अनाविष्काराधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥

अनाविष्काराधिकरणम् ॥ १३ ॥

*बाल्येन तिष्ठासेदि*(बृह.५-५-१)त्यत्र बाल्यशब्दस्य भावकर्म-साधारणत्वेऽपि वयोविशेषलक्षण बालभावस्य इच्छया सम्पादितुम-शक्यत्वेनाविधेयत्वात् कर्मैव विधेयम् । तत्र कामचारकाम वादका-मभक्षत्वादिकम् यद्बालस्य कर्म यच्च डम्भादिराहित्यलक्षणम् स्वमाहात्म्यानाविष्करणरूपम् कर्म तत्सर्वम् बाल्यशब्देन विधेयम्, अविशेषात् । न च निषिद्धस्य कामचारादेर्विधानमयुक्तमिति वाच्यम् । वामदेव्योपासनाङ्गतया प्रार्थयमानसर्वयोषिदपरिहारलक्षणनिषिद्धकर्म-विधानवद्विद्याङ्गतया निषिद्धस्यापि कामचारादेर्विधानसम्भवादिति पूर्वपक्षे प्राप्ते उच्यते –

अनाविष्कुर्वन्नन्वयात् ॥ ३-४-४९ ॥

स्वमाहात्म्यमनाविष्कुर्वन्नेव विद्वान्वर्तेत स्वमाहात्म्यानाविष्करण-लक्षणबाल्यस्यैव विद्यायामन्वयसम्भवात् । *नाविरतो दुश्चरितान्नाशान्तो नासमाहितः । नाशान्तमानसोवाऽपि प्रज्ञानेनैनमाप्नुयादि*(कठ.१-२-२४) ति विशिष्य विद्यायामपि प्रतिषिद्धस्य कामचारादेर्विद्याङ्गतयाऽन्वया सम्भवात्

इति अनाविष्काराधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.