आदिपर्वम् अध्यायः 197-224

श्रीमहाभारतम्

|| आदिपर्वम् ||

197-अध्यायः

धृतराष्ट्र उवाच||

भीष्मः शान्तनवो विद्वान्द्रोणश्च भगवानृषिः |

हितं परमकं वाक्यं त्वं च सत्यं ब्रवीषि माम् ||१||

यथैव पाण्डोस्ते वीराः कुन्तीपुत्रा महारथाः |

तथैव धर्मतः सर्वे मम पुत्रा न संशयः ||२||

यथैव मम पुत्राणामिदं राज्यं विधीयते |

तथैव पाण्डुपुत्राणामिदं राज्यं न संशयः ||३||

क्षत्तरानय गच्छैतान्सह मात्रा सुसत्कृतान् |

तया च देवरूपिण्या कृष्णया सह भारत ||४||

दिष्ट्या जीवन्ति ते पार्था दिष्ट्या जीवति सा पृथा |

दिष्ट्या द्रुपदकन्यां च लब्धवन्तो महारथाः ||५||

दिष्ट्या वर्धामहे सर्वे दिष्ट्या शान्तः पुरोचनः |

दिष्ट्या मम परं दुःखमपनीतं महाद्युते ||६||

वैशम्पायन उवाच||

ततो जगाम विदुरो धृतराष्ट्रस्य शासनात् |

सकाशं यज्ञसेनस्य पाण्डवानां च भारत ||७||

तत्र गत्वा स धर्मज्ञः सर्वशास्त्रविशारदः |

द्रुपदं न्यायतो राजन्संयुक्तमुपतस्थिवान् ||८||

स चापि प्रतिजग्राह धर्मेण विदुरं ततः |

चक्रतुश्च यथान्यायं कुशलप्रश्नसंविदम् ||९||

ददर्श पाण्डवांस्तत्र वासुदेवं च भारत |

स्नेहात्परिष्वज्य स तान्पप्रच्छानामयं ततः ||१०||

तैश्चाप्यमितबुद्धिः स पूजितोऽथ यथाक्रमम् |

वचनाद्धृतराष्ट्रस्य स्नेहयुक्तं पुनः पुनः ||११||

पप्रच्छानामयं राजंस्ततस्तान्पाण्डुनन्दनान् |

प्रददौ चापि रत्नानि विविधानि वसूनि च ||१२||

पाण्डवानां च कुन्त्याश्च द्रौपद्याश्च विशां पते |

द्रुपदस्य च पुत्राणां यथा दत्तानि कौरवैः ||१३||

प्रोवाच चामितमतिः प्रश्रितं विनयान्वितः |

द्रुपदं पाण्डुपुत्राणां संनिधौ केशवस्य च ||१४||

राजञ्शृणु सहामात्यः सपुत्रश्च वचो मम |

धृतराष्ट्रः सपुत्रस्त्वां सहामात्यः सबान्धवः ||१५||

अब्रवीत्कुशलं राजन्प्रीयमाणः पुनः पुनः |

प्रीतिमांस्ते दृढं चापि सम्बन्धेन नराधिप ||१६||

तथा भीष्मः शान्तनवः कौरवैः सह सर्वशः |

कुशलं त्वां महाप्राज्ञः सर्वतः परिपृच्छति ||१७||

भारद्वाजो महेष्वासो द्रोणः प्रियसखस्तव |

समाश्लेषमुपेत्य त्वां कुशलं परिपृच्छति ||१८||

धृतराष्ट्रश्च पाञ्चाल्य त्वया सम्बन्धमीयिवान् |

कृतार्थं मन्यतेऽऽत्मानं तथा सर्वेऽपि कौरवाः ||१९||

न तथा राज्यसम्प्राप्तिस्तेषां प्रीतिकरी मता |

यथा सम्बन्धकं प्राप्य यज्ञसेन त्वया सह ||२०||

एतद्विदित्वा तु भवान्प्रस्थापयतु पाण्डवान् |

द्रष्टुं हि पाण्डुदायादांस्त्वरन्ते कुरवो भृशम् ||२१||

विप्रोषिता दीर्घकालमिमे चापि नरर्षभाः |

उत्सुका नगरं द्रष्टुं भविष्यन्ति पृथा तथा ||२२||

कृष्णामपि च पाञ्चालीं सर्वाः कुरुवरस्त्रियः |

द्रष्टुकामाः प्रतीक्षन्ते पुरं च विषयं च नः ||२३||

स भवान्पाण्डुपुत्राणामाज्ञापयतु माचिरम् |

गमनं सहदाराणामेतदागमनं मम ||२४||

विसृष्टेषु त्वया राजन्पाण्डवेषु महात्मसु |

ततोऽहं प्रेषयिष्यामि धृतराष्ट्रस्य शीघ्रगान् ||२५||

आगमिष्यन्ति कौन्तेयाः कुन्ती च सह कृष्णया ||२५||

श्रीमहाभारतम्

|| आदिपर्वम् ||

198-अध्यायः-राज्यालम्भपर्व

द्रुपद उवाच||

एवमेतन्महाप्राज्ञ यथात्थ विदुराद्य माम् |

ममापि परमो हर्षः सम्बन्धेऽस्मिन्कृते विभो ||१||

गमनं चापि युक्तं स्याद्गृहमेषां महात्मनाम् |

न तु तावन्मया युक्तमेतद्वक्तुं स्वयं गिरा ||२||

यदा तु मन्यते वीरः कुन्तीपुत्रो युधिष्ठिरः |

भीमसेनार्जुनौ चैव यमौ च पुरुषर्षभौ ||३||

रामकृष्णौ च धर्मज्ञौ तदा गच्छन्तु पाण्डवाः |

एतौ हि पुरुषव्याघ्रावेषां प्रियहिते रतौ ||४||

युधिष्ठिर उवाच||

परवन्तो वयं राजंस्त्वयि सर्वे सहानुगाः |

यथा वक्ष्यसि नः प्रीत्या करिष्यामस्तथा वयम् ||५||

वैशम्पायन उवाच||

ततोऽब्रवीद्वासुदेवो गमनं मम रोचते |

यथा वा मन्यते राजा द्रुपदः सर्वधर्मवित् ||६||

द्रुपद उवाच||

यथैव मन्यते वीरो दाशार्हः पुरुषोत्तमः |

प्राप्तकालं महाबाहुः सा बुद्धिर्निश्चिता मम ||७||

यथैव हि महाभागाः कौन्तेया मम साम्प्रतम् |

तथैव वासुदेवस्य पाण्डुपुत्रा न संशयः ||८||

न तद्ध्यायति कौन्तेयो धर्मपुत्रो युधिष्ठिरः |

यदेषां पुरुषव्याघ्रः श्रेयो ध्यायति केशवः ||९||

वैशम्पायन उवाच||

ततस्ते समनुज्ञाता द्रुपदेन महात्मना |

पाण्डवाश्चैव कृष्णश्च विदुरश्च महामतिः ||१०||

आदाय द्रौपदीं कृष्णां कुन्तीं चैव यशस्विनीम् |

सविहारं सुखं जग्मुर्नगरं नागसाह्वयम् ||११||

श्रुत्वा चोपस्थितान्वीरान्धृतराष्ट्रोऽपि कौरवः |

प्रतिग्रहाय पाण्डूनां प्रेषयामास कौरवान् ||१२||

विकर्णं च महेष्वासं चित्रसेनं च भारत |

द्रोणं च परमेष्वासं गौतमं कृपमेव च ||१३||

तैस्ते परिवृता वीराः शोभमाना महारथाः |

नगरं हास्तिनपुरं शनैः प्रविविशुस्तदा ||१४||

कौतूहलेन नगरं दीर्यमाणमिवाभवत् |

यत्र ते पुरुषव्याघ्राः शोकदुःखविनाशनाः ||१५||

तत उच्चावचा वाचः प्रियाः प्रियचिकीर्षुभिः |

उदीरिता अशृण्वंस्ते पाण्डवा हृदयङ्गमाः ||१६||

अयं स पुरुषव्याघ्रः पुनरायाति धर्मवित् |

यो नः स्वानिव दायादान्धर्मेण परिरक्षति ||१७||

अद्य पाण्डुर्महाराजो वनादिव वनप्रियः |

आगतः प्रियमस्माकं चिकीर्षुर्नात्र संशयः ||१८||

किं नु नाद्य कृतं तावत्सर्वेषां नः परं प्रियम् |

यन्नः कुन्तीसुता वीरा भर्तारः पुनरागताः ||१९||

यदि दत्तं यदि हुतं विद्यते यदि नस्तपः |

तेन तिष्ठन्तु नगरे पाण्डवाः शरदां शतम् ||२०||

ततस्ते धृतराष्ट्रस्य भीष्मस्य च महात्मनः |

अन्येषां च तदर्हाणां चक्रुः पादाभिवन्दनम् ||२१||

कृत्वा तु कुशलप्रश्नं सर्वेण नगरेण ते |

समाविशन्त वेश्मानि धृतराष्ट्रस्य शासनात् ||२२||

विश्रान्तास्ते महात्मानः कञ्चित्कालं महाबलाः |

आहूता धृतराष्ट्रेण राज्ञा शान्तनवेन च ||२३||

धृतराष्ट्र उवाच||

भ्रातृभिः सह कौन्तेय निबोधेदं वचो मम |

पुनर्वो विग्रहो मा भूत्खाण्डवप्रस्थमाविश ||२४||

न च वो वसतस्तत्र कश्चिच्छक्तः प्रबाधितुम् |

संरक्ष्यमाणान्पार्थेन त्रिदशानिव वज्रिणा ||२५||

अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविश ||२५||

वैशम्पायन उवाच||

प्रतिगृह्य तु तद्वाक्यं नृपं सर्वे प्रणम्य च |

प्रतस्थिरे ततो घोरं वनं तन्मनुजर्षभाः ||२६||

अर्धं राज्यस्य सम्प्राप्य खाण्डवप्रस्थमाविशन् ||२६||

ततस्ते पाण्डवास्तत्र गत्वा कृष्णपुरोगमाः |

मण्डयां चक्रिरे तद्वै पुरं स्वर्गवदच्युताः ||२७||

ततः पुण्ये शिवे देशे शान्तिं कृत्वा महारथाः |

नगरं मापयामासुर्द्वैपायनपुरोगमाः ||२८||

सागरप्रतिरूपाभिः परिखाभिरलङ्कृतम् |

प्राकारेण च सम्पन्नं दिवमावृत्य तिष्ठता ||२९||

पाण्डुराभ्रप्रकाशेन हिमराशिनिभेन च |

शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ||३०||

द्विपक्षगरुडप्रख्यैर्द्वारैर्घोरप्रदर्शनैः |

गुप्तमभ्रचयप्रख्यैर्गोपुरैर्मन्दरोपमैः ||३१||

विविधैरतिनिर्विद्धैः शस्त्रोपेतैः सुसंवृतैः |

शक्तिभिश्चावृतं तद्धि द्विजिह्वैरिव पन्नगैः ||३२||

तल्पैश्चाभ्यासिकैर्युक्तं शुशुभे योधरक्षितम् ||३२||

तीक्ष्णाङ्कुशशतघ्नीभिर्यन्त्रजालैश्च शोभितम् |

आयसैश्च महाचक्रैः शुशुभे तत्पुरोत्तमम् ||३३||

सुविभक्तमहारथ्यं देवताबाधवर्जितम् |

विरोचमानं विविधैः पाण्डुरैर्भवनोत्तमैः ||३४||

तत्त्रिविष्टपसङ्काशमिन्द्रप्रस्थं व्यरोचत |

मेघवृन्दमिवाकाशे वृद्धं विद्युत्समावृतम् ||३५||

तत्र रम्ये शुभे देशे कौरव्यस्य निवेशनम् |

शुशुभे धनसम्पूर्णं धनाध्यक्षक्षयोपमम् ||३६||

तत्रागच्छन्द्विजा राजन्सर्ववेदविदां वराः |

निवासं रोचयन्ति स्म सर्वभाषाविदस्तथा ||३७||

वणिजश्चाभ्ययुस्तत्र देशे दिग्भ्यो धनार्थिनः |

सर्वशिल्पविदश्चैव वासायाभ्यागमंस्तदा ||३८||

उद्यानानि च रम्याणि नगरस्य समन्ततः |

आम्रैराम्रातकैर्नीपैरशोकैश्चम्पकैस्तथा ||३९||

पुंनागैर्नागपुष्पैश्च लकुचैः पनसैस्तथा |

शालतालकदम्बैश्च बकुलैश्च सकेतकैः ||४०||

मनोहरैः पुष्पितैश्च फलभारावनामितैः |

प्राचीनामलकैर्लोध्रैरङ्कोलैश्च सुपुष्पितैः ||४१||

जम्बूभिः पाटलाभिश्च कुब्जकैरतिमुक्तकैः |

करवीरैः पारिजातैरन्यैश्च विविधैर्द्रुमैः ||४२||

नित्यपुष्पफलोपेतैर्नानाद्विजगणायुतम् |

मत्तबर्हिणसङ्घुष्टं कोकिलैश्च सदामदैः ||४३||

गृहैरादर्शविमलैर्विविधैश्च लतागृहैः |

मनोहरैश्चित्रगृहैस्तथा जगतिपर्वतैः ||४४||

वापीभिर्विविधाभिश्च पूर्णाभिः परमाम्भसा ||४४||

सरोभिरतिरम्यैश्च पद्मोत्पलसुगन्धिभिः |

हंसकारण्डवयुतैश्चक्रवाकोपशोभितैः ||४५||

रम्याश्च विविधास्तत्र पुष्करिण्यो वनावृताः |

तडागानि च रम्याणि बृहन्ति च महान्ति च ||४६||

तेषां पुण्यजनोपेतं राष्ट्रमावसतां महत् |

पाण्डवानां महाराज शश्वत्प्रीतिरवर्धत ||४७||

तत्र भीष्मेण राज्ञा च धर्मप्रणयने कृते |

पाण्डवाः समपद्यन्त खाण्डवप्रस्थवासिनः ||४८||

पञ्चभिस्तैर्महेष्वासैरिन्द्रकल्पैः समन्वितम् |

शुशुभे तत्पुरश्रेष्ठं नागैर्भोगवती यथा ||४९||

तान्निवेश्य ततो वीरो रामेण सह केशवः |

ययौ द्वारवतीं राजन्पाण्डवानुमते तदा ||५०||

श्रीमहाभारतम्

|| आदिपर्वम् ||

199-अध्यायः-अर्जुनवनवासपर्व

जनमेजय उवाच||

एवं सम्प्राप्य राज्यं तदिन्द्रप्रस्थे तपोधन |

अत ऊर्ध्वं महात्मानः किमकुर्वन्त पाण्डवाः ||१||

सर्व एव महात्मानः पूर्वे मम पितामहाः |

द्रौपदी धर्मपत्नी च कथं तानन्ववर्तत ||२||

कथं वा पञ्च कृष्णायामेकस्यां ते नराधिपाः |

वर्तमाना महाभागा नाभिद्यन्त परस्परम् ||३||

श्रोतुमिच्छाम्यहं सर्वं विस्तरेण तपोधन |

तेषां चेष्टितमन्योन्यं युक्तानां कृष्णया तया ||४||

वैशम्पायन उवाच||

धृतराष्ट्राभ्यनुज्ञाताः कृष्णया सह पाण्डवाः |

रेमिरे पुरुषव्याघ्राः प्राप्तराज्याः परन्तपाः ||५||

प्राप्य राज्यं महातेजाः सत्यसन्धो युधिष्ठिरः |

पालयामास धर्मेण पृथिवीं भ्रातृभिः सह ||६||

जितारयो महाप्राज्ञाः सत्यधर्मपरायणाः |

मुदं परमिकां प्राप्तास्तत्रोषुः पाण्डुनन्दनाः ||७||

कुर्वाणाः पौरकार्याणि सर्वाणि पुरुषर्षभाः |

आसां चक्रुर्महार्हेषु पार्थिवेष्वासनेषु च ||८||

अथ तेषूपविष्टेषु सर्वेष्वेव महात्मसु |

नारदस्त्वथ देवर्षिराजगाम यदृच्छया ||९||

आसनं रुचिरं तस्मै प्रददौ स्वं युधिष्ठिरः ||९||

देवर्षेरुपविष्टस्य स्वयमर्घ्यं यथाविधि |

प्रादाद्युधिष्ठिरो धीमान्राज्यं चास्मै न्यवेदयत् ||१०||

प्रतिगृह्य तु तां पूजामृषिः प्रीतमनाभवत् |

आशीर्भिर्वर्धयित्वा तु तमुवाचास्यतामिति ||११||

निषसादाभ्यनुज्ञातस्ततो राजा युधिष्ठिरः |

प्रेषयामास कृष्णायै भगवन्तमुपस्थितम् ||१२||

श्रुत्वैव द्रौपदी चापि शुचिर्भूत्वा समाहिता |

जगाम तत्र यत्रास्ते नारदः पाण्डवैः सह ||१३||

तस्याभिवाद्य चरणौ देवर्षेर्धर्मचारिणी |

कृताञ्जलिः सुसंवीता स्थिताथ द्रुपदात्मजा ||१४||

तस्याश्चापि स धर्मात्मा सत्यवागृषिसत्तमः |

आशिषो विविधाः प्रोच्य राजपुत्र्यास्तु नारदः ||१५||

गम्यतामिति होवाच भगवांस्तामनिन्दिताम् ||१५||

गतायामथ कृष्णायां युधिष्ठिरपुरोगमान् |

विविक्ते पाण्डवान्सर्वानुवाच भगवानृषिः ||१६||

पाञ्चाली भवतामेका धर्मपत्नी यशस्विनी |

यथा वो नात्र भेदः स्यात्तथा नीतिर्विधीयताम् ||१७||

सुन्दोपसुन्दावसुरौ भ्रातरौ सहितावुभौ |

आस्तामवध्यावन्येषां त्रिषु लोकेषु विश्रुतौ ||१८||

एकराज्यावेकगृहावेकशय्यासनाशनौ |

तिलोत्तमायास्तौ हेतोरन्योन्यमभिजघ्नतुः ||१९||

रक्ष्यतां सौहृदं तस्मादन्योन्यप्रतिभाविकम् |

यथा वो नात्र भेदः स्यात्तत्कुरुष्व युधिष्ठिर ||२०||

युधिष्ठिर उवाच||

सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने |

उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम् ||२१||

अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा |

यस्याः कामेन संमत्तौ जघ्नतुस्तौ परस्परम् ||२२||

एतत्सर्वं यथावृत्तं विस्तरेण तपोधन |

श्रोतुमिच्छामहे विप्र परं कौतूहलं हि नः ||२३||

श्रीमहाभारतम्

|| आदिपर्वम् ||

200-अध्यायः

सुन्दोपसुन्दोपाख्यानम्

नारद उवाच||

शृणु मे विस्तरेणेममितिहासं पुरातनम् |

भ्रातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर ||१||

महासुरस्यान्ववाये हिरण्यकशिपोः पुरा |

निकुम्भो नाम दैत्येन्द्रस्तेजस्वी बलवानभूत् ||२||

तस्य पुत्रौ महावीर्यौ जातौ भीमपराक्रमौ |

सहान्योन्येन भुञ्जाते विनान्योन्यं न गच्छतः ||३||

अन्योन्यस्य प्रियकरावन्योन्यस्य प्रियंवदौ |

एकशीलसमाचारौ द्विधैवैकं यथा कृतौ ||४||

तौ विवृद्धौ महावीर्यौ कार्येष्वप्येकनिश्चयौ |

त्रैलोक्यविजयार्थाय समास्थायैकनिश्चयम् ||५||

कृत्वा दीक्षां गतौ विन्ध्यं तत्रोग्रं तेपतुस्तपः |

तौ तु दीर्घेण कालेन तपोयुक्तौ बभूवतुः ||६||

क्षुत्पिपासापरिश्रान्तौ जटावल्कलधारिणौ |

मलोपचितसर्वाङ्गौ वायुभक्षौ बभूवतुः ||७||

आत्ममांसानि जुह्वन्तौ पादाङ्गुष्ठाग्रधिष्ठितौ |

ऊर्ध्वबाहू चानिमिषौ दीर्घकालं धृतव्रतौ ||८||

तयोस्तपःप्रभावेण दीर्घकालं प्रतापितः |

धूमं प्रमुमुचे विन्ध्यस्तदद्भुतमिवाभवत् ||९||

ततो देवाभवन्भीता उग्रं दृष्ट्वा तयोस्तपः |

तपोविघातार्थमथो देवा विघ्नानि चक्रिरे ||१०||

रत्नैः प्रलोभयामासुः स्त्रीभिश्चोभौ पुनः पुनः |

न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ||११||

अथ मायां पुनर्देवास्तयोश्चक्रुर्महात्मनोः |

भगिन्यो मातरो भार्यास्तयोः परिजनस्तथा ||१२||

परिपात्यमाना वित्रस्ताः शूलहस्तेन रक्षसा |

स्रस्ताभरणकेशान्ता एकान्तभ्रष्टवाससः ||१३||

अभिधाव्य ततः सर्वास्तौ त्राहीति विचुक्रुशुः |

न च तौ चक्रतुर्भङ्गं व्रतस्य सुमहाव्रतौ ||१४||

यदा क्षोभं नोपयाति नार्तिमन्यतरस्तयोः |

ततः स्त्रियस्ता भूतं च सर्वमन्तरधीयत ||१५||

ततः पितामहः साक्षादभिगम्य महासुरौ |

वरेण छन्दयामास सर्वलोकपितामहः ||१६||

ततः सुन्दोपसुन्दौ तौ भ्रातरौ दृढविक्रमौ |

दृष्ट्वा पितामहं देवं तस्थतुः प्राञ्जली तदा ||१७||

ऊचतुश्च प्रभुं देवं ततस्तौ सहितौ तदा |

आवयोस्तपसानेन यदि प्रीतः पितामहः ||१८||

मायाविदावस्त्रविदौ बलिनौ कामरूपिणौ |

उभावप्यमरौ स्यावः प्रसन्नो यदि नौ प्रभुः ||१९||

पितामह उवाच||

ऋतेऽमरत्वमन्यद्वां सर्वमुक्तं भविष्यति |

अन्यद्वृणीतां मृत्योश्च विधानममरैः समम् ||२०||

करिष्यावेदमिति यन्महदभ्युत्थितं तपः |

युवयोर्हेतुनानेन नामरत्वं विधीयते ||२१||

त्रैलोक्यविजयार्थाय भवद्भ्यामास्थितं तपः |

हेतुनानेन दैत्येन्द्रौ न वां कामं करोम्यहम् ||२२||

सुन्दोपसुन्दावूचतुः||

त्रिषु लोकेषु यद्भूतं किञ्चित्स्थावरजङ्गमम् |

सर्वस्मान्नौ भयं न स्यादृतेऽन्योन्यं पितामह ||२३||

पितामह उवाच||

यत्प्रार्थितं यथोक्तं च काममेतद्ददानि वाम् |

मृत्योर्विधानमेतच्च यथावद्वां भविष्यति ||२४||

नारद उवाच||

ततः पितामहो दत्त्वा वरमेतत्तदा तयोः |

निवर्त्य तपसस्तौ च ब्रह्मलोकं जगाम ह ||२५||

लब्ध्वा वराणि सर्वाणि दैत्येन्द्रावपि तावुभौ |

अवध्यौ सर्वलोकस्य स्वमेव भवनं गतौ ||२६||

तौ तु लब्धवरौ दृष्ट्वा कृतकामौ महासुरौ |

सर्वः सुहृज्जनस्ताभ्यां प्रमोदमुपजग्मिवान् ||२७||

ततस्तौ तु जटा हित्वा मौलिनौ सम्बभूवतुः |

महार्हाभरणोपेतौ विरजोम्बरधारिणौ ||२८||

अकालकौमुदीं चैव चक्रतुः सार्वकामिकीम् |

दैत्येन्द्रौ परमप्रीतौ तयोश्चैव सुहृज्जनः ||२९||

भक्ष्यतां भुज्यतां नित्यं रम्यतां गीयतामिति |

पीयतां दीयतां चेति वाच आसन्गृहे गृहे ||३०||

तत्र तत्र महापानैरुत्कृष्टतलनादितैः |

हृष्टं प्रमुदितं सर्वं दैत्यानामभवत्पुरम् ||३१||

तैस्तैर्विहारैर्बहुभिर्दैत्यानां कामरूपिणाम् |

समाः सङ्क्रीडतां तेषामहरेकमिवाभवत् ||३२||

श्रीमहाभारतम्

|| आदिपर्वम् ||

201-अध्यायः

नारद उवाच||

उत्सवे वृत्तमात्रे तु त्रैलोक्याकाङ्क्षिणावुभौ |

मन्त्रयित्वा ततः सेनां तावाज्ञापयतां तदा ||१||

सुहृद्भिरभ्यनुज्ञातौ दैत्यवृद्धैश्च मन्त्रिभिः |

कृत्वा प्रास्थानिकं रात्रौ मघासु ययतुस्तदा ||२||

गदापट्टिशधारिण्या शूलमुद्गरहस्तया |

प्रस्थितौ सहधर्मिण्या महत्या दैत्यसेनया ||३||

मङ्गलैः स्तुतिभिश्चापि विजयप्रतिसंहितैः |

चारणैः स्तूयमानौ तु जग्मतुः परया मुदा ||४||

तावन्तरिक्षमुत्पत्य दैत्यौ कामगमावुभौ |

देवानामेव भवनं जग्मतुर्युद्धदुर्मदौ ||५||

तयोरागमनं ज्ञात्वा वरदानं च तत्प्रभोः |

हित्वा त्रिविष्टपं जग्मुर्ब्रह्मलोकं ततः सुराः ||६||

ताविन्द्रलोकं निर्जित्य यक्षरक्षोगणांस्तथा |

खेचराण्यपि भूतानि जिग्यतुस्तीव्रविक्रमौ ||७||

अन्तर्भूमिगतान्नागाञ्जित्वा तौ च महासुरौ |

समुद्रवासिनः सर्वान्म्लेच्छजातीन्विजिग्यतुः ||८||

ततः सर्वां महीं जेतुमारब्धावुग्रशासनौ |

सैनिकांश्च समाहूय सुतीक्ष्णां वाचमूचतुः ||९||

राजर्षयो महायज्ञैर्हव्यकव्यैर्द्विजातयः |

तेजो बलं च देवानां वर्धयन्ति श्रियं तथा ||१०||

तेषामेवं प्रवृद्धानां सर्वेषामसुरद्विषाम् |

सम्भूय सर्वैरस्माभिः कार्यः सर्वात्मना वधः ||११||

एवं सर्वान्समादिश्य पूर्वतीरे महोदधेः |

क्रूरां मतिं समास्थाय जग्मतुः सर्वतोमुखम् ||१२||

यज्ञैर्यजन्ते ये केचिद्याजयन्ति च ये द्विजाः |

तान्सर्वान्प्रसभं दृष्ट्वा बलिनौ जघ्नतुस्तदा ||१३||

आश्रमेष्वग्निहोत्राणि ऋषीणां भावितात्मनाम् |

गृहीत्वा प्रक्षिपन्त्यप्सु विश्रब्धाः सैनिकास्तयोः ||१४||

तपोधनैश्च ये शापाः क्रुद्धैरुक्ता महात्मभिः |

नाक्रामन्ति तयोस्तेऽपि वरदानेन जृम्भतोः ||१५||

नाक्रामन्ति यदा शापा बाणा मुक्ताः शिलास्विव |

नियमांस्तदा परित्यज्य व्यद्रवन्त द्विजातयः ||१६||

पृथिव्यां ये तपःसिद्धा दान्ताः शमपरायणाः |

तयोर्भयाद्दुद्रुवुस्ते वैनतेयादिवोरगाः ||१७||

मथितैराश्रमैर्भग्नैर्विकीर्णकलशस्रुवैः |

शून्यमासीज्जगत्सर्वं कालेनेव हतं यथा ||१८||

राजर्षिभिरदृश्यद्भिरृषिभिश्च महासुरौ |

उभौ विनिश्चयं कृत्वा विकुर्वाते वधैषिणौ ||१९||

प्रभिन्नकरटौ मत्तौ भूत्वा कुञ्जररूपिणौ |

संलीनानपि दुर्गेषु निन्यतुर्यमसादनम् ||२०||

सिंहौ भूत्वा पुनर्व्याघ्रौ पुनश्चान्तर्हितावुभौ |

तैस्तैरुपायैस्तौ क्रूरावृषीन्दृष्ट्वा निजघ्नतुः ||२१||

निवृत्तयज्ञस्वाध्याया प्रणष्टनृपतिद्विजा |

उत्सन्नोत्सवयज्ञा च बभूव वसुधा तदा ||२२||

हाहाभूता भयार्ता च निवृत्तविपणापणा |

निवृत्तदेवकार्या च पुण्योद्वाहविवर्जिता ||२३||

निवृत्तकृषिगोरक्षा विध्वस्तनगराश्रमा |

अस्थिकङ्कालसङ्कीर्णा भूर्बभूवोग्रदर्शना ||२४||

निवृत्तपितृकार्यं च निर्वषट्कारमङ्गलम् |

जगत्प्रतिभयाकारं दुष्प्रेक्ष्यमभवत्तदा ||२५||

चन्द्रादित्यौ ग्रहास्तारा नक्षत्राणि दिवौकसः |

जग्मुर्विषादं तत्कर्म दृष्ट्वा सुन्दोपसुन्दयोः ||२६||

एवं सर्वा दिशो दैत्यौ जित्वा क्रूरेण कर्मणा |

निःसपत्नौ कुरुक्षेत्रे निवेशमभिचक्रतुः ||२७||

श्रीमहाभारतम्

|| आदिपर्वम् ||

202-अध्यायः

नारद उवाच||

ततो देवर्षयः सर्वे सिद्धाश्च परमर्षयः |

जग्मुस्तदा परामार्तिं दृष्ट्वा तत्कदनं महत् ||१||

तेऽभिजग्मुर्जितक्रोधा जितात्मानो जितेन्द्रियाः |

पितामहस्य भवनं जगतः कृपया तदा ||२||

ततो ददृशुरासीनं सह देवैः पितामहम् |

सिद्धैर्ब्रह्मर्षिभिश्चैव समन्तात्परिवारितम् ||३||

तत्र देवो महादेवस्तत्राग्निर्वायुना सह |

चन्द्रादित्यौ च धर्मश्च परमेष्ठी तथा बुधः ||४||

वैखानसा वालखिल्या वानप्रस्था मरीचिपाः |

अजाश्चैवाविमूढाश्च तेजोगर्भास्तपस्विनः ||५||

ऋषयः सर्व एवैते पितामहमुपासते ||५||

ततोऽभिगम्य सहिताः सर्व एव महर्षयः |

सुन्दोपसुन्दयोः कर्म सर्वमेव शशंसिरे ||६||

यथाकृतं यथा चैव कृतं येन क्रमेण च |

न्यवेदयंस्ततः सर्वमखिलेन पितामहे ||७||

ततो देवगणाः सर्वे ते चैव परमर्षयः |

तमेवार्थं पुरस्कृत्य पितामहमचोदयन् ||८||

ततः पितामहः श्रुत्वा सर्वेषां तद्वचस्तदा |

मुहूर्तमिव सञ्चिन्त्य कर्तव्यस्य विनिश्चयम् ||९||

तयोर्वधं समुद्दिश्य विश्वकर्माणमाह्वयत् |

दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः ||१०||

सृज्यतां प्रार्थनीयेह प्रमदेति महातपाः ||१०||

पितामहं नमस्कृत्य तद्वाक्यमभिनन्द्य च |

निर्ममे योषितं दिव्यां चिन्तयित्वा प्रयत्नतः ||११||

त्रिषु लोकेषु यत्किञ्चिद्भूतं स्थावरजङ्गमम् |

समानयद्दर्शनीयं तत्तद्यत्नात्ततस्ततः ||१२||

कोटिशश्चापि रत्नानि तस्या गात्रे न्यवेशयत् |

तां रत्नसङ्घातमयीमसृजद्देवरूपिणीम् ||१३||

सा प्रयत्नेन महता निर्मिता विश्वकर्मणा |

त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाभवत् ||१४||

न तस्याः सूक्ष्ममप्यस्ति यद्गात्रे रूपसम्पदा |

न युक्तं यत्र वा दृष्टिर्न सज्जति निरीक्षताम् ||१५||

सा विग्रहवतीव श्रीः कान्तरूपा वपुष्मती |

जहार सर्वभूतानां चक्षूंषि च मनांसि च ||१६||

तिलं तिलं समानीय रत्नानां यद्विनिर्मिता |

तिलोत्तमेत्यतस्तस्या नाम चक्रे पितामहः ||१७||

पितामह उवाच||

गच्छ सुन्दोपसुन्दाभ्यामसुराभ्यां तिलोत्तमे |

प्रार्थनीयेन रूपेण कुरु भद्रे प्रलोभनम् ||१८||

त्वत्कृते दर्शनादेव रूपसम्पत्कृतेन वै |

विरोधः स्याद्यथा ताभ्यामन्योन्येन तथा कुरु ||१९||

नारद उवाच||

सा तथेति प्रतिज्ञाय नमस्कृत्य पितामहम् |

चकार मण्डलं तत्र विबुधानां प्रदक्षिणम् ||२०||

प्राङ्मुखो भगवानास्ते दक्षिणेन महेश्वरः |

देवाश्चैवोत्तरेणासन्सर्वतस्त्वृषयोऽभवन् ||२१||

कुर्वन्त्या तु तया तत्र मण्डलं तत्प्रदक्षिणम् |

इन्द्रः स्थाणुश्च भगवान्धैर्येण प्रत्यवस्थितौ ||२२||

द्रष्टुकामस्य चात्यर्थं गतायाः पार्श्वतस्तदा |

अन्यदञ्चितपक्ष्मान्तं दक्षिणं निःसृतं मुखम् ||२३||

पृष्ठतः परिवर्तन्त्याः पश्चिमं निःसृतं मुखम् |

गतायाश्चोत्तरं पार्श्वमुत्तरं निःसृतं मुखम् ||२४||

महेन्द्रस्यापि नेत्राणां पार्श्वतः पृष्ठतोऽग्रतः |

रक्तान्तानां विशालानां सहस्रं सर्वतोऽभवत् ||२५||

एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा |

तथा सहस्रनेत्रश्च बभूव बलसूदनः ||२६||

तथा देवनिकायानामृषीणां चैव सर्वशः |

मुखान्यभिप्रवर्तन्ते येन याति तिलोत्तमा ||२७||

तस्या गात्रे निपतिता तेषां दृष्टिर्महात्मनाम् |

सर्वेषामेव भूयिष्ठमृते देवं पितामहम् ||२८||

गच्छन्त्यास्तु तदा देवाः सर्वे च परमर्षयः |

कृतमित्येव तत्कार्यं मेनिरे रूपसम्पदा ||२९||

तिलोत्तमायां तु तदा गतायां लोकभावनः |

सर्वान्विसर्जयामास देवानृषिगणांश्च तान् ||३०||

श्रीमहाभारतम्

|| आदिपर्वम् ||

203-अध्यायः

नारद उवाच||

जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ |

कृत्वा त्रैलोक्यमव्यग्रं कृतकृत्यौ बभूवतुः ||१||

देवगन्धर्वयक्षाणां नागपार्थिवरक्षसाम् |

आदाय सर्वरत्नानि परां तुष्टिमुपागतौ ||२||

यदा न प्रतिषेद्धारस्तयोः सन्तीह केचन |

निरुद्योगौ तदा भूत्वा विजह्रातेऽमराविव ||३||

स्त्रीभिर्माल्यैश्च गन्धैश्च भक्षैर्भोज्यैश्च पुष्कलैः |

पानैश्च विविधैर्हृद्यैः परां प्रीतिमवापतुः ||४||

अन्तःपुरे वनोद्याने पर्वतोपवनेषु च |

यथेप्सितेषु देशेषु विजह्रातेऽमराविव ||५||

ततः कदाचिद्विन्ध्यस्य पृष्ठे समशिलातले |

पुष्पिताग्रेषु शालेषु विहारमभिजग्मतुः ||६||

दिव्येषु सर्वकामेषु समानीतेषु तत्र तौ |

वरासनेषु संहृष्टौ सह स्त्रीभिर्निषेदतुः ||७||

ततो वादित्रनृत्ताभ्यामुपातिष्ठन्त तौ स्त्रियः |

गीतैश्च स्तुतिसंयुक्तैः प्रीत्यर्थमुपजग्मिरे ||८||

ततस्तिलोत्तमा तत्र वने पुष्पाणि चिन्वती |

वेषमाक्षिप्तमाधाय रक्तेनैकेन वाससा ||९||

नदीतीरेषु जातान्सा कर्णिकारान्विचिन्वती |

शनैर्जगाम तं देशं यत्रास्तां तौ महासुरौ ||१०||

तौ तु पीत्वा वरं पानं मदरक्तान्तलोचनौ |

दृष्ट्वैव तां वरारोहां व्यथितौ सम्बभूवतुः ||११||

तावुत्पत्यासनं हित्वा जग्मतुर्यत्र सा स्थिता |

उभौ च कामसंमत्तावुभौ प्रार्थयतश्च ताम् ||१२||

दक्षिणे तां करे सुभ्रूं सुन्दो जग्राह पाणिना |

उपसुन्दोऽपि जग्राह वामे पाणौ तिलोत्तमाम् ||१३||

वरप्रदानमत्तौ तावौरसेन बलेन च |

धनरत्नमदाभ्यां च सुरापानमदेन च ||१४||

सर्वैरेतैर्मदैर्मत्तावन्योन्यं भ्रुकुटीकृतौ |

मदकामसमाविष्टौ परस्परमथोचतुः ||१५||

मम भार्या तव गुरुरिति सुन्दोऽभ्यभाषत |

मम भार्या तव वधूरुपसुन्दोऽभ्यभाषत ||१६||

नैषा तव ममैषेति तत्र तौ मन्युराविशत् |

तस्या हेतोर्गदे भीमे तावुभावप्यगृह्णताम् ||१७||

तौ प्रगृह्य गदे भीमे तस्याः कामेन मोहितौ |

अहं पूर्वमहं पूर्वमित्यन्योन्यं निजघ्नतुः ||१८||

तौ गदाभिहतौ भीमौ पेततुर्धरणीतले |

रुधिरेणावलिप्ताङ्गौ द्वाविवार्कौ नभश्च्युतौ ||१९||

ततस्ता विद्रुता नार्यः स च दैत्यगणस्तदा |

पातालमगमत्सर्वो विषादभयकम्पितः ||२०||

ततः पितामहस्तत्र सह देवैर्महर्षिभिः |

आजगाम विशुद्धात्मा पूजयिष्यंस्तिलोत्तमाम् ||२१||

वरेण छन्दिता सा तु ब्रह्मणा प्रीतिमेव ह |

वरयामास तत्रैनां प्रीतः प्राह पितामहः ||२२||

आदित्यचरिताँल्लोकान्विचरिष्यसि भामिनि |

तेजसा च सुदृष्टां त्वां न करिष्यति कश्चन ||२३||

एवं तस्यै वरं दत्त्वा सर्वलोकपितामहः |

इन्द्रे त्रैलोक्यमाधाय ब्रह्मलोकं गतः प्रभुः ||२४||

एवं तौ सहितौ भूत्वा सर्वार्थेष्वेकनिश्चयौ |

तिलोत्तमार्थे सङ्क्रुद्धावन्योन्यमभिजघ्नतुः ||२५||

तस्माद्ब्रवीमि वः स्नेहात्सर्वान्भरतसत्तमान् |

यथा वो नात्र भेदः स्यात्सर्वेषां द्रौपदीकृते ||२६||

तथा कुरुत भद्रं वो मम चेत्प्रियमिच्छथ ||२६||

वैशम्पायन उवाच||

एवमुक्ता महात्मानो नारदेन महर्षिणा |

समयं चक्रिरे राजंस्तेऽन्योन्येन समागताः ||२७||

समक्षं तस्य देवर्षेर्नारदस्यामितौजसः ||२७||

द्रौपद्या नः सहासीनमन्योऽन्यं योऽभिदर्शयेत् |

स नो द्वादश वर्षाणि ब्रह्मचारी वने वसेत् ||२८||

कृते तु समये तस्मिन्पाण्डवैर्धर्मचारिभिः |

नारदोऽप्यगमत्प्रीत इष्टं देशं महामुनिः ||२९||

एवं तैः समयः पूर्वं कृतो नरदचोदितैः |

न चाभिद्यन्त ते सार्वे तदान्योन्येन भारत ||३०||

श्रीमहाभारतम्

|| आदिपर्वम् ||

204-अध्यायः

वैशम्पायन उवाच||

एवं ते समयं कृत्वा न्यवसंस्तत्र पाण्डवाः |

वशे शस्त्रप्रतापेन कुर्वन्तोऽन्यान्महीक्षितः ||१||

तेषां मनुजसिंहानां पञ्चानाममितौजसाम् |

बभूव कृष्णा सर्वेषां पार्थानां वशवर्तिनी ||२||

ते तया तैश्च सा वीरैः पतिभिः सह पञ्चभिः |

बभूव परमप्रीता नागैरिव सरस्वती ||३||

वर्तमानेषु धर्मेण पाण्डवेषु महात्मसु |

व्यवर्धन्कुरवः सर्वे हीनदोषाः सुखान्विताः ||४||

अथ दीर्घेण कालेन ब्राह्मणस्य विशां पते |

कस्यचित्तस्कराः केचिज्जह्रुर्गा नृपसत्तम ||५||

ह्रियमाणे धने तस्मिन्ब्राह्मणः क्रोधमूर्च्छितः |

आगम्य खाण्डवप्रस्थमुदक्रोशत पाण्डवान् ||६||

ह्रियते गोधनं क्षुद्रैर्नृशंसैरकृतात्मभिः |

प्रसह्य वोऽस्माद्विषयादभिधावत पाण्डवाः ||७||

ब्राह्मणस्य प्रमत्तस्य हविर्ध्वाङ्क्षैर्विलुप्यते |

शार्दूलस्य गुहां शून्यां नीचः क्रोष्टाभिमर्शति ||८||

ब्राह्मणस्वे हृते चोरैर्धर्मार्थे च विलोपिते |

रोरूयमाणे च मयि क्रियतामस्त्रधारणम् ||९||

रोरूयमाणस्याभ्याशे तस्य विप्रस्य पाण्डवः |

तानि वाक्यानि शुश्राव कुन्तीपुत्रो धनञ्जयः ||१०||

श्रुत्वा चैव महाबाहुर्मा भैरित्याह तं द्विजम् |

आयुधानि च यत्रासन्पाण्डवानां महात्मनाम् ||११||

कृष्णया सह तत्रासीद्धर्मराजो युधिष्ठिरः ||११||

स प्रवेशाय चाशक्तो गमनाय च पाण्डवः |

तस्य चार्तस्य तैर्वाक्यैश्चोद्यमानः पुनः पुनः ||१२||

आक्रन्दे तत्र कौन्तेयश्चिन्तयामास दुःखितः ||१२||

ह्रियमाणे धने तस्मिन्ब्राह्मणस्य तपस्विनः |

अश्रुप्रमार्जनं तस्य कर्तव्यमिति निश्चितः ||१३||

उपप्रेक्षणजोऽधर्मः सुमहान्स्यान्महीपतेः |

यद्यस्य रुदतो द्वारि न करोम्यद्य रक्षणम् ||१४||

अनास्तिक्यं च सर्वेषामस्माकमपि रक्षणे |

प्रतितिष्ठेत लोकेऽस्मिन्नधर्मश्चैव नो भवेत् ||१५||

अनापृच्छ्य च राजानं गते मयि न संशयः |

अजातशत्रोर्नृपतेर्मम चैवाप्रियं भवेत् ||१६||

अनुप्रवेशे राज्ञस्तु वनवासो भवेन्मम |

अधर्मो वा महानस्तु वने वा मरणं मम ||१७||

शरीरस्यापि नाशेन धर्म एव विशिष्यते ||१७||

एवं विनिश्चित्य ततः कुन्तीपुत्रो धनञ्जयः |

अनुप्रविश्य राजानमापृच्छ्य च विशां पते ||१८||

धनुरादाय संहृष्टो ब्राह्मणं प्रत्यभाषत |

ब्राह्मणागम्यतां शीघ्रं यावत्परधनैषिणः ||१९||

न दूरे ते गताः क्षुद्रास्तावद्गच्छामहे सह |

यावदावर्तयाम्यद्य चोरहस्ताद्धनं तव ||२०||

सोऽनुसृत्य महाबाहुर्धन्वी वर्मी रथी ध्वजी |

शरैर्विध्वंसितांश्चोरानवजित्य च तद्धनम् ||२१||

ब्राह्मणस्य उपाहृत्य यशः पीत्वा च पाण्डवः |

आजगाम पुरं वीरः सव्यसाची परन्तपः ||२२||

सोऽभिवाद्य गुरून्सर्वांस्तैश्चापि प्रतिनन्दितः |

धर्मराजमुवाचेदं व्रतमादिश्यतां मम ||२३||

समयः समतिक्रान्तो भवत्संदर्शनान्मया |

वनवासं गमिष्यामि समयो ह्येष नः कृतः ||२४||

इत्युक्तो धर्मराजस्तु सहसा वाक्यमप्रियम् |

कथमित्यब्रवीद्वाचा शोकार्तः सज्जमानया ||२५||

युधिष्ठिरो गुडाकेशं भ्राता भ्रातरमच्युतम् ||२५||

प्रमाणमस्मि यदि ते मत्तः शृणु वचोऽनघ |

अनुप्रवेशे यद्वीर कृतवांस्त्वं ममाप्रियम् ||२६||

सर्वं तदनुजानामि व्यलीकं न च मे हृदि ||२६||

गुरोरनुप्रवेशो हि नोपघातो यवीयसः |

यवीयसोऽनुप्रवेशो ज्येष्ठस्य विधिलोपकः ||२७||

निवर्तस्व महाबाहो कुरुष्व वचनं मम |

न हि ते धर्मलोपोऽस्ति न च मे धर्षणा कृता ||२८||

अर्जुन उवाच||

न व्याजेन चरेद्धर्ममिति मे भवतः श्रुतम् |

न सत्याद्विचलिष्यामि सत्येनायुधमालभे ||२९||

वैशम्पायन उवाच||

सोऽभ्यनुज्ञाप्य राजानं ब्रह्मचर्याय दीक्षितः |

वने द्वादश वर्षाणि वासायोपजगाम ह ||३०||

श्रीमहाभारतम्

|| आदिपर्वम् ||

205-अध्यायः

वैशम्पायन उवाच||

तं प्रयान्तं महाबाहुं कौरवाणां यशस्करम् |

अनुजग्मुर्महात्मानो ब्राह्मणा वेदपारगाः ||१||

वेदवेदाङ्गविद्वांसस्तथैवाध्यात्मचिन्तकाः |

चौक्षाश्च भगवद्भक्ताः सूताः पौराणिकाश्च ये ||२||

कथकाश्चापरे राजञ्श्रमणाश्च वनौकसः |

दिव्याख्यानानि ये चापि पठन्ति मधुरं द्विजाः ||३||

एतैश्चान्यैश्च बहुभिः सहायैः पाण्डुनन्दनः |

वृतः श्लक्ष्णकथैः प्रायान्मरुद्भिरिव वासवः ||४||

रमणीयानि चित्राणि वनानि च सरांसि च |

सरितः सागरांश्चैव देशानपि च भारत ||५||

पुण्यानि चैव तीर्थानि ददर्श भरतर्षभ |

स गङ्गाद्वारमासाद्य निवेशमकरोत्प्रभुः ||६||

तत्र तस्याद्भुतं कर्म शृणु मे जनमेजय |

कृतवान्यद्विशुद्धात्मा पाण्डूनां प्रवरो रथी ||७||

निविष्टे तत्र कौन्तेये ब्राह्मणेषु च भारत |

अग्निहोत्राणि विप्रास्ते प्रादुश्चक्रुरनेकशः ||८||

तेषु प्रबोध्यमानेषु ज्वलितेषु हुतेषु च |

कृतपुष्पोपहारेषु तीरान्तरगतेषु च ||९||

कृताभिषेकैर्विद्वद्भिर्नियतैः सत्पथि स्थितैः |

शुशुभेऽतीव तद्राजन्गङ्गाद्वारं महात्मभिः ||१०||

तथा पर्याकुले तस्मिन्निवेशे पाण्डुनन्दनः |

अभिषेकाय कौन्तेयो गङ्गामवततार ह ||११||

तत्राभिषेकं कृत्वा स तर्पयित्वा पितामहान् |

उत्तितीर्षुर्जलाद्राजन्नग्निकार्यचिकीर्षया ||१२||

अपकृष्टो महाबाहुर्नागराजस्य कन्यया |

अन्तर्जले महाराज उलूप्या कामयानया ||१३||

ददर्श पाण्डवस्तत्र पावकं सुसमाहितम् |

कौरव्यस्याथ नागस्य भवने परमार्चिते ||१४||

तत्राग्निकार्यं कृतवान्कुन्तीपुत्रो धनञ्जयः |

अशङ्कमानेन हुतस्तेनातुष्यद्धुताशनः ||१५||

अग्निकार्यं स कृत्वा तु नागराजसुतां तदा |

प्रहसन्निव कौन्तेय इदं वचनमब्रवीत् ||१६||

किमिदं साहसं भीरु कृतवत्यसि भामिनि |

कश्चायं सुभगो देशः का च त्वं कस्य चात्मजा ||१७||

उलूप्युवाच||

ऐरावतकुले जातः कौरव्यो नाम पन्नगः |

तस्यास्मि दुहिता पार्थ उलूपी नाम पन्नगी ||१८||

साहं त्वामभिषेकार्थमवतीर्णं समुद्रगाम् |

दृष्टवत्येव कौन्तेय कन्दर्पेणास्मि मूर्च्छिता ||१९||

तां मामनङ्गमथितां त्वत्कृते कुरुनन्दन |

अनन्यां नन्दयस्वाद्य प्रदानेनात्मनो रहः ||२०||

अर्जुन उवाच||

ब्रह्मचर्यमिदं भद्रे मम द्वादशवार्षिकम् |

धर्मराजेन चादिष्टं नाहमस्मि स्वयंवशः ||२१||

तव चापि प्रियं कर्तुमिच्छामि जलचारिणि |

अनृतं नोक्तपूर्वं च मया किञ्चन कर्हिचित् ||२२||

कथं च नानृतं तत्स्यात्तव चापि प्रियं भवेत् |

न च पीड्येत मे धर्मस्तथा कुर्यां भुजङ्गमे ||२३||

उलूप्युवाच||

जानाम्यहं पाण्डवेय यथा चरसि मेदिनीम् |

यथा च ते ब्रह्मचर्यमिदमादिष्टवान्गुरुः ||२४||

परस्परं वर्तमानान्द्रुपदस्यात्मजां प्रति |

यो नोऽनुप्रविशेन्मोहात्स नो द्वादशवार्षिकम् ||२५||

वने चरेद्ब्रह्मचर्यमिति वः समयः कृतः ||२५||

तदिदं द्रौपदीहेतोरन्योन्यस्य प्रवासनम् |

कृतं वस्तत्र धर्मार्थमत्र धर्मो न दुष्यति ||२६||

परित्राणं च कर्तव्यमार्तानां पृथुलोचन |

कृत्वा मम परित्राणं तव धर्मो न लुप्यते ||२७||

यदि वाप्यस्य धर्मस्य सूक्ष्मोऽपि स्याद्व्यतिक्रमः |

स च ते धर्म एव स्याद्दात्त्वा प्राणान्ममार्जुन ||२८||

भक्तां भजस्व मां पार्थ सतामेतन्मतं प्रभो |

न करिष्यसि चेदेवं मृतां मामुपधारय ||२९||

प्राणदानान्महाबाहो चर धर्ममनुत्तमम् |

शरणं च प्रपन्नास्मि त्वामद्य पुरुषोत्तम ||३०||

दीनाननाथान्कौन्तेय परिरक्षसि नित्यशः |

साहं शरणमभ्येमि रोरवीमि च दुःखिता ||३१||

याचे त्वामभिकामाहं तस्मात्कुरु मम प्रियम् |

स त्वमात्मप्रदानेन सकामां कर्तुमर्हसि ||३२||

वैशम्पायन उवाच||

एवमुक्तस्तु कौन्तेयः पन्नगेश्वरकन्यया |

कृतवांस्तत्तथा सर्वं धर्ममुद्दिश्य कारणम् ||३३||

स नागभवने रात्रिं तामुषित्वा प्रतापवान् |

उदितेऽभ्युत्थितः सूर्ये कौरव्यस्य निवेशनात् ||३४||

श्रीमहाभारतम्

|| आदिपर्वम् ||

206-अध्यायः

वैशम्पायन उवाच||

कथयित्वा तु तत्सर्वं ब्राह्मणेभ्यः स भारत |

प्रययौ हिमवत्पार्श्वं ततो वज्रधरात्मजः ||१||

अगस्त्यवटमासाद्य वसिष्ठस्य च पर्वतम् |

भृगुतुङ्गे च कौन्तेयः कृतवाञ्शौचमात्मनः ||२||

प्रददौ गोसहस्राणि तीर्थेष्वायतनेषु च |

निवेशांश्च द्विजातिभ्यः सोऽददत्कुरुसत्तमः ||३||

हिरण्यबिन्दोस्तीर्थे च स्नात्वा पुरुषसत्तमः |

दृष्टवान्पर्वतश्रेष्ठं पुण्यान्यायतनानि च ||४||

अवतीर्य नरश्रेष्ठो ब्राह्मणैः सह भारत |

प्राचीं दिशमभिप्रेप्सुर्जगाम भरतर्षभः ||५||

आनुपूर्व्येण तीर्थानि दृष्टवान्कुरुसत्तमः |

नदीं चोत्पलिनीं रम्यामरण्यं नैमिषं प्रति ||६||

नन्दामपरनन्दां च कौशिकीं च यशस्विनीम् |

महानदीं गयां चैव गङ्गामपि च भारत ||७||

एवं सर्वाणि तीर्थानि पश्यमानस्तथाश्रमान् |

आत्मनः पावनं कुर्वन्ब्राह्मणेभ्यो ददौ वसु ||८||

अङ्गवङ्गकलिङ्गेषु यानि पुण्यानि कानिचित् |

जगाम तानि सर्वाणि तीर्थान्यायतनानि च ||९||

दृष्ट्वा च विधिवत्तानि धनं चापि ददौ ततः ||९||

कलिङ्गराष्ट्रद्वारेषु ब्राह्मणाः पाण्डवानुगाः |

अभ्यनुज्ञाय कौन्तेयमुपावर्तन्त भारत ||१०||

स तु तैरभ्यनुज्ञातः कुन्तीपुत्रो धनञ्जयः |

सहायैरल्पकैः शूरः प्रययौ येन सागरम् ||११||

स कलिङ्गानतिक्रम्य देशानायतनानि च |

धर्म्याणि रमणीयानि प्रेक्षमाणो ययौ प्रभुः ||१२||

महेन्द्रपर्वतं दृष्ट्वा तापसैरुपशोभितम् |

समुद्रतीरेण शनैर्मणलूरं जगाम ह ||१३||

तत्र सर्वाणि तीर्थानि पुण्यान्यायतनानि च |

अभिगम्य महाबाहुरभ्यगच्छन्महीपतिम् ||१४||

मणलूरेश्वरं राजन्धर्मज्ञं चित्रवाहनम् ||१४||

तस्य चित्राङ्गदा नाम दुहिता चारुदर्शना |

तां ददर्श पुरे तस्मिन्विचरन्तीं यदृच्छया ||१५||

दृष्ट्वा च तां वरारोहां चकमे चैत्रवाहिनीम् |

अभिगम्य च राजानं ज्ञापयत्स्वं प्रयोजनम् ||१६||

तमुवाचाथ राजा स सान्त्वपूर्वमिदं वचः ||१६||

राजा प्रभङ्करो नाम कुले अस्मिन्बभूव ह |

अपुत्रः प्रसवेनार्थी तपस्तेपे स उत्तमम् ||१७||

उग्रेण तपसा तेन प्रणिपातेन शङ्करः |

ईश्वरस्तोषितस्तेन महादेव उमापतिः ||१८||

स तस्मै भगवान्प्रादादेकैकं प्रसवं कुले |

एकैकः प्रसवस्तस्माद्भवत्यस्मिन्कुले सदा ||१९||

तेषां कुमाराः सर्वेषां पूर्वेषां मम जज्ञिरे |

कन्या तु मम जातेयं कुलस्योत्पादनी ध्रुवम् ||२०||

पुत्रो ममेयमिति मे भावना पुरुषोत्तम |

पुत्रिका हेतुविधिना सञ्ज्ञिता भरतर्षभ ||२१||

एतच्छुल्कं भवत्वस्याः कुलकृज्जायतामिह |

एतेन समयेनेमां प्रतिगृह्णीष्व पाण्डव ||२२||

स तथेति प्रतिज्ञाय कन्यां तां प्रतिगृह्य च |

उवास नगरे तस्मिन्कौन्तेयस्त्रिहिमाः समाः ||२३||

श्रीमहाभारतम्

|| आदिपर्वम् ||

207-अध्यायः

वैशम्पायन उवाच||

ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः |

अभ्यगच्छत्सुपुण्यानि शोभितानि तपस्विभिः ||१||

वर्जयन्ति स्म तीर्थानि पञ्च तत्र तु तापसाः |

आचीर्णानि तु यान्यासन्पुरस्तात्तु तपस्विभिः ||२||

अगस्त्यतीर्थं सौभद्रं पौलोमं च सुपावनम् |

कारन्धमं प्रसन्नं च हयमेधफलं च यत् ||३||

भारद्वाजस्य तीर्थं च पापप्रशमनं महत् ||३||

विविक्तान्युपलक्ष्याथ तानि तीर्थानि पाण्डवः |

दृष्ट्वा च वर्ज्यमानानि मुनिभिर्धर्मबुद्धिभिः ||४||

तपस्विनस्ततोऽपृच्छत्प्राज्ञलिः कुरुनन्दनः |

तीर्थानीमानि वर्ज्यन्ते किमर्थं ब्रह्मवादिभिः ||५||

तापसा ऊचुः||

ग्राहाः पञ्च वसन्त्येषु हरन्ति च तपोधनान् |

अत एतानि वर्ज्यन्ते तीर्थानि कुरुनन्दन ||६||

वैशम्पायन उवाच||

तेषां श्रुत्वा महाबाहुर्वार्यमाणस्तपोधनैः |

जगाम तानि तीर्थानि द्रष्टुं पुरुषसत्तमः ||७||

ततः सौभद्रमासाद्य महर्षेस्तीर्थमुत्तमम् |

विगाह्य तरसा शूरः स्नानं चक्रे परन्तपः ||८||

अथ तं पुरुषव्याघ्रमन्तर्जलचरो महान् |

निजग्राह जले ग्राहः कुन्तीपुत्रं धनञ्जयम् ||९||

स तमादाय कौन्तेयो विस्फुरन्तं जलेचरम् |

उदतिष्ठन्महाबाहुर्बलेन बलिनां वरः ||१०||

उत्कृष्ट एव तु ग्राहः सोऽर्जुनेन यशस्विना |

बभूव नारी कल्याणी सर्वाभरणभूषिता ||११||

दीप्यमाना श्रिया राजन्दिव्यरूपा मनोरमा ||११||

तदद्भुतं महद्दृष्ट्वा कुन्तीपुत्रो धनञ्जयः |

तां स्त्रियं परमप्रीत इदं वचनमब्रवीत् ||१२||

का वै त्वमसि कल्याणि कुतो वासि जलेचरी |

किमर्थं च महत्पापमिदं कृतवती पुरा ||१३||

नार्युवाच||

अप्सरास्मि महाबाहो देवारण्यविचारिणी |

इष्टा धनपतेर्नित्यं वर्गा नाम महाबल ||१४||

मम सख्यश्चतस्रोऽन्याः सर्वाः कामगमाः शुभाः |

ताभिः सार्धं प्रयातास्मि लोकपालनिवेशनम् ||१५||

ततः पश्यामहे सर्वा ब्राह्मणं संशितव्रतम् |

रूपवन्तमधीयानमेकमेकान्तचारिणम् ||१६||

तस्य वै तपसा राजंस्तद्वनं तेजसावृतम् |

आदित्य इव तं देशं कृत्स्नं स व्यवभासयत् ||१७||

तस्य दृष्ट्वा तपस्तादृग्रूपं चाद्भुतदर्शनम् |

अवतीर्णाः स्म तं देशं तपोविघ्नचिकीर्षया ||१८||

अहं च सौरभेयी च समीची बुद्बुदा लता |

यौगपद्येन तं विप्रमभ्यगच्छाम भारत ||१९||

गायन्त्यो वै हसन्त्यश्च लोभयन्त्यश्च तं द्विजम् |

स च नास्मासु कृतवान्मनो वीर कथञ्चन ||२०||

नाकम्पत महातेजाः स्थितस्तपसि निर्मले ||२०||

सोऽशपत्कुपितोऽस्मांस्तु ब्राह्मणः क्षत्रियर्षभ |

ग्राहभूता जले यूयं चरिष्यध्वं शतं समाः ||२१||

श्रीमहाभारतम्

|| आदिपर्वम् ||

208-अध्यायः

वर्गोवाच||

ततो वयं प्रव्यथिताः सर्वा भरतसत्तम |

आयाम शरणं विप्रं तं तपोधनमच्युतम् ||१||

रूपेण वयसा चैव कन्दर्पेण च दर्पिताः |

अयुक्तं कृतवत्यः स्म क्षन्तुमर्हसि नो द्विज ||२||

एष एव वधोऽस्माकं सुपर्याप्तस्तपोधन |

यद्वयं संशितात्मानं प्रलोब्धुं त्वामिहागताः ||३||

अवध्यास्तु स्त्रियः सृष्टा मन्यन्ते धर्मचिन्तकाः |

तस्माद्धर्मेण धर्मज्ञ नास्मान्हिंसितुमर्हसि ||४||

सर्वभूतेषु धर्मज्ञ मैत्रो ब्राह्मण उच्यते |

सत्यो भवतु कल्याण एष वादो मनीषिणाम् ||५||

शरणं च प्रपन्नानां शिष्टाः कुर्वन्ति पालनम् |

शरणं त्वां प्रपन्नाः स्म तस्मात्त्वं क्षन्तुमर्हसि ||६||

वैशम्पायन उवाच||

एवमुक्तस्तु धर्मात्मा ब्राह्मणः शुभकर्मकृत् |

प्रसादं कृतवान्वीर रविसोमसमप्रभः ||७||

ब्राह्मण उवाच||

शतं सहस्रं विश्वं च सर्वमक्षयवाचकम् |

परिमाणं शतं त्वेतन्नैतदक्षयवाचकम् ||८||

यदा च वो ग्राहभूता गृह्णन्तीः पुरुषाञ्जले |

उत्कर्षति जलात्कश्चित्स्थलं पुरुषसत्तमः ||९||

तदा यूयं पुनः सर्वाः स्वरूपं प्रतिपत्स्यथ |

अनृतं नोक्तपूर्वं मे हसतापि कदाचन ||१०||

तानि सर्वाणि तीर्थानि इतः प्रभृति चैव ह |

नारीतीर्थानि नाम्नेह ख्यातिं यास्यन्ति सर्वशः ||११||

पुण्यानि च भविष्यन्ति पावनानि मनीषिणाम् ||११||

वर्गोवाच||

ततोऽभिवाद्य तं विप्रं कृत्वा चैव प्रदक्षिणम् |

अचिन्तयामोपसृत्य तस्माद्देशात्सुदुःखिताः ||१२||

क्व नु नाम वयं सर्वाः कालेनाल्पेन तं नरम् |

समागच्छेम यो नस्तद्रूपमापादयेत्पुनः ||१३||

ता वयं चिन्तयित्वैवं मुहूर्तादिव भारत |

दृष्टवत्यो महाभागं देवर्षिमुत नारदम् ||१४||

सर्वा हृष्टाः स्म तं दृष्ट्वा देवर्षिममितद्युतिम् |

अभिवाद्य च तं पार्थ स्थिताः स्म व्यथिताननाः ||१५||

स नोऽपृच्छद्दुःखमूलमुक्तवत्यो वयं च तत् |

श्रुत्वा तच्च यथावृत्तमिदं वचनमब्रवीत् ||१६||

दक्षिणे सागरानूपे पञ्च तीर्थानि सन्ति वै |

पुण्यानि रमणीयानि तानि गच्छत माचिरम् ||१७||

तत्राशु पुरुषव्याघ्रः पाण्डवो वो धनञ्जयः |

मोक्षयिष्यति शुद्धात्मा दुःखादस्मान्न संशयः ||१८||

तस्य सर्वा वयं वीर श्रुत्वा वाक्यमिहागताः |

तदिदं सत्यमेवाद्य मोक्षिताहं त्वयानघ ||१९||

एतास्तु मम वै सख्यश्चतस्रोऽन्या जले स्थिताः |

कुरु कर्म शुभं वीर एताः सर्वा विमोक्षय ||२०||

वैशम्पायन उवाच||

ततस्ताः पाण्डवश्रेष्ठः सर्वा एव विशां पते |

तस्माच्छापाददीनात्मा मोक्षयामास वीर्यवान् ||२१||

उत्थाय च जलात्तस्मात्प्रतिलभ्य वपुः स्वकम् |

तास्तदाप्सरसो राजन्नदृश्यन्त यथा पुरा ||२२||

तीर्थानि शोधयित्वा तु तथानुज्ञाय ताः प्रभुः |

चित्राङ्गदां पुनर्द्रष्टुं मणलूरपुरं ययौ ||२३||

तस्यामजनयत्पुत्रं राजानं बभ्रुवाहनम् |

तं दृष्ट्वा पाण्डवो राजन्गोकर्णमभितोऽगमत् ||२४||

श्रीमहाभारतम्

|| आदिपर्वम् ||

209-अध्यायः

वैशम्पायन उवाच||

सोऽपरान्तेषु तीर्थानि पुण्यान्यायतनानि च |

सर्वाण्येवानुपूर्व्येण जगामामितविक्रमः ||१||

समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च |

तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान् ||२||

प्रभासदेशं सम्प्राप्तं बीभत्सुमपराजितम् |

तीर्थान्यनुचरन्तं च शुश्राव मधुसूदनः ||३||

ततोऽभ्यगच्छत्कौन्तेयमज्ञातो नाम माधवः |

ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ ||४||

तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने |

आस्तां प्रियसखायौ तौ नरनारायणावृषी ||५||

ततोऽर्जुनं वासुदेवस्तां चर्यां पर्यपृच्छत |

किमर्थं पाण्डवेमानि तीर्थान्यनुचरस्युत ||६||

ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदा |

श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः ||७||

तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ |

महीधरं रैवतकं वासायैवाभिजग्मतुः ||८||

पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम् |

पुरुषाः समलञ्चक्रुरुपजह्रुश्च भोजनम् ||९||

प्रतिगृह्यार्जुनः सर्वमुपभुज्य च पाण्डवः |

सहैव वासुदेवेन दृष्टवान्नटनर्तकान् ||१०||

अभ्यनुज्ञाप्य तान्सर्वानर्चयित्वा च पाण्डवः |

सत्कृतं शयनं दिव्यमभ्यगच्छन्महाद्युतिः ||११||

तीर्थानां दर्शनं चैव पर्वतानां च भारत |

आपगानां वनानां च कथयामास सात्वते ||१२||

स कथाः कथयन्नेव निद्रया जनमेजय |

कौन्तेयोऽपहृतस्तस्मिञ्शयने स्वर्गसंमिते ||१३||

मधुरेण स गीतेन वीणाशब्देन चानघ |

प्रबोध्यमानो बुबुधे स्तुतिभिर्मङ्गलैस्तथा ||१४||

स कृत्वावश्यकार्याणि वार्ष्णेयेनाभिनन्दितः |

रथेन काञ्चनाङ्गेन द्वारकामभिजग्मिवान् ||१५||

अलङ्कृता द्वारका तु बभूव जनमेजय |

कुन्तीसुतस्य पूजार्थमपि निष्कुटकेष्वपि ||१६||

दिदृक्षवश्च कौन्तेयं द्वारकावासिनो जनाः |

नरेन्द्रमार्गमाजग्मुस्तूर्णं शतसहस्रशः ||१७||

अवलोकेषु नारीणां सहस्राणि शतानि च |

भोजवृष्ण्यन्धकानां च समवायो महानभूत् ||१८||

स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः |

अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः ||१९||

कुमारैः सर्वशो वीरः सत्कारेणाभिवादितः |

समानवयसः सर्वानाश्लिष्य स पुनः पुनः ||२०||

कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते |

उवास सह कृष्णेन बहुलास्तत्र शर्वरीः ||२१||

श्रीमहाभारतम्

|| आदिपर्वम् ||

210-अध्यायः-सुभद्राहरणपर्व

वैशम्पायन उवाच||

ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ |

वृष्ण्यन्धकानामभवत्सुमहानुत्सवो नृप ||१||

तत्र दानं ददुर्वीरा ब्राह्मणानां सहस्रशः |

भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा ||२||

प्रासादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः |

स देशः शोभितो राजन्दीपवृक्षैश्च सर्वशः ||३||

वादित्राणि च तत्र स्म वादकाः समवादयन् |

ननृतुर्नर्तकाश्चैव जगुर्गानानि गायनाः ||४||

अलङ्कृताः कुमाराश्च वृष्णीनां सुमहौजसः |

यानैर्हाटकचित्राङ्गैश्चञ्चूर्यन्ते स्म सर्वशः ||५||

पौराश्च पादचारेण यानैरुच्चावचैस्तथा |

सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः ||६||

ततो हलधरः क्षीबो रेवतीसहितः प्रभुः |

अनुगम्यमानो गन्धर्वैरचरत्तत्र भारत ||७||

तथैव राजा वृष्णीनामुग्रसेनः प्रतापवान् |

उपगीयमानो गन्धर्वैः स्त्रीसहस्रसहायवान् ||८||

रौक्मिणेयश्च साम्बश्च क्षीबौ समरदुर्मदौ |

दिव्यमाल्याम्बरधरौ विजह्रातेऽमराविव ||९||

अक्रूरः सारणश्चैव गदो भानुर्विडूरथः |

निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च ||१०||

सत्यकः सात्यकिश्चैव भङ्गकारसहाचरौ |

हार्दिक्यः कृतवर्मा च ये चान्ये नानुकीर्तिताः ||११||

एते परिवृताः स्त्रीभिर्गन्धर्वैश्च पृथक्पृथक् |

तमुत्सवं रैवतके शोभयां चक्रिरे तदा ||१२||

तदा कोलाहले तस्मिन्वर्तमाने महाशुभे |

वासुदेवश्च पार्थश्च सहितौ परिजग्मतुः ||१३||

तत्र चङ्क्रम्यमाणौ तौ वासुदेवसुतां शुभाम् |

अलङ्कृतां सखीमध्ये भद्रां ददृशतुस्तदा ||१४||

दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत |

तं तथैकाग्रमनसं कृष्णः पार्थमलक्षयत् ||१५||

अथाब्रवीत्पुष्कराक्षः प्रहसन्निव भारत |

वनेचरस्य किमिदं कामेनालोड्यते मनः ||१६||

ममैषा भगिनी पार्थ सारणस्य सहोदरा |

यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम् ||१७||

अर्जुन उवाच||

दुहिता वसुदेवस्य वासुदेवस्य च स्वसा |

रूपेण चैव सम्पन्ना कमिवैषा न मोहयेत् ||१८||

कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम् |

यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव ||१९||

प्राप्तौ तु क उपायः स्यात्तद्ब्रवीहि जनार्दन |

आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत् ||२०||

वासुदेव उवाच||

स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभ |

स च संशयितः पार्थ स्वभावस्यानिमित्ततः ||२१||

प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते |

विवाहहेतोः शूराणामिति धर्मविदो विदुः ||२२||

स त्वमर्जुन कल्याणीं प्रसह्य भगिनीं मम |

हर स्वयंवरे ह्यस्याः को वै वेद चिकीर्षितम् ||२३||

वैशम्पायन उवाच||

ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम् |

शीघ्रगान्पुरुषान्राजन्प्रेषयामासतुस्तदा ||२४||

धर्मराजाय तत्सर्वमिन्द्रप्रस्थगताय वै |

श्रुत्वैव च महाबाहुरनुजज्ञे स पाण्डवः ||२५||

श्रीमहाभारतम्

|| आदिपर्वम् ||

211-अध्यायः

वैशम्पायन उवाच||

ततः संवादिते तस्मिन्ननुज्ञातो धनञ्जयः |

गतां रैवतके कन्यां विदित्वा जनमेजय ||१||

वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् |

कृष्णस्य मतमाज्ञाय प्रययौ भरतर्षभः ||२||

रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि |

सैन्यसुग्रीवयुक्तेन किङ्किणीजालमालिना ||३||

सर्वशस्त्रोपपन्नेन जीमूतरवनादिना |

ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना ||४||

संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् |

मृगयाव्यपदेशेन यौगपद्येन भारत ||५||

सुभद्रा त्वथ शैलेन्द्रमभ्यर्च्य सह रैवतम् |

दैवतानि च सर्वाणि ब्राह्मणान्स्वस्ति वाच्य च ||६||

प्रदक्षिणं गिरिं कृत्वा प्रययौ द्वारकां प्रति |

तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम् ||७||

ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम् |

रथेनाकाशगेनैव प्रययौ स्वपुरं प्रति ||८||

ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिको जनः |

विक्रोशन्प्राद्रवत्सर्वो द्वारकामभितः पुरीम् ||९||

ते समासाद्य सहिताः सुधर्मामभितः सभाम् |

सभापालस्य तत्सर्वमाचख्युः पार्थविक्रमम् ||१०||

तेषां श्रुत्वा सभापालो भेरीं सांनाहिकीं ततः |

समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् ||११||

क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा |

अन्नपानमपास्याथ समापेतुः सभां ततः ||१२||

ततो जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च |

मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च ||१३||

भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः |

सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः ||१४||

तेषां समुपविष्टानां देवानामिव संनये |

आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः ||१५||

तच्छ्रुत्वा वृष्णिवीरास्ते मदरक्तान्तलोचनाः |

अमृष्यमाणाः पार्थस्य समुत्पेतुरहङ्कृताः ||१६||

योजयध्वं रथानाशु प्रासानाहरतेति च |

धनूंषि च महार्हाणि कवचानि बृहन्ति च ||१७||

सूतानुच्चुक्रुशुः केच्चिद्रथान्योजयतेति च |

स्वयं च तुरगान्केचिन्निन्युर्हेमविभूषितान् ||१८||

रथेष्वानीयमानेषु कवचेषु ध्वजेषु च |

अभिक्रन्दे नृवीराणां तदासीत्सङ्कुलं महत् ||१९||

वनमाली ततः क्षीबः कैलासशिखरोपमः |

नीलवासा मदोत्सिक्त इदं वचनमब्रवीत् ||२०||

किमिदं कुरुथाप्रज्ञास्तूष्णीं भूते जनार्दने |

अस्य भावमविज्ञाय सङ्क्रुद्धा मोघगर्जिताः ||२१||

एष तावदभिप्रायमाख्यातु स्वं महामतिः |

यदस्य रुचितं कर्तुं तत्कुरुध्वमतन्द्रिताः ||२२||

ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात् |

तूष्णीं भूतास्ततः सर्वे साधु साध्विति चाब्रुवन् ||२३||

समं वचो निशम्येति बलदेवस्य धीमतः |

पुनरेव सभामध्ये सर्वे तु समुपाविशन् ||२४||

ततोऽब्रवीत्कामपालो वासुदेवं परन्तपम् |

किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन ||२५||

सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत |

न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः ||२६||

को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुमर्हति |

मन्यमानः कुले जातमात्मानं पुरुषः क्वचित् ||२७||

ईप्समानश्च सम्बन्धं कृतपूर्वं च मानयन् |

को हि नाम भवेनार्थी साहसेन समाचरेत् ||२८||

सोऽवमन्य च नामास्माननादृत्य च केशवम् |

प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः ||२९||

कथं हि शिरसो मध्ये पदं तेन कृतं मम |

मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः ||३०||

अद्य निष्कौरवामेकः करिष्यामि वसुन्धराम् |

न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः ||३१||

तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम् |

अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा ||३२||

श्रीमहाभारतम्

|| आदिपर्वम् ||

212-अध्यायः-हरणहारिकपर्व

वैशम्पायन उवाच||

उक्तवन्तो यदा वाक्यमसकृत्सर्ववृष्णयः |

ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंहितम् ||१||

नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् |

संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयमसंशयम् ||२||

अर्थलुब्धान्न वः पार्थो मन्यते सात्वतान्सदा |

स्वयंवरमनाधृष्यं मन्यते चापि पाण्डवः ||३||

प्रदानमपि कन्यायाः पशुवत्कोऽनुमंस्यते |

विक्रयं चाप्यपत्यस्य कः कुर्यात्पुरुषो भुवि ||४||

एतान्दोषांश्च कौन्तेयो दृष्टवानिति मे मतिः |

अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः ||५||

उचितश्चैव सम्बन्धः सुभद्रा च यशस्विनी |

एष चापीदृशः पार्थः प्रसह्य हृतवानिति ||६||

भरतस्यान्वये जातं शन्तनोश्च महात्मनः |

कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम् ||७||

न च पश्यामि यः पार्थं विक्रमेण पराजयेत् |

अपि सर्वेषु लोकेषु सेन्द्ररुद्रेषु मारिष ||८||

स च नाम रथस्तादृङ्मदीयास्ते च वाजिनः |

योद्धा पार्थश्च शीघ्रास्त्रः को नु तेन समो भवेत् ||९||

तमनुद्रुत्य सान्त्वेन परमेण धनञ्जयम् |

निवर्तयध्वं संहृष्टा ममैषा परमा मतिः ||१०||

यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरम् |

प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः ||११||

तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप |

निवृत्तश्चार्जुनस्तत्र विवाहं कृतवांस्ततः ||१२||

उषित्वा तत्र कौन्तेयः संवत्सरपराः क्षपाः |

पुष्करेषु ततः शिष्टं कालं वर्तितवान्प्रभुः ||१३||

पूर्णे तु द्वादशे वर्षे खाण्डवप्रस्थमाविशत् ||१३||

अभिगम्य स राजानं विनयेन समाहितः |

अभ्यर्च्य ब्राह्मणान्पार्थो द्रौपदीमभिजग्मिवान् ||१४||

तं द्रौपदी प्रत्युवाच प्रणयात्कुरुनन्दनम् |

तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा ||१५||

सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते ||१५||

तथा बहुविधं कृष्णां विलपन्तीं धनञ्जयः |

सान्त्वयामास भूयश्च क्षमयामास चासकृत् ||१६||

सुभद्रां त्वरमाणश्च रक्तकौशेयवाससम् |

पार्थः प्रस्थापयामास कृत्वा गोपालिकावपुः ||१७||

साधिकं तेन रूपेण शोभमाना यशस्विनी |

भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना ||१८||

ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी ||१८||

ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना |

ववन्दे द्रौपदीं भद्रा प्रेष्याहमिति चाब्रवीत् ||१९||

प्रत्युत्थाय च तां कृष्णा स्वसारं माधवस्य ताम् |

सस्वजे चावदत्प्रीता निःसपत्नोऽस्तु ते पतिः ||२०||

तथैव मुदिता भद्रा तामुवाचैवमस्त्विति ||२०||

ततस्ते हृष्टमनसः पाण्डवेया महारथाः |

कुन्ती च परमप्रीता बभूव जनमेजय ||२१||

श्रुत्वा तु पुण्डरीकाक्षः सम्प्राप्तं स्वपुरोत्तमम् |

अर्जुनं पाण्डवश्रेष्ठमिन्द्रप्रस्थगतं तदा ||२२||

आजगाम विशुद्धात्मा सह रामेण केशवः |

वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः ||२३||

भ्रातृभिश्च कुमारैश्च योधैश्च शतशो वृतः |

सैन्येन महता शौरिरभिगुप्तः परन्तपः ||२४||

तत्र दानपतिर्धीमानाजगाम महायशाः |

अक्रूरो वृष्णिवीराणां सेनापतिररिंदमः ||२५||

अनाधृष्टिर्महातेजा उद्धवश्च महायशाः |

साक्षाद्बृहस्पतेः शिष्यो महाबुद्धिर्महायशाः ||२६||

सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः |

प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुरेव च ||२७||

चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च |

सारणश्च महाबाहुर्गदश्च विदुषां वरः ||२८||

एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा |

आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु ||२९||

ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम् |

प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा ||३०||

ताभ्यां प्रतिगृहीतं तद्वृष्णिचक्रं समृद्धिमत् |

विवेश खाण्डवप्रस्थं पताकाध्वजशोभितम् ||३१||

सिक्तसंमृष्टपन्थानं पुष्पप्रकरशोभितम् |

चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम् ||३२||

दह्यतागुरुणा चैव देशे देशे सुगन्धिना |

सुसंमृष्टजनाकीर्णं वणिग्भिरुपशोभितम् ||३३||

प्रतिपेदे महाबाहुः सह रामेण केशवः |

वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः ||३४||

सम्पूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः |

विवेश भवनं राज्ञः पुरंदरगृहोपमम् ||३५||

युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि |

मूर्ध्नि केशवमाघ्राय पर्यष्वजत बाहुना ||३६||

तं प्रीयमाणं कृष्णस्तु विनयेनाभ्यपूजयत् |

भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् ||३७||

तांश्च वृष्ण्यन्धकश्रेष्ठान्धर्मराजो युधिष्ठिरः |

प्रतिजग्राह सत्कारैर्यथाविधि यथोपगम् ||३८||

गुरुवत्पूजयामास कांश्चित्कांश्चिद्वयस्यवत् |

कांश्चिदभ्यवदत्प्रेम्णा कैश्चिदप्यभिवादितः ||३९||

ततो ददौ वासुदेवो जन्यार्थे धनमुत्तमम् |

हरणं वै सुभद्राया ज्ञातिदेयं महायशाः ||४०||

रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् |

चतुर्युजामुपेतानां सूतैः कुशलसंमतैः ||४१||

सहस्रं प्रददौ कृष्णो गवामयुतमेव च ||४१||

श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् |

वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम् ||४२||

ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषणम् ||४२||

तथैवाश्वतरीणां च दान्तानां वातरंहसाम् |

शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च ||४३||

स्नापनोत्सादने चैव सुयुक्तं वयसान्वितम् |

स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् ||४४||

सुवर्णशतकण्ठीनामरोगाणां सुवाससाम् |

परिचर्यासु दक्षाणां प्रददौ पुष्करेक्षणः ||४५||

कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः |

मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः ||४६||

गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् |

गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् ||४७||

कॢप्तानां पटुघण्टानां वराणां हेममालिनाम् |

हस्त्यारोहैरुपेतानां सहस्रं साहसप्रियः ||४८||

रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली |

प्रीयमाणो हलधरः सम्बन्धप्रीतिमावहन् ||४९||

स महाधनरत्नौघो वस्त्रकम्बलफेनवान् |

महागजमहाग्राहः पताकाशैवलाकुलः ||५०||

पाण्डुसागरमाविद्धः प्रविवेश महानदः |

पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् ||५१||

प्रतिजग्राह तत्सर्वं धर्मराजो युधिष्ठिरः |

पूजयामास तांश्चैव वृष्ण्यन्धकमहारथान् ||५२||

ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः |

विजह्रुरमरावासे नराः सुकृतिनो यथा ||५३||

तत्र तत्र महापानैरुत्कृष्टतलनादितैः |

यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः ||५४||

एवमुत्तमवीर्यास्ते विहृत्य दिवसान्बहून् |

पूजिताः कुरुभिर्जग्मुः पुनर्द्वारवतीं पुरीम् ||५५||

रामं पुरस्कृत्य ययुर्वृष्ण्यन्धकमहारथाः |

रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः ||५६||

वासुदेवस्तु पार्थेन तत्रैव सह भारत |

उवास नगरे रम्ये शक्रप्रस्थे महामनाः ||५७||

व्यचरद्यमुनाकूले पार्थेन सह भारत ||५७||

ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा |

जयन्तमिव पौलोमी द्युतिमन्तमजीजनत् ||५८||

दीर्घबाहुं महासत्त्वमृषभाक्षमरिंदमम् |

सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम् ||५९||

अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम् |

अभिमन्युमिति प्राहुरार्जुनिं पुरुषर्षभम् ||६०||

स सात्वत्यामतिरथः सम्बभूव धनञ्जयात् |

मखे निर्मथ्यमानाद्वा शमीगर्भाद्धुताशनः ||६१||

यस्मिञ्जाते महाबाहुः कुन्तीपुत्रो युधिष्ठिरः |

अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च तावतः ||६२||

दयितो वासुदेवस्य बाल्यात्प्रभृति चाभवत् |

पितृणां चैव सर्वेषां प्रजानामिव चन्द्रमाः ||६३||

जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः |

स चापि ववृधे बालः शुक्लपक्षे यथा शशी ||६४||

चतुष्पादं दशविधं धनुर्वेदमरिंदमः |

अर्जुनाद्वेद वेदज्ञात्सकलं दिव्यमानुषम् ||६५||

विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः |

क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत् ||६६||

आगमे च प्रयोगे च चक्रे तुल्यमिवात्मनः |

तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनञ्जयः ||६७||

सर्वसंहननोपेतं सर्वलक्षणलक्षितम् |

दुर्धर्षमृषभस्कन्धं व्यात्ताननमिवोरगम् ||६८||

सिंहदर्पं महेष्वासं मत्तमातङ्गविक्रमम् |

मेघदुन्दुभिनिर्घोषं पूर्णचन्द्रनिभाननम् ||६९||

कृष्णस्य सदृशं शौर्ये वीर्ये रूपे तथाकृतौ |

ददर्श पुत्रं बीभत्सुर्मघवानिव तं यथा ||७०||

पाञ्चाल्यपि च पञ्चभ्यः पतिभ्यः शुभलक्षणा |

लेभे पञ्च सुतान्वीराञ्शुभान्पञ्चाचलानिव ||७१||

युधिष्ठिरात्प्रतिविन्ध्यं सुतसोमं वृकोदरात् |

अर्जुनाच्छ्रुतकर्माणं शतानीकं च नाकुलिम् ||७२||

सहदेवाच्छ्रुतसेनमेतान्पञ्च महारथान् |

पाञ्चाली सुषुवे वीरानादित्यानदितिर्यथा ||७३||

शास्त्रतः प्रतिविन्ध्यं तमूचुर्विप्रा युधिष्ठिरम् |

परप्रहरणज्ञाने प्रतिविन्ध्यो भवत्वयम् ||७४||

सुते सोमसहस्रे तु सोमार्कसमतेजसम् |

सुतसोमं महेष्वासं सुषुवे भीमसेनतः ||७५||

श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना |

जातः पुत्रस्तवेत्येवं श्रुतकर्मा ततोऽभवत् ||७६||

शतानीकस्य राजर्षेः कौरव्यः कुरुनन्दनः |

चक्रे पुत्रं सनामानं नकुलः कीर्तिवर्धनम् ||७७||

ततस्त्वजीजनत्कृष्णा नक्षत्रे वह्निदैवते |

सहदेवात्सुतं तस्माच्छ्रुतसेनेति तं विदुः ||७८||

एकवर्षान्तरास्त्वेव द्रौपदेया यशस्विनः |

अन्वजायन्त राजेन्द्र परस्परहिते रताः ||७९||

जातकर्माण्यानुपूर्व्याच्चूडोपनयनानि च |

चकार विधिवद्धौम्यस्तेषां भरतसत्तम ||८०||

कृत्वा च वेदाध्ययनं ततः सुचरितव्रताः |

जगृहुः सर्वमिष्वस्त्रमर्जुनाद्दिव्यमानुषम् ||८१||

देवगर्भोपमैः पुत्रैर्व्यूढोरस्कैर्महाबलैः |

अन्विता राजशार्दूल पाण्डवा मुदमाप्नुवन् ||८२||

श्रीमहाभारतम्

|| आदिपर्वम् ||

213-अध्यायः-खाण्डवदाहपर्व

वैशम्पायन उवाच||

इन्द्रप्रस्थे वसन्तस्ते जघ्नुरन्यान्नराधिपान् |

शासनाद्धृतराष्ट्रस्य राज्ञः शान्तनवस्य च ||१||

आश्रित्य धर्मराजानं सर्वलोकोऽवसत्सुखम् |

पुण्यलक्षणकर्माणं स्वदेहमिव देहिनः ||२||

स समं धर्मकामार्थान्सिषेवे भरतर्षभः |

त्रीनिवात्मसमान्बन्धून्बन्धुमानिव मानयन् ||३||

तेषां समविभक्तानां क्षितौ देहवतामिव |

बभौ धर्मार्थकामानां चतुर्थ इव पार्थिवः ||४||

अध्येतारं परं वेदाः प्रयोक्तारं महाध्वराः |

रक्षितारं शुभं वर्णा लेभिरे तं जनाधिपम् ||५||

अधिष्ठानवती लक्ष्मीः परायणवती मतिः |

बन्धुमानखिलो धर्मस्तेनासीत्पृथिवीक्षिता ||६||

भ्रातृभिः सहितो राजा चतुर्भिरधिकं बभौ |

प्रयुज्यमानैर्विततो वेदैरिव महाध्वरः ||७||

तं तु धौम्यादयो विप्राः परिवार्योपतस्थिरे |

बृहस्पतिसमा मुख्याः प्रजापतिमिवामराः ||८||

धर्मराजे अतिप्रीत्या पूर्णचन्द्र इवामले |

प्रजानां रेमिरे तुल्यं नेत्राणि हृदयानि च ||९||

न तु केवलदैवेन प्रजा भावेन रेमिरे |

यद्बभूव मनःकान्तं कर्मणा स चकार तत् ||१०||

न ह्ययुक्तं न चासत्यं नानृतं न च विप्रियम् |

भाषितं चारुभाषस्य जज्ञे पार्थस्य धीमतः ||११||

स हि सर्वस्य लोकस्य हितमात्मन एव च |

चिकीर्षुः सुमहातेजा रेमे भरतसत्तमः ||१२||

तथा तु मुदिताः सर्वे पाण्डवा विगतज्वराः |

अवसन्पृथिवीपालांस्त्रासयन्तः स्वतेजसा ||१३||

ततः कतिपयाहस्य बीभत्सुः कृष्णमब्रवीत् |

उष्णानि कृष्ण वर्तन्ते गच्छामो यमुनां प्रति ||१४||

सुहृज्जनवृतास्तत्र विहृत्य मधुसूदन |

सायाह्ने पुनरेष्यामो रोचतां ते जनार्दन ||१५||

वासुदेव उवाच||

कुन्तीमातर्ममाप्येतद्रोचते यद्वयं जले |

सुहृज्जनवृताः पार्थ विहरेम यथासुखम् ||१६||

वैशम्पायन उवाच||

आमन्त्र्य धर्मराजानमनुज्ञाप्य च भारत |

जग्मतुः पार्थगोविन्दौ सुहृज्जनवृतौ ततः ||१७||

विहारदेशं सम्प्राप्य नानाद्रुमवदुत्तमम् |

गृहैरुच्चावचैर्युक्तं पुरंदरगृहोपमम् ||१८||

भक्ष्यैर्भोज्यैश्च पेयैश्च रसवद्भिर्महाधनैः |

माल्यैश्च विविधैर्युक्तं युक्तं वार्ष्णेयपार्थयोः ||१९||

आविवेशतुरापूर्णं रत्नैरुच्चावचैः शुभैः |

यथोपजोषं सर्वश्च जनश्चिक्रीड भारत ||२०||

वने काश्चिज्जले काश्चित्काश्चिद्वेश्मसु चाङ्गनाः |

यथादेशं यथाप्रीति चिक्रीडुः कृष्णपार्थयोः ||२१||

द्रौपदी च सुभद्रा च वासांस्याभरणानि च |

प्रयच्छेतां महार्हाणि स्त्रीणां ते स्म मदोत्कटे ||२२||

काश्चित्प्रहृष्टा ननृतुश्चुक्रुशुश्च तथापराः |

जहसुश्चापरा नार्यः पपुश्चान्या वरासवम् ||२३||

रुरुदुश्चापरास्तत्र प्रजघ्नुश्च परस्परम् |

मन्त्रयामासुरन्याश्च रहस्यानि परस्परम् ||२४||

वेणुवीणामृदङ्गानां मनोज्ञानां च सर्वशः |

शब्देनापूर्यते ह स्म तद्वनं सुसमृद्धिमत् ||२५||

तस्मिंस्तथा वर्तमाने कुरुदाशार्हनन्दनौ |

समीपे जग्मतुः कञ्चिदुद्देशं सुमनोहरम् ||२६||

तत्र गत्वा महात्मानौ कृष्णौ परपुरञ्जयौ |

महार्हासनयो राजंस्ततस्तौ संनिषीदतुः ||२७||

तत्र पूर्वव्यतीतानि विक्रान्तानि रतानि च |

बहूनि कथयित्वा तौ रेमाते पार्थमाधवौ ||२८||

तत्रोपविष्टौ मुदितौ नाकपृष्ठेऽश्विनाविव |

अभ्यगच्छत्तदा विप्रो वासुदेवधनञ्जयौ ||२९||

बृहच्छालप्रतीकाशः प्रतप्तकनकप्रभः |

हरिपिङ्गो हरिश्मश्रुः प्रमाणायामतः समः ||३०||

तरुणादित्यसङ्काशः कृष्णवासा जटाधरः |

पद्मपत्राननः पिङ्गस्तेजसा प्रज्वलन्निव ||३१||

उपसृष्टं तु तं कृष्णौ भ्राजमानं द्विजोत्तमम् |

अर्जुनो वासुदेवश्च तूर्णमुत्पत्य तस्थतुः ||३२||

श्रीमहाभारतम्

|| आदिपर्वम् ||

214-अध्यायः

वैशम्पायन उवाच||

सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम् |

लोकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः ||१||

ब्राह्मणो बहुभोक्तास्मि भुञ्जेऽपरिमितं सदा |

भिक्षे वार्ष्णेयपार्थौ वामेकां तृप्तिं प्रयच्छताम् ||२||

एवमुक्तौ तमब्रूतां ततस्तौ कृष्णपाण्डवौ |

केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे ||३||

एवमुक्तः स भगवानब्रवीत्तावुभौ ततः |

भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति ||४||

नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम् |

यदन्नमनुरूपं मे तद्युवां सम्प्रयच्छतम् ||५||

इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति |

तं न शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना ||६||

वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा |

सगणस्तत्कृते दावं परिरक्षति वज्रभृत् ||७||

तत्र भूतान्यनेकानि रक्ष्यन्ते स्म प्रसङ्गतः |

तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा ||८||

स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति |

ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम् ||९||

स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः |

दहेयं खाण्डवं दावमेतदन्नं वृतं मया ||१०||

युवां ह्युदकधारास्ता भूतानि च समन्ततः |

उत्तमास्त्रविदो सम्यक्सर्वतो वारयिष्यथः ||११||

एवमुक्ते प्रत्युवाच बीभत्सुर्जातवेदसम् |

दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः ||१२||

उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च |

यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून् ||१३||

धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम् |

कुर्वतः समरे यत्नं वेगं यद्विषहेत मे ||१४||

शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः |

न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान् ||१५||

अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः |

रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम् ||१६||

तथा कृष्णस्य वीर्येण नायुधं विद्यते समम् |

येन नागान्पिशाचांश्च निहन्यान्माधवो रणे ||१७||

उपायं कर्मणः सिद्धौ भगवन्वक्तुमर्हसि |

निवारयेयं येनेन्द्रं वर्षमाणं महावने ||१८||

पौरुषेण तु यत्कार्यं तत्कर्तारौ स्व पावक |

करणानि समर्थानि भगवन्दातुमर्हसि ||१९||

श्रीमहाभारतम्

|| आदिपर्वम् ||

215-अध्यायः

वैशम्पायन उवाच||

एवमुक्तस्तु भगवान्धूमकेतुर्हुताशनः |

चिन्तयामास वरुणं लोकपालं दिदृक्षया ||१||

आदित्यमुदके देवं निवसन्तं जलेश्वरम् ||१||

स च तच्चिन्तितं ज्ञात्वा दर्शयामास पावकम् |

तमब्रवीद्धूमकेतुः प्रतिपूज्य जलेश्वरम् ||२||

चतुर्थं लोकपालानां रक्षितारं महेश्वरम् ||२||

सोमेन राज्ञा यद्दत्तं धनुश्चैवेषुधी च ते |

तत्प्रयच्छोभयं शीघ्रं रथं च कपिलक्षणम् ||३||

कार्यं हि सुमहत्पार्थो गाण्डीवेन करिष्यति |

चक्रेण वासुदेवश्च तन्मदर्थे प्रदीयताम् ||४||

ददानीत्येव वरुणः पावकं प्रत्यभाषत ||४||

ततोऽद्भुतं महावीर्यं यशःकीर्तिविवर्धनम् |

सर्वशस्त्रैरनाधृष्यं सर्वशस्त्रप्रमाथि च ||५||

सर्वायुधमहामात्रं परसेनाप्रधर्षणम् ||५||

एकं शतसहस्रेण संमितं राष्ट्रवर्धनम् |

चित्रमुच्चावचैर्वर्णैः शोभितं श्लक्ष्णमव्रणम् ||६||

देवदानवगन्धर्वैः पूजितं शाश्वतीः समाः |

प्रादाद्वै धनुरत्नं तदक्षय्यौ च महेषुधी ||७||

रथं च दिव्याश्वयुजं कपिप्रवरकेतनम् |

उपेतं राजतैरश्वैर्गान्धर्वैर्हेममालिभिः ||८||

पाण्डुराभ्रप्रतीकाशैर्मनोवायुसमैर्जवे ||८||

सर्वोपकरणैर्युक्तमजय्यं देवदानवैः |

भानुमन्तं महाघोषं सर्वभूतमनोहरम् ||९||

ससर्ज यत्स्वतपसा भौवनो भुवनप्रभुः |

प्रजापतिरनिर्देश्यं यस्य रूपं रवेरिव ||१०||

यं स्म सोमः समारुह्य दानवानजयत्प्रभुः |

नगमेघप्रतीकाशं ज्वलन्तमिव च श्रिया ||११||

आश्रिता तं रथश्रेष्ठं शक्रायुधसमा शुभा |

तापनीया सुरुचिरा ध्वजयष्टिरनुत्तमा ||१२||

तस्यां तु वानरो दिव्यः सिंहशार्दूललक्षणः |

विनर्दन्निव तत्रस्थः संस्थितो मूर्ध्न्यशोभत ||१३||

ध्वजे भूतानि तत्रासन्विविधानि महान्ति च |

नादेन रिपुसैन्यानां येषां सञ्ज्ञा प्रणश्यति ||१४||

स तं नानापताकाभिः शोभितं रथमुत्तमम् |

प्रदक्षिणमुपावृत्य दैवतेभ्यः प्रणम्य च ||१५||

संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् |

आरुरोह रथं पार्थो विमानं सुकृती यथा ||१६||

तच्च दिव्यं धनुःश्रेष्ठं ब्रह्मणा निर्मितं पुरा |

गाण्डीवमुपसङ्गृह्य बभूव मुदितोऽर्जुनः ||१७||

हुताशनं नमस्कृत्य ततस्तदपि वीर्यवान् |

जग्राह बलमास्थाय ज्यया च युयुजे धनुः ||१८||

मौर्व्यां तु युज्यमानायां बलिना पाण्डवेन ह |

येऽशृण्वन्कूजितं तत्र तेषां वै व्यथितं मनः ||१९||

लब्ध्वा रथं धनुश्चैव तथाक्षय्यौ महेषुधी |

बभूव कल्यः कौन्तेयः प्रहृष्टः साह्यकर्मणि ||२०||

वज्रनाभं ततश्चक्रं ददौ कृष्णाय पावकः |

आग्नेयमस्त्रं दयितं स च कल्योऽभवत्तदा ||२१||

अब्रवीत्पावकश्चैनमेतेन मधुसूदन |

अमानुषानपि रणे विजेष्यसि न संशयः ||२२||

अनेन त्वं मनुष्याणां देवानामपि चाहवे |

रक्षःपिशाचदैत्यानां नागानां चाधिकः सदा ||२३||

भविष्यसि न संदेहः प्रवरारिनिबर्हणे ||२३||

क्षिप्तं क्षिप्तं रणे चैतत्त्वया माधव शत्रुषु |

हत्वाप्रतिहतं सङ्ख्ये पाणिमेष्यति ते पुनः ||२४||

वरुणश्च ददौ तस्मै गदामशनिनिःस्वनाम् |

दैत्यान्तकरणीं घोरां नाम्ना कौमोदकीं हरेः ||२५||

ततः पावकमब्रूतां प्रहृष्टौ कृष्णपाण्डवौ |

कृतास्त्रौ शस्त्रसम्पन्नौ रथिनौ ध्वजिनावपि ||२६||

कल्यौ स्वो भगवन्योद्धुमपि सर्वैः सुरासुरैः |

किं पुनर्वज्रिणैकेन पन्नगार्थे युयुत्सुना ||२७||

अर्जुन उवाच||

चक्रमस्त्रं च वार्ष्णेयो विसृजन्युधि वीर्यवान् |

त्रिषु लोकेषु तन्नास्ति यन्न जीयाज्जनार्दनः ||२८||

गाण्डीवं धनुरादाय तथाक्षय्यौ महेषुधी |

अहमप्युत्सहे लोकान्विजेतुं युधि पावक ||२९||

सर्वतः परिवार्यैनं दावेन महता प्रभो |

कामं सम्प्रज्वलाद्यैव कल्यौ स्वः साह्यकर्मणि ||३०||

वैशम्पायन उवाच||

एवमुक्तः स भगवान्दाशार्हेणार्जुनेन च |

तैजसं रूपमास्थाय दावं दग्धुं प्रचक्रमे ||३१||

सर्वतः परिवार्याथ सप्तार्चिर्ज्वलनस्तदा |

ददाह खाण्डवं क्रुद्धो युगान्तमिव दर्शयन् ||३२||

परिगृह्य समाविष्टस्तद्वनं भरतर्षभ |

मेघस्तनितनिर्घोषं सर्वभूतानि निर्दहन् ||३३||

दह्यतस्तस्य विबभौ रूपं दावस्य भारत |

मेरोरिव नगेन्द्रस्य काञ्चनस्य महाद्युतेः ||३४||

श्रीमहाभारतम्

|| आदिपर्वम् ||

216-अध्यायः

वैशम्पायन उवाच||

तौ रथाभ्यां नरव्याघ्रौ दावस्योभयतः स्थितौ |

दिक्षु सर्वासु भूतानां चक्राते कदनं महत् ||१||

यत्र यत्र हि दृश्यन्ते प्राणिनः खाण्डवालयाः |

पलायन्तस्तत्र तत्र तौ वीरौ पर्यधावताम् ||२||

छिद्रं हि न प्रपश्यन्ति रथयोराशुविक्रमात् |

आविद्धाविव दृश्येते रथिनौ तौ रथोत्तमौ ||३||

खाण्डवे दह्यमाने तु भूतान्यथ सहस्रशः |

उत्पेतुर्भैरवान्नादान्विनदन्तो दिशो दश ||४||

दग्धैकदेशा बहवो निष्टप्ताश्च तथापरे |

स्फुटिताक्षा विशीर्णाश्च विप्लुताश्च विचेतसः ||५||

समालिङ्ग्य सुतानन्ये पितृन्मातृंस्तथापरे |

त्यक्तुं न शेकुः स्नेहेन तथैव निधनं गताः ||६||

विकृतैर्दर्शनैरन्ये समुत्पेतुः सहस्रशः |

तत्र तत्र विघूर्णन्तः पुनरग्नौ प्रपेदिरे ||७||

दग्धपक्षाक्षिचरणा विचेष्टन्तो महीतले |

तत्र तत्र स्म दृश्यन्ते विनश्यन्तः शरीरिणः ||८||

जलस्थानेषु सर्वेषु क्वाथ्यमानेषु भारत |

गतसत्त्वाः स्म दृश्यन्ते कूर्ममत्स्याः सहस्रशः ||९||

शरीरैः सम्प्रदीप्तैश्च देहवन्त इवाग्नयः |

अदृश्यन्त वने तस्मिन्प्राणिनः प्राणसङ्क्षये ||१०||

तांस्तथोत्पततः पार्थः शरैः सञ्छिद्य खण्डशः |

दीप्यमाने ततः प्रास्यत्प्रहसन्कृष्णवर्त्मनि ||११||

ते शराचितसर्वाङ्गा विनदन्तो महारवान् |

ऊर्ध्वमुत्पत्य वेगेन निपेतुः पावके पुनः ||१२||

शरैरभ्याहतानां च दह्यतां च वनौकसाम् |

विरावः श्रूयते ह स्म समुद्रस्येव मथ्यतः ||१३||

वह्नेश्चापि प्रहृष्टस्य खमुत्पेतुर्महार्चिषः |

जनयामासुरुद्वेगं सुमहान्तं दिवौकसाम् ||१४||

ततो जग्मुर्महात्मानः सर्व एव दिवौकसः |

शरणं देवराजानं सहस्राक्षं पुरंदरम् ||१५||

देवा ऊचुः||

किं न्विमे मानवाः सर्वे दह्यन्ते कृष्णवर्त्मना |

कच्चिन्न सङ्क्षयः प्राप्तो लोकानाममरेश्वर ||१६||

वैशम्पायन उवाच||

तच्छ्रुत्वा वृत्रहा तेभ्यः स्वयमेवान्ववेक्ष्य च |

खाण्डवस्य विमोक्षार्थं प्रययौ हरिवाहनः ||१७||

महता मेघजालेन नानारूपेण वज्रभृत् |

आकाशं समवस्तीर्य प्रववर्ष सुरेश्वरः ||१८||

ततोऽक्षमात्रा विसृजन्धाराः शतसहस्रशः |

अभ्यवर्षत्सहस्राक्षः पावकं खाण्डवं प्रति ||१९||

असम्प्राप्तास्तु ता धारास्तेजसा जातवेदसः |

ख एव समशुष्यन्त न काश्चित्पावकं गताः ||२०||

ततो नमुचिहा क्रुद्धो भृशमर्चिष्मतस्तदा |

पुनरेवाभ्यवर्षत्तमम्भः प्रविसृजन्बहु ||२१||

अर्चिर्धाराभिसम्बद्धं धूमविद्युत्समाकुलम् |

बभूव तद्वनं घोरं स्तनयित्नुसघोषवत् ||२२||

श्रीमहाभारतम्

|| आदिपर्वम् ||

217-अध्यायः

वैशम्पायन उवाच||

तस्याभिवर्षतो वारि पाण्डवः प्रत्यवारयत् |

शरवर्षेण बीभत्सुरुत्तमास्त्राणि दर्शयन् ||१||

शरैः समन्ततः सर्वं खाण्डवं चापि पाण्डवः |

छादयामास तद्वर्षमपकृष्य ततो वनात् ||२||

न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः |

सञ्छाद्यमाने खगमैरस्यता सव्यसाचिना ||३||

तक्षकस्तु न तत्रासीत्सर्पराजो महाबलः |

दह्यमाने वने तस्मिन्कुरुक्षेत्रेऽभवत्तदा ||४||

अश्वसेनस्तु तत्रासीत्तक्षकस्य सुतो बली |

स यत्नमकरोत्तीव्रं मोक्षार्थं हव्यवाहनात् ||५||

न शशाक विनिर्गन्तुं कौन्तेयशरपीडितः |

मोक्षयामास तं माता निगीर्य भुजगात्मजा ||६||

तस्य पूर्वं शिरो ग्रस्तं पुच्छमस्य निगीर्यते |

ऊर्ध्वमाचक्रमे सा तु पन्नगी पुत्रगृद्धिनी ||७||

तस्यास्तीक्ष्णेन भल्लेन पृथुधारेण पाण्डवः |

शिरश्चिच्छेद गच्छन्त्यास्तामपश्यत्सुरेश्वरः ||८||

तं मुमोचयिषुर्वज्री वातवर्षेण पाण्डवम् |

मोहयामास तत्कालमश्वसेनस्त्वमुच्यत ||९||

तां च मायां तदा दृष्ट्वा घोरां नागेन वञ्चितः |

द्विधा त्रिधा च चिच्छेद खगतानेव भारत ||१०||

शशाप तं च सङ्क्रुद्धो बीभत्सुर्जिह्मगामिनम् |

पावको वासुदेवश्च अप्रतिष्ठो भवेदिति ||११||

ततो जिष्णुः सहस्राक्षं खं वितत्येषुभिः शितैः |

योधयामास सङ्क्रुद्धो वञ्चनां तामनुस्मरन् ||१२||

देवराडपि तं दृष्ट्वा संरब्धमिव फल्गुनम् |

स्वमस्त्रमसृजद्दीप्तं यत्ततानाखिलं नभः ||१३||

ततो वायुर्महाघोषः क्षोभयन्सर्वसागरान् |

वियत्स्थोऽजनयन्मेघाञ्जलधारामुचोऽऽकुलान् ||१४||

तद्विघातार्थमसृजदर्जुनोऽप्यस्त्रमुत्तमम् |

वायव्यमेवाभिमन्त्र्य प्रतिपत्तिविशारदः ||१५||

तेनेन्द्राशनिमेघानां वीर्यौजस्तद्विनाशितम् |

जलधाराश्च ताः शोषं जग्मुर्नेशुश्च विद्युतः ||१६||

क्षणेन चाभवद्व्योम सम्प्रशान्तरजस्तमः |

सुखशीतानिलगुणं प्रकृतिस्थार्कमण्डलम् ||१७||

निष्प्रतीकारहृष्टश्च हुतभुग्विविधाकृतिः |

प्रजज्वालातुलार्चिष्मान्स्वनादैः पूरयञ्जगत् ||१८||

कृष्णाभ्यां रक्षितं दृष्ट्वा तं च दावमहङ्कृताः |

समुत्पेतुरथाकाशं सुपर्णाद्याः पतत्रिणः ||१९||

गरुडा वज्रसदृशैः पक्षतुण्डनखैस्तथा |

प्रहर्तुकामाः सम्पेतुराकाशात्कृष्णपाण्डवौ ||२०||

तथैवोरगसङ्घाताः पाण्डवस्य समीपतः |

उत्सृजन्तो विषं घोरं निश्चेरुर्ज्वलिताननाः ||२१||

तांश्चकर्त शरैः पार्थः सरोषान्दृश्य खेचरान् |

विवशाश्चापतन्दीप्तं देहाभावाय पावकम् ||२२||

ततः सुराः सगन्धर्वा यक्षराक्षसपन्नगाः |

उत्पेतुर्नादमतुलमुत्सृजन्तो रणार्थिणः ||२३||

अयःकणपचक्राश्मभुशुण्ड्युद्यतबाहवः |

कृष्णपार्थौ जिघांसन्तः क्रोधसंमूर्च्छितौजसः ||२४||

तेषामभिव्याहरतां शस्त्रवर्षं च मुञ्चताम् |

प्रममाथोत्तमाङ्गानि बीभत्सुर्निशितैः शरैः ||२५||

कृष्णश्च सुमहातेजाश्चक्रेणारिनिहा तदा |

दैत्यदानवसङ्घानां चकार कदनं महत् ||२६||

अथापरे शरैर्विद्धाश्चक्रवेगेरितास्तदा |

वेलामिव समासाद्य व्यातिष्ठन्त महौजसः ||२७||

ततः शक्रोऽभिसङ्क्रुद्धस्त्रिदशानां महेश्वरः |

पाण्डुरं गजमास्थाय तावुभौ समभिद्रवत् ||२८||

अशनिं गृह्य तरसा वज्रमस्त्रमवासृजत् |

हतावेताविति प्राह सुरानसुरसूदनः ||२९||

ततः समुद्यतां दृष्ट्वा देवेन्द्रेण महाशनिम् |

जगृहुः सर्वशस्त्राणि स्वानि स्वानि सुरास्तदा ||३०||

कालदण्डं यमो राजा शिबिकां च धनेश्वरः |

पाशं च वरुणस्तत्र विचक्रं च तथा शिवः ||३१||

ओषधीर्दीप्यमानाश्च जगृहातेऽश्विनावपि |

जगृहे च धनुर्धाता मुसलं च जयस्तथा ||३२||

पर्वतं चापि जग्राह क्रुद्धस्त्वष्टा महाबलः |

अंशस्तु शक्तिं जग्राह मृत्युर्देवः परश्वधम् ||३३||

प्रगृह्य परिघं घोरं विचचारार्यमा अपि |

मित्रश्च क्षुरपर्यन्तं चक्रं गृह्य व्यतिष्ठत ||३४||

पूषा भगश्च सङ्क्रुद्धः सविता च विशां पते |

आत्तकार्मुकनिस्त्रिंशाः कृष्णपार्थावभिद्रुताः ||३५||

रुद्राश्च वसवश्चैव मरुतश्च महाबलाः |

विश्वेदेवास्तथा साध्या दीप्यमानाः स्वतेजसा ||३६||

एते चान्ये च बहवो देवास्तौ पुरुषोत्तमौ |

कृष्णपार्थौ जिघांसन्तः प्रतीयुर्विविधायुधाः ||३७||

तत्राद्भुतान्यदृश्यन्त निमित्तानि महाहवे |

युगान्तसमरूपाणि भूतोत्सादाय भारत ||३८||

तथा तु दृष्ट्वा संरब्धं शक्रं देवैः सहाच्युतौ |

अभीतौ युधि दुर्धर्षौ तस्थतुः सज्जकार्मुकौ ||३९||

आगतांश्चैव तान्दृष्ट्वा देवानेकैकशस्ततः |

न्यवारयेतां सङ्क्रुद्धौ बाणैर्वज्रोपमैस्तदा ||४०||

असकृद्भग्नसङ्कल्पाः सुराश्च बहुशः कृताः |

भयाद्रणं परित्यज्य शक्रमेवाभिशिश्रियुः ||४१||

दृष्ट्वा निवारितान्देवान्माधवेनार्जुनेन च |

आश्चर्यमगमंस्तत्र मुनयो दिवि विष्ठिताः ||४२||

शक्रश्चापि तयोर्वीर्यमुपलभ्यासकृद्रणे |

बभूव परमप्रीतो भूयश्चैतावयोधयत् ||४३||

ततोऽश्मवर्षं सुमहद्व्यसृजत्पाकशासनः |

भूय एव तदा वीर्यं जिज्ञासुः सव्यसाचिनः ||४४||

तच्छरैरर्जुनो वर्षं प्रतिजघ्नेऽत्यमर्षणः ||४४||

विफलं क्रियमाणं तत्सम्प्रेक्ष्य च शतक्रतुः |

भूयः संवर्धयामास तद्वर्षं देवराडथ ||४५||

सोऽश्मवर्षं महावेगैरिषुभिः पाकशासनिः |

विलयं गमयामास हर्षयन्पितरं तदा ||४६||

समुत्पाट्य तु पाणिभ्यां मन्दराच्छिखरं महत् |

सद्रुमं व्यसृजच्छक्रो जिघांसुः पाण्डुनन्दनम् ||४७||

ततोऽर्जुनो वेगवद्भिर्ज्वलिताग्रैरजिह्मगैः |

बाणैर्विध्वंसयामास गिरेः शृङ्गं सहस्रधा ||४८||

गिरेर्विशीर्यमाणस्य तस्य रूपं तदा बभौ |

सार्कचन्द्रग्रहस्येव नभसः प्रविशीर्यतः ||४९||

तेनावाक्पतता दावे शैलेन महता भृशम् |

भूय एव हतास्तत्र प्राणिनः खाण्डवालयाः ||५०||

श्रीमहाभारतम्

|| आदिपर्वम् ||

218-अध्यायः

वैशम्पायन उवाच||

तथा शैलनिपातेन भीषिताः खाण्डवालयाः |

दानवा राक्षसा नागास्तरक्ष्वृक्षवनौकसः ||१||

द्विपाः प्रभिन्नाः शार्दूलाः सिंहाः केसरिणस्तथा ||१||

मृगाश्च महिषाश्चैव शतशः पक्षिणस्तथा |

समुद्विग्ना विससृपुस्तथान्या भूतजातयः ||२||

तं दावं समुदीक्षन्तः कृष्णौ चाभ्युद्यतायुधौ |

उत्पातनादशब्देन सन्त्रासित इवाभवन् ||३||

स्वतेजोभास्वरं चक्रमुत्ससर्ज जनार्दनः |

तेन ता जातयः क्षुद्राः सदानवनिशाचराः ||४||

निकृत्ताः शतशः सर्वा निपेतुरनलं क्षणात् ||४||

अदृश्यन्राक्षसास्तत्र कृष्णचक्रविदारिताः |

वसारुधिरसम्पृक्ताः सन्ध्यायामिव तोयदाः ||५||

पिशाचान्पक्षिणो नागान्पशूंश्चापि सहस्रशः |

निघ्नंश्चरति वार्ष्णेयः कालवत्तत्र भारत ||६||

क्षिप्तं क्षिप्तं हि तच्चक्रं कृष्णस्यामित्रघातिनः |

हत्वानेकानि सत्त्वानि पाणिमेति पुनः पुनः ||७||

तथा तु निघ्नतस्तस्य सर्वसत्त्वानि भारत |

बभूव रूपमत्युग्रं सर्वभूतात्मनस्तदा ||८||

समेतानां च देवानां दानवानां च सर्वशः |

विजेता नाभवत्कश्चित्कृष्णपाण्डवयोर्मृधे ||९||

तयोर्बलात्परित्रातुं तं दावं तु यदा सुराः |

नाशक्नुवञ्शमयितुं तदाभूवन्पराङ्मुखाः ||१०||

शतक्रतुश्च सम्प्रेक्ष्य विमुखान्देवतागणान् |

बभूवावस्थितः प्रीतः प्रशंसन्कृष्णपाण्डवौ ||११||

निवृत्तेषु तु देवेषु वागुवाचाशरीरिणी |

शतक्रतुमभिप्रेक्ष्य महागम्भीरनिःस्वना ||१२||

न ते सखा संनिहितस्तक्षकः पन्नगोत्तमः |

दाहकाले खाण्डवस्य कुरुक्षेत्रं गतो ह्यसौ ||१३||

न च शक्यौ त्वया जेतुं युद्धेऽस्मिन्समवस्थितौ |

वासुदेवार्जुनौ शक्र निबोधेदं वचो मम ||१४||

नरनारायणौ देवौ तावेतौ विश्रुतौ दिवि |

भवानप्यभिजानाति यद्वीर्यौ यत्पराक्रमौ ||१५||

नैतौ शक्यौ दुराधर्षौ विजेतुमजितौ युधि |

अपि सर्वेषु लोकेषु पुराणावृषिसत्तमौ ||१६||

पूजनीयतमावेतावपि सर्वैः सुरासुरैः |

सयक्षरक्षोगन्धर्वनरकिंनरपन्नगैः ||१७||

तस्मादितः सुरैः सार्धं गन्तुमर्हसि वासव |

दिष्टं चाप्यनुपश्यैतत्खाण्डवस्य विनाशनम् ||१८||

इति वाचमभिश्रुत्य तथ्यमित्यमरेश्वरः |

कोपामर्षौ समुत्सृज्य सम्प्रतस्थे दिवं तदा ||१९||

तं प्रस्थितं महात्मानं समवेक्ष्य दिवौकसः |

त्वरिताः सहिता राजन्ननुजग्मुः शतक्रतुम् ||२०||

देवराजं तदा यान्तं सह देवैरुदीक्ष्य तु |

वासुदेवार्जुनौ वीरौ सिंहनादं विनेदतुः ||२१||

देवराजे गते राजन्प्रहृष्टौ कृष्णपाण्डवौ |

निर्विशङ्कं पुनर्दावं दाहयामासतुस्तदा ||२२||

स मारुत इवाभ्राणि नाशयित्वार्जुनः सुरान् |

व्यधमच्छरसम्पातैः प्राणिनः खाण्डवालयान् ||२३||

न च स्म किञ्चिच्छक्नोति भूतं निश्चरितुं ततः |

सञ्छिद्यमानमिषुभिरस्यता सव्यसाचिना ||२४||

नाशकंस्तत्र भूतानि महान्त्यपि रणेऽर्जुनम् |

निरीक्षितुममोघेषुं करिष्यन्ति कुतो रणम् ||२५||

शतेनैकं च विव्याध शतं चैकेन पत्रिणा |

व्यसवस्तेऽपतन्नग्नौ साक्षात्कालहता इव ||२६||

न चालभन्त ते शर्म रोधःसु विषमेषु च |

पितृदेवनिवासेषु सन्तापश्चाप्यजायत ||२७||

भूतसङ्घसहस्राश्च दीनाश्चक्रुर्महास्वनम् |

रुरुवुर्वारणाश्चैव तथैव मृगपक्षिणः ||२८||

तेन शब्देन वित्रेसुर्गङ्गोदधिचरा झषाः ||२८||

न ह्यर्जुनं महाबाहुं नापि कृष्णं महाबलम् |

निरीक्षितुं वै शक्नोति कश्चिद्योद्धुं कुतः पुनः ||२९||

एकायनगता येऽपि निष्पतन्त्यत्र केचन |

राक्षसान्दानवान्नागाञ्जघ्ने चक्रेण तान्हरिः ||३०||

ते विभिन्नशिरोदेहाश्चक्रवेगाद्गतासवः |

पेतुरास्ये महाकाया दीप्तस्य वसुरेतसः ||३१||

स मांसरुधिरौघैश्च मेदौघैश्च समीरितः |

उपर्याकाशगो वह्निर्विधूमः समदृश्यत ||३२||

दीप्ताक्षो दीप्तजिह्वश्च दीप्तव्यात्तमहाननः |

दीप्तोर्ध्वकेशः पिङ्गाक्षः पिबन्प्राणभृतां वसाम् ||३३||

तां स कृष्णार्जुनकृतां सुधां प्राप्य हुताशनः |

बभूव मुदितस्तृप्तः परां निर्वृतिमागतः ||३४||

अथासुरं मयं नाम तक्षकस्य निवेशनात् |

विप्रद्रवन्तं सहसा ददर्श मधुसूदनः ||३५||

तमग्निः प्रार्थयामास दिधक्षुर्वातसारथिः |

देहवान्वै जटी भूत्वा नदंश्च जलदो यथा ||३६||

जिघांसुर्वासुदेवश्च चक्रमुद्यम्य विष्ठितः ||३६||

स चक्रमुद्यतं दृष्ट्वा दिधक्षुं च हुताशनम् |

अभिधावार्जुनेत्येवं मयश्चुक्रोश भारत ||३७||

तस्य भीतस्वनं श्रुत्वा मा भैरिति धनञ्जयः |

प्रत्युवाच मयं पार्थो जीवयन्निव भारत ||३८||

तं पार्थेनाभये दत्ते नमुचेर्भ्रातरं मयम् |

न हन्तुमैच्छद्दाशार्हः पावको न ददाह च ||३९||

तस्मिन्वने दह्यमाने षडग्निर्न ददाह च |

अश्वसेनं मयं चापि चतुरः शार्ङ्गकानिति ||४०||

श्रीमहाभारतम्

|| आदिपर्वम् ||

219-अध्यायः

शार्ंगकोपाख्यानम्

जनमेजय उवाच||

किमर्थं शार्ङ्गकानग्निर्न ददाह तथागते |

तस्मिन्वने दह्यमाने ब्रह्मन्नेतद्वदाशु मे ||१||

अदाहे ह्यश्वसेनस्य दानवस्य मयस्य च |

कारणं कीर्तितं ब्रह्मञ्शार्ङ्गकानां न कीर्तितम् ||२||

तदेतदद्भुतं ब्रह्मञ्शार्ङ्गानामविनाशनम् |

कीर्तयस्वाग्निसंमर्दे कथं ते न विनाशिताः ||३||

वैशम्पायन उवाच||

यदर्थं शार्ङ्गकानग्निर्न ददाह तथागते |

तत्ते सर्वं यथावृत्तं कथयिष्यामि भारत ||४||

धर्मज्ञानां मुख्यतमस्तपस्वी संशितव्रतः |

आसीन्महर्षिः श्रुतवान्मन्दपाल इति श्रुतः ||५||

स मार्गमास्थितो राजन्नृषीणामूर्ध्वरेतसाम् |

स्वाध्यायवान्धर्मरतस्तपस्वी विजितेन्द्रियः ||६||

स गत्वा तपसः पारं देहमुत्सृज्य भारत |

जगाम पितृलोकाय न लेभे तत्र तत्फलम् ||७||

स लोकानफलान्दृष्ट्वा तपसा निर्जितानपि |

पप्रच्छ धर्मराजस्य समीपस्थान्दिवौकसः ||८||

किमर्थमावृता लोका ममैते तपसार्जिताः |

किं मया न कृतं तत्र यस्येदं कर्मणः फलम् ||९||

तत्राहं तत्करिष्यामि यदर्थमिदमावृतम् |

फलमेतस्य तपसः कथयध्वं दिवौकसः ||१०||

देवा ऊचुः||

ऋणिनो मानवा ब्रह्मञ्जायन्ते येन तच्छृणु |

क्रियाभिर्ब्रह्मचर्येण प्रजया च न संशयः ||११||

तदपाक्रियते सर्वं यज्ञेन तपसा सुतैः |

तपस्वी यज्ञकृच्चासि न तु ते विद्यते प्रजा ||१२||

त इमे प्रसवस्यार्थे तव लोकाः समावृताः |

प्रजायस्व ततो लोकानुपभोक्तासि शाश्वतान् ||१३||

पुन्नाम्नो नरकात्पुत्रस्त्रातीति पितरं मुने |

तस्मादपत्यसन्ताने यतस्व द्विजसत्तम ||१४||

वैशम्पायन उवाच||

तच्छ्रुत्वा मन्दपालस्तु तेषां वाक्यं दिवौकसाम् |

क्व नु शीघ्रमपत्यं स्याद्बहुलं चेत्यचिन्तयत् ||१५||

स चिन्तयन्नभ्यगच्छद्बहुलप्रसवान्खगान् |

शार्ङ्गिकां शार्ङ्गको भूत्वा जरितां समुपेयिवान् ||१६||

तस्यां पुत्रानजनयच्चतुरो ब्रह्मवादिनः |

तानपास्य स तत्रैव जगाम लपितां प्रति ||१७||

बालान्सुतानण्डगतान्मात्रा सह मुनिर्वने ||१७||

तस्मिन्गते महाभागे लपितां प्रति भारत |

अपत्यस्नेहसंविग्ना जरिता बह्वचिन्तयत् ||१८||

तेन त्यक्तानसन्त्याज्यानृषीनण्डगतान्वने |

नाजहत्पुत्रकानार्ता जरिता खाण्डवे नृप ||१९||

बभार चैतान्सञ्जातान्स्ववृत्त्या स्नेहविक्लवा ||१९||

ततोऽग्निं खाण्डवं दग्धुमायान्तं दृष्टवानृषिः |

मन्दपालश्चरंस्तस्मिन्वने लपितया सह ||२०||

तं सङ्कल्पं विदित्वास्य ज्ञात्वा पुत्रांश्च बालकान् |

सोऽभितुष्टाव विप्रर्षिर्ब्राह्मणो जातवेदसम् ||२१||

पुत्रान्परिददद्भीतो लोकपालं महौजसम् ||२१||

मन्दपाल उवाच||

त्वमग्ने सर्वदेवानां मुखं त्वमसि हव्यवाट् |

त्वमन्तः सर्वभूतानां गूढश्चरसि पावक ||२२||

त्वामेकमाहुः कवयस्त्वामाहुस्त्रिविधं पुनः |

त्वामष्टधा कल्पयित्वा यज्ञवाहमकल्पयन् ||२३||

त्वया सृष्टमिदं विश्वं वदन्ति परमर्षयः |

त्वदृते हि जगत्कृत्स्नं सद्यो न स्याद्धुताशन ||२४||

तुभ्यं कृत्वा नमो विप्राः स्वकर्मविजितां गतिम् |

गच्छन्ति सह पत्नीभिः सुतैरपि च शाश्वतीम् ||२५||

त्वामग्ने जलदानाहुः खे विषक्तान्सविद्युतः |

दहन्ति सर्वभूतानि त्वत्तो निष्क्रम्य हायनाः ||२६||

जातवेदस्तवैवेयं विश्वसृष्टिर्महाद्युते |

तवैव कर्म विहितं भूतं सर्वं चराचरम् ||२७||

त्वयापो विहिताः पूर्वं त्वयि सर्वमिदं जगत् |

त्वयि हव्यं च कव्यं च यथावत्सम्प्रतिष्ठितम् ||२८||

अग्ने त्वमेव ज्वलनस्त्वं धाता त्वं बृहस्पतिः |

त्वमश्विनौ यमौ मित्रः सोमस्त्वमसि चानिलः ||२९||

वैशम्पायन उवाच||

एवं स्तुतस्ततस्तेन मन्दपालेन पावकः |

तुतोष तस्य नृपते मुनेरमिततेजसः ||३०||

उवाच चैनं प्रीतात्मा किमिष्टं करवाणि ते ||३०||

तमब्रवीन्मन्दपालः प्राञ्जलिर्हव्यवाहनम् |

प्रदहन्खाण्डवं दावं मम पुत्रान्विसर्जय ||३१||

तथेति तत्प्रतिश्रुत्य भगवान्हव्यवाहनः |

खाण्डवे तेन कालेन प्रजज्वाल दिधक्षया ||३२||

श्रीमहाभारतम्

|| आदिपर्वम् ||

220-अध्यायः

वैशम्पायन उवाच||

ततः प्रज्वलिते शुक्रे शार्ङ्गकास्ते सुदुःखिताः |

व्यथिताः परमोद्विग्ना नाधिजग्मुः परायणम् ||१||

निशाम्य पुत्रकान्बालान्माता तेषां तपस्विनी |

जरिता दुःखसन्तप्ता विललाप नरेश्वर ||२||

अयमग्निर्दहन्कक्षमित आयाति भीषणः |

जगत्संदीपयन्भीमो मम दुःखविवर्धनः ||३||

इमे च मां कर्षयन्ति शिशवो मन्दचेतसः |

अबर्हाश्चरणैर्हीनाः पूर्वेषां नः परायणम् ||४||

त्रासयंश्चायमायाति लेलिहानो महीरुहान् ||४||

अशक्तिमत्त्वाच्च सुता न शक्ताः सरणे मम |

आदाय च न शक्तास्मि पुत्रान्सरितुमन्यतः ||५||

न च त्यक्तुमहं शक्ता हृदयं दूयतीव मे |

कं नु जह्यामहं पुत्रं कमादाय व्रजाम्यहम् ||६||

किं नु मे स्यात्कृतं कृत्वा मन्यध्वं पुत्रकाः कथम् |

चिन्तयाना विमोक्षं वो नाधिगच्छामि किञ्चन ||७||

छादयित्वा च वो गात्रैः करिष्ये मरणं सह ||७||

जरितारौ कुलं हीदं ज्येष्ठत्वेन प्रतिष्ठितम् |

सारिसृक्वः प्रजायेत पितृणां कुलवर्धनः ||८||

स्तम्बमित्रस्तपः कुर्याद्द्रोणो ब्रह्मविदुत्तमः |

इत्येवमुक्त्वा प्रययौ पिता वो निर्घृणः पुरा ||९||

कमुपादाय शक्येत गन्तुं कस्यापदुत्तमा |

किं नु कृत्वा कृतं कार्यं भवेदिति च विह्वला ||१०||

नापश्यत्स्वधिया मोक्षं स्वसुतानां तदानलात् |

एवं ब्रुवन्तीं शार्ङ्गास्ते प्रत्यूचुरथ मातरम् ||११||

स्नेहमुत्सृज्य मातस्त्वं पत यत्र न हव्यवाट् |

अस्मासु हि विनष्टेषु भवितारः सुतास्तव ||१२||

त्वयि मातर्विनष्टायां न नः स्यात्कुलसन्ततिः ||१२||

अन्ववेक्ष्यैतदुभयं क्षमं स्याद्यत्कुलस्य नः |

तद्वै कर्तुं परः कालो मातरेष भवेत्तव ||१३||

मा वै कुलविनाशाय स्नेहं कार्षीः सुतेषु नः |

न हीदं कर्म मोघं स्याल्लोककामस्य नः पितुः ||१४||

जरितोवाच||

इदमाखोर्बिलं भूमौ वृक्षस्यास्य समीपतः |

तदाविशध्वं त्वरिता वह्नेरत्र न वो भयम् ||१५||

ततोऽहं पांसुना छिद्रमपिधास्यामि पुत्रकाः |

एवं प्रतिकृतं मन्ये ज्वलतः कृष्णवर्त्मनः ||१६||

तत एष्याम्यतीतेऽग्नौ विहर्तुं पांसुसञ्चयम् |

रोचतामेष वोपायो विमोक्षाय हुताशनात् ||१७||

शार्ङ्गका ऊचुः||

अबर्हान्मांसभूतान्नः क्रव्यादाखुर्विनाशयेत् |

पश्यमाना भयमिदं न शक्ष्यामो निषेवितुम् ||१८||

कथमग्निर्न नो दह्यात्कथमाखुर्न भक्षयेत् |

कथं न स्यात्पिता मोघः कथं माता ध्रियेत नः ||१९||

बिल आखोर्विनाशः स्यादग्नेराकाशचारिणाम् |

अन्ववेक्ष्यैतदुभयं श्रेयान्दाहो न भक्षणम् ||२०||

गर्हितं मरणं नः स्यादाखुना खादता बिले |

शिष्टादिष्टः परित्यागः शरीरस्य हुताशनात् ||२१||

श्रीमहाभारतम्

|| आदिपर्वम् ||

221-अध्यायः

जरितोवाच||

अस्माद्बिलान्निष्पतितं श्येन आखुं जहार तम् |

क्षुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः ||१||

शार्ङ्गका ऊचुः||

न हृतं तं वयं विद्मः श्येनेनाखुं कथञ्चन |

अन्येऽपि भवितारोऽत्र तेभ्योऽपि भयमेव नः ||२||

संशयो ह्यग्निरागच्छेद्दृष्टं वायोर्निवर्तनम् |

मृत्युर्नो बिलवासिभ्यो भवेन्मातरसंशयम् ||३||

निःसंशयात्संशयितो मृत्युर्मातर्विशिष्यते |

चर खे त्वं यथान्यायं पुत्रान्वेत्स्यसि शोभनान् ||४||

जरितोवाच||

अहं वै श्येनमायान्तमद्राक्षं बिलमन्तिकात् |

सञ्चरन्तं समादाय जहाराखुं बिलाद्बली ||५||

तं पतन्तमहं श्येनं त्वरिता पृष्ठतोऽन्वगाम् |

आशिषोऽस्य प्रयुञ्जाना हरतो मूषकं बिलात् ||६||

यो नो द्वेष्टारमादाय श्येनराज प्रधावसि |

भव त्वं दिवमास्थाय निरमित्रो हिरण्मयः ||७||

यदा स भक्षितस्तेन क्षुधितेन पतत्रिणा |

तदाहं तमनुज्ञाप्य प्रत्युपायां गृहान्प्रति ||८||

प्रविशध्वं बिलं पुत्रा विश्रब्धा नास्ति वो भयम् |

श्येनेन मम पश्यन्त्या हृत आखुर्न संशयः ||९||

शार्ङ्गका ऊचुः||

न विद्म वै वयं मातर्हृतमाखुमितः पुरा |

अविज्ञाय न शक्ष्यामो बिलमाविशतुं वयम् ||१०||

जरितोवाच||

अहं हि तं प्रजानामि हृतं श्येनेन मूषकम् |

अत एव भयं नास्ति क्रियतां वचनं मम ||११||

शार्ङ्गका ऊचुः||

न त्वं मिथ्योपचारेण मोक्षयेथा भयं महत् |

समाकुलेषु ज्ञानेषु न बुद्धिकृतमेव तत् ||१२||

न चोपकृतमस्माभिर्न चास्मान्वेत्थ ये वयम् |

पीड्यमाना भरस्यस्मान्का सती के वयं तव ||१३||

तरुणी दर्शनीयासि समर्था भर्तुरेषणे |

अनुगच्छ स्वभर्तारं पुत्रानाप्स्यसि शोभनान् ||१४||

वयमप्यग्निमाविश्य लोकान्प्राप्स्यामहे शुभान् |

अथास्मान्न दहेदग्निरायास्त्वं पुनरेव नः ||१५||

वैशम्पायन उवाच||

एवमुक्ता ततः शार्ङ्गी पुत्रानुत्सृज्य खाण्डवे |

जगाम त्वरिता देशं क्षेममग्नेरनाश्रयम् ||१६||

ततस्तीक्ष्णार्चिरभ्यागाज्ज्वलितो हव्यवाहनः |

यत्र शार्ङ्गा बभूवुस्ते मन्दपालस्य पुत्रकाः ||१७||

ते शार्ङ्गा ज्वलनं दृष्ट्वा ज्वलितं स्वेन तेजसा |

जरितारिस्ततो वाचं श्रावयामास पावकम् ||१८||

श्रीमहाभारतम्

|| आदिपर्वम् ||

222-अध्यायः

जरितारिरुवाच||

पुरतः कृच्छ्रकालस्य धीमाञ्जागर्ति पूरुषः |

स कृच्छ्रकालं सम्प्राप्य व्यथां नैवैति कर्हिचित् ||१||

यस्तु कृच्छ्रमसम्प्राप्तं विचेता नावबुध्यते |

स कृच्छ्रकाले व्यथितो न प्रजानाति किञ्चन ||२||

सारिसृक्व उवाच||

धीरस्त्वमसि मेधावी प्राणकृच्छ्रमिदं च नः |

शूरः प्राज्ञो बहूनां हि भवत्येको न संशयः ||३||

स्तम्बमित्र उवाच||

ज्येष्ठस्त्राता भवति वै ज्येष्ठो मुञ्चति कृच्छ्रतः |

ज्येष्ठश्चेन्न प्रजानाति कनीयान्किं करिष्यति ||४||

द्रोण उवाच||

हिरण्यरेतास्त्वरितो ज्वलन्नायाति नः क्षयम् |

सप्तजिह्वोऽनलः क्षामो लेलिहानोपसर्पति ||५||

वैशम्पायन उवाच||

एवमुक्तो भ्रातृभिस्तु जरितारिर्विभावसुम् |

तुष्टाव प्राञ्जलिर्भूत्वा यथा तच्छृणु पार्थिव ||६||

जरितारिरुवाच||

आत्मासि वायोः पवनः शरीरमुत वीरुधाम् |

योनिरापश्च ते शुक्र योनिस्त्वमसि चाम्भसः ||७||

ऊर्ध्वं चाधश्च गच्छन्ति विसर्पन्ति च पार्श्वतः |

अर्चिषस्ते महावीर्य रश्मयः सवितुर्यथा ||८||

सारिसृक्व उवाच||

माता प्रपन्ना पितरं न विद्मः; पक्षाश्च नो न प्रजाताब्जकेतो |

न नस्त्राता विद्यतेऽग्ने त्वदन्य; स्तस्माद्धि नः परिरक्षैकवीर ||९||

यदग्ने ते शिवं रूपं ये च ते सप्त हेतयः |

तेन नः परिरक्षाद्य ईडितः शरणैषिणः ||१०||

त्वमेवैकस्तपसे जातवेदो; नान्यस्तप्ता विद्यते गोषु देव |

ऋषीनस्मान्बालकान्पालयस्व; परेणास्मान्प्रैहि वै हव्यवाह ||११||

स्तम्बमित्र उवाच||

सर्वमग्ने त्वमेवैकस्त्वयि सर्वमिदं जगत् |

त्वं धारयसि भूतानि भुवनं त्वं बिभर्षि च ||१२||

त्वमग्निर्हव्यवाहस्त्वं त्वमेव परमं हविः |

मनीषिणस्त्वां यजन्ते बहुधा चैकधैव च ||१३||

सृष्ट्वा लोकांस्त्रीनिमान्हव्यवाह; प्राप्ते काले पचसि पुनः समिद्धः |

सर्वस्यास्य भुवनस्य प्रसूति; स्त्वमेवाग्ने भवसि पुनः प्रतिष्ठा ||१४||

त्वमन्नं प्राणिनां भुक्तमन्तर्भूतो जगत्पते |

नित्यं प्रवृद्धः पचसि त्वयि सर्वं प्रतिष्ठितम् ||१५||

द्रोण उवाच||

सूर्यो भूत्वा रश्मिभिर्जातवेदो; भूमेरम्भो भूमिजातान्रसांश्च |

विश्वानादाय पुनरुत्सर्गकाले; सृष्ट्वा वृष्ट्या भावयसीह शुक्र ||१६||

त्वत्त एताः पुनः शुक्र वीरुधो हरितच्छदाः |

जायन्ते पुष्करिण्यश्च समुद्रश्च महोदधिः ||१७||

इदं वै सद्म तिग्मांशो वरुणस्य परायणम् |

शिवस्त्राता भवास्माकं मास्मानद्य विनाशय ||१८||

पिङ्गाक्ष लोहितग्रीव कृष्णवर्त्मन्हुताशन |

परेण प्रैहि मुञ्चास्मान्सागरस्य गृहानिव ||१९||

वैशम्पायन उवाच||

एवमुक्तो जातवेदा द्रोणेनाक्लिष्टकर्मणा |

द्रोणमाह प्रतीतात्मा मन्दपालप्रतिज्ञया ||२०||

ऋषिर्द्रोणस्त्वमसि वै ब्रह्मैतद्व्याहृतं त्वया |

ईप्सितं ते करिष्यामि न च ते विद्यते भयम् ||२१||

मन्दपालेन यूयं हि मम पूर्वं निवेदिताः |

वर्जयेः पुत्रकान्मह्यं दहन्दावमिति स्म ह ||२२||

यच्च तद्वचनं तस्य त्वया यच्चेह भाषितम् |

उभयं मे गरीयस्तद्ब्रूहि किं करवाणि ते ||२३||

भृशं प्रीतोऽस्मि भद्रं ते ब्रह्मन्स्तोत्रेण ते विभो ||२३||

द्रोण उवाच||

इमे मार्जारकाः शुक्र नित्यमुद्वेजयन्ति नः |

एतान्कुरुष्व दंष्ट्रासु हव्यवाह सबान्धवान् ||२४||

वैशम्पायन उवाच||

तथा तत्कृतवान्वह्निरभ्यनुज्ञाय शार्ङ्गकान् |

ददाह खाण्डवं चैव समिद्धो जनमेजय ||२५||

श्रीमहाभारतम्

|| आदिपर्वम् ||

223-अध्यायः

वैशम्पायन उवाच||

मन्दपालोऽपि कौरव्य चिन्तयानः सुतांस्तदा |

उक्तवानप्यशीतांशुं नैव स स्म न तप्यते ||१||

स तप्यमानः पुत्रार्थे लपितामिदमब्रवीत् |

कथं न्वशक्ताः प्लवने लपिते मम पुत्रकाः ||२||

वर्धमाने हुतवहे वाते शीघ्रं प्रवायति |

असमर्था विमोक्षाय भविष्यन्ति ममात्मजाः ||३||

कथं न्वशक्ता त्राणाय माता तेषां तपस्विनी |

भविष्यत्यसुखाविष्टा पुत्रत्राणमपश्यती ||४||

कथं नु सरणेऽशक्तान्पतने च ममात्मजान् |

सन्तप्यमाना अभितो वाशमानाभिधावती ||५||

जरितारिः कथं पुत्रः सारिसृक्वः कथं च मे |

स्तम्बमित्रः कथं द्रोणः कथं सा च तपस्विनी ||६||

लालप्यमानं तमृषिं मन्दपालं तथा वने |

लपिता प्रत्युवाचेदं सासूयमिव भारत ||७||

न ते सुतेष्ववेक्षास्ति तानृषीनुक्तवानसि |

तेजस्विनो वीर्यवन्तो न तेषां ज्वलनाद्भयम् ||८||

तथाग्नौ ते परीत्ताश्च त्वया हि मम संनिधौ |

प्रतिश्रुतं तथा चेति ज्वलनेन महात्मना ||९||

लोकपालोऽनृतां वाचं न तु वक्ता कथञ्चन |

समर्थास्ते च वक्तारो न ते तेष्वस्ति मानसम् ||१०||

तामेव तु ममामित्रीं चिन्तयन्परितप्यसे |

ध्रुवं मयि न ते स्नेहो यथा तस्यां पुराभवत् ||११||

न हि पक्षवता न्याय्यं निःस्नेहेन सुहृज्जने |

पीड्यमान उपद्रष्टुं शक्तेनात्मा कथञ्चन ||१२||

गच्छ त्वं जरितामेव यदर्थं परितप्यसे |

चरिष्याम्यहमप्येका यथा कापुरुषे तथा ||१३||

मन्दपाल उवाच||

नाहमेवं चरे लोके यथा त्वमभिमन्यसे |

अपत्यहेतोर्विचरे तच्च कृच्छ्रगतं मम ||१४||

भूतं हित्वा भविष्येऽर्थे योऽवलम्बेत मन्दधीः |

अवमन्येत तं लोको यथेच्छसि तथा कुरु ||१५||

एष हि ज्वलमानोऽग्निर्लेलिहानो महीरुहान् |

द्वेष्यं हि हृदि सन्तापं जनयत्यशिवं मम ||१६||

वैशम्पायन उवाच||

तस्माद्देशादतिक्रान्ते ज्वलने जरिता ततः |

जगाम पुत्रकानेव त्वरिता पुत्रगृद्धिनी ||१७||

सा तान्कुशलिनः सर्वान्निर्मुक्ताञ्जातवेदसः |

रोरूयमाणा कृपणा सुतान्दृष्टवती वने ||१८||

अश्रद्धेयतमं तेषां दर्शनं सा पुनः पुनः |

एकैकशश्च तान्पुत्रान्क्रोशमानान्वपद्यत ||१९||

ततोऽभ्यगच्छत्सहसा मन्दपालोऽपि भारत |

अथ ते सर्व एवैनं नाभ्यनन्दन्त वै सुताः ||२०||

लालप्यमानमेकैकं जरितां च पुनः पुनः |

नोचुस्ते वचनं किञ्चित्तमृषिं साध्वसाधु वा ||२१||

मन्दपाल उवाच||

ज्येष्ठः सुतस्ते कतमः कतमस्तदनन्तरः |

मध्यमः कतमः पुत्रः कनिष्ठः कतमश्च ते ||२२||

एवं ब्रुवन्तं दुःखार्तं किं मां न प्रतिभाषसे |

कृतवानस्मि हव्याशे नैव शान्तिमितो लभे ||२३||

जरितोवाच||

किं ते ज्येष्ठे सुते कार्यं किमनन्तरजेन वा |

किं च ते मध्यमे कार्यं किं कनिष्ठे तपस्विनि ||२४||

यस्त्वं मां सर्वशो हीनामुत्सृज्यासि गतः पुरा |

तामेव लपितां गच्छ तरुणीं चारुहासिनीम् ||२५||

मन्दपाल उवाच||

न स्त्रीणां विद्यते किञ्चिदन्यत्र पुरुषान्तरात् |

सापत्नकमृते लोके भवितव्यं हि तत्तथा ||२६||

सुव्रतापि हि कल्याणी सर्वलोकपरिश्रुता |

अरुन्धती पर्यशङ्कद्वसिष्ठमृषिसत्तमम् ||२७||

विशुद्धभावमत्यन्तं सदा प्रियहिते रतम् |

सप्तर्षिमध्यगं वीरमवमेने च तं मुनिम् ||२८||

अपध्यानेन सा तेन धूमारुणसमप्रभा |

लक्ष्यालक्ष्या नाभिरूपा निमित्तमिव लक्ष्यते ||२९||

अपत्यहेतोः सम्प्राप्तं तथा त्वमपि मामिह |

इष्टमेवङ्गते हित्वा सा तथैव च वर्तसे ||३०||

नैव भार्येति विश्वासः कार्यः पुंसा कथञ्चन |

न हि कार्यमनुध्याति भार्या पुत्रवती सती ||३१||

वैशम्पायन उवाच||

ततस्ते सर्व एवैनं पुत्राः सम्यगुपासिरे |

स च तानात्मजान्राजन्नाश्वासयितुमारभत् ||३२||

श्रीमहाभारतम्

|| आदिपर्वम् ||

224-अध्यायः

मन्दपाल उवाच||

युष्माकं परिरक्षार्थं विज्ञप्तो ज्वलनो मया |

अग्निना च तथेत्येवं पूर्वमेव प्रतिश्रुतम् ||१||

अग्नेर्वचनमाज्ञाय मातुर्धर्मज्ञतां च वः |

युष्माकं च परं वीर्यं नाहं पूर्वमिहागतः ||२||

न सन्तापो हि वः कार्यः पुत्रका मरणं प्रति |

ऋषीन्वेद हुताशोऽपि ब्रह्म तद्विदितं च वः ||३||

वैशम्पायन उवाच||

एवमाश्वास्य पुत्रान्स भार्यां चादाय भारत |

मन्दपालस्ततो देशादन्यं देशं जगाम ह ||४||

भगवानपि तिग्मांशुः समिद्धं खाण्डवं वनम् |

ददाह सह कृष्णाभ्यां जनयञ्जगतोऽभयम् ||५||

वसामेदोवहाः कुल्यास्तत्र पीत्वा च पावकः |

अगच्छत्परमां तृप्तिं दर्शयामास चार्जुनम् ||६||

ततोऽन्तरिक्षाद्भगवानवतीर्य सुरेश्वरः |

मरुद्गणवृतः पार्थं माधवं चाब्रवीदिदम् ||७||

कृतं युवाभ्यां कर्मेदममरैरपि दुष्करम् |

वरान्वृणीतं तुष्टोऽस्मि दुर्लभानप्यमानुषान् ||८||

पार्थस्तु वरयामास शक्रादस्त्राणि सर्वशः |

ग्रहीतुं तच्च शक्रोऽस्य तदा कालं चकार ह ||९||

यदा प्रसन्नो भगवान्महादेवो भविष्यति |

तुभ्यं तदा प्रदास्यामि पाण्डवास्त्राणि सर्वशः ||१०||

अहमेव च तं कालं वेत्स्यामि कुरुनन्दन |

तपसा महता चापि दास्यामि तव तान्यहम् ||११||

आग्नेयानि च सर्वाणि वायव्यानि तथैव च |

मदीयानि च सर्वाणि ग्रहीष्यसि धनञ्जय ||१२||

वासुदेवोऽपि जग्राह प्रीतिं पार्थेन शाश्वतीम् |

ददौ च तस्मै देवेन्द्रस्तं वरं प्रीतिमांस्तदा ||१३||

दत्त्वा ताभ्यां वरं प्रीतः सह देवैर्मरुत्पतिः |

हुताशनमनुज्ञाप्य जगाम त्रिदिवं पुनः ||१४||

पावकश्चापि तं दावं दग्ध्वा समृगपक्षिणम् |

अहानि पञ्च चैकं च विरराम सुतर्पितः ||१५||

जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च |

युक्तः परमया प्रीत्या तावुवाच विशां पते ||१६||

युवाभ्यां पुरुषाग्र्याभ्यां तर्पितोऽस्मि यथासुखम् |

अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम् ||१७||

एवं तौ समनुज्ञातौ पावकेन महात्मना |

अर्जुनो वासुदेवश्च दानवश्च मयस्तथा ||१८||

परिक्रम्य ततः सर्वे त्रयोऽपि भरतर्षभ |

रमणीये नदीकूले सहिताः समुपाविशन् ||१९||

आदिपर्व सम्पूर्णम्

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.