मविशारदः |

अपश्यन्मज्जनगतः स्रोतसाभ्याशमागतम् ||२१||

जग्राह चैनं धर्मात्मा बलिः सत्यपराक्रमः |

ज्ञात्वा चैनं स वव्रेऽथ पुत्रार्थं मनुजर्षभ ||२२||

सन्तानार्थं महाभाग भार्यासु मम मानद |

पुत्रान्धर्मार्थकुशलानुत्पादयितुमर्हसि ||२३||

एवमुक्तः स तेजस्वी तं तथेत्युक्तवानृषिः |

तस्मै स राजा स्वां भार्यां सुदेष्णां प्राहिणोत्तदा ||२४||

अन्धं वृद्धं च तं मत्वा न सा देवी जगाम ह |

स्वां तु धात्रेयिकां तस्मै वृद्धाय प्राहिणोत्तदा ||२५||

तस्यां काक्षीवदादीन्स शूद्रयोनावृषिर्वशी |

जनयामास धर्मात्मा पुत्रानेकादशैव तु ||२६||

काक्षीवदादीन्पुत्रांस्तान्दृष्ट्वा सर्वानधीयतः |

उवाच तमृषिं राजा ममैत इति वीर्यवान् ||२७||

नेत्युवाच महर्षिस्तं ममैवैत इति ब्रुवन् |

शूद्रयोनौ मया हीमे जाताः काक्षीवदादयः ||२८||

अन्धं वृद्धं च मां मत्वा सुदेष्णा महिषी तव |

अवमन्य ददौ मूढा शूद्रां धात्रेयिकां हि मे ||२९||

ततः प्रसादयामास पुनस्तमृषिसत्तमम् |

बलिः सुदेष्णां भार्यां च तस्मै तां प्राहिणोत्पुनः ||३०||

तां स दीर्घतमाङ्गेषु स्पृष्ट्वा देवीमथाब्रवीत् |

भविष्यति कुमारस्ते तेजस्वी सत्यवागिति ||३१||

तत्राङ्गो नाम राजर्षिः सुदेष्णायामजायत |

एवमन्ये महेष्वासा ब्राह्मणैः क्षत्रिया भुवि ||३२||

जाताः परमधर्मज्ञा वीर्यवन्तो महाबलाः |

एतच्छ्रुत्वा त्वमप्यत्र मातः कुरु यथेप्सितम् ||३३||

श्रीमहाभारतम्

|| आदिपर्वम् ||

098-अध्यायः

भीष्म उवाच||

पुनर्भरतवंशस्य हेतुं सन्तानवृद्धये |

वक्ष्यामि नियतं मातस्तन्मे निगदतः शृणु ||१||

ब्राह्मणो गुणवान्कश्चिद्धनेनोपनिमन्त्र्यताम् |

विचित्रवीर्यक्षेत्रेषु यः समुत्पादयेत्प्रजाः ||२||

वैशम्पायन उवाच||

ततः सत्यवती भीष्मं वाचा संसज्जमानया |

विहसन्तीव सव्रीडमिदं वचनमब्रवीत् ||३||

सत्यमेतन्महाबाहो यथा वदसि भारत |

विश्वासात्ते प्रवक्ष्यामि सन्तानाय कुलस्य च ||४||

न ते शक्यमनाख्यातुमापद्धीयं तथाविधा ||४||

त्वमेव नः कुले धर्मस्त्वं सत्यं त्वं परा गतिः |

तस्मान्निशम्य वाक्यं मे कुरुष्व यदनन्तरम् ||५||

धर्मयुक्तस्य धर्मात्मन्पितुरासीत्तरी मम |

सा कदाचिदहं तत्र गता प्रथमयौवने ||६||

अथ धर्मभृतां श्रेष्ठः परमर्षिः पराशरः |

आजगाम तरीं धीमांस्तरिष्यन्यमुनां नदीम् ||७||

स तार्यमाणो यमुनां मामुपेत्याब्रवीत्तदा |

सान्त्वपूर्वं मुनिश्रेष्ठः कामार्तो मधुरं बहु ||८||

तमहं शापभीता च पितुर्भीता च भारत |

वरैरसुलभैरुक्ता न प्रत्याख्यातुमुत्सहे ||९||

अभिभूय स मां बालां तेजसा वशमानयत् |

तमसा लोकमावृत्य नौगतामेव भारत ||१०||

मत्स्यगन्धो महानासीत्पुरा मम जुगुप्सितः |

तमपास्य शुभं गन्धमिमं प्रादात्स मे मुनिः ||११||

ततो मामाह स मुनिर्गर्भमुत्सृज्य मामकम् |

द्वीपेऽस्या एव सरितः कन्यैव त्वं भविष्यसि ||१२||

पाराशर्यो महायोगी स बभूव महानृषिः |

कन्यापुत्रो मम पुरा द्वैपायन इति स्मृतः ||१३||

यो व्यस्य वेदांश्चतुरस्तपसा भगवानृषिः |

लोके व्यासत्वमापेदे कार्ष्ण्यात्कृष्णत्वमेव च ||१४||

सत्यवादी शमपरस्तपस्वी दग्धकिल्बिषः |

स नियुक्तो मया व्यक्तं त्वया च अमितद्युते ||१५||

भ्रातुः क्षेत्रेषु कल्याणमपत्यं जनयिष्यति ||१५||

स हि मामुक्तवांस्तत्र स्मरेः कृत्येषु मामिति |

तं स्मरिष्ये महाबाहो यदि भीष्म त्वमिच्छसि ||१६||

तव ह्यनुमते भीष्म नियतं स महातपाः |

विचित्रवीर्यक्षेत्रेषु पुत्रानुत्पादयिष्यति ||१७||

महर्षेः कीर्तने तस्य भीष्मः प्राञ्जलिरब्रवीत् |

धर्ममर्थं च कामं च त्रीनेतान्योऽनुपश्यति ||१८||

अर्थमर्थानुबन्धं च धर्मं धर्मानुबन्धनम् |

कामं कामानुबन्धं च विपरीतान्पृथक्पृथक् ||१९||

यो विचिन्त्य धिया सम्यग्व्यवस्यति स बुद्धिमान् ||१९||

तदिदं धर्मयुक्तं च हितं चैव कुलस्य नः |

उक्तं भवत्या यच्छ्रेयः परमं रोचते मम ||२०||

ततस्तस्मिन्प्रतिज्ञाते भीष्मेण कुरुनन्दन |

कृष्णद्वैपायनं काली चिन्तयामास वै मुनिम् ||२१||

स वेदान्विब्रुवन्धीमान्मातुर्विज्ञाय चिन्तितम् |

प्रादुर्बभूवाविदितः क्षणेन कुरुनन्दन ||२२||

तस्मै पूजां तदा दत्त्वा सुताय विधिपूर्वकम् |

परिष्वज्य च बाहुभ्यां प्रस्नवैरभिषिच्य च ||२३||

मुमोच बाष्पं दाशेयी पुत्रं दृष्ट्वा चिरस्य तम् ||२३||

तामद्भिः परिषिच्यार्तां महर्षिरभिवाद्य च |

मातरं पूर्वजः पुत्रो व्यासो वचनमब्रवीत् ||२४||

भवत्या यदभिप्रेतं तदहं कर्तुमागतः |

शाधि मां धर्मतत्त्वज्ञे करवाणि प्रियं तव ||२५||

तस्मै पूजां ततोऽकार्षीत्पुरोधाः परमर्षये |

स च तां प्रतिजग्राह विधिवन्मन्त्रपूर्वकम् ||२६||

तमासनगतं माता पृष्ट्वा कुशलमव्ययम् |

सत्यवत्यभिवीक्ष्यैनमुवाचेदमनन्तरम् ||२७||

मातापित्रोः प्रजायन्ते पुत्राः साधारणाः कवे |

तेषां पिता यथा स्वामी तथा माता न संशयः ||२८||

विधातृविहितः स त्वं यथा मे प्रथमः सुतः |

विचित्रवीर्यो ब्रह्मर्षे तथा मेऽवरजः सुतः ||२९||

यथैव पितृतो भीष्मस्तथा त्वमपि मातृतः |

भ्राता विचित्रवीर्यस्य यथा वा पुत्र मन्यसे ||३०||

अयं शान्तनवः सत्यं पालयन्सत्यविक्रमः |

बुद्धिं न कुरुतेऽपत्ये तथा राज्यानुशासने ||३१||

स त्वं व्यपेक्षया भ्रातुः सन्तानाय कुलस्य च |

भीष्मस्य चास्य वचनान्नियोगाच्च ममानघ ||३२||

अनुक्रोशाच्च भूतानां सर्वेषां रक्षणाय च |

आनृशंस्येन यद्ब्रूयां तच्छ्रुत्वा कर्तुमर्हसि ||३३||

यवीयसस्तव भ्रातुर्भार्ये सुरसुतोपमे |

रूपयौवनसम्पन्ने पुत्रकामे च धर्मतः ||३४||

तयोरुत्पादयापत्यं समर्थो ह्यसि पुत्रक |

अनुरूपं कुलस्यास्य सन्तत्याः प्रसवस्य च ||३५||

व्यास उवाच||

वेत्थ धर्मं सत्यवति परं चापरमेव च |

यथा च तव धर्मज्ञे धर्मे प्रणिहिता मतिः ||३६||

तस्मादहं त्वन्नियोगाद्धर्ममुद्दिश्य कारणम् |

ईप्सितं ते करिष्यामि दृष्टं ह्येतत्पुरातनम् ||३७||

भ्रातुः पुत्रान्प्रदास्यामि मित्रावरुणयोः समान् |

व्रतं चरेतां ते देव्यौ निर्दिष्टमिह यन्मया ||३८||

संवत्सरं यथान्यायं ततः शुद्धे भविष्यतः |

न हि मामव्रतोपेता उपेयात्काचिदङ्गना ||३९||

सत्यवत्युवाच||

यथा सद्यः प्रपद्येत देवी गर्भं तथा कुरु |

अराजकेषु राष्ट्रेषु नास्ति वृष्टिर्न देवताः ||४०||

कथमराजकं राष्ट्रं शक्यं धारयितुं प्रभो |

तस्माद्गर्भं समाधत्स्व भीष्मस्तं वर्धयिष्यति ||४१||

व्यास उवाच||

यदि पुत्रः प्रदातव्यो मया क्षिप्रमकालिकम् |

विरूपतां मे सहतामेतदस्याः परं व्रतम् ||४२||

यदि मे सहते गन्धं रूपं वेषं तथा वपुः |

अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यताम् ||४३||

वैशम्पायन उवाच||

समागमनमाकाङ्क्षन्निति सोऽन्तर्हितो मुनिः |

ततोऽभिगम्य सा देवी स्नुषां रहसि सङ्गताम् ||४४||

धर्म्यमर्थसमायुक्तमुवाच वचनं हितम् ||४४||

कौसल्ये धर्मतन्त्रं यद्ब्रवीमि त्वां निबोध मे |

भरतानां समुच्छेदो व्यक्तं मद्भाग्यसङ्क्षयात् ||४५||

व्यथितां मां च सम्प्रेक्ष्य पितृवंशं च पीडितम् |

भीष्मो बुद्धिमदान्मेऽत्र धर्मस्य च विवृद्धये ||४६||

सा च बुद्धिस्तवाधीना पुत्रि ज्ञातं मयेति ह |

नष्टं च भारतं वंशं पुनरेव समुद्धर ||४७||

पुत्रं जनय सुश्रोणि देवराजसमप्रभम् |

स हि राज्यधुरं गुर्वीमुद्वक्ष्यति कुलस्य नः ||४८||

सा धर्मतोऽनुनीयैनां कथञ्चिद्धर्मचारिणीम् |

भोजयामास विप्रांश्च देवर्षीनतिथींस्तथा ||४९||

श्रीमहाभारतम्

|| आदिपर्वम् ||

099-अध्यायः

वैशम्पायन उवाच||

ततः सत्यवती काले वधूं स्नातामृतौ तदा |

संवेशयन्ती शयने शनकैर्वाक्यमब्रवीत् ||१||

कौसल्ये देवरस्तेऽस्ति सोऽद्य त्वानुप्रवेक्ष्यति |

अप्रमत्ता प्रतीक्षैनं निशीथे आगमिष्यति ||२||

श्वश्र्वास्तद्वचनं श्रुत्वा शयाना शयने शुभे |

साचिन्तयत्तदा भीष्ममन्यांश्च कुरुपुङ्गवान् ||३||

ततोऽम्बिकायां प्रथमं नियुक्तः सत्यवागृषिः |

दीप्यमानेषु दीपेषु शयनं प्रविवेश ह ||४||

तस्य कृष्णस्य कपिला जटा दीप्ते च लोचने |

बभ्रूणि चैव श्मश्रूणि दृष्ट्वा देवी न्यमीलयत् ||५||

सम्बभूव तया रात्रौ मातुः प्रियचिकीर्षया |

भयात्काशिसुता तं तु नाशक्नोदभिवीक्षितुम् ||६||

ततो निष्क्रान्तमासाद्य माता पुत्रमथाब्रवीत् |

अप्यस्यां गुणवान्पुत्र राजपुत्रो भविष्यति ||७||

निशम्य तद्वचो मातुर्व्यासः परमबुद्धिमान् |

प्रोवाचातीन्द्रियज्ञानो विधिना सम्प्रचोदितः ||८||

नागायुतसमप्राणो विद्वान्राजर्षिसत्तमः |

महाभागो महावीर्यो महाबुद्धिर्भविष्यति ||९||

तस्य चापि शतं पुत्रा भविष्यन्ति महाबलाः |

किं तु मातुः स वैगुण्यादन्ध एव भविष्यति ||१०||

तस्य तद्वचनं श्रुत्वा माता पुत्रमथाब्रवीत् |

नान्धः कुरूणां नृपतिरनुरूपस्तपोधन ||११||

ज्ञातिवंशस्य गोप्तारं पितृणां वंशवर्धनम् |

द्वितीयं कुरुवंशस्य राजानं दातुमर्हसि ||१२||

स तथेति प्रतिज्ञाय निश्चक्राम महातपाः |

सापि कालेन कौसल्या सुषुवेऽन्धं तमात्मजम् ||१३||

पुनरेव तु सा देवी परिभाष्य स्नुषां ततः |

ऋषिमावाहयत्सत्या यथापूर्वमनिन्दिता ||१४||

ततस्तेनैव विधिना महर्षिस्तामपद्यत |

अम्बालिकामथाभ्यागादृषिं दृष्ट्वा च सापि तम् ||१५||

विषण्णा पाण्डुसङ्काशा समपद्यत भारत ||१५||

तां भीतां पाण्डुसङ्काशां विषण्णां प्रेक्ष्य पार्थिव |

व्यासः सत्यवतीपुत्र इदं वचनमब्रवीत् ||१६||

यस्मात्पाण्डुत्वमापन्ना विरूपं प्रेक्ष्य मामपि |

तस्मादेष सुतस्तुभ्यं पाण्डुरेव भविष्यति ||१७||

नाम चास्य तदेवेह भविष्यति शुभानने |

इत्युक्त्वा स निराक्रामद्भगवानृषिसत्तमः ||१८||

ततो निष्क्रान्तमालोक्य सत्या पुत्रमभाषत |

शशंस स पुनर्मात्रे तस्य बालस्य पाण्डुताम् ||१९||

तं माता पुनरेवान्यमेकं पुत्रमयाचत |

तथेति च महर्षिस्तां मातरं प्रत्यभाषत ||२०||

ततः कुमारं सा देवी प्राप्तकालमजीजनत् |

पाण्डुं लक्षणसम्पन्नं दीप्यमानमिव श्रिया ||२१||

तस्य पुत्रा महेष्वासा जज्ञिरे पञ्च पाण्डवाः ||२१||

ऋतुकाले ततो ज्येष्ठां वधूं तस्मै न्ययोजयत् |

सा तु रूपं च गन्धं च महर्षेः प्रविचिन्त्य तम् ||२२||

नाकरोद्वचनं देव्या भयात्सुरसुतोपमा ||२२||

ततः स्वैर्भूषणैर्दासीं भूषयित्वाप्सरोपमाम् |

प्रेषयामास कृष्णाय ततः काशिपतेः सुता ||२३||

दासी ऋषिमनुप्राप्तं प्रत्युद्गम्याभिवाद्य च |

संविवेशाभ्यनुज्ञाता सत्कृत्योपचचार ह ||२४||

कामोपभोगेन तु स तस्यां तुष्टिमगादृषिः |

तया सहोषितो रात्रिं महर्षिः प्रीयमाणया ||२५||

उत्तिष्ठन्नब्रवीदेनामभुजिष्या भविष्यसि |

अयं च ते शुभे गर्भः श्रीमानुदरमागतः ||२६||

धर्मात्मा भविता लोके सर्वबुद्धिमतां वरः ||२६||

स जज्ञे विदुरो नाम कृष्णद्वैपायनात्मजः |

धृतराष्ट्रस्य च भ्राता पाण्डोश्चामितबुद्धिमान् ||२७||

धर्मो विदुररूपेण शापात्तस्य महात्मनः |

माण्डव्यस्यार्थतत्त्वज्ञः कामक्रोधविवर्जितः ||२८||

स धर्मस्यानृणो भूत्वा पुनर्मात्रा समेत्य च |

तस्यै गर्भं समावेद्य तत्रैवान्तरधीयत ||२९||

एवं विचित्रवीर्यस्य क्षेत्रे द्वैपायनादपि |

जज्ञिरे देवगर्भाभाः कुरुवंशविवर्धनाः ||३०||

श्रीमहाभारतम्

|| आदिपर्वम् ||

100-अध्यायः

जनमेजय उवाच||

किं कृतं कर्म धर्मेण येन शापमुपेयिवान् |

कस्य शापाच्च ब्रह्मर्षे शूद्रयोनावजायत ||१||

वैशम्पायन उवाच||

बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः |

धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः ||२||

स आश्रमपदद्वारि वृक्षमूले महातपाः |

ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः ||३||

तस्य कालेन महता तस्मिंस्तपसि तिष्ठतः |

तमाश्रमपदं प्राप्ता दस्यवो लोप्त्रहारिणः ||४||

अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ ||४||

ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम |

निधाय च भयाल्लीनास्तत्रैवान्वागते बले ||५||

तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् |

आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः ||६||

तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम् |

कतरेण पथा याता दस्यवो द्विजसत्तम ||७||

तेन गच्छामहे ब्रह्मन्पथा शीघ्रतरं वयम् ||७||

तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः |

न किञ्चिद्वचनं राजन्नवदत्साध्वसाधु वा ||८||

ततस्ते राजपुरुषा विचिन्वानास्तदाश्रमम् |

ददृशुस्तत्र संलीनांस्तांश्चोरान्द्रव्यमेव च ||९||

ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति |

संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन् ||१०||

तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति |

स वध्यघातैरज्ञातः शूले प्रोतो महातपाः ||११||

ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा |

प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ ||१२||

शूलस्थः स तु धर्मात्मा कालेन महता ततः |

निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत् ||१३||

धारयामास च प्राणानृषींश्च समुपानयत् ||१३||

शूलाग्रे तप्यमानेन तपस्तेन महात्मना |

सन्तापं परमं जग्मुर्मुनयोऽथ परन्तप ||१४||

ते रात्रौ शकुना भूत्वा संन्यवर्तन्त सर्वतः |

दर्शयन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम् ||१५||

श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि ||१५||

ततः स मुनिशार्दूलस्तानुवाच तपोधनान् |

दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति ||१६||

राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः |

प्रसादयामास तदा शूलस्थमृषिसत्तमम् ||१७||

यन्मयापकृतं मोहादज्ञानादृषिसत्तम |

प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि ||१८||

एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः |

कृतप्रसादो राजा तं ततः समवतारयत् ||१९||

अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह |

अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे ||२०||

स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः |

स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः ||२१||

अणीमाण्डव्य इति च ततो लोकेषु कथ्यते ||२१||

स गत्वा सदनं विप्रो धर्मस्य परमार्थवित् |

आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुः ||२२||

किं नु तद्दुष्कृतं कर्म मया कृतमजानता |

यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया ||२३||

शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् ||२३||

धर्म उवाच||

पतङ्गकानां पुच्छेषु त्वयेषीका प्रवेशिता |

कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन ||२४||

अणीमाण्डव्य उवाच||

अल्पेऽपराधे विपुलो मम दण्डस्त्वया कृतः |

शूद्रयोनावतो धर्म मानुषः सम्भविष्यसि ||२५||

मर्यादां स्थापयाम्यद्य लोके धर्मफलोदयाम् |

आ चतुर्दशमाद्वर्षान्न भविष्यति पातकम् ||२६||

परेण कुर्वतामेवं दोष एव भविष्यति ||२६||

वैशम्पायन उवाच||

एतेन त्वपराधेन शापात्तस्य महात्मनः |

धर्मो विदुररूपेण शूद्रयोनावजायत ||२७||

धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः |

दीर्घदर्शी शमपरः कुरूणां च हिते रतः ||२८||

श्रीमहाभारतम्

|| आदिपर्वम् ||

101-अध्यायः

वैशम्पायन उवाच||

तेषु त्रिषु कुमारेषु जातेषु कुरुजाङ्गलम् |

कुरवोऽथ कुरुक्षेत्रं त्रयमेतदवर्धत ||१||

ऊर्ध्वसस्याभवद्भूमिः सस्यानि फलवन्ति च |

यथर्तुवर्षी पर्जन्यो बहुपुष्पफला द्रुमाः ||२||

वाहनानि प्रहृष्टानि मुदिता मृगपक्षिणः |

गन्धवन्ति च माल्यानि रसवन्ति फलानि च ||३||

वणिग्भिश्चावकीर्यन्त नगराण्यथ शिल्पिभिः |

शूराश्च कृतविद्याश्च सन्तश्च सुखिनोऽभवन् ||४||

नाभवन्दस्यवः केचिन्नाधर्मरुचयो जनाः |

प्रदेशेष्वपि राष्ट्राणां कृतं युगमवर्तत ||५||

दानक्रियाधर्मशीला यज्ञव्रतपरायणाः |

अन्योन्यप्रीतिसंयुक्ता व्यवर्धन्त प्रजास्तदा ||६||

मानक्रोधविहीनाश्च जना लोभविवर्जिताः |

अन्योन्यमभ्यवर्धन्त धर्मोत्तरमवर्तत ||७||

तन्महोदधिवत्पूर्णं नगरं वै व्यरोचत |

द्वारतोरणनिर्यूहैर्युक्तमभ्रचयोपमैः ||८||

प्रासादशतसम्बाधं महेन्द्रपुरसंनिभम् ||८||

नदीषु वनखण्डेषु वापीपल्वलसानुषु |

काननेषु च रम्येषु विजह्रुर्मुदिता जनाः ||९||

उत्तरैः कुरुभिः सार्धं दक्षिणाः कुरवस्तदा |

विस्पर्धमाना व्यचरंस्तथा सिद्धर्षिचारणैः ||१०||

नाभवत्कृपणः कश्चिन्नाभवन्विधवाः स्त्रियः ||१०||

तस्मिञ्जनपदे रम्ये बहवः कुरुभिः कृताः |

कूपारामसभावाप्यो ब्राह्मणावसथास्तथा ||११||

भीष्मेण शास्त्रतो राजन्सर्वतः परिरक्षिते ||११||

बभूव रमणीयश्च चैत्ययूपशताङ्कितः |

स देशः परराष्ट्राणि प्रतिगृह्याभिवर्धितः ||१२||

भीष्मेण विहितं राष्ट्रे धर्मचक्रमवर्तत ||१२||

क्रियमाणेषु कृत्येषु कुमाराणां महात्मनाम् |

पौरजानपदाः सर्वे बभूवुः सततोत्सवाः ||१३||

गृहेषु कुरुमुख्यानां पौराणां च नराधिप |

दीयतां भुज्यतां चेति वाचोऽश्रूयन्त सर्वशः ||१४||

धृतराष्ट्रश्च पाण्डुश्च विदुरश्च महामतिः |

जन्मप्रभृति भीष्मेण पुत्रवत्परिपालिताः ||१५||

संस्कारैः संस्कृतास्ते तु व्रताध्ययनसंयुताः |

श्रमव्यायामकुशलाः समपद्यन्त यौवनम् ||१६||

धनुर्वेदेऽश्वपृष्ठे च गदायुद्धेऽसिचर्मणि |

तथैव गजशिक्षायां नीतिशास्त्रे च पारगाः ||१७||

इतिहासपुराणेषु नानाशिक्षासु चाभिभो |

वेदवेदाङ्गतत्त्वज्ञाः सर्वत्र कृतनिश्रमाः ||१८||

पाण्डुर्धनुषि विक्रान्तो नरेभ्योऽभ्यधिकोऽभवत् |

अत्यन्यान्बलवानासीद्धृतराष्ट्रो महीपतिः ||१९||

त्रिषु लोकेषु न त्वासीत्कश्चिद्विदुरसंमितः |

धर्मनित्यस्ततो राजन्धर्मे च परमं गतः ||२०||

प्रनष्टं शन्तनोर्वंशं समीक्ष्य पुनरुद्धृतम् |

ततो निर्वचनं लोके सर्वराष्ट्रेष्ववर्तत ||२१||

वीरसूनां काशिसुते देशानां कुरुजाङ्गलम् |

सर्वधर्मविदां भीष्मः पुराणां गजसाह्वयम् ||२२||

धृतराष्ट्रस्त्वचक्षुष्ट्वाद्राज्यं न प्रत्यपद्यत |

करणत्वाच्च विदुरः पाण्डुरासीन्महीपतिः ||२३||

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.