शमदमाद्यधिकरणम्

॥श्रीशारीरकशास्त्रार्थदीपिका ॥

श्रीमद्रङ्गरामानुजमुनिभिःविरचिता श्रीशारीरकब्रह्मसूत्रव्याख्या ॥

श्रीशारीरकशास्त्रार्थदीपिकायाम् तृतीयाध्यायस्य तुरीयः पादः ॥

शमदमाद्यधिकरणम् ॥६॥

    गृहस्थस्य बाह्याभ्यन्तरकरणव्यापाररूपकर्मानुष्ठानस्यावश्यक्त्वात् शमादीनाञ्च तद्विपरीतत्वात् नानुष्ठेयत्वमिति प्राप्त उच्यते –

शमदमाद्युपेतस्स्यात्तथाऽपि तु तद्विधेस्तदङ्गतया

तेषामवश्यानुष्ठेयत्वात् ॥ ३-४-२७ ॥

तथाऽपि गृहस्थस्य कर्मानुष्ठानावश्यकत्वेऽपि गृहस्थश्शमदमाद्युपेत-स्स्यात् । *तस्मादेवम् वित् शान्तो दान्त उपरतस्तितिक्षुस्समाहितो भूत्वाऽऽत्मन्येवात्मानम् पश्येदि*(बृह.६-४-२३)ति विद्याङ्गतया विधानात् अशान्तचित्तस्य चित्तविक्षेपेण विद्यानिष्पत्त्यसम्भवेन दृष्टार्थतया अनुष्ठेय-त्वाच्च । न च कर्मणाम् शमादीनाम् च विरोधः भिन्नविषयत्वात् । विहितेषु व्यापारः इतरेषु तदुपरमरूपश्शम इति । न च करणव्यापार-रूपकर्मसु वर्तमानस्य वासनानुवृत्त्या शमादिकम् न सम्भवतीति वाच्यम् । परमपुरुषाराधनरूपकर्मणाम् वासनोच्छेद एव हेतुत्वादिति स्थितम् ॥

इति शमदमाद्यधिकरणम् ॥

error: Content is protected !!

|| Donate Online ||

Donation Schemes and Services Offered to the Donors:
Maha Poshaka : 

Institutions/Individuals who donate Rs. 5,00,000 or USD $12,000 or more

Poshaka : 

Institutions/Individuals who donate Rs. 2,00,000 or USD $5,000 or more

Donors : 

All other donations received

All donations received are exempt from IT under Section 80G of the Income Tax act valid only within India.

|| Donate using Bank Transfer ||

Donate by cheque/payorder/Net banking/NEFT/RTGS

Kindly send all your remittances to:

M/s.Jananyacharya Indological Research Foundation
C/A No: 89340200000648

Bank:
Bank of Baroda

Branch: 
Sanjaynagar, Bangalore-560094, Karnataka
IFSC Code: BARB0VJSNGR (fifth character is zero)

kindly send us a mail confirmation on the transfer of funds to info@srivaishnavan.com.

|| Services Offered to the Donors ||

  • Free copy of the publications of the Foundation
  • Free Limited-stay within the campus at Melkote with unlimited access to ameneties
  • Free access to the library and research facilities at the Foundation
  • Free entry to the all events held at the Foundation premises.